| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ॥ हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १ ॥
kṛtvā dakṣastutādānaṃ yautakaṃ vividhaṃ dadau .. harāya suprasannaśca dvijebhyo vividhaṃ dhanam .. 1 ..
अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ॥ सार्द्धं कमलया चेदमुवाच गरुडध्वजः ॥ २ ॥
atha śaṃbhu mudāgatya samutthāya kṛtāṃjaliḥ .. sārddhaṃ kamalayā cedamuvāca garuḍadhvajaḥ .. 2 ..
।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ॥ त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३ ॥
devadeva mahādeva karuṇāsāgara prabho .. tvaṃ pitā jagatāṃ tāta satī mātākhilasya ca .. 3 ..
युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ॥ खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४ ॥
yuvāṃ līlāvatārau dve satāṃ kṣemāya sarvadā .. khalānāṃ nigrahārthāya śrutireṣā sanātanī .. 4 ..
स्निग्धनीलांजनश्यामशोभया शोभसे हर॥ दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५॥
snigdhanīlāṃjanaśyāmaśobhayā śobhase hara.. dākṣāyaṇyā yathā cāhaṃ pratilomena padmayā .. 5..
देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ॥ संसारसारिणां शम्भो मंगलं सर्वदा तथा ॥ ॥ ६ ॥
devānāṃ vā nṛṇāṃ rakṣāṃ kuru satyā'nayā satām .. saṃsārasāriṇāṃ śambho maṃgalaṃ sarvadā tathā .. .. 6 ..
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ॥ तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७ ॥
ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvāthavā bhavet .. taṃ hanyāssarvabhūteśa vijñaptiriti me prabho .. 7 ..
।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ॥ एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥
iti śrutvā vaco viṣṇorvihasya parameśvaraḥ .. evamastviti sarvajñaḥ provāca madhusūdanam .. 8 ..
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ॥ उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९॥
svasthānaṃ harirāgatya sthita āsīnmunīśvara .. utsavaṃ kārayāmāsa jugopa caritaṃ ca tat .. 9..
अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ॥ अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ 2.2.19.१०॥
ahaṃ devīṃ samāgatya gṛhyoktavidhinā'khilam .. agnikāryaṃ yathoddiṣṭamakārṣaṃ ca suvistaram .. 2.2.19.10..
ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ॥ अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११॥
tataśśivā śivaścaiva yathāvidhi prahṛṣṭavat .. agneḥ pradakṣiṇaṃ cakre madācāryadvijājñayā .. 11..
तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ॥ सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ॥ १२॥
tadā mahotsavastatrādbhutobhūddvijasattama .. sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapurassaram .. 12..
तदानीमद्भुतं तत्र चरितं समभूदति ॥ सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३ ॥
tadānīmadbhutaṃ tatra caritaṃ samabhūdati .. suvismayakaraṃ tāta tacchṛṇu tvaṃ vadāmi te .. 13 ..
दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ॥ सचराचरमत्यंतं सदेवासुरमानुषम् ॥ १४ ॥
durjñeyā śāṃbhavī māyā tayā saṃmohitaṃ jagat .. sacarācaramatyaṃtaṃ sadevāsuramānuṣam .. 14 ..
योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ॥ मां च तं शंकरस्तात मोहयामास लीलया ॥ १५ ॥
yo'haṃ śaṃbhuṃ mohayituṃ puraicchaṃ kapaṭena ha .. māṃ ca taṃ śaṃkarastāta mohayāmāsa līlayā .. 15 ..
इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ॥ इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ॥ १६॥
icchetparāpakāraṃ yassa tasyaiva bhaveddhruvam .. iti matvā'pakāraṃ no kuryādanyasya pūruṣaḥ .. 16..
प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्॥ आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७ ॥
pradakṣiṇāṃ prakurvaṃtyā vahnessatyāḥ padadvayam.. āvirbabhūva vasanāttadadrākṣamahaṃ mune .. 17 ..
मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ॥ अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८॥
madanāviṣṭacetāśca bhūtvāṃgāni vyalokayam .. ahaṃ satyā dvijaśreṣṭha śivamāyāvimohitaḥ .. 18..
यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ॥ सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९॥
yathā yathāhaṃ ramyāṇi vyaikṣamaṃgāni kautukāt .. satyā babhūva saṃhṛṣṭaḥ kāmārto hi tathā tathā .. 19..
अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ॥ स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ॥ 2.2.19.२० ॥
ahamevaṃ tathā dṛṣṭvā dakṣajāṃ ca pativratām .. smarāviṣṭamanā vaktraṃ draṣṭukāmobhavaṃ mune .. 2.2.19.20 ..
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ॥ न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ॥ २१ ॥
na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ ca vilokitam .. na ca sā lajjayāviṣṭā karoti pragaṭaṃ mukham .. 21 ..
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ॥ धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२ ॥
tatastaddarśanārthāya sadupāyaṃ vicārayan .. dhūmraghoreṇa kāmārto'kārṣaṃ tacca tataḥ param .. 22 ..
आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ॥ स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३ ॥
ārdreṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau .. svalpājyāhutivinyāsādārdradravyodbhavastathā .. 23 ..
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः॥ तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ॥ २४ ॥
prādurbhūtastato dhūmo bhūyāṃstatra samaṃtataḥ.. tādṛg yena tamo bhūtaṃ vedībhūmivinirmitam .. 24 ..
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ॥ हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५॥
tato dhūmākule netre maheśaḥ parameśvaraḥ .. hastābhyāṃ chādayāmāsa bahulīlākaraḥ prabhuḥ .. 25..
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ॥ अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ॥ २६ ॥
tato vastraṃ samutkṣipya satīvaktramahaṃ mune .. avekṣaṃ kila kāmārtaḥ prahṛṣṭenāṃtarātmanā .. 26 ..
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ॥ अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७ ॥
muhurmuhurahaṃ tāta paśyāmi sma satīmukham .. athendriyavikāraṃ ca prāptavānasmi so'vaśaḥ .. 27 ..
मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्॥ चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ॥ २८॥
mama retaḥ pracaskaṃda tatastadvīkṣaṇāddrutam.. caturbindumita bhūmau tuṣāracayasaṃnibham .. 28..
ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ॥ आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न॥ २९॥
tatohaṃ śaṃkito maunī tatkṣaṇaṃ vismito mune .. ācchādayesma tadreto yathā kaścidbubodha na.. 29..
अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥ रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ॥ 2.2.19.३० ॥
atha tadbhagavāñchaṃbhurjñātvā divyena cakṣuṣā .. retovaskaṃdanāttasya kopādetaduvāca ha .. 2.2.19.30 ..
रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥ विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ॥ ३१ ॥
kimetadvihitaṃ pāpa tvayā karma vigarhitam .. vivāhe mama kāṃtāyā vaktraṃ dṛṣṭaṃ na rāgataḥ .. 31 ..
त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ॥ त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२ ॥
tvaṃ vetsi śaṃkareṇaitatkarma jñātaṃ na kiṃcana .. trailokyepi na me'jñātaṃ gūḍhaṃ tasmātkathaṃ vidhe .. 32 ..
यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥ तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ॥ ३३ ॥
yatkiṃcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā .. tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃti kam .. 33 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ॥ इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ॥ ३४ ॥
ityuktvā priya viṣṇurmāṃ tadā viṣṇuvacaḥ smaran .. iyeṣa haṃtuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ .. 34 ..
शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ॥ मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५ ॥
śabhuṃnodyamite śūle māṃ ca haṃtuṃ dvijottama .. marīcipramukhāste vai hāhākāraṃ ca cakrire .. 35 ..
ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ॥ तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ॥ ३६ ॥
tato devagaṇāssarve munayaścākhilāstathā .. tuṣṭuvuśśaṃkaraṃ tatra prajvalaṃtaṃ bhayāturāḥ .. 36 ..
देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ॥ ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७ ॥
deva deva mahādeva śaraṇāgatavatsala .. brahmāṇaṃ rakṣa rakṣeśa kṛpāṃ kuru maheśvara .. 37 ..
जगत्पिता महेश त्वं जगन्माता सती मता ॥ हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ॥ ३८॥ ॥
jagatpitā maheśa tvaṃ jaganmātā satī matā .. haribrahmādayassarve tava dāsāssuraprabho .. 38.. ..
अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ॥ तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९ ॥
adbhutākṛtilīlastvaṃ tava māyādbhutā prabho .. tayā vimohitaṃ sarvaṃ vinā tvadbhaktimīśvara .. 39 ..
ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ॥ तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ 2.2.19.४० ॥
itthaṃ bahutaraṃ dīnā nirjarā munayaśca te .. tuṣṭuvurdevadeveśaṃ krodhāviṣṭaṃ maheśvaram .. 2.2.19.40 ..
दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ॥ वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१ ॥
dakṣo maivaṃ maivamiti pāṇimudyamya śaṃkitaḥ .. vārayāmāsa bhūteśaṃ kṣiprametya purogataḥ .. 41 ..
अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ॥ प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२ ॥
athāgre saṃgataṃ vīkṣya tadā dakṣaṃ maheśvaraḥ .. pratyuvācāpriyamidaṃ saṃsmaranprārthanāṃ hareḥ .. 42 ..
महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ॥ मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३ ॥
viṣṇunā metibhaktena yadidānīmudīritam .. mayāpyaṃgīkṛtaṃ kartuṃ tadihaiva prajāpate .. 43 ..
सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ॥ इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ॥ ४४ ॥
satīṃ yasyābhilāṣassan vīkṣeta vadha taṃ prabho .. iti viṣṇuvacassatyaṃ vidhiṃ hatvā karomyaham .. 44 ..
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ॥ अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५ ॥
sābhilāṣaḥ kathaṃ brahmā satīṃ samavalokayat .. abhavattyaktaretāstu tato hanmi kṛtāgasam .. 45 ..
इत्युक्तवति देवेश महेशे क्रोधसंकुले ॥ चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६॥
ityuktavati deveśa maheśe krodhasaṃkule .. cakaṃpire janāḥ sarve sadevamunimānuṣāḥ .. 46..
ब्रह्मोवाच ।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ॥ अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ॥ ४७॥
hāhākāro mahānāsīdaudāsīnyaṃ ca sarvaśaḥ .. abhūvambikalo'tīva tadāhaṃ tadvimohakaḥ .. 47..
अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ॥ तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ॥ ४८॥
atha viṣṇurmaheśātipriyaḥ kāryavicakṣaṇaḥ .. tamevaṃvādinaṃ rudraṃ tuṣṭāva praṇatassudhīḥ .. 48..
स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ॥ इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ॥ ४९॥
stutvā ca vividhaiḥ stotraiśśaṃkaraṃ bhaktavatsalam .. idamūce vārayaṃstaṃ kṣipraṃ bhūtvā purassaraḥ .. 49..
विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्॥ अयं शरणगस्तेद्य शरणागतवत्सलः ॥ 2.2.19.५०॥
vidhinna jahi bhūteśa sraṣṭāraṃ jagatāṃ prabhum.. ayaṃ śaraṇagastedya śaraṇāgatavatsalaḥ .. 2.2.19.50..
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ॥ विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ॥ ५१॥
ahaṃ te'tipriyo bhakto bhaktarāja itīritaḥ .. vijñaptiṃ hṛdi me mattvā kṛpāṃ kuru mamopari .. 51..
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ॥ तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२ ॥
anyacca śṛṇu me nātha vacanaṃ hetugarbhitam .. tanmanuṣva maheśāna kṛpāṃ kṛtvā mamopari .. 52 ..
प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ॥ अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३॥
prajāssraṣṭumayaṃ śaṃbho prādurbhūtaścaturmukhaḥ .. asminhate prajāsraṣṭā nāstyanyaḥ prākṛto'dhunā .. 53..
सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ॥ त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४॥
sṛṣṭisthityaṃtakarmāṇi kariṣyāmaḥ punaḥ punaḥ .. trayo devā vayaṃ nātha śivarūpa tvadājñayā .. 54..
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ॥ तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५॥
etasminnihate śambho kastvatkarma kariṣyati .. tasmānna vadhyo bhavatā sṛṣṭikṛllayakṛdvibho .. 55..
अनेनैव सती कन्या दक्षस्य च शिवा विभो ॥ सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६ ॥
anenaiva satī kanyā dakṣasya ca śivā vibho .. sadupāyena vai bhāryā bhavadarthe prakalpitā .. 56 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ॥ प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७ ॥
ityākarṇya maheśastu vijñaptiṃ viṣṇunā kṛtām .. pratyuvācākhilāṃstāṃśca śrāvayaṃśca dṛḍhavrataḥ .. 57 ..
महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ॥ न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८॥
deva deva rameśāna viṣṇo matprāṇavallabha .. na nivāraya māṃ tāta vadhādasya khalastvayam .. 58..
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ॥ महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९॥
pūrayiṣyāmi vijñaptiṃ pūrvānteṃgīkṛtāṃ mayā .. mahāpāpakaraṃ duṣṭaṃ hanmyenaṃ caturānanam .. 59..
अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ॥ अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा॥ 2.2.19.६०॥
ahameva prajāssrakṣye sarvāḥ sthiracarā api .. anyaṃ srakṣye sṛṣṭikaramathavāhaṃ svatejasā.. 2.2.19.60..
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ॥ स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ॥ ६१॥
hatvainaṃ vidhimevāhaṃ svapaṇaṃ pūrayan kṛtam .. sraṣṭāramekaṃ srakṣyāmi na nivāraya meśa mām .. 61..
ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ॥ स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२॥
iti tasya vacaśśrutvā girīśa syāha cācyutaḥ .. smitaprabhinnahṛdayaḥ punarmaivamitīrayan .. 62..
अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै॥ विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३॥
pratijñāpūraṇaṃ yogyaṃ parasminpuruṣesti vai.. vicārayasva vadhyeśa bhavatyātmani na prabho .. 63..
त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ॥ एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ॥ ॥ ६४॥
trayo devā vayaṃ śaṃbho tvadātmānaḥ parā nahi .. ekarūpā na bhinnāśca tattvatassuvicāraya .. .. 64..
ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ॥ शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५॥
tatastadvacanaṃ śrutvā viṣṇossvātipriyasya saḥ .. śaṃbhurūce punastaṃ vai khyāpayannātmano gatim .. 65..
।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ॥ लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६ ॥
he viṣṇo sarvabhakteśa kathamātmā vidhirmama .. lakṣyate bhinna evāyaṃ pratyakṣeṇāgrataḥ sthitaḥ .. 66 ..
।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ॥ इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७ ॥
ityājñapto maheśena sarveṣāṃ puratastadā .. idamūce mahādevaṃ toṣayan garuḍadhvajaḥ .. 67 ..
विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ॥ न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ॥ ६८ ॥
na brahmā bhavato bhinno na tvaṃ tasmātsadāśiva .. na vāhaṃ bhavato bhinno na mattvaṃ parameśvara .. 68 ..
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ॥ मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ॥ ६९ ॥
sarvaṃ jānāsi sarvajña parameśa sadāśiva .. manmukhādakhilānsarvaṃ saṃśrāvayitumicchasi .. 69 ..
त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ॥ मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ॥ 2.2.19.७० ॥
tvadājñayā vadāmīśa śṛṇvaṃtu nikhilāssurāḥ .. munayaścāpare śaivaṃ tattvaṃ saṃdhārya svaṃ manaḥ .. 2.2.19.70 ..
प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ॥ ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१॥
pradhānasyā'pradhānasya bhāgābhāgasya rūpiṇaḥ .. jyotirmayasya bhāgāste vayaṃ devāḥ prabhostrayaḥ .. 71..
कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ॥ अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ॥ ७२॥
kastvaṃ kohaṃ ca ko brahmā tavaiva paramātmanaḥ .. aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityaṃtakāraṇam .. 72..
चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ॥ एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३ ॥
ciṃtayasvātmanātmānaṃ svalīlādhṛtavigrahaḥ .. ekastvaṃ brahma saguṇo hyaṃśabhūtā vayaṃ trayaḥ .. 73 ..
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ॥ अंगानि ते तथेशस्य तस्य भगत्रयं हर ॥ ७४ ॥
śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ .. aṃgāni te tatheśasya tasya bhagatrayaṃ hara .. 74 ..
यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ॥ नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५॥
yajjyotirabhraṃ svapuraṃ purāṇaṃ kūṭasthamavyaktamanaṃtarūpam .. nityaṃ ca dīrghādiviśeṣaṇādyairhīnaṃ śivastvaṃ tata eva sarvam .. 75..
ब्रह्मोवाच ॥ एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥ बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६ ॥
brahmovāca .. etacchrutvā vacastasya mahādevo munīśvara .. babhūva suprasannaśca na jaghāna sa māṃ tataḥ .. 76 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvivāhaśivalīlāvarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ .. 19 ..
।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ॥ हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १ ॥
kṛtvā dakṣastutādānaṃ yautakaṃ vividhaṃ dadau .. harāya suprasannaśca dvijebhyo vividhaṃ dhanam .. 1 ..
अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ॥ सार्द्धं कमलया चेदमुवाच गरुडध्वजः ॥ २ ॥
atha śaṃbhu mudāgatya samutthāya kṛtāṃjaliḥ .. sārddhaṃ kamalayā cedamuvāca garuḍadhvajaḥ .. 2 ..
।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ॥ त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३ ॥
devadeva mahādeva karuṇāsāgara prabho .. tvaṃ pitā jagatāṃ tāta satī mātākhilasya ca .. 3 ..
युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ॥ खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४ ॥
yuvāṃ līlāvatārau dve satāṃ kṣemāya sarvadā .. khalānāṃ nigrahārthāya śrutireṣā sanātanī .. 4 ..
स्निग्धनीलांजनश्यामशोभया शोभसे हर॥ दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५॥
snigdhanīlāṃjanaśyāmaśobhayā śobhase hara.. dākṣāyaṇyā yathā cāhaṃ pratilomena padmayā .. 5..
देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ॥ संसारसारिणां शम्भो मंगलं सर्वदा तथा ॥ ॥ ६ ॥
devānāṃ vā nṛṇāṃ rakṣāṃ kuru satyā'nayā satām .. saṃsārasāriṇāṃ śambho maṃgalaṃ sarvadā tathā .. .. 6 ..
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ॥ तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७ ॥
ya enāṃ sābhilāṣo vai dṛṣṭvā śrutvāthavā bhavet .. taṃ hanyāssarvabhūteśa vijñaptiriti me prabho .. 7 ..
।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ॥ एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥
iti śrutvā vaco viṣṇorvihasya parameśvaraḥ .. evamastviti sarvajñaḥ provāca madhusūdanam .. 8 ..
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ॥ उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९॥
svasthānaṃ harirāgatya sthita āsīnmunīśvara .. utsavaṃ kārayāmāsa jugopa caritaṃ ca tat .. 9..
अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ॥ अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ 2.2.19.१०॥
ahaṃ devīṃ samāgatya gṛhyoktavidhinā'khilam .. agnikāryaṃ yathoddiṣṭamakārṣaṃ ca suvistaram .. 2.2.19.10..
ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ॥ अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११॥
tataśśivā śivaścaiva yathāvidhi prahṛṣṭavat .. agneḥ pradakṣiṇaṃ cakre madācāryadvijājñayā .. 11..
तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ॥ सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ॥ १२॥
tadā mahotsavastatrādbhutobhūddvijasattama .. sarveṣāṃ sukhadaṃ vādyaṃ gītanṛtyapurassaram .. 12..
तदानीमद्भुतं तत्र चरितं समभूदति ॥ सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३ ॥
tadānīmadbhutaṃ tatra caritaṃ samabhūdati .. suvismayakaraṃ tāta tacchṛṇu tvaṃ vadāmi te .. 13 ..
दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ॥ सचराचरमत्यंतं सदेवासुरमानुषम् ॥ १४ ॥
durjñeyā śāṃbhavī māyā tayā saṃmohitaṃ jagat .. sacarācaramatyaṃtaṃ sadevāsuramānuṣam .. 14 ..
योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ॥ मां च तं शंकरस्तात मोहयामास लीलया ॥ १५ ॥
yo'haṃ śaṃbhuṃ mohayituṃ puraicchaṃ kapaṭena ha .. māṃ ca taṃ śaṃkarastāta mohayāmāsa līlayā .. 15 ..
इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ॥ इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ॥ १६॥
icchetparāpakāraṃ yassa tasyaiva bhaveddhruvam .. iti matvā'pakāraṃ no kuryādanyasya pūruṣaḥ .. 16..
प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्॥ आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७ ॥
pradakṣiṇāṃ prakurvaṃtyā vahnessatyāḥ padadvayam.. āvirbabhūva vasanāttadadrākṣamahaṃ mune .. 17 ..
मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ॥ अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८॥
madanāviṣṭacetāśca bhūtvāṃgāni vyalokayam .. ahaṃ satyā dvijaśreṣṭha śivamāyāvimohitaḥ .. 18..
यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ॥ सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९॥
yathā yathāhaṃ ramyāṇi vyaikṣamaṃgāni kautukāt .. satyā babhūva saṃhṛṣṭaḥ kāmārto hi tathā tathā .. 19..
अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ॥ स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ॥ 2.2.19.२० ॥
ahamevaṃ tathā dṛṣṭvā dakṣajāṃ ca pativratām .. smarāviṣṭamanā vaktraṃ draṣṭukāmobhavaṃ mune .. 2.2.19.20 ..
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ॥ न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ॥ २१ ॥
na śaṃbhorlajjayā vaktraṃ pratyakṣaṃ ca vilokitam .. na ca sā lajjayāviṣṭā karoti pragaṭaṃ mukham .. 21 ..
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ॥ धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२ ॥
tatastaddarśanārthāya sadupāyaṃ vicārayan .. dhūmraghoreṇa kāmārto'kārṣaṃ tacca tataḥ param .. 22 ..
आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ॥ स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३ ॥
ārdreṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau .. svalpājyāhutivinyāsādārdradravyodbhavastathā .. 23 ..
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः॥ तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ॥ २४ ॥
prādurbhūtastato dhūmo bhūyāṃstatra samaṃtataḥ.. tādṛg yena tamo bhūtaṃ vedībhūmivinirmitam .. 24 ..
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ॥ हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५॥
tato dhūmākule netre maheśaḥ parameśvaraḥ .. hastābhyāṃ chādayāmāsa bahulīlākaraḥ prabhuḥ .. 25..
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ॥ अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ॥ २६ ॥
tato vastraṃ samutkṣipya satīvaktramahaṃ mune .. avekṣaṃ kila kāmārtaḥ prahṛṣṭenāṃtarātmanā .. 26 ..
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ॥ अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७ ॥
muhurmuhurahaṃ tāta paśyāmi sma satīmukham .. athendriyavikāraṃ ca prāptavānasmi so'vaśaḥ .. 27 ..
मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्॥ चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ॥ २८॥
mama retaḥ pracaskaṃda tatastadvīkṣaṇāddrutam.. caturbindumita bhūmau tuṣāracayasaṃnibham .. 28..
ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ॥ आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न॥ २९॥
tatohaṃ śaṃkito maunī tatkṣaṇaṃ vismito mune .. ācchādayesma tadreto yathā kaścidbubodha na.. 29..
अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥ रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ॥ 2.2.19.३० ॥
atha tadbhagavāñchaṃbhurjñātvā divyena cakṣuṣā .. retovaskaṃdanāttasya kopādetaduvāca ha .. 2.2.19.30 ..
रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥ विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ॥ ३१ ॥
kimetadvihitaṃ pāpa tvayā karma vigarhitam .. vivāhe mama kāṃtāyā vaktraṃ dṛṣṭaṃ na rāgataḥ .. 31 ..
त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ॥ त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२ ॥
tvaṃ vetsi śaṃkareṇaitatkarma jñātaṃ na kiṃcana .. trailokyepi na me'jñātaṃ gūḍhaṃ tasmātkathaṃ vidhe .. 32 ..
यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥ तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ॥ ३३ ॥
yatkiṃcittriṣu lokeṣu jaṃgamaṃ sthāvaraṃ tathā .. tasyāhaṃ madhyago mūḍha tailaṃ yadvattilāṃti kam .. 33 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ॥ इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ॥ ३४ ॥
ityuktvā priya viṣṇurmāṃ tadā viṣṇuvacaḥ smaran .. iyeṣa haṃtuṃ brahmāṇaṃ śūlamudyamya śaṃkaraḥ .. 34 ..
शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ॥ मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५ ॥
śabhuṃnodyamite śūle māṃ ca haṃtuṃ dvijottama .. marīcipramukhāste vai hāhākāraṃ ca cakrire .. 35 ..
ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ॥ तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ॥ ३६ ॥
tato devagaṇāssarve munayaścākhilāstathā .. tuṣṭuvuśśaṃkaraṃ tatra prajvalaṃtaṃ bhayāturāḥ .. 36 ..
देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ॥ ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७ ॥
deva deva mahādeva śaraṇāgatavatsala .. brahmāṇaṃ rakṣa rakṣeśa kṛpāṃ kuru maheśvara .. 37 ..
जगत्पिता महेश त्वं जगन्माता सती मता ॥ हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ॥ ३८॥ ॥
jagatpitā maheśa tvaṃ jaganmātā satī matā .. haribrahmādayassarve tava dāsāssuraprabho .. 38.. ..
अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ॥ तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९ ॥
adbhutākṛtilīlastvaṃ tava māyādbhutā prabho .. tayā vimohitaṃ sarvaṃ vinā tvadbhaktimīśvara .. 39 ..
ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ॥ तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ 2.2.19.४० ॥
itthaṃ bahutaraṃ dīnā nirjarā munayaśca te .. tuṣṭuvurdevadeveśaṃ krodhāviṣṭaṃ maheśvaram .. 2.2.19.40 ..
दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ॥ वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१ ॥
dakṣo maivaṃ maivamiti pāṇimudyamya śaṃkitaḥ .. vārayāmāsa bhūteśaṃ kṣiprametya purogataḥ .. 41 ..
अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ॥ प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२ ॥
athāgre saṃgataṃ vīkṣya tadā dakṣaṃ maheśvaraḥ .. pratyuvācāpriyamidaṃ saṃsmaranprārthanāṃ hareḥ .. 42 ..
महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ॥ मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३ ॥
viṣṇunā metibhaktena yadidānīmudīritam .. mayāpyaṃgīkṛtaṃ kartuṃ tadihaiva prajāpate .. 43 ..
सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ॥ इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ॥ ४४ ॥
satīṃ yasyābhilāṣassan vīkṣeta vadha taṃ prabho .. iti viṣṇuvacassatyaṃ vidhiṃ hatvā karomyaham .. 44 ..
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ॥ अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५ ॥
sābhilāṣaḥ kathaṃ brahmā satīṃ samavalokayat .. abhavattyaktaretāstu tato hanmi kṛtāgasam .. 45 ..
इत्युक्तवति देवेश महेशे क्रोधसंकुले ॥ चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६॥
ityuktavati deveśa maheśe krodhasaṃkule .. cakaṃpire janāḥ sarve sadevamunimānuṣāḥ .. 46..
ब्रह्मोवाच ।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ॥ अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ॥ ४७॥
hāhākāro mahānāsīdaudāsīnyaṃ ca sarvaśaḥ .. abhūvambikalo'tīva tadāhaṃ tadvimohakaḥ .. 47..
अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ॥ तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ॥ ४८॥
atha viṣṇurmaheśātipriyaḥ kāryavicakṣaṇaḥ .. tamevaṃvādinaṃ rudraṃ tuṣṭāva praṇatassudhīḥ .. 48..
स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ॥ इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ॥ ४९॥
stutvā ca vividhaiḥ stotraiśśaṃkaraṃ bhaktavatsalam .. idamūce vārayaṃstaṃ kṣipraṃ bhūtvā purassaraḥ .. 49..
विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्॥ अयं शरणगस्तेद्य शरणागतवत्सलः ॥ 2.2.19.५०॥
vidhinna jahi bhūteśa sraṣṭāraṃ jagatāṃ prabhum.. ayaṃ śaraṇagastedya śaraṇāgatavatsalaḥ .. 2.2.19.50..
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ॥ विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ॥ ५१॥
ahaṃ te'tipriyo bhakto bhaktarāja itīritaḥ .. vijñaptiṃ hṛdi me mattvā kṛpāṃ kuru mamopari .. 51..
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ॥ तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२ ॥
anyacca śṛṇu me nātha vacanaṃ hetugarbhitam .. tanmanuṣva maheśāna kṛpāṃ kṛtvā mamopari .. 52 ..
प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ॥ अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३॥
prajāssraṣṭumayaṃ śaṃbho prādurbhūtaścaturmukhaḥ .. asminhate prajāsraṣṭā nāstyanyaḥ prākṛto'dhunā .. 53..
सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ॥ त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४॥
sṛṣṭisthityaṃtakarmāṇi kariṣyāmaḥ punaḥ punaḥ .. trayo devā vayaṃ nātha śivarūpa tvadājñayā .. 54..
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ॥ तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५॥
etasminnihate śambho kastvatkarma kariṣyati .. tasmānna vadhyo bhavatā sṛṣṭikṛllayakṛdvibho .. 55..
अनेनैव सती कन्या दक्षस्य च शिवा विभो ॥ सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६ ॥
anenaiva satī kanyā dakṣasya ca śivā vibho .. sadupāyena vai bhāryā bhavadarthe prakalpitā .. 56 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ॥ प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७ ॥
ityākarṇya maheśastu vijñaptiṃ viṣṇunā kṛtām .. pratyuvācākhilāṃstāṃśca śrāvayaṃśca dṛḍhavrataḥ .. 57 ..
महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ॥ न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८॥
deva deva rameśāna viṣṇo matprāṇavallabha .. na nivāraya māṃ tāta vadhādasya khalastvayam .. 58..
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ॥ महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९॥
pūrayiṣyāmi vijñaptiṃ pūrvānteṃgīkṛtāṃ mayā .. mahāpāpakaraṃ duṣṭaṃ hanmyenaṃ caturānanam .. 59..
अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ॥ अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा॥ 2.2.19.६०॥
ahameva prajāssrakṣye sarvāḥ sthiracarā api .. anyaṃ srakṣye sṛṣṭikaramathavāhaṃ svatejasā.. 2.2.19.60..
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ॥ स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ॥ ६१॥
hatvainaṃ vidhimevāhaṃ svapaṇaṃ pūrayan kṛtam .. sraṣṭāramekaṃ srakṣyāmi na nivāraya meśa mām .. 61..
ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ॥ स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२॥
iti tasya vacaśśrutvā girīśa syāha cācyutaḥ .. smitaprabhinnahṛdayaḥ punarmaivamitīrayan .. 62..
अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै॥ विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३॥
pratijñāpūraṇaṃ yogyaṃ parasminpuruṣesti vai.. vicārayasva vadhyeśa bhavatyātmani na prabho .. 63..
त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ॥ एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ॥ ॥ ६४॥
trayo devā vayaṃ śaṃbho tvadātmānaḥ parā nahi .. ekarūpā na bhinnāśca tattvatassuvicāraya .. .. 64..
ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ॥ शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५॥
tatastadvacanaṃ śrutvā viṣṇossvātipriyasya saḥ .. śaṃbhurūce punastaṃ vai khyāpayannātmano gatim .. 65..
।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ॥ लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६ ॥
he viṣṇo sarvabhakteśa kathamātmā vidhirmama .. lakṣyate bhinna evāyaṃ pratyakṣeṇāgrataḥ sthitaḥ .. 66 ..
।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ॥ इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७ ॥
ityājñapto maheśena sarveṣāṃ puratastadā .. idamūce mahādevaṃ toṣayan garuḍadhvajaḥ .. 67 ..
विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ॥ न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ॥ ६८ ॥
na brahmā bhavato bhinno na tvaṃ tasmātsadāśiva .. na vāhaṃ bhavato bhinno na mattvaṃ parameśvara .. 68 ..
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ॥ मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ॥ ६९ ॥
sarvaṃ jānāsi sarvajña parameśa sadāśiva .. manmukhādakhilānsarvaṃ saṃśrāvayitumicchasi .. 69 ..
त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ॥ मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ॥ 2.2.19.७० ॥
tvadājñayā vadāmīśa śṛṇvaṃtu nikhilāssurāḥ .. munayaścāpare śaivaṃ tattvaṃ saṃdhārya svaṃ manaḥ .. 2.2.19.70 ..
प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ॥ ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१॥
pradhānasyā'pradhānasya bhāgābhāgasya rūpiṇaḥ .. jyotirmayasya bhāgāste vayaṃ devāḥ prabhostrayaḥ .. 71..
कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ॥ अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ॥ ७२॥
kastvaṃ kohaṃ ca ko brahmā tavaiva paramātmanaḥ .. aṃśatrayamidaṃ bhinnaṃ sṛṣṭisthityaṃtakāraṇam .. 72..
चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ॥ एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३ ॥
ciṃtayasvātmanātmānaṃ svalīlādhṛtavigrahaḥ .. ekastvaṃ brahma saguṇo hyaṃśabhūtā vayaṃ trayaḥ .. 73 ..
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ॥ अंगानि ते तथेशस्य तस्य भगत्रयं हर ॥ ७४ ॥
śirogrīvādibhedena yathaikasyaiva varṣmaṇaḥ .. aṃgāni te tatheśasya tasya bhagatrayaṃ hara .. 74 ..
यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ॥ नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५॥
yajjyotirabhraṃ svapuraṃ purāṇaṃ kūṭasthamavyaktamanaṃtarūpam .. nityaṃ ca dīrghādiviśeṣaṇādyairhīnaṃ śivastvaṃ tata eva sarvam .. 75..
ब्रह्मोवाच ॥ एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥ बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६ ॥
brahmovāca .. etacchrutvā vacastasya mahādevo munīśvara .. babhūva suprasannaśca na jaghāna sa māṃ tataḥ .. 76 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvivāhaśivalīlāvarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In