| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ॥ बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १ ॥
iti stutiṃ ca haryādikṛtāmākarṇya śaṃkaraḥ .. babhūvātiprasanno hi vijahāsa ca sūtikṛt .. 1 ..
ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ॥ यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २॥
brahmaviṣṇū tu dṛṣṭvā tau sastrīkau saṃgatau haraḥ .. yathocitaṃ samābhāṣya papracchāgamanaṃ tayoḥ .. 2..
रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ॥ निजागमनहेतुं हि कथयस्व सुतत्त्वतः ॥ ३॥
hahara hāvadha devā munayaścādya nirbhayāḥ .. nijāgamanahetuṃ hi kathayasva sutattvataḥ .. 3..
किमर्थमागता यूयं किं कार्यं चेह विद्यते ॥ तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४ ॥
kimarthamāgatā yūyaṃ kiṃ kāryaṃ ceha vidyate .. tatsarvaṃ śrotumicchāmi bhavatstutyā prasannadhīḥ .. 4 ..
।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ॥ मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५ ॥
iti pṛṣṭe hareṇāhaṃ sarvalokapitāmahaḥ .. mune'vocaṃ mahādevaṃ viṣṇunā paricoditaḥ .. 5 ..
देवदेव महादेव करुणासागर प्रभो ॥ यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६ ॥
devadeva mahādeva karuṇāsāgara prabho .. yadarthamāgatāvāvāṃ tacchṛṇu tvaṃ surarṣibhiḥ .. 6 ..
विशेषतस्तवैवार्थमागता वृपभध्वज ॥ सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ॥ ७॥
viśeṣatastavaivārthamāgatā vṛpabhadhvaja .. sahārthinassadāyogyamanyathā na jagadbhavet .. 7..
केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ॥ हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ॥ ८॥
kecidbhaviṣyaṃtyasurā mama vadhyā maheśvara .. harervadhyāstathā kecidbhavaṃtaścāpi kecana .. 8..
केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ॥ मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ॥ ९॥
kecittvadvīryajātasya tanayasya mahāprabho .. māyāvadhyāḥ prabho kecidbhaviṣyaṃtyasurāssadā .. 9..
तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्॥ नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ 2.2.16.१ ० ॥
tavaiva kṛpayā śaṃbhossurāṇāṃ sukhamuttamam.. nāśayitvā'surān ghorāñjagatsvāsthyaṃ sadābhayam .. 2.2.16.1 0 ..
योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ॥ दयापात्रैकनिरते न वध्या ह्यथवा तव ॥ १ १॥
yogayukte tvayi sadā rāga dveṣavivarjite .. dayāpātraikanirate na vadhyā hyathavā tava .. 1 1..
अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ॥ अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ॥ १२ ॥
arādhiteṣu teṣvīśa kathaṃ sṛṣṭistathā sthitiḥ .. ataśca bhavitā yuktaṃ nityaṃnityaṃ vṛṣadhvaja .. 12 ..
सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ॥ शरीरभेदश्चास्माकं मायायाश्च न युज्यते ॥ १ ३॥
sṛṣṭisthityaṃtakarmāṇi na kāryāṇi yadā tadā .. śarīrabhedaścāsmākaṃ māyāyāśca na yujyate .. 1 3..
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ॥ कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ॥ १४॥
ekasvarūpā hi vayaṃ bhinnāḥ kāryasya bhedataḥ .. kāryabhedo na siddhaścedrūpabhedā'prayojanaḥ .. 14..
एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ॥ मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ॥ १५॥
eka eva tridhā bhinnaḥ paramātmā maheśvaraḥ .. māyāsvākāraṇādeva svataṃtro līlayā prabhuḥ .. 15..
वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ॥ शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ॥ १६ ॥
vāmāṅgajo haristasya dakṣiṇāṃgabhavo hyaham .. śivasya hṛdayājjātastvaṃ hi pūrṇatanuśśivaḥ .. 16 ..
इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ॥ शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७ ॥
itthaṃ vayaṃ tridhā bhūtāḥ prabhābhinnasvarūpiṇaḥ .. śivāśivasutāstattvaṃ hṛdā viddhi sanātana .. 17 ..
अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ॥ लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८ ॥
ahaṃ viṣṇuśca sastrīkau saṃjātau kāryahetutaḥ .. lokakāryakarau prītyā tava śāsanataḥ prabho .. 18 ..
तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ॥ परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९ ॥
tasmādviśvahitārthāya surāṇāṃ sukhahetave .. parigṛhṇīṣva bhāryārthe rāmāmekāṃ suśobhanām .. 19 ..
अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ॥ यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ 2.2.16.२० ॥
anyacchṛṇu maheśāna pūrvavṛttaṃ smṛtaṃ mayā .. yannau puraḥpurā proktaṃ tvayaiva śivarūpiṇā .. 2.2.16.20 ..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१ ॥
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ .. prakaṭī bhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 21 ..
सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ॥ लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२ ॥
sṛṣṭikartā'bhavadbrahmā hariḥ pālanakārakaḥ .. layakārī bhaviṣyāmi rudrarūpo guṇākṛtiḥ .. 22 ..
स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ॥ इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३ ॥
striyaṃ vivāhya lokasya kariṣye kāryamuttamam .. iti saṃsmṛtya svaproktaṃ pūrṇaṃ kuru nijaṃ paṇam .. 23 ..
निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ॥ पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ॥ २४ ॥
nideśastava ca svāminnahaṃ sṛṣṭikaro hariḥ .. pālako layahetustvamāvirbhūtassvayaṃ śivaḥ .. 24 ..
त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ॥ लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५ ॥
tvāṃ vinā na samarthau hi āvāṃ ca svasvakarmaṇi .. lokakāryarato tasmādekāṃ gṛhṇīṣva kāminīm .. 25 ..
यथा पद्मालया विष्णोस्सावित्री च यथा मम ॥ तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ॥ २६ ॥
yathā padmālayā viṣṇossāvitrī ca yathā mama .. tathā sahacarīṃ śaṃbho kāṃtāṃ gṛhṇīṣva saṃprati .. 26 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ॥ स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७॥
iti śrutvā vaco me hi brahmaṇaḥ purato hareḥ .. sa māṃ jagāda lokeśaḥ smerānanamukho haraḥ .. 27..
ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ॥ दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ॥ २८ ॥
he brahman he hare me hi yuvāṃ priyatarau sadā .. dṛṣṭvā tvāṃ ca mamānaṃdo bhavatyatitarāṃ khalu .. 28 ..
युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ॥ कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९॥
yuvāṃ suraviśiṣṭau hi tribhava svāminau kila .. kathanaṃ vāṃ gariṣṭheti bhavakāryaratātmanoḥ .. 29..
उचितं न सुरश्रेष्ठौ विवाहकरणं मम ॥ तपोरतविरक्तस्य सदा विदितयोगिनः ॥ 2.2.16.३० ॥
ucitaṃ na suraśreṣṭhau vivāhakaraṇaṃ mama .. taporataviraktasya sadā viditayoginaḥ .. 2.2.16.30 ..
यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ॥ अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१ ॥
yo nivṛttisumārgasthaḥ svātmārāmo niraṃjanaḥ .. avadhūtatanurjñānī svadraṣṭā kāmavarjitaḥ .. 31 ..
अविकारी ह्यभोगी च सदाशुचिरमंगलः ॥ तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२ ॥
avikārī hyabhogī ca sadāśuciramaṃgalaḥ .. tasya prayojanaṃ loke kāminyā kiṃ vadādhunā .. 32 ..
केवलं योगलग्नस्य ममानंदस्सदास्ति वै ॥ ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ॥ ३३ ॥
kevalaṃ yogalagnasya mamānaṃdassadāsti vai .. jñānahīnastu puruṣo manute bahu kāmakam .. 33 ..
विवाहकरणं लोके विज्ञेयं परबंधनम् ॥ तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४ ॥
vivāhakaraṇaṃ loke vijñeyaṃ parabaṃdhanam .. tasmāttasya rucirno me satyaṃ satyaṃ vadāmyaham .. 34 ..
न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ॥ तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५ ॥
na svārthaṃ me pravṛttirhi samyaksvārthaviciṃtanāt .. tathāpi tatkariṣyāmi bhavaduktaṃ jagaddhitam .. 35 ..
मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ॥ करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ॥ ३६ ॥
mattvā vaco gariṣṭhaṃ vā niyoktiparipūrttaye .. kariṣyāmi vivāhaṃ vai bhaktavaśyassadā hyaham .. 36 ..
परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ॥ तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७ ॥
paraṃtu yādṛśīṃ kāṃtāṃ grahīṣyāmi tathāpaṇam .. tacchṛṇuṣva hare brahman yuktameva vaco mama .. 37 ..
या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ॥ तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८॥
yā me tejassamarthā hi grahītuṃ syādvibhāgaśaḥ .. tāṃ nideśaya bhāryārthe yoginīṃ kāmarūpiṇīm .. 38..
योगयुक्ते मयि तथा योगिन्येव भविष्यति ॥ कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९ ॥
yogayukte mayi tathā yoginyeva bhaviṣyati .. kāmāsakte mayi tathā kāminyeva bhaviṣyati .. 39 ..
यमक्षरं वेदविदो निगदंति मनीषिणः ॥ ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ॥ 2.2.16.४० ॥
yamakṣaraṃ vedavido nigadaṃti manīṣiṇaḥ .. jyotīrūpaṃ śivaṃ te ca ciṃtayiṣye sanātanam .. 2.2.16.40 ..
तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ॥ तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१ ॥
tacciṃtāyāṃ yadā sakto brahman gacchāmi bhāvinīm .. tatra yā vighnajananī na bhavitrī hatāstu me .. 41 ..
त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ॥ अंशभूता महाभागा योग्यं तदनुचिंतनम् ॥ ४२ ॥
tvaṃ vā viṣṇurahaṃ vāpi śivasya brahmarūpiṇaḥ .. aṃśabhūtā mahābhāgā yogyaṃ tadanuciṃtanam .. 42 ..
तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ॥ तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ॥ ४३ ॥
tacciṃtayā vinodvāhaṃ sthāsyāmi kamalāsana .. tasmājjāyāṃ prādiśa tvaṃ matkarmānugatāṃ sadā .. 43 ..
तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ॥ अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४ ॥
tatrāpyekaṃ paṇaṃ me tvaṃ vṛṇu brahmam̐śca māṃ prati .. aviśvāso madukte cenmayā tyaktā bhaviṣyati .. 44 ..
ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ॥ सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५ ॥
iti tasya vacaśśrutvāhaṃ sa viṣṇurharasya ca .. sasmitaṃ moditamano'vocaṃ ceti vinamrakaḥ .. 45 ..
शृणु नाथ महेशान मार्गिता यादृशी त्वया ॥ निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६ ॥
śṛṇu nātha maheśāna mārgitā yādṛśī tvayā .. nivedayāmi suprītyā tāṃ striyaṃ tādṛśīṃ prabho .. 46 ..
उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ॥ सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ॥ ४७॥
umā sā bhinnarūpeṇa saṃjātā kāryasādhinī .. sarasvatī tathā lakṣmīrdvidhā rūpā purā prabho .. 47..
पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ॥ तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ॥ ४८॥
pādmā kāṃtā'bhavadviṣṇostathā mama sarasvatī .. tṛtīyarūpā sā nābhūllokakāryahitaiṣiṇī .. 48..
दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ॥ सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९ ॥
dakṣasya tanayā yābhūtsatī nāmnā tu sā vibho .. saivedṛśī bhavedbhāryā bhaveddhi hitakāriṇī .. 49 ..
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ॥ त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ 2.2.16.५० ॥
sā tapasyati deveśa tvadarthaṃ hi dṛḍhavratā .. tvāṃ patiṃ prāptukāmā vai mahātejovatī satī .. 2.2.16.50 ..
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ॥ तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१॥
dātuṃ gaccha varaṃ tasyai kṛpāṃ kuru maheśvara .. tāṃ vivāhaya suprītyā varaṃ dattvā ca tādṛśam .. 51..
हरेर्मम च देवानामियं वाञ्छास्ति शंकर ॥ परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२ ॥
harermama ca devānāmiyaṃ vāñchāsti śaṃkara .. paripūraya saddṛṣṭyā paśyāmotsavamādarāt .. 52 ..
मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ॥ सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ॥ ५३ ॥
maṅgalaṃ paramaṃ bhūyāttrilokeṣu sukhāvaham .. sarvajvaro vinaśyedvai sarveṣāṃ nātra saṃśayaḥ .. 53 ..
अथवास्मद्वचश्शेषे वदंत मधुसूदनः ॥ लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४ ॥
athavāsmadvacaśśeṣe vadaṃta madhusūdanaḥ .. līlājākṛtimīśānaṃ bhaktavatsalamacyutaḥ .. 54 ..
विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५ ॥
devadeva mahādeva karuṇākara śaṃkara .. yaduktaṃ brahmaṇā sarvaṃ maduktaṃ tanna saṃśayaḥ .. 55 ..
तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ॥ सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ॥ ५६ ॥
tatkuruṣva maheśāna kṛpāṃ kṛtvā mamopari .. sanāthaṃ kuru saddṛṣṭyā trilokaṃ suvivāhyatām .. 56 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ॥ तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७ ॥
ityuktvā bhagavān viṣṇustūṣṇīmāsa mune sudhīḥ .. tathā stutiṃ vihasyāha sa prabhurbhaktavatsalaḥ .. 57 ..
ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ॥ अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८॥
tatastvāvāṃ ca saṃprāpya cājñāṃ sa munibhissuraiḥ .. agacchāvasveṣṭadeśaṃ sastrīkau paraharṣitau .. 58..
इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
iti śrīśivamahāpuṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇubrahmakṛtaśiva prārthanāvarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16 ..
।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ॥ बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १ ॥
iti stutiṃ ca haryādikṛtāmākarṇya śaṃkaraḥ .. babhūvātiprasanno hi vijahāsa ca sūtikṛt .. 1 ..
ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ॥ यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २॥
brahmaviṣṇū tu dṛṣṭvā tau sastrīkau saṃgatau haraḥ .. yathocitaṃ samābhāṣya papracchāgamanaṃ tayoḥ .. 2..
रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ॥ निजागमनहेतुं हि कथयस्व सुतत्त्वतः ॥ ३॥
hahara hāvadha devā munayaścādya nirbhayāḥ .. nijāgamanahetuṃ hi kathayasva sutattvataḥ .. 3..
किमर्थमागता यूयं किं कार्यं चेह विद्यते ॥ तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४ ॥
kimarthamāgatā yūyaṃ kiṃ kāryaṃ ceha vidyate .. tatsarvaṃ śrotumicchāmi bhavatstutyā prasannadhīḥ .. 4 ..
।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ॥ मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५ ॥
iti pṛṣṭe hareṇāhaṃ sarvalokapitāmahaḥ .. mune'vocaṃ mahādevaṃ viṣṇunā paricoditaḥ .. 5 ..
देवदेव महादेव करुणासागर प्रभो ॥ यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६ ॥
devadeva mahādeva karuṇāsāgara prabho .. yadarthamāgatāvāvāṃ tacchṛṇu tvaṃ surarṣibhiḥ .. 6 ..
विशेषतस्तवैवार्थमागता वृपभध्वज ॥ सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ॥ ७॥
viśeṣatastavaivārthamāgatā vṛpabhadhvaja .. sahārthinassadāyogyamanyathā na jagadbhavet .. 7..
केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ॥ हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ॥ ८॥
kecidbhaviṣyaṃtyasurā mama vadhyā maheśvara .. harervadhyāstathā kecidbhavaṃtaścāpi kecana .. 8..
केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ॥ मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ॥ ९॥
kecittvadvīryajātasya tanayasya mahāprabho .. māyāvadhyāḥ prabho kecidbhaviṣyaṃtyasurāssadā .. 9..
तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्॥ नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ 2.2.16.१ ० ॥
tavaiva kṛpayā śaṃbhossurāṇāṃ sukhamuttamam.. nāśayitvā'surān ghorāñjagatsvāsthyaṃ sadābhayam .. 2.2.16.1 0 ..
योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ॥ दयापात्रैकनिरते न वध्या ह्यथवा तव ॥ १ १॥
yogayukte tvayi sadā rāga dveṣavivarjite .. dayāpātraikanirate na vadhyā hyathavā tava .. 1 1..
अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ॥ अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ॥ १२ ॥
arādhiteṣu teṣvīśa kathaṃ sṛṣṭistathā sthitiḥ .. ataśca bhavitā yuktaṃ nityaṃnityaṃ vṛṣadhvaja .. 12 ..
सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ॥ शरीरभेदश्चास्माकं मायायाश्च न युज्यते ॥ १ ३॥
sṛṣṭisthityaṃtakarmāṇi na kāryāṇi yadā tadā .. śarīrabhedaścāsmākaṃ māyāyāśca na yujyate .. 1 3..
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ॥ कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ॥ १४॥
ekasvarūpā hi vayaṃ bhinnāḥ kāryasya bhedataḥ .. kāryabhedo na siddhaścedrūpabhedā'prayojanaḥ .. 14..
एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ॥ मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ॥ १५॥
eka eva tridhā bhinnaḥ paramātmā maheśvaraḥ .. māyāsvākāraṇādeva svataṃtro līlayā prabhuḥ .. 15..
वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ॥ शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ॥ १६ ॥
vāmāṅgajo haristasya dakṣiṇāṃgabhavo hyaham .. śivasya hṛdayājjātastvaṃ hi pūrṇatanuśśivaḥ .. 16 ..
इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ॥ शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७ ॥
itthaṃ vayaṃ tridhā bhūtāḥ prabhābhinnasvarūpiṇaḥ .. śivāśivasutāstattvaṃ hṛdā viddhi sanātana .. 17 ..
अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ॥ लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८ ॥
ahaṃ viṣṇuśca sastrīkau saṃjātau kāryahetutaḥ .. lokakāryakarau prītyā tava śāsanataḥ prabho .. 18 ..
तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ॥ परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९ ॥
tasmādviśvahitārthāya surāṇāṃ sukhahetave .. parigṛhṇīṣva bhāryārthe rāmāmekāṃ suśobhanām .. 19 ..
अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ॥ यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ 2.2.16.२० ॥
anyacchṛṇu maheśāna pūrvavṛttaṃ smṛtaṃ mayā .. yannau puraḥpurā proktaṃ tvayaiva śivarūpiṇā .. 2.2.16.20 ..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१ ॥
madrūpaṃ paramaṃ brahmannīdṛśaṃ bhavadaṃgataḥ .. prakaṭī bhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 21 ..
सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ॥ लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२ ॥
sṛṣṭikartā'bhavadbrahmā hariḥ pālanakārakaḥ .. layakārī bhaviṣyāmi rudrarūpo guṇākṛtiḥ .. 22 ..
स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ॥ इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३ ॥
striyaṃ vivāhya lokasya kariṣye kāryamuttamam .. iti saṃsmṛtya svaproktaṃ pūrṇaṃ kuru nijaṃ paṇam .. 23 ..
निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ॥ पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ॥ २४ ॥
nideśastava ca svāminnahaṃ sṛṣṭikaro hariḥ .. pālako layahetustvamāvirbhūtassvayaṃ śivaḥ .. 24 ..
त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ॥ लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५ ॥
tvāṃ vinā na samarthau hi āvāṃ ca svasvakarmaṇi .. lokakāryarato tasmādekāṃ gṛhṇīṣva kāminīm .. 25 ..
यथा पद्मालया विष्णोस्सावित्री च यथा मम ॥ तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ॥ २६ ॥
yathā padmālayā viṣṇossāvitrī ca yathā mama .. tathā sahacarīṃ śaṃbho kāṃtāṃ gṛhṇīṣva saṃprati .. 26 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ॥ स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७॥
iti śrutvā vaco me hi brahmaṇaḥ purato hareḥ .. sa māṃ jagāda lokeśaḥ smerānanamukho haraḥ .. 27..
ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ॥ दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ॥ २८ ॥
he brahman he hare me hi yuvāṃ priyatarau sadā .. dṛṣṭvā tvāṃ ca mamānaṃdo bhavatyatitarāṃ khalu .. 28 ..
युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ॥ कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९॥
yuvāṃ suraviśiṣṭau hi tribhava svāminau kila .. kathanaṃ vāṃ gariṣṭheti bhavakāryaratātmanoḥ .. 29..
उचितं न सुरश्रेष्ठौ विवाहकरणं मम ॥ तपोरतविरक्तस्य सदा विदितयोगिनः ॥ 2.2.16.३० ॥
ucitaṃ na suraśreṣṭhau vivāhakaraṇaṃ mama .. taporataviraktasya sadā viditayoginaḥ .. 2.2.16.30 ..
यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ॥ अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१ ॥
yo nivṛttisumārgasthaḥ svātmārāmo niraṃjanaḥ .. avadhūtatanurjñānī svadraṣṭā kāmavarjitaḥ .. 31 ..
अविकारी ह्यभोगी च सदाशुचिरमंगलः ॥ तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२ ॥
avikārī hyabhogī ca sadāśuciramaṃgalaḥ .. tasya prayojanaṃ loke kāminyā kiṃ vadādhunā .. 32 ..
केवलं योगलग्नस्य ममानंदस्सदास्ति वै ॥ ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ॥ ३३ ॥
kevalaṃ yogalagnasya mamānaṃdassadāsti vai .. jñānahīnastu puruṣo manute bahu kāmakam .. 33 ..
विवाहकरणं लोके विज्ञेयं परबंधनम् ॥ तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४ ॥
vivāhakaraṇaṃ loke vijñeyaṃ parabaṃdhanam .. tasmāttasya rucirno me satyaṃ satyaṃ vadāmyaham .. 34 ..
न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ॥ तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५ ॥
na svārthaṃ me pravṛttirhi samyaksvārthaviciṃtanāt .. tathāpi tatkariṣyāmi bhavaduktaṃ jagaddhitam .. 35 ..
मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ॥ करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ॥ ३६ ॥
mattvā vaco gariṣṭhaṃ vā niyoktiparipūrttaye .. kariṣyāmi vivāhaṃ vai bhaktavaśyassadā hyaham .. 36 ..
परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ॥ तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७ ॥
paraṃtu yādṛśīṃ kāṃtāṃ grahīṣyāmi tathāpaṇam .. tacchṛṇuṣva hare brahman yuktameva vaco mama .. 37 ..
या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ॥ तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८॥
yā me tejassamarthā hi grahītuṃ syādvibhāgaśaḥ .. tāṃ nideśaya bhāryārthe yoginīṃ kāmarūpiṇīm .. 38..
योगयुक्ते मयि तथा योगिन्येव भविष्यति ॥ कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९ ॥
yogayukte mayi tathā yoginyeva bhaviṣyati .. kāmāsakte mayi tathā kāminyeva bhaviṣyati .. 39 ..
यमक्षरं वेदविदो निगदंति मनीषिणः ॥ ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ॥ 2.2.16.४० ॥
yamakṣaraṃ vedavido nigadaṃti manīṣiṇaḥ .. jyotīrūpaṃ śivaṃ te ca ciṃtayiṣye sanātanam .. 2.2.16.40 ..
तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ॥ तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१ ॥
tacciṃtāyāṃ yadā sakto brahman gacchāmi bhāvinīm .. tatra yā vighnajananī na bhavitrī hatāstu me .. 41 ..
त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ॥ अंशभूता महाभागा योग्यं तदनुचिंतनम् ॥ ४२ ॥
tvaṃ vā viṣṇurahaṃ vāpi śivasya brahmarūpiṇaḥ .. aṃśabhūtā mahābhāgā yogyaṃ tadanuciṃtanam .. 42 ..
तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ॥ तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ॥ ४३ ॥
tacciṃtayā vinodvāhaṃ sthāsyāmi kamalāsana .. tasmājjāyāṃ prādiśa tvaṃ matkarmānugatāṃ sadā .. 43 ..
तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ॥ अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४ ॥
tatrāpyekaṃ paṇaṃ me tvaṃ vṛṇu brahmam̐śca māṃ prati .. aviśvāso madukte cenmayā tyaktā bhaviṣyati .. 44 ..
ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ॥ सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५ ॥
iti tasya vacaśśrutvāhaṃ sa viṣṇurharasya ca .. sasmitaṃ moditamano'vocaṃ ceti vinamrakaḥ .. 45 ..
शृणु नाथ महेशान मार्गिता यादृशी त्वया ॥ निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६ ॥
śṛṇu nātha maheśāna mārgitā yādṛśī tvayā .. nivedayāmi suprītyā tāṃ striyaṃ tādṛśīṃ prabho .. 46 ..
उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ॥ सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ॥ ४७॥
umā sā bhinnarūpeṇa saṃjātā kāryasādhinī .. sarasvatī tathā lakṣmīrdvidhā rūpā purā prabho .. 47..
पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ॥ तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ॥ ४८॥
pādmā kāṃtā'bhavadviṣṇostathā mama sarasvatī .. tṛtīyarūpā sā nābhūllokakāryahitaiṣiṇī .. 48..
दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ॥ सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९ ॥
dakṣasya tanayā yābhūtsatī nāmnā tu sā vibho .. saivedṛśī bhavedbhāryā bhaveddhi hitakāriṇī .. 49 ..
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ॥ त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ 2.2.16.५० ॥
sā tapasyati deveśa tvadarthaṃ hi dṛḍhavratā .. tvāṃ patiṃ prāptukāmā vai mahātejovatī satī .. 2.2.16.50 ..
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ॥ तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१॥
dātuṃ gaccha varaṃ tasyai kṛpāṃ kuru maheśvara .. tāṃ vivāhaya suprītyā varaṃ dattvā ca tādṛśam .. 51..
हरेर्मम च देवानामियं वाञ्छास्ति शंकर ॥ परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२ ॥
harermama ca devānāmiyaṃ vāñchāsti śaṃkara .. paripūraya saddṛṣṭyā paśyāmotsavamādarāt .. 52 ..
मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ॥ सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ॥ ५३ ॥
maṅgalaṃ paramaṃ bhūyāttrilokeṣu sukhāvaham .. sarvajvaro vinaśyedvai sarveṣāṃ nātra saṃśayaḥ .. 53 ..
अथवास्मद्वचश्शेषे वदंत मधुसूदनः ॥ लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४ ॥
athavāsmadvacaśśeṣe vadaṃta madhusūdanaḥ .. līlājākṛtimīśānaṃ bhaktavatsalamacyutaḥ .. 54 ..
विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५ ॥
devadeva mahādeva karuṇākara śaṃkara .. yaduktaṃ brahmaṇā sarvaṃ maduktaṃ tanna saṃśayaḥ .. 55 ..
तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ॥ सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ॥ ५६ ॥
tatkuruṣva maheśāna kṛpāṃ kṛtvā mamopari .. sanāthaṃ kuru saddṛṣṭyā trilokaṃ suvivāhyatām .. 56 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ॥ तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७ ॥
ityuktvā bhagavān viṣṇustūṣṇīmāsa mune sudhīḥ .. tathā stutiṃ vihasyāha sa prabhurbhaktavatsalaḥ .. 57 ..
ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ॥ अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८॥
tatastvāvāṃ ca saṃprāpya cājñāṃ sa munibhissuraiḥ .. agacchāvasveṣṭadeśaṃ sastrīkau paraharṣitau .. 58..
इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
iti śrīśivamahāpuṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇubrahmakṛtaśiva prārthanāvarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In