| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ॥ पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १ ॥
ityākarṇya vacastasya nemiṣāraṇyavāsinaḥ .. papraccha ca muniśreṣṭhaḥ kathāṃ pāpapraṇāśinīm .. 1 ..
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ॥ शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ॥ २॥
vidhevidhe mahā bhāga kathāṃ śaṃbhośśubhāvahām .. śṛṇvan bhavanmukhāṃbhojānna tṛptosmi mahāprabho .. 2..
नारद उवाच ।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ॥ सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३ ॥
ataḥ kathaya tatsarvaṃ śivasya caritaṃ śubham .. satīkīrtyanvitaṃ divyaṃ śrotumicchāmi viśvakṛt .. 3 ..
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ॥ कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४ ॥
satī hi kathamutpannā dakṣadāreṣu śobhanā .. kathaṃ haro manaścakre dārāharaṇakarmaṇi .. 4 ..
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ॥ हिमवत्तनया जाता भूयो वाकाशमागता ॥ ५ ॥
kathaṃ vā dakṣakopena tyaktadehā satī purā .. himavattanayā jātā bhūyo vākāśamāgatā .. 5 ..
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ॥ कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ॥ ६ ॥
pārvatyāśca tapo'tyugraṃ vivāhaśca kathaṃ tvabhūt .. kathamarddhaśarīrasthā babhūva smaranāśinaḥ .. 6 ..
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ॥ नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७ ॥
etatsarvaṃ samācakṣva vistareṇa mahāmate .. nānyosti saṃśayacchettā tvatsamo na bhaviṣyati .. 7 ..
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ॥ पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ८ ॥
śṛṇu tvaṃ ca mune sarvaṃ satīśivayaśaśśubham .. pāvanaṃ paramaṃ divyaṃ guhyādguhyatamaṃ param .. 8 ..
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ॥ पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ॥ ९ ॥
etacchaṃbhuḥ purovāca bhaktavaryāya viṣṇave .. pṛṣṭastena mahābhaktyā paropakṛtaye mune .. .. 9 ..
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ॥ प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ 2.2.2.१० ॥
tatassopi mayā pṛṣṭo viṣṇuśśaivavarassudhīḥ .. prītyā mahyaṃ samācakhyau vistarānmunisattama .. 2.2.2.10 ..
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ॥ शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११ ॥
ahaṃ tatkathayiṣyāmi kathāmetāṃ purātanīm .. śivāśivayaśoyuktāṃ sarvakāmaphalapradām .. 11 ..
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ॥ अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ॥ १२ ॥
purā yadā śivo devo nirguṇo nirvikalpakaḥ .. arūpaśśaktirahitaścinmātrassadasatparaḥ .. 12 ..
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ॥ सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ॥ १३ ॥
abhavatsaguṇassopi dvirūpaśśaktimānprabhuḥ .. somo divyākṛtirvipra nirvi kārī parātparaḥ .. 13 ..
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ॥ रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४ ॥
tasya vāmāṃgajo viṣṇurbrahmāhaṃ dakṣiṇāṃgajaḥ .. rudro hṛdayato jāto'bhavacca munisattama .. 14 ..
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ॥ लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ॥ १५॥
sṛṣṭikartābhavaṃ brahmā viṣṇuḥ pālanakārakaḥ .. layakartā svayaṃ rudrastridhābhūtassadāśivaḥ .. 15..
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः॥ प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ॥ १६ ॥
tamevāhaṃ samārādhya brahmā lokapitāmahaḥ.. prajā sasarja sarvāstāssurāsuranarādikāḥ .. 16 ..
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ॥ अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ॥ १७॥
sṛṣṭvā prajāpatīn dakṣapramukhānsurasattamān .. amanyaṃ suprasannohaṃ nijaṃ sarvamahonnatam .. 17..
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ॥ वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६॥
marīcimatriṃ pulahaṃ pulastyāṃgirasau kratum .. vasiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn .. 16..
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ॥ तदा मन्मनसो जाता चारुरूपा वरांगना ॥ १९॥
brahmāhaṃ mānasānputrānasarjaṃ ca yadā mune .. tadā manmanaso jātā cārurūpā varāṃganā .. 19..
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ॥ अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी॥ 2.2.2.२०॥
nāmnā saṃdhyā divakṣāṃtā sāyaṃ saṃdhyā japaṃtikā .. atīva sundarī subhrūrmunicetovimohinī.. 2.2.2.20..
न तादृशी देवलोके न मर्त्ये न रसातले ॥ कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी॥ २॥
na tādṛśī devaloke na martye na rasātale .. kālatrayepi vai nārī sampūrṇaguṇaśālinī.. 2..
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्॥ दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२॥
dṛṣṭvāhaṃ tāṃ samutthāya cintayanhṛdi hṛdgatam.. dakṣādayaśca sraṣṭāro marīcyādyāśca matsutāḥ .. 22..
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ॥ मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ॥ २३ ॥
evaṃ ciṃtayato me hi brahmaṇo munisattama .. mānasaḥ puruṣo maṃjurāvirbhūto mahādbhutaḥ .. 23 ..
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ॥ सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ॥ २४॥
kāṃcanīkṛtajātābhaḥ pīnoraskassunāsikaḥ .. suvṛttorukaṭījaṃgho nīlavelitakesaraḥ .. 24..
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ॥ कपाटायतसद्वक्षो रोमराजीवराजितः ॥ २५॥
lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ .. kapāṭāyatasadvakṣo romarājīvarājitaḥ .. 25..
अभ्रमातंगकाकारः पीनो नीलसुवासकः ॥ आरक्तपाणिनयनमुखपादकरोद्भवः॥ २६॥
abhramātaṃgakākāraḥ pīno nīlasuvāsakaḥ .. āraktapāṇinayanamukhapādakarodbhavaḥ.. 26..
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः॥ प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७॥
kṣīṇamadhyaścārudantaḥ pramattagajagaṃdhanaḥ.. praphullapadmapatrākṣaḥ kesaraghrāṇatarpaṇaḥ .. 27..
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥ पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ॥ २८॥
kaṃbugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ .. paṃcapuṣpāyudho vegī puṣpakodaṃḍamaṃḍitaḥ .. 28..
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥ सुगंधिमारुतो तात शृंगाररससेवितः ॥ २९ ॥
kāṃtaḥ kaṭākṣapātena bhrāmayannayanadvayam .. sugaṃdhimāruto tāta śṛṃgārarasasevitaḥ .. 29 ..
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ॥ औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ 2.2.2.३० ॥
taṃ vīkṣya puruṣaṃ sarve dakṣādyā matsutāśca te .. autsukyaṃ paramaṃ jagmurvismayāviṣṭamānasāḥ .. 2.2.2.30 ..
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ॥ धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१॥
abhavadvikṛtaṃ teṣāṃ matsutānāṃ mano drutam .. dhairyaṃ naivālabhattāta kāmākulitacetasām .. 31..
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ॥ प्रणम्य पुरुषः प्राह विनयानतकंधरः ॥ ३२ ॥
māṃ sopi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim .. praṇamya puruṣaḥ prāha vinayānatakaṃdharaḥ .. 32 ..
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय॥ मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३॥
kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya.. mānyodya puruṣo yasmāducitaḥ śobhito vidhe .. 33..
अभिमानं च योग्यं च स्थानं पत्नी च या मम ॥ तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४॥
abhimānaṃ ca yogyaṃ ca sthānaṃ patnī ca yā mama .. tanme vada trilokeśa tvaṃ sraṣṭā jagatāṃ patiḥ .. 34..
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ॥ क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ॥ ३५॥
evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ .. kṣaṇaṃ na kiṃcitprāvocatsa sraṣṭā cātivismitaḥ .. 35..
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ॥ अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६॥
ato manassusaṃyamya samyagutsṛjya vismayam .. avocatpuruṣaṃ brahmā tatkāmaṃ ca samāvahan .. 36..
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ॥ मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥ ३७ ॥
anena tvaṃ svarūpeṇa puṣpabāṇaiśca paṃcabhiḥ .. mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm .. 37 ..
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ॥ एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ॥ ३८ ॥
asmiñjīvāśca devādyāstrailokye sacarācare .. ete sarve bhaviṣyanti na kṣamāstyavalaṃbane .. 38 ..
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ॥ भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९॥
ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ .. bhaviṣyāmastava vaśe kimanye prāṇadhārakāḥ .. 39..
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ॥ सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ 2.2.2.४०॥
pracchannarūpo jaṃtūnāṃ praviśanhṛdayaṃ sadā .. sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm .. 2.2.2.40..
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ॥ सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१॥
tvatpuṣpabāṇasya sadā sukhalakṣyaṃ manodbhutam .. sarveṣāṃ prāṇināṃ nityaṃ sadā madakaro bhavān .. 41..
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ॥ नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ॥ ४२ ॥
iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ .. nāmānyete vadiṣyaṃti sutā me tava tattvataḥ .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च॥ आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३॥
ityuktvāhaṃ suraśreṣṭha svasutānāṃ mukhāni ca.. ālokya svāsane pādme propaviṣṭo'bhavaṃ kṣaṇam .. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaprādurbhāvo nāma dvitīyo'dhyāyaḥ .. 2..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ॥ पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १ ॥
ityākarṇya vacastasya nemiṣāraṇyavāsinaḥ .. papraccha ca muniśreṣṭhaḥ kathāṃ pāpapraṇāśinīm .. 1 ..
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ॥ शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ॥ २॥
vidhevidhe mahā bhāga kathāṃ śaṃbhośśubhāvahām .. śṛṇvan bhavanmukhāṃbhojānna tṛptosmi mahāprabho .. 2..
नारद उवाच ।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ॥ सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३ ॥
ataḥ kathaya tatsarvaṃ śivasya caritaṃ śubham .. satīkīrtyanvitaṃ divyaṃ śrotumicchāmi viśvakṛt .. 3 ..
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ॥ कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४ ॥
satī hi kathamutpannā dakṣadāreṣu śobhanā .. kathaṃ haro manaścakre dārāharaṇakarmaṇi .. 4 ..
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ॥ हिमवत्तनया जाता भूयो वाकाशमागता ॥ ५ ॥
kathaṃ vā dakṣakopena tyaktadehā satī purā .. himavattanayā jātā bhūyo vākāśamāgatā .. 5 ..
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ॥ कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ॥ ६ ॥
pārvatyāśca tapo'tyugraṃ vivāhaśca kathaṃ tvabhūt .. kathamarddhaśarīrasthā babhūva smaranāśinaḥ .. 6 ..
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ॥ नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७ ॥
etatsarvaṃ samācakṣva vistareṇa mahāmate .. nānyosti saṃśayacchettā tvatsamo na bhaviṣyati .. 7 ..
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ॥ पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ८ ॥
śṛṇu tvaṃ ca mune sarvaṃ satīśivayaśaśśubham .. pāvanaṃ paramaṃ divyaṃ guhyādguhyatamaṃ param .. 8 ..
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ॥ पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ॥ ९ ॥
etacchaṃbhuḥ purovāca bhaktavaryāya viṣṇave .. pṛṣṭastena mahābhaktyā paropakṛtaye mune .. .. 9 ..
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ॥ प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ 2.2.2.१० ॥
tatassopi mayā pṛṣṭo viṣṇuśśaivavarassudhīḥ .. prītyā mahyaṃ samācakhyau vistarānmunisattama .. 2.2.2.10 ..
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ॥ शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११ ॥
ahaṃ tatkathayiṣyāmi kathāmetāṃ purātanīm .. śivāśivayaśoyuktāṃ sarvakāmaphalapradām .. 11 ..
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ॥ अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ॥ १२ ॥
purā yadā śivo devo nirguṇo nirvikalpakaḥ .. arūpaśśaktirahitaścinmātrassadasatparaḥ .. 12 ..
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ॥ सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ॥ १३ ॥
abhavatsaguṇassopi dvirūpaśśaktimānprabhuḥ .. somo divyākṛtirvipra nirvi kārī parātparaḥ .. 13 ..
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ॥ रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४ ॥
tasya vāmāṃgajo viṣṇurbrahmāhaṃ dakṣiṇāṃgajaḥ .. rudro hṛdayato jāto'bhavacca munisattama .. 14 ..
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ॥ लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ॥ १५॥
sṛṣṭikartābhavaṃ brahmā viṣṇuḥ pālanakārakaḥ .. layakartā svayaṃ rudrastridhābhūtassadāśivaḥ .. 15..
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः॥ प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ॥ १६ ॥
tamevāhaṃ samārādhya brahmā lokapitāmahaḥ.. prajā sasarja sarvāstāssurāsuranarādikāḥ .. 16 ..
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ॥ अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ॥ १७॥
sṛṣṭvā prajāpatīn dakṣapramukhānsurasattamān .. amanyaṃ suprasannohaṃ nijaṃ sarvamahonnatam .. 17..
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ॥ वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६॥
marīcimatriṃ pulahaṃ pulastyāṃgirasau kratum .. vasiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn .. 16..
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ॥ तदा मन्मनसो जाता चारुरूपा वरांगना ॥ १९॥
brahmāhaṃ mānasānputrānasarjaṃ ca yadā mune .. tadā manmanaso jātā cārurūpā varāṃganā .. 19..
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ॥ अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी॥ 2.2.2.२०॥
nāmnā saṃdhyā divakṣāṃtā sāyaṃ saṃdhyā japaṃtikā .. atīva sundarī subhrūrmunicetovimohinī.. 2.2.2.20..
न तादृशी देवलोके न मर्त्ये न रसातले ॥ कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी॥ २॥
na tādṛśī devaloke na martye na rasātale .. kālatrayepi vai nārī sampūrṇaguṇaśālinī.. 2..
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्॥ दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२॥
dṛṣṭvāhaṃ tāṃ samutthāya cintayanhṛdi hṛdgatam.. dakṣādayaśca sraṣṭāro marīcyādyāśca matsutāḥ .. 22..
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ॥ मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ॥ २३ ॥
evaṃ ciṃtayato me hi brahmaṇo munisattama .. mānasaḥ puruṣo maṃjurāvirbhūto mahādbhutaḥ .. 23 ..
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ॥ सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ॥ २४॥
kāṃcanīkṛtajātābhaḥ pīnoraskassunāsikaḥ .. suvṛttorukaṭījaṃgho nīlavelitakesaraḥ .. 24..
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ॥ कपाटायतसद्वक्षो रोमराजीवराजितः ॥ २५॥
lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ .. kapāṭāyatasadvakṣo romarājīvarājitaḥ .. 25..
अभ्रमातंगकाकारः पीनो नीलसुवासकः ॥ आरक्तपाणिनयनमुखपादकरोद्भवः॥ २६॥
abhramātaṃgakākāraḥ pīno nīlasuvāsakaḥ .. āraktapāṇinayanamukhapādakarodbhavaḥ.. 26..
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः॥ प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७॥
kṣīṇamadhyaścārudantaḥ pramattagajagaṃdhanaḥ.. praphullapadmapatrākṣaḥ kesaraghrāṇatarpaṇaḥ .. 27..
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥ पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ॥ २८॥
kaṃbugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ .. paṃcapuṣpāyudho vegī puṣpakodaṃḍamaṃḍitaḥ .. 28..
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥ सुगंधिमारुतो तात शृंगाररससेवितः ॥ २९ ॥
kāṃtaḥ kaṭākṣapātena bhrāmayannayanadvayam .. sugaṃdhimāruto tāta śṛṃgārarasasevitaḥ .. 29 ..
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ॥ औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ 2.2.2.३० ॥
taṃ vīkṣya puruṣaṃ sarve dakṣādyā matsutāśca te .. autsukyaṃ paramaṃ jagmurvismayāviṣṭamānasāḥ .. 2.2.2.30 ..
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ॥ धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१॥
abhavadvikṛtaṃ teṣāṃ matsutānāṃ mano drutam .. dhairyaṃ naivālabhattāta kāmākulitacetasām .. 31..
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ॥ प्रणम्य पुरुषः प्राह विनयानतकंधरः ॥ ३२ ॥
māṃ sopi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim .. praṇamya puruṣaḥ prāha vinayānatakaṃdharaḥ .. 32 ..
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय॥ मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३॥
kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya.. mānyodya puruṣo yasmāducitaḥ śobhito vidhe .. 33..
अभिमानं च योग्यं च स्थानं पत्नी च या मम ॥ तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४॥
abhimānaṃ ca yogyaṃ ca sthānaṃ patnī ca yā mama .. tanme vada trilokeśa tvaṃ sraṣṭā jagatāṃ patiḥ .. 34..
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ॥ क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ॥ ३५॥
evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ .. kṣaṇaṃ na kiṃcitprāvocatsa sraṣṭā cātivismitaḥ .. 35..
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ॥ अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६॥
ato manassusaṃyamya samyagutsṛjya vismayam .. avocatpuruṣaṃ brahmā tatkāmaṃ ca samāvahan .. 36..
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ॥ मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥ ३७ ॥
anena tvaṃ svarūpeṇa puṣpabāṇaiśca paṃcabhiḥ .. mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm .. 37 ..
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ॥ एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ॥ ३८ ॥
asmiñjīvāśca devādyāstrailokye sacarācare .. ete sarve bhaviṣyanti na kṣamāstyavalaṃbane .. 38 ..
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ॥ भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९॥
ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ .. bhaviṣyāmastava vaśe kimanye prāṇadhārakāḥ .. 39..
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ॥ सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ 2.2.2.४०॥
pracchannarūpo jaṃtūnāṃ praviśanhṛdayaṃ sadā .. sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm .. 2.2.2.40..
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ॥ सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१॥
tvatpuṣpabāṇasya sadā sukhalakṣyaṃ manodbhutam .. sarveṣāṃ prāṇināṃ nityaṃ sadā madakaro bhavān .. 41..
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ॥ नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ॥ ४२ ॥
iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ .. nāmānyete vadiṣyaṃti sutā me tava tattvataḥ .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च॥ आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३॥
ityuktvāhaṃ suraśreṣṭha svasutānāṃ mukhāni ca.. ālokya svāsane pādme propaviṣṭo'bhavaṃ kṣaṇam .. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaprādurbhāvo nāma dvitīyo'dhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In