Rudra Samhita - Sati Khanda

Adhyaya - 19

Description of Shiva's Sports

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ।। हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ।। १ ।।
kṛtvā dakṣastutādānaṃ yautakaṃ vividhaṃ dadau || harāya suprasannaśca dvijebhyo vividhaṃ dhanam || 1 ||

Samhita : 3

Adhyaya :   19

Shloka :   1

अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ।। सार्द्धं कमलया चेदमुवाच गरुडध्वजः ।। २ ।।
atha śaṃbhu mudāgatya samutthāya kṛtāṃjaliḥ || sārddhaṃ kamalayā cedamuvāca garuḍadhvajaḥ || 2 ||

Samhita : 3

Adhyaya :   19

Shloka :   2

।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ।। त्वं पिता जगतां तात सती माताखिलस्य च ।। ३ ।।
devadeva mahādeva karuṇāsāgara prabho || tvaṃ pitā jagatāṃ tāta satī mātākhilasya ca || 3 ||

Samhita : 3

Adhyaya :   19

Shloka :   3

युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ।। खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ।। ४ ।।
yuvāṃ līlāvatārau dve satāṃ kṣemāya sarvadā || khalānāṃ nigrahārthāya śrutireṣā sanātanī || 4 ||

Samhita : 3

Adhyaya :   19

Shloka :   4

स्निग्धनीलांजनश्यामशोभया शोभसे हर।। दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ।। ५।।
snigdhanīlāṃjanaśyāmaśobhayā śobhase hara|| dākṣāyaṇyā yathā cāhaṃ pratilomena padmayā || 5||

Samhita : 3

Adhyaya :   19

Shloka :   5

देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ।। संसारसारिणां शम्भो मंगलं सर्वदा तथा ।। ।। ६ ।।
devānāṃ vā nṛṇāṃ rakṣāṃ kuru satyā'nayā satām || saṃsārasāriṇāṃ śambho maṃgalaṃ sarvadā tathā || || 6 ||

Samhita : 3

Adhyaya :   19

Shloka :   6

य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ।। तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ।। ७ ।।
ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvāthavā bhavet || taṃ hanyāssarvabhūteśa vijñaptiriti me prabho || 7 ||

Samhita : 3

Adhyaya :   19

Shloka :   7

।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।। एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ।। ८ ।।
iti śrutvā vaco viṣṇorvihasya parameśvaraḥ || evamastviti sarvajñaḥ provāca madhusūdanam || 8 ||

Samhita : 3

Adhyaya :   19

Shloka :   8

स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।। उत्सवं कारयामास जुगोप चरितं च तत् ।। ९।।
svasthānaṃ harirāgatya sthita āsīnmunīśvara || utsavaṃ kārayāmāsa jugopa caritaṃ ca tat || 9||

Samhita : 3

Adhyaya :   19

Shloka :   9

अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ।। अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ।। 2.2.19.१०।।
ahaṃ devīṃ samāgatya gṛhyoktavidhinā'khilam || agnikāryaṃ yathoddiṣṭamakārṣaṃ ca suvistaram || 2.2.19.10||

Samhita : 3

Adhyaya :   19

Shloka :   10

ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।। अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ।। ११।।
tataśśivā śivaścaiva yathāvidhi prahṛṣṭavat || agneḥ pradakṣiṇaṃ cakre madācāryadvijājñayā || 11||

Samhita : 3

Adhyaya :   19

Shloka :   11

तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ।। सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ।। १२।।
tadā mahotsavastatrādbhutobhūddvijasattama || sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapurassaram || 12||

Samhita : 3

Adhyaya :   19

Shloka :   12

तदानीमद्भुतं तत्र चरितं समभूदति ।। सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ।। १३ ।।
tadānīmadbhutaṃ tatra caritaṃ samabhūdati || suvismayakaraṃ tāta tacchṛṇu tvaṃ vadāmi te || 13 ||

Samhita : 3

Adhyaya :   19

Shloka :   13

दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ।। सचराचरमत्यंतं सदेवासुरमानुषम् ।। १४ ।।
durjñeyā śāṃbhavī māyā tayā saṃmohitaṃ jagat || sacarācaramatyaṃtaṃ sadevāsuramānuṣam || 14 ||

Samhita : 3

Adhyaya :   19

Shloka :   14

योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ।। मां च तं शंकरस्तात मोहयामास लीलया ।। १५ ।।
yo'haṃ śaṃbhuṃ mohayituṃ puraicchaṃ kapaṭena ha || māṃ ca taṃ śaṃkarastāta mohayāmāsa līlayā || 15 ||

Samhita : 3

Adhyaya :   19

Shloka :   15

इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ।। इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ।। १६।।
icchetparāpakāraṃ yassa tasyaiva bhaveddhruvam || iti matvā'pakāraṃ no kuryādanyasya pūruṣaḥ || 16||

Samhita : 3

Adhyaya :   19

Shloka :   16

प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्।। आविर्बभूव वसनात्तदद्राक्षमहं मुने ।। १७ ।।
pradakṣiṇāṃ prakurvaṃtyā vahnessatyāḥ padadvayam|| āvirbabhūva vasanāttadadrākṣamahaṃ mune || 17 ||

Samhita : 3

Adhyaya :   19

Shloka :   17

मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ।। अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ।। १८।।
madanāviṣṭacetāśca bhūtvāṃgāni vyalokayam || ahaṃ satyā dvijaśreṣṭha śivamāyāvimohitaḥ || 18||

Samhita : 3

Adhyaya :   19

Shloka :   18

यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ।। सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ।। १९।।
yathā yathāhaṃ ramyāṇi vyaikṣamaṃgāni kautukāt || satyā babhūva saṃhṛṣṭaḥ kāmārto hi tathā tathā || 19||

Samhita : 3

Adhyaya :   19

Shloka :   19

अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ।। स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ।। 2.2.19.२० ।।
ahamevaṃ tathā dṛṣṭvā dakṣajāṃ ca pativratām || smarāviṣṭamanā vaktraṃ draṣṭukāmobhavaṃ mune || 2.2.19.20 ||

Samhita : 3

Adhyaya :   19

Shloka :   20

न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।। न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ।। २१ ।।
na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ ca vilokitam || na ca sā lajjayāviṣṭā karoti pragaṭaṃ mukham || 21 ||

Samhita : 3

Adhyaya :   19

Shloka :   21

ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।। धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ।। २२ ।।
tatastaddarśanārthāya sadupāyaṃ vicārayan || dhūmraghoreṇa kāmārto'kārṣaṃ tacca tataḥ param || 22 ||

Samhita : 3

Adhyaya :   19

Shloka :   22

आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।। स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ।। २३ ।।
ārdreṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau || svalpājyāhutivinyāsādārdradravyodbhavastathā || 23 ||

Samhita : 3

Adhyaya :   19

Shloka :   23

प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः।। तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ।। २४ ।।
prādurbhūtastato dhūmo bhūyāṃstatra samaṃtataḥ|| tādṛg yena tamo bhūtaṃ vedībhūmivinirmitam || 24 ||

Samhita : 3

Adhyaya :   19

Shloka :   24

ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।। हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ।। २५।।
tato dhūmākule netre maheśaḥ parameśvaraḥ || hastābhyāṃ chādayāmāsa bahulīlākaraḥ prabhuḥ || 25||

Samhita : 3

Adhyaya :   19

Shloka :   25

ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।। अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ।। २६ ।।
tato vastraṃ samutkṣipya satīvaktramahaṃ mune || avekṣaṃ kila kāmārtaḥ prahṛṣṭenāṃtarātmanā || 26 ||

Samhita : 3

Adhyaya :   19

Shloka :   26

मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।। अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ।। २७ ।।
muhurmuhurahaṃ tāta paśyāmi sma satīmukham || athendriyavikāraṃ ca prāptavānasmi so'vaśaḥ || 27 ||

Samhita : 3

Adhyaya :   19

Shloka :   27

मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्।। चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ।। २८।।
mama retaḥ pracaskaṃda tatastadvīkṣaṇāddrutam|| caturbindumita bhūmau tuṣāracayasaṃnibham || 28||

Samhita : 3

Adhyaya :   19

Shloka :   28

ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ।। आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न।। २९।।
tatohaṃ śaṃkito maunī tatkṣaṇaṃ vismito mune || ācchādayesma tadreto yathā kaścidbubodha na|| 29||

Samhita : 3

Adhyaya :   19

Shloka :   29

अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ।। रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ।। 2.2.19.३० ।।
atha tadbhagavāñchaṃbhurjñātvā divyena cakṣuṣā || retovaskaṃdanāttasya kopādetaduvāca ha || 2.2.19.30 ||

Samhita : 3

Adhyaya :   19

Shloka :   30

रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।। विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ।। ३१ ।।
kimetadvihitaṃ pāpa tvayā karma vigarhitam || vivāhe mama kāṃtāyā vaktraṃ dṛṣṭaṃ na rāgataḥ || 31 ||

Samhita : 3

Adhyaya :   19

Shloka :   31

त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ।। त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ।। ३२ ।।
tvaṃ vetsi śaṃkareṇaitatkarma jñātaṃ na kiṃcana || trailokyepi na me'jñātaṃ gūḍhaṃ tasmātkathaṃ vidhe || 32 ||

Samhita : 3

Adhyaya :   19

Shloka :   32

यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ।। तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ।। ३३ ।।
yatkiṃcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā || tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃti kam || 33 ||

Samhita : 3

Adhyaya :   19

Shloka :   33

ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ।। इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ।। ३४ ।।
ityuktvā priya viṣṇurmāṃ tadā viṣṇuvacaḥ smaran || iyeṣa haṃtuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ || 34 ||

Samhita : 3

Adhyaya :   19

Shloka :   34

शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ।। मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ।। ३५ ।।
śabhuṃnodyamite śūle māṃ ca haṃtuṃ dvijottama || marīcipramukhāste vai hāhākāraṃ ca cakrire || 35 ||

Samhita : 3

Adhyaya :   19

Shloka :   35

ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ।। तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ।। ३६ ।।
tato devagaṇāssarve munayaścākhilāstathā || tuṣṭuvuśśaṃkaraṃ tatra prajvalaṃtaṃ bhayāturāḥ || 36 ||

Samhita : 3

Adhyaya :   19

Shloka :   36

देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ।। ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ।। ३७ ।।
deva deva mahādeva śaraṇāgatavatsala || brahmāṇaṃ rakṣa rakṣeśa kṛpāṃ kuru maheśvara || 37 ||

Samhita : 3

Adhyaya :   19

Shloka :   37

जगत्पिता महेश त्वं जगन्माता सती मता ।। हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ।। ३८।। ।।
jagatpitā maheśa tvaṃ jaganmātā satī matā || haribrahmādayassarve tava dāsāssuraprabho || 38|| ||

Samhita : 3

Adhyaya :   19

Shloka :   38

अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ।। तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ।। ३९ ।।
adbhutākṛtilīlastvaṃ tava māyādbhutā prabho || tayā vimohitaṃ sarvaṃ vinā tvadbhaktimīśvara || 39 ||

Samhita : 3

Adhyaya :   19

Shloka :   39

ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।। तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ।। 2.2.19.४० ।।
itthaṃ bahutaraṃ dīnā nirjarā munayaśca te || tuṣṭuvurdevadeveśaṃ krodhāviṣṭaṃ maheśvaram || 2.2.19.40 ||

Samhita : 3

Adhyaya :   19

Shloka :   40

दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ।। वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ।। ४१ ।।
dakṣo maivaṃ maivamiti pāṇimudyamya śaṃkitaḥ || vārayāmāsa bhūteśaṃ kṣiprametya purogataḥ || 41 ||

Samhita : 3

Adhyaya :   19

Shloka :   41

अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ।। प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ।। ४२ ।।
athāgre saṃgataṃ vīkṣya tadā dakṣaṃ maheśvaraḥ || pratyuvācāpriyamidaṃ saṃsmaranprārthanāṃ hareḥ || 42 ||

Samhita : 3

Adhyaya :   19

Shloka :   42

महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ।। मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ।। ४३ ।।
viṣṇunā metibhaktena yadidānīmudīritam || mayāpyaṃgīkṛtaṃ kartuṃ tadihaiva prajāpate || 43 ||

Samhita : 3

Adhyaya :   19

Shloka :   43

सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ।। इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ।। ४४ ।।
satīṃ yasyābhilāṣassan vīkṣeta vadha taṃ prabho || iti viṣṇuvacassatyaṃ vidhiṃ hatvā karomyaham || 44 ||

Samhita : 3

Adhyaya :   19

Shloka :   44

साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।। अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ।। ४५ ।।
sābhilāṣaḥ kathaṃ brahmā satīṃ samavalokayat || abhavattyaktaretāstu tato hanmi kṛtāgasam || 45 ||

Samhita : 3

Adhyaya :   19

Shloka :   45

इत्युक्तवति देवेश महेशे क्रोधसंकुले ।। चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ।। ४६।।
ityuktavati deveśa maheśe krodhasaṃkule || cakaṃpire janāḥ sarve sadevamunimānuṣāḥ || 46||

Samhita : 3

Adhyaya :   19

Shloka :   46

ब्रह्मोवाच ।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ।। अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ।। ४७।।
hāhākāro mahānāsīdaudāsīnyaṃ ca sarvaśaḥ || abhūvambikalo'tīva tadāhaṃ tadvimohakaḥ || 47||

Samhita : 3

Adhyaya :   19

Shloka :   47

अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ।। तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ।। ४८।।
atha viṣṇurmaheśātipriyaḥ kāryavicakṣaṇaḥ || tamevaṃvādinaṃ rudraṃ tuṣṭāva praṇatassudhīḥ || 48||

Samhita : 3

Adhyaya :   19

Shloka :   48

स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ।। इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ।। ४९।।
stutvā ca vividhaiḥ stotraiśśaṃkaraṃ bhaktavatsalam || idamūce vārayaṃstaṃ kṣipraṃ bhūtvā purassaraḥ || 49||

Samhita : 3

Adhyaya :   19

Shloka :   49

विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्।। अयं शरणगस्तेद्य शरणागतवत्सलः ।। 2.2.19.५०।।
vidhinna jahi bhūteśa sraṣṭāraṃ jagatāṃ prabhum|| ayaṃ śaraṇagastedya śaraṇāgatavatsalaḥ || 2.2.19.50||

Samhita : 3

Adhyaya :   19

Shloka :   50

अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।। विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ।। ५१।।
ahaṃ te'tipriyo bhakto bhaktarāja itīritaḥ || vijñaptiṃ hṛdi me mattvā kṛpāṃ kuru mamopari || 51||

Samhita : 3

Adhyaya :   19

Shloka :   51

अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।। तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ।। ५२ ।।
anyacca śṛṇu me nātha vacanaṃ hetugarbhitam || tanmanuṣva maheśāna kṛpāṃ kṛtvā mamopari || 52 ||

Samhita : 3

Adhyaya :   19

Shloka :   52

प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ।। अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ।। ५३।।
prajāssraṣṭumayaṃ śaṃbho prādurbhūtaścaturmukhaḥ || asminhate prajāsraṣṭā nāstyanyaḥ prākṛto'dhunā || 53||

Samhita : 3

Adhyaya :   19

Shloka :   53

सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ।। त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ।। ५४।।
sṛṣṭisthityaṃtakarmāṇi kariṣyāmaḥ punaḥ punaḥ || trayo devā vayaṃ nātha śivarūpa tvadājñayā || 54||

Samhita : 3

Adhyaya :   19

Shloka :   54

एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।। तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ।। ५५।।
etasminnihate śambho kastvatkarma kariṣyati || tasmānna vadhyo bhavatā sṛṣṭikṛllayakṛdvibho || 55||

Samhita : 3

Adhyaya :   19

Shloka :   55

अनेनैव सती कन्या दक्षस्य च शिवा विभो ।। सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ।। ५६ ।।
anenaiva satī kanyā dakṣasya ca śivā vibho || sadupāyena vai bhāryā bhavadarthe prakalpitā || 56 ||

Samhita : 3

Adhyaya :   19

Shloka :   56

ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।। प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ।। ५७ ।।
ityākarṇya maheśastu vijñaptiṃ viṣṇunā kṛtām || pratyuvācākhilāṃstāṃśca śrāvayaṃśca dṛḍhavrataḥ || 57 ||

Samhita : 3

Adhyaya :   19

Shloka :   57

महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ।। न निवारय मां तात वधादस्य खलस्त्वयम् ।। ५८।।
deva deva rameśāna viṣṇo matprāṇavallabha || na nivāraya māṃ tāta vadhādasya khalastvayam || 58||

Samhita : 3

Adhyaya :   19

Shloka :   58

पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ।। महापापकरं दुष्टं हन्म्येनं चतुराननम् ।। ५९।।
pūrayiṣyāmi vijñaptiṃ pūrvānteṃgīkṛtāṃ mayā || mahāpāpakaraṃ duṣṭaṃ hanmyenaṃ caturānanam || 59||

Samhita : 3

Adhyaya :   19

Shloka :   59

अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ।। अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा।। 2.2.19.६०।।
ahameva prajāssrakṣye sarvāḥ sthiracarā api || anyaṃ srakṣye sṛṣṭikaramathavāhaṃ svatejasā|| 2.2.19.60||

Samhita : 3

Adhyaya :   19

Shloka :   60

हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।। स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ।। ६१।।
hatvainaṃ vidhimevāhaṃ svapaṇaṃ pūrayan kṛtam || sraṣṭāramekaṃ srakṣyāmi na nivāraya meśa mām || 61||

Samhita : 3

Adhyaya :   19

Shloka :   61

ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ।। स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ।। ६२।।
iti tasya vacaśśrutvā girīśa syāha cācyutaḥ || smitaprabhinnahṛdayaḥ punarmaivamitīrayan || 62||

Samhita : 3

Adhyaya :   19

Shloka :   62

अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै।। विचारयस्व वध्येश भवत्यात्मनि न प्रभो ।। ६३।।
pratijñāpūraṇaṃ yogyaṃ parasminpuruṣesti vai|| vicārayasva vadhyeśa bhavatyātmani na prabho || 63||

Samhita : 3

Adhyaya :   19

Shloka :   63

त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ।। एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ।। ।। ६४।।
trayo devā vayaṃ śaṃbho tvadātmānaḥ parā nahi || ekarūpā na bhinnāśca tattvatassuvicāraya || || 64||

Samhita : 3

Adhyaya :   19

Shloka :   64

ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ।। शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ।। ६५।।
tatastadvacanaṃ śrutvā viṣṇossvātipriyasya saḥ || śaṃbhurūce punastaṃ vai khyāpayannātmano gatim || 65||

Samhita : 3

Adhyaya :   19

Shloka :   65

।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।। लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ।। ६६ ।।
he viṣṇo sarvabhakteśa kathamātmā vidhirmama || lakṣyate bhinna evāyaṃ pratyakṣeṇāgrataḥ sthitaḥ || 66 ||

Samhita : 3

Adhyaya :   19

Shloka :   66

।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।। इदमूचे महादेवं तोषयन् गरुडध्वजः ।। ६७ ।।
ityājñapto maheśena sarveṣāṃ puratastadā || idamūce mahādevaṃ toṣayan garuḍadhvajaḥ || 67 ||

Samhita : 3

Adhyaya :   19

Shloka :   67

विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।। न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ।। ६८ ।।
na brahmā bhavato bhinno na tvaṃ tasmātsadāśiva || na vāhaṃ bhavato bhinno na mattvaṃ parameśvara || 68 ||

Samhita : 3

Adhyaya :   19

Shloka :   68

सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।। मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ।। ६९ ।।
sarvaṃ jānāsi sarvajña parameśa sadāśiva || manmukhādakhilānsarvaṃ saṃśrāvayitumicchasi || 69 ||

Samhita : 3

Adhyaya :   19

Shloka :   69

त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ।। मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ।। 2.2.19.७० ।।
tvadājñayā vadāmīśa śṛṇvaṃtu nikhilāssurāḥ || munayaścāpare śaivaṃ tattvaṃ saṃdhārya svaṃ manaḥ || 2.2.19.70 ||

Samhita : 3

Adhyaya :   19

Shloka :   70

प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ।। ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ।। ७१।।
pradhānasyā'pradhānasya bhāgābhāgasya rūpiṇaḥ || jyotirmayasya bhāgāste vayaṃ devāḥ prabhostrayaḥ || 71||

Samhita : 3

Adhyaya :   19

Shloka :   71

कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ।। अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ।। ७२।।
kastvaṃ kohaṃ ca ko brahmā tavaiva paramātmanaḥ || aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityaṃtakāraṇam || 72||

Samhita : 3

Adhyaya :   19

Shloka :   72

चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।। एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ।। ७३ ।।
ciṃtayasvātmanātmānaṃ svalīlādhṛtavigrahaḥ || ekastvaṃ brahma saguṇo hyaṃśabhūtā vayaṃ trayaḥ || 73 ||

Samhita : 3

Adhyaya :   19

Shloka :   73

शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।। अंगानि ते तथेशस्य तस्य भगत्रयं हर ।। ७४ ।।
śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ || aṃgāni te tatheśasya tasya bhagatrayaṃ hara || 74 ||

Samhita : 3

Adhyaya :   19

Shloka :   74

यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ।। नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ।। ७५।।
yajjyotirabhraṃ svapuraṃ purāṇaṃ kūṭasthamavyaktamanaṃtarūpam || nityaṃ ca dīrghādiviśeṣaṇādyairhīnaṃ śivastvaṃ tata eva sarvam || 75||

Samhita : 3

Adhyaya :   19

Shloka :   75

ब्रह्मोवाच ।। एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ।। बभूव सुप्रसन्नश्च न जघान स मां ततः ।। ७६ ।।
brahmovāca || etacchrutvā vacastasya mahādevo munīśvara || babhūva suprasannaśca na jaghāna sa māṃ tataḥ || 76 ||

Samhita : 3

Adhyaya :   19

Shloka :   76

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvivāhaśivalīlāvarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||

Samhita : 3

Adhyaya :   19

Shloka :   77

।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ।। हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ।। १ ।।
kṛtvā dakṣastutādānaṃ yautakaṃ vividhaṃ dadau || harāya suprasannaśca dvijebhyo vividhaṃ dhanam || 1 ||

Samhita : 3

Adhyaya :   19

Shloka :   1

अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ।। सार्द्धं कमलया चेदमुवाच गरुडध्वजः ।। २ ।।
atha śaṃbhu mudāgatya samutthāya kṛtāṃjaliḥ || sārddhaṃ kamalayā cedamuvāca garuḍadhvajaḥ || 2 ||

Samhita : 3

Adhyaya :   19

Shloka :   2

।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ।। त्वं पिता जगतां तात सती माताखिलस्य च ।। ३ ।।
devadeva mahādeva karuṇāsāgara prabho || tvaṃ pitā jagatāṃ tāta satī mātākhilasya ca || 3 ||

Samhita : 3

Adhyaya :   19

Shloka :   3

युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ।। खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ।। ४ ।।
yuvāṃ līlāvatārau dve satāṃ kṣemāya sarvadā || khalānāṃ nigrahārthāya śrutireṣā sanātanī || 4 ||

Samhita : 3

Adhyaya :   19

Shloka :   4

स्निग्धनीलांजनश्यामशोभया शोभसे हर।। दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ।। ५।।
snigdhanīlāṃjanaśyāmaśobhayā śobhase hara|| dākṣāyaṇyā yathā cāhaṃ pratilomena padmayā || 5||

Samhita : 3

Adhyaya :   19

Shloka :   5

देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ।। संसारसारिणां शम्भो मंगलं सर्वदा तथा ।। ।। ६ ।।
devānāṃ vā nṛṇāṃ rakṣāṃ kuru satyā'nayā satām || saṃsārasāriṇāṃ śambho maṃgalaṃ sarvadā tathā || || 6 ||

Samhita : 3

Adhyaya :   19

Shloka :   6

य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ।। तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ।। ७ ।।
ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvāthavā bhavet || taṃ hanyāssarvabhūteśa vijñaptiriti me prabho || 7 ||

Samhita : 3

Adhyaya :   19

Shloka :   7

।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ।। एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ।। ८ ।।
iti śrutvā vaco viṣṇorvihasya parameśvaraḥ || evamastviti sarvajñaḥ provāca madhusūdanam || 8 ||

Samhita : 3

Adhyaya :   19

Shloka :   8

स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ।। उत्सवं कारयामास जुगोप चरितं च तत् ।। ९।।
svasthānaṃ harirāgatya sthita āsīnmunīśvara || utsavaṃ kārayāmāsa jugopa caritaṃ ca tat || 9||

Samhita : 3

Adhyaya :   19

Shloka :   9

अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ।। अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ।। 2.2.19.१०।।
ahaṃ devīṃ samāgatya gṛhyoktavidhinā'khilam || agnikāryaṃ yathoddiṣṭamakārṣaṃ ca suvistaram || 2.2.19.10||

Samhita : 3

Adhyaya :   19

Shloka :   10

ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ।। अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ।। ११।।
tataśśivā śivaścaiva yathāvidhi prahṛṣṭavat || agneḥ pradakṣiṇaṃ cakre madācāryadvijājñayā || 11||

Samhita : 3

Adhyaya :   19

Shloka :   11

तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ।। सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ।। १२।।
tadā mahotsavastatrādbhutobhūddvijasattama || sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapurassaram || 12||

Samhita : 3

Adhyaya :   19

Shloka :   12

तदानीमद्भुतं तत्र चरितं समभूदति ।। सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ।। १३ ।।
tadānīmadbhutaṃ tatra caritaṃ samabhūdati || suvismayakaraṃ tāta tacchṛṇu tvaṃ vadāmi te || 13 ||

Samhita : 3

Adhyaya :   19

Shloka :   13

दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ।। सचराचरमत्यंतं सदेवासुरमानुषम् ।। १४ ।।
durjñeyā śāṃbhavī māyā tayā saṃmohitaṃ jagat || sacarācaramatyaṃtaṃ sadevāsuramānuṣam || 14 ||

Samhita : 3

Adhyaya :   19

Shloka :   14

योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ।। मां च तं शंकरस्तात मोहयामास लीलया ।। १५ ।।
yo'haṃ śaṃbhuṃ mohayituṃ puraicchaṃ kapaṭena ha || māṃ ca taṃ śaṃkarastāta mohayāmāsa līlayā || 15 ||

Samhita : 3

Adhyaya :   19

Shloka :   15

इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ।। इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ।। १६।।
icchetparāpakāraṃ yassa tasyaiva bhaveddhruvam || iti matvā'pakāraṃ no kuryādanyasya pūruṣaḥ || 16||

Samhita : 3

Adhyaya :   19

Shloka :   16

प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्।। आविर्बभूव वसनात्तदद्राक्षमहं मुने ।। १७ ।।
pradakṣiṇāṃ prakurvaṃtyā vahnessatyāḥ padadvayam|| āvirbabhūva vasanāttadadrākṣamahaṃ mune || 17 ||

Samhita : 3

Adhyaya :   19

Shloka :   17

मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ।। अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ।। १८।।
madanāviṣṭacetāśca bhūtvāṃgāni vyalokayam || ahaṃ satyā dvijaśreṣṭha śivamāyāvimohitaḥ || 18||

Samhita : 3

Adhyaya :   19

Shloka :   18

यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ।। सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ।। १९।।
yathā yathāhaṃ ramyāṇi vyaikṣamaṃgāni kautukāt || satyā babhūva saṃhṛṣṭaḥ kāmārto hi tathā tathā || 19||

Samhita : 3

Adhyaya :   19

Shloka :   19

अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ।। स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ।। 2.2.19.२० ।।
ahamevaṃ tathā dṛṣṭvā dakṣajāṃ ca pativratām || smarāviṣṭamanā vaktraṃ draṣṭukāmobhavaṃ mune || 2.2.19.20 ||

Samhita : 3

Adhyaya :   19

Shloka :   20

न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ।। न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ।। २१ ।।
na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ ca vilokitam || na ca sā lajjayāviṣṭā karoti pragaṭaṃ mukham || 21 ||

Samhita : 3

Adhyaya :   19

Shloka :   21

ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ।। धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ।। २२ ।।
tatastaddarśanārthāya sadupāyaṃ vicārayan || dhūmraghoreṇa kāmārto'kārṣaṃ tacca tataḥ param || 22 ||

Samhita : 3

Adhyaya :   19

Shloka :   22

आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।। स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ।। २३ ।।
ārdreṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau || svalpājyāhutivinyāsādārdradravyodbhavastathā || 23 ||

Samhita : 3

Adhyaya :   19

Shloka :   23

प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः।। तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ।। २४ ।।
prādurbhūtastato dhūmo bhūyāṃstatra samaṃtataḥ|| tādṛg yena tamo bhūtaṃ vedībhūmivinirmitam || 24 ||

Samhita : 3

Adhyaya :   19

Shloka :   24

ततो धूमाकुले नेत्रे महेशः परमेश्वरः ।। हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ।। २५।।
tato dhūmākule netre maheśaḥ parameśvaraḥ || hastābhyāṃ chādayāmāsa bahulīlākaraḥ prabhuḥ || 25||

Samhita : 3

Adhyaya :   19

Shloka :   25

ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ।। अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ।। २६ ।।
tato vastraṃ samutkṣipya satīvaktramahaṃ mune || avekṣaṃ kila kāmārtaḥ prahṛṣṭenāṃtarātmanā || 26 ||

Samhita : 3

Adhyaya :   19

Shloka :   26

मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ।। अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ।। २७ ।।
muhurmuhurahaṃ tāta paśyāmi sma satīmukham || athendriyavikāraṃ ca prāptavānasmi so'vaśaḥ || 27 ||

Samhita : 3

Adhyaya :   19

Shloka :   27

मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्।। चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ।। २८।।
mama retaḥ pracaskaṃda tatastadvīkṣaṇāddrutam|| caturbindumita bhūmau tuṣāracayasaṃnibham || 28||

Samhita : 3

Adhyaya :   19

Shloka :   28

ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ।। आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न।। २९।।
tatohaṃ śaṃkito maunī tatkṣaṇaṃ vismito mune || ācchādayesma tadreto yathā kaścidbubodha na|| 29||

Samhita : 3

Adhyaya :   19

Shloka :   29

अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ।। रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ।। 2.2.19.३० ।।
atha tadbhagavāñchaṃbhurjñātvā divyena cakṣuṣā || retovaskaṃdanāttasya kopādetaduvāca ha || 2.2.19.30 ||

Samhita : 3

Adhyaya :   19

Shloka :   30

रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ।। विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ।। ३१ ।।
kimetadvihitaṃ pāpa tvayā karma vigarhitam || vivāhe mama kāṃtāyā vaktraṃ dṛṣṭaṃ na rāgataḥ || 31 ||

Samhita : 3

Adhyaya :   19

Shloka :   31

त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ।। त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ।। ३२ ।।
tvaṃ vetsi śaṃkareṇaitatkarma jñātaṃ na kiṃcana || trailokyepi na me'jñātaṃ gūḍhaṃ tasmātkathaṃ vidhe || 32 ||

Samhita : 3

Adhyaya :   19

Shloka :   32

यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ।। तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ।। ३३ ।।
yatkiṃcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā || tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃti kam || 33 ||

Samhita : 3

Adhyaya :   19

Shloka :   33

ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ।। इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ।। ३४ ।।
ityuktvā priya viṣṇurmāṃ tadā viṣṇuvacaḥ smaran || iyeṣa haṃtuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ || 34 ||

Samhita : 3

Adhyaya :   19

Shloka :   34

शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ।। मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ।। ३५ ।।
śabhuṃnodyamite śūle māṃ ca haṃtuṃ dvijottama || marīcipramukhāste vai hāhākāraṃ ca cakrire || 35 ||

Samhita : 3

Adhyaya :   19

Shloka :   35

ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ।। तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ।। ३६ ।।
tato devagaṇāssarve munayaścākhilāstathā || tuṣṭuvuśśaṃkaraṃ tatra prajvalaṃtaṃ bhayāturāḥ || 36 ||

Samhita : 3

Adhyaya :   19

Shloka :   36

देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ।। ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ।। ३७ ।।
deva deva mahādeva śaraṇāgatavatsala || brahmāṇaṃ rakṣa rakṣeśa kṛpāṃ kuru maheśvara || 37 ||

Samhita : 3

Adhyaya :   19

Shloka :   37

जगत्पिता महेश त्वं जगन्माता सती मता ।। हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ।। ३८।। ।।
jagatpitā maheśa tvaṃ jaganmātā satī matā || haribrahmādayassarve tava dāsāssuraprabho || 38|| ||

Samhita : 3

Adhyaya :   19

Shloka :   38

अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ।। तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ।। ३९ ।।
adbhutākṛtilīlastvaṃ tava māyādbhutā prabho || tayā vimohitaṃ sarvaṃ vinā tvadbhaktimīśvara || 39 ||

Samhita : 3

Adhyaya :   19

Shloka :   39

ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ।। तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ।। 2.2.19.४० ।।
itthaṃ bahutaraṃ dīnā nirjarā munayaśca te || tuṣṭuvurdevadeveśaṃ krodhāviṣṭaṃ maheśvaram || 2.2.19.40 ||

Samhita : 3

Adhyaya :   19

Shloka :   40

दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ।। वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ।। ४१ ।।
dakṣo maivaṃ maivamiti pāṇimudyamya śaṃkitaḥ || vārayāmāsa bhūteśaṃ kṣiprametya purogataḥ || 41 ||

Samhita : 3

Adhyaya :   19

Shloka :   41

अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ।। प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ।। ४२ ।।
athāgre saṃgataṃ vīkṣya tadā dakṣaṃ maheśvaraḥ || pratyuvācāpriyamidaṃ saṃsmaranprārthanāṃ hareḥ || 42 ||

Samhita : 3

Adhyaya :   19

Shloka :   42

महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ।। मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ।। ४३ ।।
viṣṇunā metibhaktena yadidānīmudīritam || mayāpyaṃgīkṛtaṃ kartuṃ tadihaiva prajāpate || 43 ||

Samhita : 3

Adhyaya :   19

Shloka :   43

सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ।। इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ।। ४४ ।।
satīṃ yasyābhilāṣassan vīkṣeta vadha taṃ prabho || iti viṣṇuvacassatyaṃ vidhiṃ hatvā karomyaham || 44 ||

Samhita : 3

Adhyaya :   19

Shloka :   44

साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ।। अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ।। ४५ ।।
sābhilāṣaḥ kathaṃ brahmā satīṃ samavalokayat || abhavattyaktaretāstu tato hanmi kṛtāgasam || 45 ||

Samhita : 3

Adhyaya :   19

Shloka :   45

इत्युक्तवति देवेश महेशे क्रोधसंकुले ।। चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ।। ४६।।
ityuktavati deveśa maheśe krodhasaṃkule || cakaṃpire janāḥ sarve sadevamunimānuṣāḥ || 46||

Samhita : 3

Adhyaya :   19

Shloka :   46

ब्रह्मोवाच ।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ।। अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ।। ४७।।
hāhākāro mahānāsīdaudāsīnyaṃ ca sarvaśaḥ || abhūvambikalo'tīva tadāhaṃ tadvimohakaḥ || 47||

Samhita : 3

Adhyaya :   19

Shloka :   47

अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ।। तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ।। ४८।।
atha viṣṇurmaheśātipriyaḥ kāryavicakṣaṇaḥ || tamevaṃvādinaṃ rudraṃ tuṣṭāva praṇatassudhīḥ || 48||

Samhita : 3

Adhyaya :   19

Shloka :   48

स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ।। इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ।। ४९।।
stutvā ca vividhaiḥ stotraiśśaṃkaraṃ bhaktavatsalam || idamūce vārayaṃstaṃ kṣipraṃ bhūtvā purassaraḥ || 49||

Samhita : 3

Adhyaya :   19

Shloka :   49

विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्।। अयं शरणगस्तेद्य शरणागतवत्सलः ।। 2.2.19.५०।।
vidhinna jahi bhūteśa sraṣṭāraṃ jagatāṃ prabhum|| ayaṃ śaraṇagastedya śaraṇāgatavatsalaḥ || 2.2.19.50||

Samhita : 3

Adhyaya :   19

Shloka :   50

अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ।। विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ।। ५१।।
ahaṃ te'tipriyo bhakto bhaktarāja itīritaḥ || vijñaptiṃ hṛdi me mattvā kṛpāṃ kuru mamopari || 51||

Samhita : 3

Adhyaya :   19

Shloka :   51

अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ।। तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ।। ५२ ।।
anyacca śṛṇu me nātha vacanaṃ hetugarbhitam || tanmanuṣva maheśāna kṛpāṃ kṛtvā mamopari || 52 ||

Samhita : 3

Adhyaya :   19

Shloka :   52

प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ।। अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ।। ५३।।
prajāssraṣṭumayaṃ śaṃbho prādurbhūtaścaturmukhaḥ || asminhate prajāsraṣṭā nāstyanyaḥ prākṛto'dhunā || 53||

Samhita : 3

Adhyaya :   19

Shloka :   53

सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ।। त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ।। ५४।।
sṛṣṭisthityaṃtakarmāṇi kariṣyāmaḥ punaḥ punaḥ || trayo devā vayaṃ nātha śivarūpa tvadājñayā || 54||

Samhita : 3

Adhyaya :   19

Shloka :   54

एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ।। तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ।। ५५।।
etasminnihate śambho kastvatkarma kariṣyati || tasmānna vadhyo bhavatā sṛṣṭikṛllayakṛdvibho || 55||

Samhita : 3

Adhyaya :   19

Shloka :   55

अनेनैव सती कन्या दक्षस्य च शिवा विभो ।। सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ।। ५६ ।।
anenaiva satī kanyā dakṣasya ca śivā vibho || sadupāyena vai bhāryā bhavadarthe prakalpitā || 56 ||

Samhita : 3

Adhyaya :   19

Shloka :   56

ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ।। प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ।। ५७ ।।
ityākarṇya maheśastu vijñaptiṃ viṣṇunā kṛtām || pratyuvācākhilāṃstāṃśca śrāvayaṃśca dṛḍhavrataḥ || 57 ||

Samhita : 3

Adhyaya :   19

Shloka :   57

महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ।। न निवारय मां तात वधादस्य खलस्त्वयम् ।। ५८।।
deva deva rameśāna viṣṇo matprāṇavallabha || na nivāraya māṃ tāta vadhādasya khalastvayam || 58||

Samhita : 3

Adhyaya :   19

Shloka :   58

पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ।। महापापकरं दुष्टं हन्म्येनं चतुराननम् ।। ५९।।
pūrayiṣyāmi vijñaptiṃ pūrvānteṃgīkṛtāṃ mayā || mahāpāpakaraṃ duṣṭaṃ hanmyenaṃ caturānanam || 59||

Samhita : 3

Adhyaya :   19

Shloka :   59

अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ।। अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा।। 2.2.19.६०।।
ahameva prajāssrakṣye sarvāḥ sthiracarā api || anyaṃ srakṣye sṛṣṭikaramathavāhaṃ svatejasā|| 2.2.19.60||

Samhita : 3

Adhyaya :   19

Shloka :   60

हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ।। स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ।। ६१।।
hatvainaṃ vidhimevāhaṃ svapaṇaṃ pūrayan kṛtam || sraṣṭāramekaṃ srakṣyāmi na nivāraya meśa mām || 61||

Samhita : 3

Adhyaya :   19

Shloka :   61

ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ।। स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ।। ६२।।
iti tasya vacaśśrutvā girīśa syāha cācyutaḥ || smitaprabhinnahṛdayaḥ punarmaivamitīrayan || 62||

Samhita : 3

Adhyaya :   19

Shloka :   62

अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै।। विचारयस्व वध्येश भवत्यात्मनि न प्रभो ।। ६३।।
pratijñāpūraṇaṃ yogyaṃ parasminpuruṣesti vai|| vicārayasva vadhyeśa bhavatyātmani na prabho || 63||

Samhita : 3

Adhyaya :   19

Shloka :   63

त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ।। एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ।। ।। ६४।।
trayo devā vayaṃ śaṃbho tvadātmānaḥ parā nahi || ekarūpā na bhinnāśca tattvatassuvicāraya || || 64||

Samhita : 3

Adhyaya :   19

Shloka :   64

ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ।। शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ।। ६५।।
tatastadvacanaṃ śrutvā viṣṇossvātipriyasya saḥ || śaṃbhurūce punastaṃ vai khyāpayannātmano gatim || 65||

Samhita : 3

Adhyaya :   19

Shloka :   65

।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ।। लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ।। ६६ ।।
he viṣṇo sarvabhakteśa kathamātmā vidhirmama || lakṣyate bhinna evāyaṃ pratyakṣeṇāgrataḥ sthitaḥ || 66 ||

Samhita : 3

Adhyaya :   19

Shloka :   66

।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ।। इदमूचे महादेवं तोषयन् गरुडध्वजः ।। ६७ ।।
ityājñapto maheśena sarveṣāṃ puratastadā || idamūce mahādevaṃ toṣayan garuḍadhvajaḥ || 67 ||

Samhita : 3

Adhyaya :   19

Shloka :   67

विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ।। न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ।। ६८ ।।
na brahmā bhavato bhinno na tvaṃ tasmātsadāśiva || na vāhaṃ bhavato bhinno na mattvaṃ parameśvara || 68 ||

Samhita : 3

Adhyaya :   19

Shloka :   68

सर्वं जानासि सर्वज्ञ परमेश सदाशिव ।। मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ।। ६९ ।।
sarvaṃ jānāsi sarvajña parameśa sadāśiva || manmukhādakhilānsarvaṃ saṃśrāvayitumicchasi || 69 ||

Samhita : 3

Adhyaya :   19

Shloka :   69

त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ।। मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ।। 2.2.19.७० ।।
tvadājñayā vadāmīśa śṛṇvaṃtu nikhilāssurāḥ || munayaścāpare śaivaṃ tattvaṃ saṃdhārya svaṃ manaḥ || 2.2.19.70 ||

Samhita : 3

Adhyaya :   19

Shloka :   70

प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ।। ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ।। ७१।।
pradhānasyā'pradhānasya bhāgābhāgasya rūpiṇaḥ || jyotirmayasya bhāgāste vayaṃ devāḥ prabhostrayaḥ || 71||

Samhita : 3

Adhyaya :   19

Shloka :   71

कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ।। अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ।। ७२।।
kastvaṃ kohaṃ ca ko brahmā tavaiva paramātmanaḥ || aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityaṃtakāraṇam || 72||

Samhita : 3

Adhyaya :   19

Shloka :   72

चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ।। एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ।। ७३ ।।
ciṃtayasvātmanātmānaṃ svalīlādhṛtavigrahaḥ || ekastvaṃ brahma saguṇo hyaṃśabhūtā vayaṃ trayaḥ || 73 ||

Samhita : 3

Adhyaya :   19

Shloka :   73

शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।। अंगानि ते तथेशस्य तस्य भगत्रयं हर ।। ७४ ।।
śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ || aṃgāni te tatheśasya tasya bhagatrayaṃ hara || 74 ||

Samhita : 3

Adhyaya :   19

Shloka :   74

यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ।। नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ।। ७५।।
yajjyotirabhraṃ svapuraṃ purāṇaṃ kūṭasthamavyaktamanaṃtarūpam || nityaṃ ca dīrghādiviśeṣaṇādyairhīnaṃ śivastvaṃ tata eva sarvam || 75||

Samhita : 3

Adhyaya :   19

Shloka :   75

ब्रह्मोवाच ।। एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ।। बभूव सुप्रसन्नश्च न जघान स मां ततः ।। ७६ ।।
brahmovāca || etacchrutvā vacastasya mahādevo munīśvara || babhūva suprasannaśca na jaghāna sa māṃ tataḥ || 76 ||

Samhita : 3

Adhyaya :   19

Shloka :   76

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvivāhaśivalīlāvarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||

Samhita : 3

Adhyaya :   19

Shloka :   77

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In