Rudra Samhita - Sati Khanda

Adhyaya - 16

Prayers to Shiva offered by Brahma and Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ।। बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ।। १ ।।
iti stutiṃ ca haryādikṛtāmākarṇya śaṃkaraḥ || babhūvātiprasanno hi vijahāsa ca sūtikṛt || 1 ||

Samhita : 3

Adhyaya :   16

Shloka :   1

ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ।। यथोचितं समाभाष्य पप्रच्छागमनं तयोः ।। २।।
brahmaviṣṇū tu dṛṣṭvā tau sastrīkau saṃgatau haraḥ || yathocitaṃ samābhāṣya papracchāgamanaṃ tayoḥ || 2||

Samhita : 3

Adhyaya :   16

Shloka :   2

रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ।। निजागमनहेतुं हि कथयस्व सुतत्त्वतः ।। ३।।
hahara hāvadha devā munayaścādya nirbhayāḥ || nijāgamanahetuṃ hi kathayasva sutattvataḥ || 3||

Samhita : 3

Adhyaya :   16

Shloka :   3

किमर्थमागता यूयं किं कार्यं चेह विद्यते ।। तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ।। ४ ।।
kimarthamāgatā yūyaṃ kiṃ kāryaṃ ceha vidyate || tatsarvaṃ śrotumicchāmi bhavatstutyā prasannadhīḥ || 4 ||

Samhita : 3

Adhyaya :   16

Shloka :   4

।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ।। मुनेऽवोचं महादेवं विष्णुना परिचोदितः ।। ५ ।।
iti pṛṣṭe hareṇāhaṃ sarvalokapitāmahaḥ || mune'vocaṃ mahādevaṃ viṣṇunā paricoditaḥ || 5 ||

Samhita : 3

Adhyaya :   16

Shloka :   5

देवदेव महादेव करुणासागर प्रभो ।। यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ।। ६ ।।
devadeva mahādeva karuṇāsāgara prabho || yadarthamāgatāvāvāṃ tacchṛṇu tvaṃ surarṣibhiḥ || 6 ||

Samhita : 3

Adhyaya :   16

Shloka :   6

विशेषतस्तवैवार्थमागता वृपभध्वज ।। सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ।। ७।।
viśeṣatastavaivārthamāgatā vṛpabhadhvaja || sahārthinassadāyogyamanyathā na jagadbhavet || 7||

Samhita : 3

Adhyaya :   16

Shloka :   7

केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ।। हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ।। ८।।
kecidbhaviṣyaṃtyasurā mama vadhyā maheśvara || harervadhyāstathā kecidbhavaṃtaścāpi kecana || 8||

Samhita : 3

Adhyaya :   16

Shloka :   8

केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ।। मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ।। ९।।
kecittvadvīryajātasya tanayasya mahāprabho || māyāvadhyāḥ prabho kecidbhaviṣyaṃtyasurāssadā || 9||

Samhita : 3

Adhyaya :   16

Shloka :   9

तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्।। नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ।। 2.2.16.१ ० ।।
tavaiva kṛpayā śaṃbhossurāṇāṃ sukhamuttamam|| nāśayitvā'surān ghorāñjagatsvāsthyaṃ sadābhayam || 2.2.16.1 0 ||

Samhita : 3

Adhyaya :   16

Shloka :   10

योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ।। दयापात्रैकनिरते न वध्या ह्यथवा तव ।। १ १।।
yogayukte tvayi sadā rāga dveṣavivarjite || dayāpātraikanirate na vadhyā hyathavā tava || 1 1||

Samhita : 3

Adhyaya :   16

Shloka :   11

अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।। अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ।। १२ ।।
arādhiteṣu teṣvīśa kathaṃ sṛṣṭistathā sthitiḥ || ataśca bhavitā yuktaṃ nityaṃnityaṃ vṛṣadhvaja || 12 ||

Samhita : 3

Adhyaya :   16

Shloka :   12

सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ।। शरीरभेदश्चास्माकं मायायाश्च न युज्यते ।। १ ३।।
sṛṣṭisthityaṃtakarmāṇi na kāryāṇi yadā tadā || śarīrabhedaścāsmākaṃ māyāyāśca na yujyate || 1 3||

Samhita : 3

Adhyaya :   16

Shloka :   13

एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ।। कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ।। १४।।
ekasvarūpā hi vayaṃ bhinnāḥ kāryasya bhedataḥ || kāryabhedo na siddhaścedrūpabhedā'prayojanaḥ || 14||

Samhita : 3

Adhyaya :   16

Shloka :   14

एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ।। मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ।। १५।।
eka eva tridhā bhinnaḥ paramātmā maheśvaraḥ || māyāsvākāraṇādeva svataṃtro līlayā prabhuḥ || 15||

Samhita : 3

Adhyaya :   16

Shloka :   15

वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ।। शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ।। १६ ।।
vāmāṅgajo haristasya dakṣiṇāṃgabhavo hyaham || śivasya hṛdayājjātastvaṃ hi pūrṇatanuśśivaḥ || 16 ||

Samhita : 3

Adhyaya :   16

Shloka :   16

इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ।। शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ।। १७ ।।
itthaṃ vayaṃ tridhā bhūtāḥ prabhābhinnasvarūpiṇaḥ || śivāśivasutāstattvaṃ hṛdā viddhi sanātana || 17 ||

Samhita : 3

Adhyaya :   16

Shloka :   17

अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ।। लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ।। १८ ।।
ahaṃ viṣṇuśca sastrīkau saṃjātau kāryahetutaḥ || lokakāryakarau prītyā tava śāsanataḥ prabho || 18 ||

Samhita : 3

Adhyaya :   16

Shloka :   18

तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ।। परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।। १९ ।।
tasmādviśvahitārthāya surāṇāṃ sukhahetave || parigṛhṇīṣva bhāryārthe rāmāmekāṃ suśobhanām || 19 ||

Samhita : 3

Adhyaya :   16

Shloka :   19

अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ।। यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ।। 2.2.16.२० ।।
anyacchṛṇu maheśāna pūrvavṛttaṃ smṛtaṃ mayā || yannau puraḥpurā proktaṃ tvayaiva śivarūpiṇā || 2.2.16.20 ||

Samhita : 3

Adhyaya :   16

Shloka :   20

मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।। प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। २१ ।।
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ || prakaṭī bhavitā loke nāmnā rudraḥ prakīrtitaḥ || 21 ||

Samhita : 3

Adhyaya :   16

Shloka :   21

सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ।। लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ।। २२ ।।
sṛṣṭikartā'bhavadbrahmā hariḥ pālanakārakaḥ || layakārī bhaviṣyāmi rudrarūpo guṇākṛtiḥ || 22 ||

Samhita : 3

Adhyaya :   16

Shloka :   22

स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ।। इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ।। २३ ।।
striyaṃ vivāhya lokasya kariṣye kāryamuttamam || iti saṃsmṛtya svaproktaṃ pūrṇaṃ kuru nijaṃ paṇam || 23 ||

Samhita : 3

Adhyaya :   16

Shloka :   23

निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ।। पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ।। २४ ।।
nideśastava ca svāminnahaṃ sṛṣṭikaro hariḥ || pālako layahetustvamāvirbhūtassvayaṃ śivaḥ || 24 ||

Samhita : 3

Adhyaya :   16

Shloka :   24

त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ।। लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ।। २५ ।।
tvāṃ vinā na samarthau hi āvāṃ ca svasvakarmaṇi || lokakāryarato tasmādekāṃ gṛhṇīṣva kāminīm || 25 ||

Samhita : 3

Adhyaya :   16

Shloka :   25

यथा पद्मालया विष्णोस्सावित्री च यथा मम ।। तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ।। २६ ।।
yathā padmālayā viṣṇossāvitrī ca yathā mama || tathā sahacarīṃ śaṃbho kāṃtāṃ gṛhṇīṣva saṃprati || 26 ||

Samhita : 3

Adhyaya :   16

Shloka :   26

ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ।। स मां जगाद लोकेशः स्मेराननमुखो हरः ।। २७।।
iti śrutvā vaco me hi brahmaṇaḥ purato hareḥ || sa māṃ jagāda lokeśaḥ smerānanamukho haraḥ || 27||

Samhita : 3

Adhyaya :   16

Shloka :   27

ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ।। दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ।। २८ ।।
he brahman he hare me hi yuvāṃ priyatarau sadā || dṛṣṭvā tvāṃ ca mamānaṃdo bhavatyatitarāṃ khalu || 28 ||

Samhita : 3

Adhyaya :   16

Shloka :   28

युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ।। कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ।। २९।।
yuvāṃ suraviśiṣṭau hi tribhava svāminau kila || kathanaṃ vāṃ gariṣṭheti bhavakāryaratātmanoḥ || 29||

Samhita : 3

Adhyaya :   16

Shloka :   29

उचितं न सुरश्रेष्ठौ विवाहकरणं मम ।। तपोरतविरक्तस्य सदा विदितयोगिनः ।। 2.2.16.३० ।।
ucitaṃ na suraśreṣṭhau vivāhakaraṇaṃ mama || taporataviraktasya sadā viditayoginaḥ || 2.2.16.30 ||

Samhita : 3

Adhyaya :   16

Shloka :   30

यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ।। अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ।। ३१ ।।
yo nivṛttisumārgasthaḥ svātmārāmo niraṃjanaḥ || avadhūtatanurjñānī svadraṣṭā kāmavarjitaḥ || 31 ||

Samhita : 3

Adhyaya :   16

Shloka :   31

अविकारी ह्यभोगी च सदाशुचिरमंगलः ।। तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ।। ३२ ।।
avikārī hyabhogī ca sadāśuciramaṃgalaḥ || tasya prayojanaṃ loke kāminyā kiṃ vadādhunā || 32 ||

Samhita : 3

Adhyaya :   16

Shloka :   32

केवलं योगलग्नस्य ममानंदस्सदास्ति वै ।। ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ।। ३३ ।।
kevalaṃ yogalagnasya mamānaṃdassadāsti vai || jñānahīnastu puruṣo manute bahu kāmakam || 33 ||

Samhita : 3

Adhyaya :   16

Shloka :   33

विवाहकरणं लोके विज्ञेयं परबंधनम् ।। तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ।। ३४ ।।
vivāhakaraṇaṃ loke vijñeyaṃ parabaṃdhanam || tasmāttasya rucirno me satyaṃ satyaṃ vadāmyaham || 34 ||

Samhita : 3

Adhyaya :   16

Shloka :   34

न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ।। तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ।। ३५ ।।
na svārthaṃ me pravṛttirhi samyaksvārthaviciṃtanāt || tathāpi tatkariṣyāmi bhavaduktaṃ jagaddhitam || 35 ||

Samhita : 3

Adhyaya :   16

Shloka :   35

मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ।। करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ।। ३६ ।।
mattvā vaco gariṣṭhaṃ vā niyoktiparipūrttaye || kariṣyāmi vivāhaṃ vai bhaktavaśyassadā hyaham || 36 ||

Samhita : 3

Adhyaya :   16

Shloka :   36

परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ।। तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ।। ३७ ।।
paraṃtu yādṛśīṃ kāṃtāṃ grahīṣyāmi tathāpaṇam || tacchṛṇuṣva hare brahman yuktameva vaco mama || 37 ||

Samhita : 3

Adhyaya :   16

Shloka :   37

या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ।। तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ।। ३८।।
yā me tejassamarthā hi grahītuṃ syādvibhāgaśaḥ || tāṃ nideśaya bhāryārthe yoginīṃ kāmarūpiṇīm || 38||

Samhita : 3

Adhyaya :   16

Shloka :   38

योगयुक्ते मयि तथा योगिन्येव भविष्यति ।। कामासक्ते मयि तथा कामिन्येव भविष्यति ।। ३९ ।।
yogayukte mayi tathā yoginyeva bhaviṣyati || kāmāsakte mayi tathā kāminyeva bhaviṣyati || 39 ||

Samhita : 3

Adhyaya :   16

Shloka :   39

यमक्षरं वेदविदो निगदंति मनीषिणः ।। ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ।। 2.2.16.४० ।।
yamakṣaraṃ vedavido nigadaṃti manīṣiṇaḥ || jyotīrūpaṃ śivaṃ te ca ciṃtayiṣye sanātanam || 2.2.16.40 ||

Samhita : 3

Adhyaya :   16

Shloka :   40

तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ।। तत्र या विघ्नजननी न भवित्री हतास्तु मे ।। ४१ ।।
tacciṃtāyāṃ yadā sakto brahman gacchāmi bhāvinīm || tatra yā vighnajananī na bhavitrī hatāstu me || 41 ||

Samhita : 3

Adhyaya :   16

Shloka :   41

त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ।। अंशभूता महाभागा योग्यं तदनुचिंतनम् ।। ४२ ।।
tvaṃ vā viṣṇurahaṃ vāpi śivasya brahmarūpiṇaḥ || aṃśabhūtā mahābhāgā yogyaṃ tadanuciṃtanam || 42 ||

Samhita : 3

Adhyaya :   16

Shloka :   42

तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ।। तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ।। ४३ ।।
tacciṃtayā vinodvāhaṃ sthāsyāmi kamalāsana || tasmājjāyāṃ prādiśa tvaṃ matkarmānugatāṃ sadā || 43 ||

Samhita : 3

Adhyaya :   16

Shloka :   43

तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ।। अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ।। ४४ ।।
tatrāpyekaṃ paṇaṃ me tvaṃ vṛṇu brahmaँśca māṃ prati || aviśvāso madukte cenmayā tyaktā bhaviṣyati || 44 ||

Samhita : 3

Adhyaya :   16

Shloka :   44

ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ।। सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ।। ४५ ।।
iti tasya vacaśśrutvāhaṃ sa viṣṇurharasya ca || sasmitaṃ moditamano'vocaṃ ceti vinamrakaḥ || 45 ||

Samhita : 3

Adhyaya :   16

Shloka :   45

शृणु नाथ महेशान मार्गिता यादृशी त्वया ।। निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ।। ४६ ।।
śṛṇu nātha maheśāna mārgitā yādṛśī tvayā || nivedayāmi suprītyā tāṃ striyaṃ tādṛśīṃ prabho || 46 ||

Samhita : 3

Adhyaya :   16

Shloka :   46

उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ।। सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ।। ४७।।
umā sā bhinnarūpeṇa saṃjātā kāryasādhinī || sarasvatī tathā lakṣmīrdvidhā rūpā purā prabho || 47||

Samhita : 3

Adhyaya :   16

Shloka :   47

पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ।। तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ।। ४८।।
pādmā kāṃtā'bhavadviṣṇostathā mama sarasvatī || tṛtīyarūpā sā nābhūllokakāryahitaiṣiṇī || 48||

Samhita : 3

Adhyaya :   16

Shloka :   48

दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ।। सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ।। ४९ ।।
dakṣasya tanayā yābhūtsatī nāmnā tu sā vibho || saivedṛśī bhavedbhāryā bhaveddhi hitakāriṇī || 49 ||

Samhita : 3

Adhyaya :   16

Shloka :   49

सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।। त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ।। 2.2.16.५० ।।
sā tapasyati deveśa tvadarthaṃ hi dṛḍhavratā || tvāṃ patiṃ prāptukāmā vai mahātejovatī satī || 2.2.16.50 ||

Samhita : 3

Adhyaya :   16

Shloka :   50

दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।। तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ।। ५१।।
dātuṃ gaccha varaṃ tasyai kṛpāṃ kuru maheśvara || tāṃ vivāhaya suprītyā varaṃ dattvā ca tādṛśam || 51||

Samhita : 3

Adhyaya :   16

Shloka :   51

हरेर्मम च देवानामियं वाञ्छास्ति शंकर ।। परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ।। ५२ ।।
harermama ca devānāmiyaṃ vāñchāsti śaṃkara || paripūraya saddṛṣṭyā paśyāmotsavamādarāt || 52 ||

Samhita : 3

Adhyaya :   16

Shloka :   52

मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ।। सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ।। ५३ ।।
maṅgalaṃ paramaṃ bhūyāttrilokeṣu sukhāvaham || sarvajvaro vinaśyedvai sarveṣāṃ nātra saṃśayaḥ || 53 ||

Samhita : 3

Adhyaya :   16

Shloka :   53

अथवास्मद्वचश्शेषे वदंत मधुसूदनः ।। लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ।। ५४ ।।
athavāsmadvacaśśeṣe vadaṃta madhusūdanaḥ || līlājākṛtimīśānaṃ bhaktavatsalamacyutaḥ || 54 ||

Samhita : 3

Adhyaya :   16

Shloka :   54

विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ।। यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ।। ५५ ।।
devadeva mahādeva karuṇākara śaṃkara || yaduktaṃ brahmaṇā sarvaṃ maduktaṃ tanna saṃśayaḥ || 55 ||

Samhita : 3

Adhyaya :   16

Shloka :   55

तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ।। सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ।। ५६ ।।
tatkuruṣva maheśāna kṛpāṃ kṛtvā mamopari || sanāthaṃ kuru saddṛṣṭyā trilokaṃ suvivāhyatām || 56 ||

Samhita : 3

Adhyaya :   16

Shloka :   56

ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ।। तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ।। ५७ ।।
ityuktvā bhagavān viṣṇustūṣṇīmāsa mune sudhīḥ || tathā stutiṃ vihasyāha sa prabhurbhaktavatsalaḥ || 57 ||

Samhita : 3

Adhyaya :   16

Shloka :   57

ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ।। अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ।। ५८।।
tatastvāvāṃ ca saṃprāpya cājñāṃ sa munibhissuraiḥ || agacchāvasveṣṭadeśaṃ sastrīkau paraharṣitau || 58||

Samhita : 3

Adhyaya :   16

Shloka :   58

इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ।। १६ ।।
iti śrīśivamahāpuṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇubrahmakṛtaśiva prārthanāvarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||

Samhita : 3

Adhyaya :   16

Shloka :   59

।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ।। बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ।। १ ।।
iti stutiṃ ca haryādikṛtāmākarṇya śaṃkaraḥ || babhūvātiprasanno hi vijahāsa ca sūtikṛt || 1 ||

Samhita : 3

Adhyaya :   16

Shloka :   1

ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ।। यथोचितं समाभाष्य पप्रच्छागमनं तयोः ।। २।।
brahmaviṣṇū tu dṛṣṭvā tau sastrīkau saṃgatau haraḥ || yathocitaṃ samābhāṣya papracchāgamanaṃ tayoḥ || 2||

Samhita : 3

Adhyaya :   16

Shloka :   2

रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ।। निजागमनहेतुं हि कथयस्व सुतत्त्वतः ।। ३।।
hahara hāvadha devā munayaścādya nirbhayāḥ || nijāgamanahetuṃ hi kathayasva sutattvataḥ || 3||

Samhita : 3

Adhyaya :   16

Shloka :   3

किमर्थमागता यूयं किं कार्यं चेह विद्यते ।। तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ।। ४ ।।
kimarthamāgatā yūyaṃ kiṃ kāryaṃ ceha vidyate || tatsarvaṃ śrotumicchāmi bhavatstutyā prasannadhīḥ || 4 ||

Samhita : 3

Adhyaya :   16

Shloka :   4

।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ।। मुनेऽवोचं महादेवं विष्णुना परिचोदितः ।। ५ ।।
iti pṛṣṭe hareṇāhaṃ sarvalokapitāmahaḥ || mune'vocaṃ mahādevaṃ viṣṇunā paricoditaḥ || 5 ||

Samhita : 3

Adhyaya :   16

Shloka :   5

देवदेव महादेव करुणासागर प्रभो ।। यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ।। ६ ।।
devadeva mahādeva karuṇāsāgara prabho || yadarthamāgatāvāvāṃ tacchṛṇu tvaṃ surarṣibhiḥ || 6 ||

Samhita : 3

Adhyaya :   16

Shloka :   6

विशेषतस्तवैवार्थमागता वृपभध्वज ।। सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ।। ७।।
viśeṣatastavaivārthamāgatā vṛpabhadhvaja || sahārthinassadāyogyamanyathā na jagadbhavet || 7||

Samhita : 3

Adhyaya :   16

Shloka :   7

केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ।। हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ।। ८।।
kecidbhaviṣyaṃtyasurā mama vadhyā maheśvara || harervadhyāstathā kecidbhavaṃtaścāpi kecana || 8||

Samhita : 3

Adhyaya :   16

Shloka :   8

केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ।। मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ।। ९।।
kecittvadvīryajātasya tanayasya mahāprabho || māyāvadhyāḥ prabho kecidbhaviṣyaṃtyasurāssadā || 9||

Samhita : 3

Adhyaya :   16

Shloka :   9

तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्।। नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ।। 2.2.16.१ ० ।।
tavaiva kṛpayā śaṃbhossurāṇāṃ sukhamuttamam|| nāśayitvā'surān ghorāñjagatsvāsthyaṃ sadābhayam || 2.2.16.1 0 ||

Samhita : 3

Adhyaya :   16

Shloka :   10

योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ।। दयापात्रैकनिरते न वध्या ह्यथवा तव ।। १ १।।
yogayukte tvayi sadā rāga dveṣavivarjite || dayāpātraikanirate na vadhyā hyathavā tava || 1 1||

Samhita : 3

Adhyaya :   16

Shloka :   11

अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ।। अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ।। १२ ।।
arādhiteṣu teṣvīśa kathaṃ sṛṣṭistathā sthitiḥ || ataśca bhavitā yuktaṃ nityaṃnityaṃ vṛṣadhvaja || 12 ||

Samhita : 3

Adhyaya :   16

Shloka :   12

सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ।। शरीरभेदश्चास्माकं मायायाश्च न युज्यते ।। १ ३।।
sṛṣṭisthityaṃtakarmāṇi na kāryāṇi yadā tadā || śarīrabhedaścāsmākaṃ māyāyāśca na yujyate || 1 3||

Samhita : 3

Adhyaya :   16

Shloka :   13

एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ।। कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ।। १४।।
ekasvarūpā hi vayaṃ bhinnāḥ kāryasya bhedataḥ || kāryabhedo na siddhaścedrūpabhedā'prayojanaḥ || 14||

Samhita : 3

Adhyaya :   16

Shloka :   14

एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ।। मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ।। १५।।
eka eva tridhā bhinnaḥ paramātmā maheśvaraḥ || māyāsvākāraṇādeva svataṃtro līlayā prabhuḥ || 15||

Samhita : 3

Adhyaya :   16

Shloka :   15

वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ।। शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ।। १६ ।।
vāmāṅgajo haristasya dakṣiṇāṃgabhavo hyaham || śivasya hṛdayājjātastvaṃ hi pūrṇatanuśśivaḥ || 16 ||

Samhita : 3

Adhyaya :   16

Shloka :   16

इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ।। शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ।। १७ ।।
itthaṃ vayaṃ tridhā bhūtāḥ prabhābhinnasvarūpiṇaḥ || śivāśivasutāstattvaṃ hṛdā viddhi sanātana || 17 ||

Samhita : 3

Adhyaya :   16

Shloka :   17

अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ।। लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ।। १८ ।।
ahaṃ viṣṇuśca sastrīkau saṃjātau kāryahetutaḥ || lokakāryakarau prītyā tava śāsanataḥ prabho || 18 ||

Samhita : 3

Adhyaya :   16

Shloka :   18

तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ।। परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।। १९ ।।
tasmādviśvahitārthāya surāṇāṃ sukhahetave || parigṛhṇīṣva bhāryārthe rāmāmekāṃ suśobhanām || 19 ||

Samhita : 3

Adhyaya :   16

Shloka :   19

अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ।। यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ।। 2.2.16.२० ।।
anyacchṛṇu maheśāna pūrvavṛttaṃ smṛtaṃ mayā || yannau puraḥpurā proktaṃ tvayaiva śivarūpiṇā || 2.2.16.20 ||

Samhita : 3

Adhyaya :   16

Shloka :   20

मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ।। प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ।। २१ ।।
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ || prakaṭī bhavitā loke nāmnā rudraḥ prakīrtitaḥ || 21 ||

Samhita : 3

Adhyaya :   16

Shloka :   21

सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ।। लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ।। २२ ।।
sṛṣṭikartā'bhavadbrahmā hariḥ pālanakārakaḥ || layakārī bhaviṣyāmi rudrarūpo guṇākṛtiḥ || 22 ||

Samhita : 3

Adhyaya :   16

Shloka :   22

स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ।। इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ।। २३ ।।
striyaṃ vivāhya lokasya kariṣye kāryamuttamam || iti saṃsmṛtya svaproktaṃ pūrṇaṃ kuru nijaṃ paṇam || 23 ||

Samhita : 3

Adhyaya :   16

Shloka :   23

निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ।। पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ।। २४ ।।
nideśastava ca svāminnahaṃ sṛṣṭikaro hariḥ || pālako layahetustvamāvirbhūtassvayaṃ śivaḥ || 24 ||

Samhita : 3

Adhyaya :   16

Shloka :   24

त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ।। लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ।। २५ ।।
tvāṃ vinā na samarthau hi āvāṃ ca svasvakarmaṇi || lokakāryarato tasmādekāṃ gṛhṇīṣva kāminīm || 25 ||

Samhita : 3

Adhyaya :   16

Shloka :   25

यथा पद्मालया विष्णोस्सावित्री च यथा मम ।। तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ।। २६ ।।
yathā padmālayā viṣṇossāvitrī ca yathā mama || tathā sahacarīṃ śaṃbho kāṃtāṃ gṛhṇīṣva saṃprati || 26 ||

Samhita : 3

Adhyaya :   16

Shloka :   26

ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ।। स मां जगाद लोकेशः स्मेराननमुखो हरः ।। २७।।
iti śrutvā vaco me hi brahmaṇaḥ purato hareḥ || sa māṃ jagāda lokeśaḥ smerānanamukho haraḥ || 27||

Samhita : 3

Adhyaya :   16

Shloka :   27

ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ।। दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ।। २८ ।।
he brahman he hare me hi yuvāṃ priyatarau sadā || dṛṣṭvā tvāṃ ca mamānaṃdo bhavatyatitarāṃ khalu || 28 ||

Samhita : 3

Adhyaya :   16

Shloka :   28

युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ।। कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ।। २९।।
yuvāṃ suraviśiṣṭau hi tribhava svāminau kila || kathanaṃ vāṃ gariṣṭheti bhavakāryaratātmanoḥ || 29||

Samhita : 3

Adhyaya :   16

Shloka :   29

उचितं न सुरश्रेष्ठौ विवाहकरणं मम ।। तपोरतविरक्तस्य सदा विदितयोगिनः ।। 2.2.16.३० ।।
ucitaṃ na suraśreṣṭhau vivāhakaraṇaṃ mama || taporataviraktasya sadā viditayoginaḥ || 2.2.16.30 ||

Samhita : 3

Adhyaya :   16

Shloka :   30

यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ।। अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ।। ३१ ।।
yo nivṛttisumārgasthaḥ svātmārāmo niraṃjanaḥ || avadhūtatanurjñānī svadraṣṭā kāmavarjitaḥ || 31 ||

Samhita : 3

Adhyaya :   16

Shloka :   31

अविकारी ह्यभोगी च सदाशुचिरमंगलः ।। तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ।। ३२ ।।
avikārī hyabhogī ca sadāśuciramaṃgalaḥ || tasya prayojanaṃ loke kāminyā kiṃ vadādhunā || 32 ||

Samhita : 3

Adhyaya :   16

Shloka :   32

केवलं योगलग्नस्य ममानंदस्सदास्ति वै ।। ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ।। ३३ ।।
kevalaṃ yogalagnasya mamānaṃdassadāsti vai || jñānahīnastu puruṣo manute bahu kāmakam || 33 ||

Samhita : 3

Adhyaya :   16

Shloka :   33

विवाहकरणं लोके विज्ञेयं परबंधनम् ।। तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ।। ३४ ।।
vivāhakaraṇaṃ loke vijñeyaṃ parabaṃdhanam || tasmāttasya rucirno me satyaṃ satyaṃ vadāmyaham || 34 ||

Samhita : 3

Adhyaya :   16

Shloka :   34

न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ।। तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ।। ३५ ।।
na svārthaṃ me pravṛttirhi samyaksvārthaviciṃtanāt || tathāpi tatkariṣyāmi bhavaduktaṃ jagaddhitam || 35 ||

Samhita : 3

Adhyaya :   16

Shloka :   35

मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ।। करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ।। ३६ ।।
mattvā vaco gariṣṭhaṃ vā niyoktiparipūrttaye || kariṣyāmi vivāhaṃ vai bhaktavaśyassadā hyaham || 36 ||

Samhita : 3

Adhyaya :   16

Shloka :   36

परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ।। तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ।। ३७ ।।
paraṃtu yādṛśīṃ kāṃtāṃ grahīṣyāmi tathāpaṇam || tacchṛṇuṣva hare brahman yuktameva vaco mama || 37 ||

Samhita : 3

Adhyaya :   16

Shloka :   37

या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ।। तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ।। ३८।।
yā me tejassamarthā hi grahītuṃ syādvibhāgaśaḥ || tāṃ nideśaya bhāryārthe yoginīṃ kāmarūpiṇīm || 38||

Samhita : 3

Adhyaya :   16

Shloka :   38

योगयुक्ते मयि तथा योगिन्येव भविष्यति ।। कामासक्ते मयि तथा कामिन्येव भविष्यति ।। ३९ ।।
yogayukte mayi tathā yoginyeva bhaviṣyati || kāmāsakte mayi tathā kāminyeva bhaviṣyati || 39 ||

Samhita : 3

Adhyaya :   16

Shloka :   39

यमक्षरं वेदविदो निगदंति मनीषिणः ।। ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ।। 2.2.16.४० ।।
yamakṣaraṃ vedavido nigadaṃti manīṣiṇaḥ || jyotīrūpaṃ śivaṃ te ca ciṃtayiṣye sanātanam || 2.2.16.40 ||

Samhita : 3

Adhyaya :   16

Shloka :   40

तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ।। तत्र या विघ्नजननी न भवित्री हतास्तु मे ।। ४१ ।।
tacciṃtāyāṃ yadā sakto brahman gacchāmi bhāvinīm || tatra yā vighnajananī na bhavitrī hatāstu me || 41 ||

Samhita : 3

Adhyaya :   16

Shloka :   41

त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ।। अंशभूता महाभागा योग्यं तदनुचिंतनम् ।। ४२ ।।
tvaṃ vā viṣṇurahaṃ vāpi śivasya brahmarūpiṇaḥ || aṃśabhūtā mahābhāgā yogyaṃ tadanuciṃtanam || 42 ||

Samhita : 3

Adhyaya :   16

Shloka :   42

तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ।। तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ।। ४३ ।।
tacciṃtayā vinodvāhaṃ sthāsyāmi kamalāsana || tasmājjāyāṃ prādiśa tvaṃ matkarmānugatāṃ sadā || 43 ||

Samhita : 3

Adhyaya :   16

Shloka :   43

तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ।। अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ।। ४४ ।।
tatrāpyekaṃ paṇaṃ me tvaṃ vṛṇu brahmaँśca māṃ prati || aviśvāso madukte cenmayā tyaktā bhaviṣyati || 44 ||

Samhita : 3

Adhyaya :   16

Shloka :   44

ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ।। सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ।। ४५ ।।
iti tasya vacaśśrutvāhaṃ sa viṣṇurharasya ca || sasmitaṃ moditamano'vocaṃ ceti vinamrakaḥ || 45 ||

Samhita : 3

Adhyaya :   16

Shloka :   45

शृणु नाथ महेशान मार्गिता यादृशी त्वया ।। निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ।। ४६ ।।
śṛṇu nātha maheśāna mārgitā yādṛśī tvayā || nivedayāmi suprītyā tāṃ striyaṃ tādṛśīṃ prabho || 46 ||

Samhita : 3

Adhyaya :   16

Shloka :   46

उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ।। सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ।। ४७।।
umā sā bhinnarūpeṇa saṃjātā kāryasādhinī || sarasvatī tathā lakṣmīrdvidhā rūpā purā prabho || 47||

Samhita : 3

Adhyaya :   16

Shloka :   47

पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ।। तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ।। ४८।।
pādmā kāṃtā'bhavadviṣṇostathā mama sarasvatī || tṛtīyarūpā sā nābhūllokakāryahitaiṣiṇī || 48||

Samhita : 3

Adhyaya :   16

Shloka :   48

दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ।। सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ।। ४९ ।।
dakṣasya tanayā yābhūtsatī nāmnā tu sā vibho || saivedṛśī bhavedbhāryā bhaveddhi hitakāriṇī || 49 ||

Samhita : 3

Adhyaya :   16

Shloka :   49

सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।। त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ।। 2.2.16.५० ।।
sā tapasyati deveśa tvadarthaṃ hi dṛḍhavratā || tvāṃ patiṃ prāptukāmā vai mahātejovatī satī || 2.2.16.50 ||

Samhita : 3

Adhyaya :   16

Shloka :   50

दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।। तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ।। ५१।।
dātuṃ gaccha varaṃ tasyai kṛpāṃ kuru maheśvara || tāṃ vivāhaya suprītyā varaṃ dattvā ca tādṛśam || 51||

Samhita : 3

Adhyaya :   16

Shloka :   51

हरेर्मम च देवानामियं वाञ्छास्ति शंकर ।। परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ।। ५२ ।।
harermama ca devānāmiyaṃ vāñchāsti śaṃkara || paripūraya saddṛṣṭyā paśyāmotsavamādarāt || 52 ||

Samhita : 3

Adhyaya :   16

Shloka :   52

मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ।। सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ।। ५३ ।।
maṅgalaṃ paramaṃ bhūyāttrilokeṣu sukhāvaham || sarvajvaro vinaśyedvai sarveṣāṃ nātra saṃśayaḥ || 53 ||

Samhita : 3

Adhyaya :   16

Shloka :   53

अथवास्मद्वचश्शेषे वदंत मधुसूदनः ।। लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ।। ५४ ।।
athavāsmadvacaśśeṣe vadaṃta madhusūdanaḥ || līlājākṛtimīśānaṃ bhaktavatsalamacyutaḥ || 54 ||

Samhita : 3

Adhyaya :   16

Shloka :   54

विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ।। यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ।। ५५ ।।
devadeva mahādeva karuṇākara śaṃkara || yaduktaṃ brahmaṇā sarvaṃ maduktaṃ tanna saṃśayaḥ || 55 ||

Samhita : 3

Adhyaya :   16

Shloka :   55

तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ।। सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ।। ५६ ।।
tatkuruṣva maheśāna kṛpāṃ kṛtvā mamopari || sanāthaṃ kuru saddṛṣṭyā trilokaṃ suvivāhyatām || 56 ||

Samhita : 3

Adhyaya :   16

Shloka :   56

ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ।। तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ।। ५७ ।।
ityuktvā bhagavān viṣṇustūṣṇīmāsa mune sudhīḥ || tathā stutiṃ vihasyāha sa prabhurbhaktavatsalaḥ || 57 ||

Samhita : 3

Adhyaya :   16

Shloka :   57

ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ।। अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ।। ५८।।
tatastvāvāṃ ca saṃprāpya cājñāṃ sa munibhissuraiḥ || agacchāvasveṣṭadeśaṃ sastrīkau paraharṣitau || 58||

Samhita : 3

Adhyaya :   16

Shloka :   58

इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ।। १६ ।।
iti śrīśivamahāpuṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇubrahmakṛtaśiva prārthanāvarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||

Samhita : 3

Adhyaya :   16

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In