Rudra Samhita - Sati Khanda

Adhyaya - 18

Marriage of Shiva and Sati

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ।। का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ।। १ ।।
rudrapārśve tvayi gate kimabhūccaritaṃ tataḥ || kā vārtā hyabhavattāta kiṃ cakāra haraḥ svayam || 1 ||

Samhita : 3

Adhyaya :   18

Shloka :   1

ब्रह्मोवाच ।।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ।। आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ।। २ ।।
athāhaṃ śivamānetuṃ prasannaḥ parameśvaram || āsadaṃ hi mahādevaṃ himavadgirisaṃsthitam || 2 ||

Samhita : 3

Adhyaya :   18

Shloka :   2

मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ।। मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ।। ३ ।।
māṃ vīkṣya lokasraṣṭāramāyāṃtaṃ vṛṣabhadhvajaḥ || manasā saṃśayaṃ cakre satīprāptau muhurmuhuḥ || 3 ||

Samhita : 3

Adhyaya :   18

Shloka :   3

अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ।। सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ।। ४ ।।
atha prītyā haro loka gatimāśritya līlayā || satyā bhaktyā ca māṃ kṣipramuvāca prākṛto yathā || 4 ||

Samhita : 3

Adhyaya :   18

Shloka :   4

ईश्वर उवाच ।।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ।। कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ।। ५ ।।
kimakārṣītsurajyeṣṭha satyarthe tvatsutassa mām || kathayasva yathā svāṃtaṃ na dīrye manmathena hi || 5 ||

Samhita : 3

Adhyaya :   18

Shloka :   5

धावमानो विप्रयोगो मामेव च सतीं प्रति ।। अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ।। ६ ।।
dhāvamāno viprayogo māmeva ca satīṃ prati || abhihaṃti surajyeṣṭha tyaktvānyāṃ prāṇadhāriṇīm || 6 ||

Samhita : 3

Adhyaya :   18

Shloka :   6

सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ।। अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ।। ७ ।।
satīti satataṃ brahman vada kāryaṃ karomyaham || abhedānmama sā prāpyā tadvidhe kriyatāṃ tathā || 7 ||

Samhita : 3

Adhyaya :   18

Shloka :   7

ब्रह्मोवाच ।।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ।। श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ।। ८ ।।
iti rudroktavacanaṃ lokācārasugarbhitam || śrutvāhaṃ nāradamune sāṃtvayannagadaṃ śivam || 8 ||

Samhita : 3

Adhyaya :   18

Shloka :   8

ब्रह्मोवाच ।।
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ।। तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ।। ९ ।।
satyarthaṃ yanmama suto vadati sma vṛṣadhvaja || tacchraṇuṣva nijāsādhya siddhamityavadhāraya || 9 ||

Samhita : 3

Adhyaya :   18

Shloka :   9

देया तस्मै मया पुत्री तदर्थं परिकल्पिता ।। ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ।। 2.2.18.१० ।।
deyā tasmai mayā putrī tadarthaṃ parikalpitā || mamābhīṣṭamidaṃ kāryaṃ tvadvākyādadhikaṃ punaḥ || 2.2.18.10 ||

Samhita : 3

Adhyaya :   18

Shloka :   10

मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ।। सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ।। ११ ।।
matputryārādhitaśśaṃbhuretadarthaṃ svayaṃ punaḥ || sopyanviṣyati māṃ yasmāttadā deyā mayā hare || 11 ||

Samhita : 3

Adhyaya :   18

Shloka :   11

शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ।। तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ।। १२।।
śubhe lagna sumuhūrte samāgacchatu soṃtikam || tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave vidhe || 12||

Samhita : 3

Adhyaya :   18

Shloka :   12

इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ।। शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ।। १ ३।।
ityuvāca sa māṃ dakṣastasmāttvaṃ vṛṣabhadhvaja || śubhe muhūrte tadveśma gaccha tāmānayasva ca || 1 3||

Samhita : 3

Adhyaya :   18

Shloka :   13

ब्रह्मोवाच ।।
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ।। उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः।। १४।।
iti śrutvā mama vaco laukikī gatimāśritaḥ || uvāca vihasanrudro mune māṃ bhaktavatsalaḥ|| 14||

Samhita : 3

Adhyaya :   18

Shloka :   14

रुद्र उवाच ।।
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ।। अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ।। १५।।
gamiṣye bhavatā sārddhaṃ nāradena ca tadgṛham || ahameva jagatsraṣṭastasmāttvaṃ nāradaṃ smara || 15||

Samhita : 3

Adhyaya :   18

Shloka :   15

मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ।। तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ।। १६ ।।
marīcyādīn svaputrāṃśca mānasānapi saṃsmara || taiḥ sārddhaṃ dakṣanilayaṃ gamiṣye sagaṇo vidhe || 16 ||

Samhita : 3

Adhyaya :   18

Shloka :   16

ब्रह्मोवाच ।।
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ।। संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ।। १७ ।।
ityājñaptohamīśena lokācārapareṇa ha || saṃsmaraṃ nāradaṃ tvāṃ ca marīcyadīnsutāṃstathā || 17 ||

Samhita : 3

Adhyaya :   18

Shloka :   17

ततस्समागतास्सर्वे मानसास्तनयास्त्वया ।। मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ।। १८ ।।
tatassamāgatāssarve mānasāstanayāstvayā || mama smaraṇamātreṇa hṛṣṭāste drutamādarāt || 18 ||

Samhita : 3

Adhyaya :   18

Shloka :   18

विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ।। सस्वसैन्यः कमलया गरुडारूढं एव च ।। १९।।
viṣṇussamāgatastūrṇaṃ smṛto rudreṇa śaivarāṭ || sasvasainyaḥ kamalayā garuḍārūḍhaṃ eva ca || 19||

Samhita : 3

Adhyaya :   18

Shloka :   19

अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ।। त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ।। 2.2.18.२०।।
adha caitrasite pakṣe nakṣatre bhagadaivate || trayodaśyāṃ dine bhānau nigacchatsa maheśvaraḥ || 2.2.18.20||

Samhita : 3

Adhyaya :   18

Shloka :   20

सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ।। तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ।। २१ ।।
sarvaissuragaṇaissārddhaṃ brahmaviṣṇu purassaraiḥ || tathā tairmunibhirgacchan sa babhau pathi śaṃkaraḥ || 21 ||

Samhita : 3

Adhyaya :   18

Shloka :   21

मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ।। तथा हरगणानां च सानंदमनसामति ।। २२ ।।
mārge samutsavo jāto devādīnāṃ ca gacchatām || tathā haragaṇānāṃ ca sānaṃdamanasāmati || 22 ||

Samhita : 3

Adhyaya :   18

Shloka :   22

गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ।। जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ।। २० ।।
gajagovyāghrasarpāśca jaṭā caṃdrakalā tathā || jagmuḥ sarve bhūṣaṇatvaṃ yathāyogyaṃ śivecchayā || 20 ||

Samhita : 3

Adhyaya :   18

Shloka :   23

ततः क्षणेन बलिना बलीवर्देन योगिना ।। स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ।। २४ ।।
tataḥ kṣaṇena balinā balīvardena yoginā || sa viṣṇupramukhaḥ prītyā prāpa dakṣālayaṃ haraḥ || 24 ||

Samhita : 3

Adhyaya :   18

Shloka :   24

ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ।। प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ।। २५।।
tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ || prayayau sanmukhaṃ tasya saṃyuktassakalairnijaiḥ || 25||

Samhita : 3

Adhyaya :   18

Shloka :   25

सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ।। पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ।। २६ ।।
sarve suragaṇāstatra svayaṃ dakṣeṇa satkṛtāḥ || pārśve śreṣṭhaṃ ca munibhirupaviṣṭā yathākramam || 26 ||

Samhita : 3

Adhyaya :   18

Shloka :   26

परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ।। दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ।। २७।।
parivāryākhilāndevāngaṇāṃśca munibhiryathā || dakṣassamānayāmāsa gṛhābhyaṃtarataśśivam || 27||

Samhita : 3

Adhyaya :   18

Shloka :   27

अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ।। समानर्च विधानेन दत्त्वासनमनुत्तमम् ।। २८ ।।
atha dakṣaḥ prasannātmā svayaṃ sarveśvaraṃ haram || samānarca vidhānena dattvāsanamanuttamam || 28 ||

Samhita : 3

Adhyaya :   18

Shloka :   28

ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ।। पूजयामास सद्भक्त्या यथोचितविधानतः ।। २९ ।।
tato viṣṇuṃ ca māṃ viprānsurānsarvāngaṇāṃstathā || pūjayāmāsa sadbhaktyā yathocitavidhānataḥ || 29 ||

Samhita : 3

Adhyaya :   18

Shloka :   29

कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ।। चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ।। ।। 2.2.18.३० ।।
kṛtvā yathocitāṃ pūjāṃ teṣāṃ pūjyādibhistathā || cakāra saṃvidaṃ dakṣo munibhirmānasaiḥ punaḥ || || 2.2.18.30 ||

Samhita : 3

Adhyaya :   18

Shloka :   30

ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ।। प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ।। ३१ ।।
tato māṃ pitaraṃ prāha dakṣaḥ prītyā hi matsutaḥ || praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibho || 31 ||

Samhita : 3

Adhyaya :   18

Shloka :   31

बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ।। समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ।। ३२।।
bāḍhamityahamapyuktvā prahṛṣṭaināṃtarātmanā || samutthāya tato'kārṣaṃ tatkāryamakhilaṃ tathā || 32||

Samhita : 3

Adhyaya :   18

Shloka :   32

ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ।। सती निजसुतां दक्षो ददौ हर्षेण शंभवे ।। ३३ ।।
tataśśubhe muhūrte hi lagne grahabalānvite || satī nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave || 33 ||

Samhita : 3

Adhyaya :   18

Shloka :   33

उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ।। दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ।। ३४ ।।
udvāhavidhinā sopi pāṇiṃ jagrāha harṣitaḥ || dākṣāyaṇyā varatanostadānīṃ vṛṣabhadhvajaḥ || 34 ||

Samhita : 3

Adhyaya :   18

Shloka :   34

अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ।। नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ।। ३५ ।।
ahaṃ haristvadādyā vai munayaśca surā gaṇāḥ || nemussarve saṃstutibhi stoṣayāmāsurīśvaram || 35 ||

Samhita : 3

Adhyaya :   18

Shloka :   35

समुत्सवो महानासीन्नृत्यगानपुरस्सरः ।। आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ।। ३६ ।।
samutsavo mahānāsīnnṛtyagānapurassaraḥ || ānandaṃ paramaṃ jagmussarve munigaṇāḥ surāḥ || 36 ||

Samhita : 3

Adhyaya :   18

Shloka :   36

कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ।। शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ।। ३७।।
kanyā dattvā kṛttārtho'bhūttadā dakṣo hi matsutaḥ || śivāśivau prasannau ca nikhilaṃ maṃgalālayam || 37||

Samhita : 3

Adhyaya :   18

Shloka :   37

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kanyādānavarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 3

Adhyaya :   18

Shloka :   38

नारद उवाच ।।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ।। का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ।। १ ।।
rudrapārśve tvayi gate kimabhūccaritaṃ tataḥ || kā vārtā hyabhavattāta kiṃ cakāra haraḥ svayam || 1 ||

Samhita : 3

Adhyaya :   18

Shloka :   1

ब्रह्मोवाच ।।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ।। आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ।। २ ।।
athāhaṃ śivamānetuṃ prasannaḥ parameśvaram || āsadaṃ hi mahādevaṃ himavadgirisaṃsthitam || 2 ||

Samhita : 3

Adhyaya :   18

Shloka :   2

मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ।। मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ।। ३ ।।
māṃ vīkṣya lokasraṣṭāramāyāṃtaṃ vṛṣabhadhvajaḥ || manasā saṃśayaṃ cakre satīprāptau muhurmuhuḥ || 3 ||

Samhita : 3

Adhyaya :   18

Shloka :   3

अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ।। सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ।। ४ ।।
atha prītyā haro loka gatimāśritya līlayā || satyā bhaktyā ca māṃ kṣipramuvāca prākṛto yathā || 4 ||

Samhita : 3

Adhyaya :   18

Shloka :   4

ईश्वर उवाच ।।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ।। कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ।। ५ ।।
kimakārṣītsurajyeṣṭha satyarthe tvatsutassa mām || kathayasva yathā svāṃtaṃ na dīrye manmathena hi || 5 ||

Samhita : 3

Adhyaya :   18

Shloka :   5

धावमानो विप्रयोगो मामेव च सतीं प्रति ।। अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ।। ६ ।।
dhāvamāno viprayogo māmeva ca satīṃ prati || abhihaṃti surajyeṣṭha tyaktvānyāṃ prāṇadhāriṇīm || 6 ||

Samhita : 3

Adhyaya :   18

Shloka :   6

सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ।। अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ।। ७ ।।
satīti satataṃ brahman vada kāryaṃ karomyaham || abhedānmama sā prāpyā tadvidhe kriyatāṃ tathā || 7 ||

Samhita : 3

Adhyaya :   18

Shloka :   7

ब्रह्मोवाच ।।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ।। श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ।। ८ ।।
iti rudroktavacanaṃ lokācārasugarbhitam || śrutvāhaṃ nāradamune sāṃtvayannagadaṃ śivam || 8 ||

Samhita : 3

Adhyaya :   18

Shloka :   8

ब्रह्मोवाच ।।
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ।। तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ।। ९ ।।
satyarthaṃ yanmama suto vadati sma vṛṣadhvaja || tacchraṇuṣva nijāsādhya siddhamityavadhāraya || 9 ||

Samhita : 3

Adhyaya :   18

Shloka :   9

देया तस्मै मया पुत्री तदर्थं परिकल्पिता ।। ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ।। 2.2.18.१० ।।
deyā tasmai mayā putrī tadarthaṃ parikalpitā || mamābhīṣṭamidaṃ kāryaṃ tvadvākyādadhikaṃ punaḥ || 2.2.18.10 ||

Samhita : 3

Adhyaya :   18

Shloka :   10

मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ।। सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ।। ११ ।।
matputryārādhitaśśaṃbhuretadarthaṃ svayaṃ punaḥ || sopyanviṣyati māṃ yasmāttadā deyā mayā hare || 11 ||

Samhita : 3

Adhyaya :   18

Shloka :   11

शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ।। तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ।। १२।।
śubhe lagna sumuhūrte samāgacchatu soṃtikam || tadā dāsyāmi tanayāṃ bhikṣārthaṃ śaṃbhave vidhe || 12||

Samhita : 3

Adhyaya :   18

Shloka :   12

इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ।। शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ।। १ ३।।
ityuvāca sa māṃ dakṣastasmāttvaṃ vṛṣabhadhvaja || śubhe muhūrte tadveśma gaccha tāmānayasva ca || 1 3||

Samhita : 3

Adhyaya :   18

Shloka :   13

ब्रह्मोवाच ।।
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ।। उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः।। १४।।
iti śrutvā mama vaco laukikī gatimāśritaḥ || uvāca vihasanrudro mune māṃ bhaktavatsalaḥ|| 14||

Samhita : 3

Adhyaya :   18

Shloka :   14

रुद्र उवाच ।।
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ।। अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ।। १५।।
gamiṣye bhavatā sārddhaṃ nāradena ca tadgṛham || ahameva jagatsraṣṭastasmāttvaṃ nāradaṃ smara || 15||

Samhita : 3

Adhyaya :   18

Shloka :   15

मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ।। तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ।। १६ ।।
marīcyādīn svaputrāṃśca mānasānapi saṃsmara || taiḥ sārddhaṃ dakṣanilayaṃ gamiṣye sagaṇo vidhe || 16 ||

Samhita : 3

Adhyaya :   18

Shloka :   16

ब्रह्मोवाच ।।
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ।। संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ।। १७ ।।
ityājñaptohamīśena lokācārapareṇa ha || saṃsmaraṃ nāradaṃ tvāṃ ca marīcyadīnsutāṃstathā || 17 ||

Samhita : 3

Adhyaya :   18

Shloka :   17

ततस्समागतास्सर्वे मानसास्तनयास्त्वया ।। मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ।। १८ ।।
tatassamāgatāssarve mānasāstanayāstvayā || mama smaraṇamātreṇa hṛṣṭāste drutamādarāt || 18 ||

Samhita : 3

Adhyaya :   18

Shloka :   18

विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ।। सस्वसैन्यः कमलया गरुडारूढं एव च ।। १९।।
viṣṇussamāgatastūrṇaṃ smṛto rudreṇa śaivarāṭ || sasvasainyaḥ kamalayā garuḍārūḍhaṃ eva ca || 19||

Samhita : 3

Adhyaya :   18

Shloka :   19

अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ।। त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ।। 2.2.18.२०।।
adha caitrasite pakṣe nakṣatre bhagadaivate || trayodaśyāṃ dine bhānau nigacchatsa maheśvaraḥ || 2.2.18.20||

Samhita : 3

Adhyaya :   18

Shloka :   20

सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ।। तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ।। २१ ।।
sarvaissuragaṇaissārddhaṃ brahmaviṣṇu purassaraiḥ || tathā tairmunibhirgacchan sa babhau pathi śaṃkaraḥ || 21 ||

Samhita : 3

Adhyaya :   18

Shloka :   21

मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ।। तथा हरगणानां च सानंदमनसामति ।। २२ ।।
mārge samutsavo jāto devādīnāṃ ca gacchatām || tathā haragaṇānāṃ ca sānaṃdamanasāmati || 22 ||

Samhita : 3

Adhyaya :   18

Shloka :   22

गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ।। जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ।। २० ।।
gajagovyāghrasarpāśca jaṭā caṃdrakalā tathā || jagmuḥ sarve bhūṣaṇatvaṃ yathāyogyaṃ śivecchayā || 20 ||

Samhita : 3

Adhyaya :   18

Shloka :   23

ततः क्षणेन बलिना बलीवर्देन योगिना ।। स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ।। २४ ।।
tataḥ kṣaṇena balinā balīvardena yoginā || sa viṣṇupramukhaḥ prītyā prāpa dakṣālayaṃ haraḥ || 24 ||

Samhita : 3

Adhyaya :   18

Shloka :   24

ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ।। प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ।। २५।।
tato dakṣo vinītātmā saṃprahṛṣṭatanūruhaḥ || prayayau sanmukhaṃ tasya saṃyuktassakalairnijaiḥ || 25||

Samhita : 3

Adhyaya :   18

Shloka :   25

सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ।। पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ।। २६ ।।
sarve suragaṇāstatra svayaṃ dakṣeṇa satkṛtāḥ || pārśve śreṣṭhaṃ ca munibhirupaviṣṭā yathākramam || 26 ||

Samhita : 3

Adhyaya :   18

Shloka :   26

परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ।। दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ।। २७।।
parivāryākhilāndevāngaṇāṃśca munibhiryathā || dakṣassamānayāmāsa gṛhābhyaṃtarataśśivam || 27||

Samhita : 3

Adhyaya :   18

Shloka :   27

अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ।। समानर्च विधानेन दत्त्वासनमनुत्तमम् ।। २८ ।।
atha dakṣaḥ prasannātmā svayaṃ sarveśvaraṃ haram || samānarca vidhānena dattvāsanamanuttamam || 28 ||

Samhita : 3

Adhyaya :   18

Shloka :   28

ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ।। पूजयामास सद्भक्त्या यथोचितविधानतः ।। २९ ।।
tato viṣṇuṃ ca māṃ viprānsurānsarvāngaṇāṃstathā || pūjayāmāsa sadbhaktyā yathocitavidhānataḥ || 29 ||

Samhita : 3

Adhyaya :   18

Shloka :   29

कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ।। चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ।। ।। 2.2.18.३० ।।
kṛtvā yathocitāṃ pūjāṃ teṣāṃ pūjyādibhistathā || cakāra saṃvidaṃ dakṣo munibhirmānasaiḥ punaḥ || || 2.2.18.30 ||

Samhita : 3

Adhyaya :   18

Shloka :   30

ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ।। प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ।। ३१ ।।
tato māṃ pitaraṃ prāha dakṣaḥ prītyā hi matsutaḥ || praṇipatya tvayā karma kāryaṃ vaivāhikaṃ vibho || 31 ||

Samhita : 3

Adhyaya :   18

Shloka :   31

बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ।। समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ।। ३२।।
bāḍhamityahamapyuktvā prahṛṣṭaināṃtarātmanā || samutthāya tato'kārṣaṃ tatkāryamakhilaṃ tathā || 32||

Samhita : 3

Adhyaya :   18

Shloka :   32

ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ।। सती निजसुतां दक्षो ददौ हर्षेण शंभवे ।। ३३ ।।
tataśśubhe muhūrte hi lagne grahabalānvite || satī nijasutāṃ dakṣo dadau harṣeṇa śaṃbhave || 33 ||

Samhita : 3

Adhyaya :   18

Shloka :   33

उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ।। दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ।। ३४ ।।
udvāhavidhinā sopi pāṇiṃ jagrāha harṣitaḥ || dākṣāyaṇyā varatanostadānīṃ vṛṣabhadhvajaḥ || 34 ||

Samhita : 3

Adhyaya :   18

Shloka :   34

अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ।। नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ।। ३५ ।।
ahaṃ haristvadādyā vai munayaśca surā gaṇāḥ || nemussarve saṃstutibhi stoṣayāmāsurīśvaram || 35 ||

Samhita : 3

Adhyaya :   18

Shloka :   35

समुत्सवो महानासीन्नृत्यगानपुरस्सरः ।। आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ।। ३६ ।।
samutsavo mahānāsīnnṛtyagānapurassaraḥ || ānandaṃ paramaṃ jagmussarve munigaṇāḥ surāḥ || 36 ||

Samhita : 3

Adhyaya :   18

Shloka :   36

कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ।। शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ।। ३७।।
kanyā dattvā kṛttārtho'bhūttadā dakṣo hi matsutaḥ || śivāśivau prasannau ca nikhilaṃ maṃgalālayam || 37||

Samhita : 3

Adhyaya :   18

Shloka :   37

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kanyādānavarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 3

Adhyaya :   18

Shloka :   38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In