| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ॥ का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १ ॥
rudrapārśve tvayi gate kimabhūccaritaṃ tataḥ .. kā vārtā hyabhavattāta kiṃ cakāra haraḥ svayam .. 1 ..
ब्रह्मोवाच ।।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ॥ आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २ ॥
athāhaṃ śivamānetuṃ prasannaḥ parameśvaram .. āsadaṃ hi mahādevaṃ himavadgirisaṃsthitam .. 2 ..
मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ॥ मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३ ॥
māṃ vīkṣya lokasraṣṭāramāyāṃtaṃ vṛṣabhadhvajaḥ .. manasā saṃśayaṃ cakre satīprāptau muhurmuhuḥ .. 3 ..
अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ॥ सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४ ॥
atha prītyā haro loka gatimāśritya līlayā .. satyā bhaktyā ca māṃ kṣipramuvāca prākṛto yathā .. 4 ..
ईश्वर उवाच ।।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ॥ कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ॥ ५ ॥
kimakārṣītsurajyeṣṭha satyarthe tvatsutassa mām .. kathayasva yathā svāṃtaṃ na dīrye manmathena hi .. 5 ..
धावमानो विप्रयोगो मामेव च सतीं प्रति ॥ अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥ ६ ॥
dhāvamāno viprayogo māmeva ca satīṃ prati .. abhihaṃti surajyeṣṭha tyaktvānyāṃ prāṇadhāriṇīm .. 6 ..
सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ॥ अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७ ॥
satīti satataṃ brahman vada kāryaṃ karomyaham .. abhedānmama sā prāpyā tadvidhe kriyatāṃ tathā .. 7 ..
ब्रह्मोवाच ।।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ॥ श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ॥ ८ ॥
iti rudroktavacanaṃ lokācārasugarbhitam .. śrutvāhaṃ nāradamune sāṃtvayannagadaṃ śivam .. 8 ..
ब्रह्मोवाच ।।
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ॥ तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ॥ ९ ॥
satyarthaṃ yanmama suto vadati sma vṛṣadhvaja .. tacchraṇuṣva nijāsādhya siddhamityavadhāraya .. 9 ..
देया तस्मै मया पुत्री तदर्थं परिकल्पिता ॥ ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ 2.2.18.१० ॥
deyā tasmai mayā putrī tadarthaṃ parikalpitā .. mamābhīṣṭamidaṃ kāryaṃ tvadvākyādadhikaṃ punaḥ .. 2.2.18.10 ..
मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ॥ सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११ ॥
matputryārādhitaśśaṃbhuretadarthaṃ svayaṃ punaḥ .. sopyanviṣyati māṃ yasmāttadā deyā mayā hare .. 11 ..
शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ॥ तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ॥ १२॥
śubhe lagna sumuhūrte samāgacchatu soṃtikam .. tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave vidhe .. 12..
इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ॥ शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १ ३॥
ityuvāca sa māṃ dakṣastasmāttvaṃ vṛṣabhadhvaja .. śubhe muhūrte tadveśma gaccha tāmānayasva ca .. 1 3..
ब्रह्मोवाच ।।
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ॥ उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः॥ १४॥
iti śrutvā mama vaco laukikī gatimāśritaḥ .. uvāca vihasanrudro mune māṃ bhaktavatsalaḥ.. 14..
रुद्र उवाच ।।
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ॥ अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५॥
gamiṣye bhavatā sārddhaṃ nāradena ca tadgṛham .. ahameva jagatsraṣṭastasmāttvaṃ nāradaṃ smara .. 15..
मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ॥ तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६ ॥
marīcyādīn svaputrāṃśca mānasānapi saṃsmara .. taiḥ sārddhaṃ dakṣanilayaṃ gamiṣye sagaṇo vidhe .. 16 ..
ब्रह्मोवाच ।।
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ॥ संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ॥ १७ ॥
ityājñaptohamīśena lokācārapareṇa ha .. saṃsmaraṃ nāradaṃ tvāṃ ca marīcyadīnsutāṃstathā .. 17 ..
ततस्समागतास्सर्वे मानसास्तनयास्त्वया ॥ मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८ ॥
tatassamāgatāssarve mānasāstanayāstvayā .. mama smaraṇamātreṇa hṛṣṭāste drutamādarāt .. 18 ..
विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ॥ सस्वसैन्यः कमलया गरुडारूढं एव च ॥ १९॥
viṣṇussamāgatastūrṇaṃ smṛto rudreṇa śaivarāṭ .. sasvasainyaḥ kamalayā garuḍārūḍhaṃ eva ca .. 19..
अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ॥ त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ॥ 2.2.18.२०॥
adha caitrasite pakṣe nakṣatre bhagadaivate .. trayodaśyāṃ dine bhānau nigacchatsa maheśvaraḥ .. 2.2.18.20..
सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ॥ तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ॥ २१ ॥
sarvaissuragaṇaissārddhaṃ brahmaviṣṇu purassaraiḥ .. tathā tairmunibhirgacchan sa babhau pathi śaṃkaraḥ .. 21 ..
मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ॥ तथा हरगणानां च सानंदमनसामति ॥ २२ ॥
mārge samutsavo jāto devādīnāṃ ca gacchatām .. tathā haragaṇānāṃ ca sānaṃdamanasāmati .. 22 ..
गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ॥ जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २० ॥
gajagovyāghrasarpāśca jaṭā caṃdrakalā tathā .. jagmuḥ sarve bhūṣaṇatvaṃ yathāyogyaṃ śivecchayā .. 20 ..
ततः क्षणेन बलिना बलीवर्देन योगिना ॥ स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४ ॥
tataḥ kṣaṇena balinā balīvardena yoginā .. sa viṣṇupramukhaḥ prītyā prāpa dakṣālayaṃ haraḥ .. 24 ..
ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ॥ प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ॥ २५॥
tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ .. prayayau sanmukhaṃ tasya saṃyuktassakalairnijaiḥ .. 25..
सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ॥ पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६ ॥
sarve suragaṇāstatra svayaṃ dakṣeṇa satkṛtāḥ .. pārśve śreṣṭhaṃ ca munibhirupaviṣṭā yathākramam .. 26 ..
परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ॥ दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ॥ २७॥
parivāryākhilāndevāngaṇāṃśca munibhiryathā .. dakṣassamānayāmāsa gṛhābhyaṃtarataśśivam .. 27..
अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ॥ समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८ ॥
atha dakṣaḥ prasannātmā svayaṃ sarveśvaraṃ haram .. samānarca vidhānena dattvāsanamanuttamam .. 28 ..
ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ॥ पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९ ॥
tato viṣṇuṃ ca māṃ viprānsurānsarvāngaṇāṃstathā .. pūjayāmāsa sadbhaktyā yathocitavidhānataḥ .. 29 ..
कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ॥ चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ॥ 2.2.18.३० ॥
kṛtvā yathocitāṃ pūjāṃ teṣāṃ pūjyādibhistathā .. cakāra saṃvidaṃ dakṣo munibhirmānasaiḥ punaḥ .. .. 2.2.18.30 ..
ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ॥ प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१ ॥
tato māṃ pitaraṃ prāha dakṣaḥ prītyā hi matsutaḥ .. praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibho .. 31 ..
बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ॥ समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२॥
bāḍhamityahamapyuktvā prahṛṣṭaināṃtarātmanā .. samutthāya tato'kārṣaṃ tatkāryamakhilaṃ tathā .. 32..
ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ॥ सती निजसुतां दक्षो ददौ हर्षेण शंभवे ॥ ३३ ॥
tataśśubhe muhūrte hi lagne grahabalānvite .. satī nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave .. 33 ..
उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ॥ दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४ ॥
udvāhavidhinā sopi pāṇiṃ jagrāha harṣitaḥ .. dākṣāyaṇyā varatanostadānīṃ vṛṣabhadhvajaḥ .. 34 ..
अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ॥ नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ॥ ३५ ॥
ahaṃ haristvadādyā vai munayaśca surā gaṇāḥ .. nemussarve saṃstutibhi stoṣayāmāsurīśvaram .. 35 ..
समुत्सवो महानासीन्नृत्यगानपुरस्सरः ॥ आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ॥ ३६ ॥
samutsavo mahānāsīnnṛtyagānapurassaraḥ .. ānandaṃ paramaṃ jagmussarve munigaṇāḥ surāḥ .. 36 ..
कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ॥ शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ॥ ३७॥
kanyā dattvā kṛttārtho'bhūttadā dakṣo hi matsutaḥ .. śivāśivau prasannau ca nikhilaṃ maṃgalālayam .. 37..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kanyādānavarṇano nāmāṣṭādaśo'dhyāyaḥ .. 18 ..
नारद उवाच ।।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ॥ का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १ ॥
rudrapārśve tvayi gate kimabhūccaritaṃ tataḥ .. kā vārtā hyabhavattāta kiṃ cakāra haraḥ svayam .. 1 ..
ब्रह्मोवाच ।।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ॥ आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २ ॥
athāhaṃ śivamānetuṃ prasannaḥ parameśvaram .. āsadaṃ hi mahādevaṃ himavadgirisaṃsthitam .. 2 ..
मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ॥ मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३ ॥
māṃ vīkṣya lokasraṣṭāramāyāṃtaṃ vṛṣabhadhvajaḥ .. manasā saṃśayaṃ cakre satīprāptau muhurmuhuḥ .. 3 ..
अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ॥ सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४ ॥
atha prītyā haro loka gatimāśritya līlayā .. satyā bhaktyā ca māṃ kṣipramuvāca prākṛto yathā .. 4 ..
ईश्वर उवाच ।।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ॥ कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ॥ ५ ॥
kimakārṣītsurajyeṣṭha satyarthe tvatsutassa mām .. kathayasva yathā svāṃtaṃ na dīrye manmathena hi .. 5 ..
धावमानो विप्रयोगो मामेव च सतीं प्रति ॥ अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥ ६ ॥
dhāvamāno viprayogo māmeva ca satīṃ prati .. abhihaṃti surajyeṣṭha tyaktvānyāṃ prāṇadhāriṇīm .. 6 ..
सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ॥ अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७ ॥
satīti satataṃ brahman vada kāryaṃ karomyaham .. abhedānmama sā prāpyā tadvidhe kriyatāṃ tathā .. 7 ..
ब्रह्मोवाच ।।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ॥ श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ॥ ८ ॥
iti rudroktavacanaṃ lokācārasugarbhitam .. śrutvāhaṃ nāradamune sāṃtvayannagadaṃ śivam .. 8 ..
ब्रह्मोवाच ।।
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ॥ तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ॥ ९ ॥
satyarthaṃ yanmama suto vadati sma vṛṣadhvaja .. tacchraṇuṣva nijāsādhya siddhamityavadhāraya .. 9 ..
देया तस्मै मया पुत्री तदर्थं परिकल्पिता ॥ ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ 2.2.18.१० ॥
deyā tasmai mayā putrī tadarthaṃ parikalpitā .. mamābhīṣṭamidaṃ kāryaṃ tvadvākyādadhikaṃ punaḥ .. 2.2.18.10 ..
मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ॥ सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११ ॥
matputryārādhitaśśaṃbhuretadarthaṃ svayaṃ punaḥ .. sopyanviṣyati māṃ yasmāttadā deyā mayā hare .. 11 ..
शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ॥ तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ॥ १२॥
śubhe lagna sumuhūrte samāgacchatu soṃtikam .. tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave vidhe .. 12..
इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ॥ शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १ ३॥
ityuvāca sa māṃ dakṣastasmāttvaṃ vṛṣabhadhvaja .. śubhe muhūrte tadveśma gaccha tāmānayasva ca .. 1 3..
ब्रह्मोवाच ।।
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ॥ उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः॥ १४॥
iti śrutvā mama vaco laukikī gatimāśritaḥ .. uvāca vihasanrudro mune māṃ bhaktavatsalaḥ.. 14..
रुद्र उवाच ।।
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ॥ अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५॥
gamiṣye bhavatā sārddhaṃ nāradena ca tadgṛham .. ahameva jagatsraṣṭastasmāttvaṃ nāradaṃ smara .. 15..
मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ॥ तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६ ॥
marīcyādīn svaputrāṃśca mānasānapi saṃsmara .. taiḥ sārddhaṃ dakṣanilayaṃ gamiṣye sagaṇo vidhe .. 16 ..
ब्रह्मोवाच ।।
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ॥ संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ॥ १७ ॥
ityājñaptohamīśena lokācārapareṇa ha .. saṃsmaraṃ nāradaṃ tvāṃ ca marīcyadīnsutāṃstathā .. 17 ..
ततस्समागतास्सर्वे मानसास्तनयास्त्वया ॥ मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८ ॥
tatassamāgatāssarve mānasāstanayāstvayā .. mama smaraṇamātreṇa hṛṣṭāste drutamādarāt .. 18 ..
विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ॥ सस्वसैन्यः कमलया गरुडारूढं एव च ॥ १९॥
viṣṇussamāgatastūrṇaṃ smṛto rudreṇa śaivarāṭ .. sasvasainyaḥ kamalayā garuḍārūḍhaṃ eva ca .. 19..
अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ॥ त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ॥ 2.2.18.२०॥
adha caitrasite pakṣe nakṣatre bhagadaivate .. trayodaśyāṃ dine bhānau nigacchatsa maheśvaraḥ .. 2.2.18.20..
सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ॥ तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ॥ २१ ॥
sarvaissuragaṇaissārddhaṃ brahmaviṣṇu purassaraiḥ .. tathā tairmunibhirgacchan sa babhau pathi śaṃkaraḥ .. 21 ..
मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ॥ तथा हरगणानां च सानंदमनसामति ॥ २२ ॥
mārge samutsavo jāto devādīnāṃ ca gacchatām .. tathā haragaṇānāṃ ca sānaṃdamanasāmati .. 22 ..
गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ॥ जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २० ॥
gajagovyāghrasarpāśca jaṭā caṃdrakalā tathā .. jagmuḥ sarve bhūṣaṇatvaṃ yathāyogyaṃ śivecchayā .. 20 ..
ततः क्षणेन बलिना बलीवर्देन योगिना ॥ स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४ ॥
tataḥ kṣaṇena balinā balīvardena yoginā .. sa viṣṇupramukhaḥ prītyā prāpa dakṣālayaṃ haraḥ .. 24 ..
ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ॥ प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ॥ २५॥
tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ .. prayayau sanmukhaṃ tasya saṃyuktassakalairnijaiḥ .. 25..
सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ॥ पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६ ॥
sarve suragaṇāstatra svayaṃ dakṣeṇa satkṛtāḥ .. pārśve śreṣṭhaṃ ca munibhirupaviṣṭā yathākramam .. 26 ..
परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ॥ दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ॥ २७॥
parivāryākhilāndevāngaṇāṃśca munibhiryathā .. dakṣassamānayāmāsa gṛhābhyaṃtarataśśivam .. 27..
अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ॥ समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८ ॥
atha dakṣaḥ prasannātmā svayaṃ sarveśvaraṃ haram .. samānarca vidhānena dattvāsanamanuttamam .. 28 ..
ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ॥ पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९ ॥
tato viṣṇuṃ ca māṃ viprānsurānsarvāngaṇāṃstathā .. pūjayāmāsa sadbhaktyā yathocitavidhānataḥ .. 29 ..
कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ॥ चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ॥ 2.2.18.३० ॥
kṛtvā yathocitāṃ pūjāṃ teṣāṃ pūjyādibhistathā .. cakāra saṃvidaṃ dakṣo munibhirmānasaiḥ punaḥ .. .. 2.2.18.30 ..
ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ॥ प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१ ॥
tato māṃ pitaraṃ prāha dakṣaḥ prītyā hi matsutaḥ .. praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibho .. 31 ..
बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ॥ समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२॥
bāḍhamityahamapyuktvā prahṛṣṭaināṃtarātmanā .. samutthāya tato'kārṣaṃ tatkāryamakhilaṃ tathā .. 32..
ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ॥ सती निजसुतां दक्षो ददौ हर्षेण शंभवे ॥ ३३ ॥
tataśśubhe muhūrte hi lagne grahabalānvite .. satī nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave .. 33 ..
उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ॥ दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४ ॥
udvāhavidhinā sopi pāṇiṃ jagrāha harṣitaḥ .. dākṣāyaṇyā varatanostadānīṃ vṛṣabhadhvajaḥ .. 34 ..
अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ॥ नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ॥ ३५ ॥
ahaṃ haristvadādyā vai munayaśca surā gaṇāḥ .. nemussarve saṃstutibhi stoṣayāmāsurīśvaram .. 35 ..
समुत्सवो महानासीन्नृत्यगानपुरस्सरः ॥ आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ॥ ३६ ॥
samutsavo mahānāsīnnṛtyagānapurassaraḥ .. ānandaṃ paramaṃ jagmussarve munigaṇāḥ surāḥ .. 36 ..
कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ॥ शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ॥ ३७॥
kanyā dattvā kṛttārtho'bhūttadā dakṣo hi matsutaḥ .. śivāśivau prasannau ca nikhilaṃ maṃgalālayam .. 37..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kanyādānavarṇano nāmāṣṭādaśo'dhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In