सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ।। पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ।। १ ।।
ityākarṇya vacastasya nemiṣāraṇyavāsinaḥ || papraccha ca muniśreṣṭhaḥ kathāṃ pāpapraṇāśinīm || 1 ||
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ।। शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ।। २।।
vidhevidhe mahā bhāga kathāṃ śaṃbhośśubhāvahām || śṛṇvan bhavanmukhāṃbhojānna tṛptosmi mahāprabho || 2||
नारद उवाच ।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ।। सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ।। ३ ।।
ataḥ kathaya tatsarvaṃ śivasya caritaṃ śubham || satīkīrtyanvitaṃ divyaṃ śrotumicchāmi viśvakṛt || 3 ||
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ।। कथं हरो मनश्चक्रे दाराहरणकर्मणि ।। ४ ।।
satī hi kathamutpannā dakṣadāreṣu śobhanā || kathaṃ haro manaścakre dārāharaṇakarmaṇi || 4 ||
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।। हिमवत्तनया जाता भूयो वाकाशमागता ।। ५ ।।
kathaṃ vā dakṣakopena tyaktadehā satī purā || himavattanayā jātā bhūyo vākāśamāgatā || 5 ||
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ।। कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ।। ६ ।।
pārvatyāśca tapo'tyugraṃ vivāhaśca kathaṃ tvabhūt || kathamarddhaśarīrasthā babhūva smaranāśinaḥ || 6 ||
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।। नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ।। ७ ।।
etatsarvaṃ samācakṣva vistareṇa mahāmate || nānyosti saṃśayacchettā tvatsamo na bhaviṣyati || 7 ||
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ।। पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ।। ८ ।।
śṛṇu tvaṃ ca mune sarvaṃ satīśivayaśaśśubham || pāvanaṃ paramaṃ divyaṃ guhyādguhyatamaṃ param || 8 ||
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ।। पृष्टस्तेन महाभक्त्या परोपकृतये मुने ।। ।। ९ ।।
etacchaṃbhuḥ purovāca bhaktavaryāya viṣṇave || pṛṣṭastena mahābhaktyā paropakṛtaye mune || || 9 ||
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ।। प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ।। 2.2.2.१० ।।
tatassopi mayā pṛṣṭo viṣṇuśśaivavarassudhīḥ || prītyā mahyaṃ samācakhyau vistarānmunisattama || 2.2.2.10 ||
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ।। शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ।। ११ ।।
ahaṃ tatkathayiṣyāmi kathāmetāṃ purātanīm || śivāśivayaśoyuktāṃ sarvakāmaphalapradām || 11 ||
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ।। अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ।। १२ ।।
purā yadā śivo devo nirguṇo nirvikalpakaḥ || arūpaśśaktirahitaścinmātrassadasatparaḥ || 12 ||
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ।। सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ।। १३ ।।
abhavatsaguṇassopi dvirūpaśśaktimānprabhuḥ || somo divyākṛtirvipra nirvi kārī parātparaḥ || 13 ||
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ।। रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ।। १४ ।।
tasya vāmāṃgajo viṣṇurbrahmāhaṃ dakṣiṇāṃgajaḥ || rudro hṛdayato jāto'bhavacca munisattama || 14 ||
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ।। लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ।। १५।।
sṛṣṭikartābhavaṃ brahmā viṣṇuḥ pālanakārakaḥ || layakartā svayaṃ rudrastridhābhūtassadāśivaḥ || 15||
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः।। प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ।। १६ ।।
tamevāhaṃ samārādhya brahmā lokapitāmahaḥ|| prajā sasarja sarvāstāssurāsuranarādikāḥ || 16 ||
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ।। अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ।। १७।।
sṛṣṭvā prajāpatīn dakṣapramukhānsurasattamān || amanyaṃ suprasannohaṃ nijaṃ sarvamahonnatam || 17||
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ।। वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ।। १६।।
marīcimatriṃ pulahaṃ pulastyāṃgirasau kratum || vasiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn || 16||
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ।। तदा मन्मनसो जाता चारुरूपा वरांगना ।। १९।।
brahmāhaṃ mānasānputrānasarjaṃ ca yadā mune || tadā manmanaso jātā cārurūpā varāṃganā || 19||
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ।। अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी।। 2.2.2.२०।।
nāmnā saṃdhyā divakṣāṃtā sāyaṃ saṃdhyā japaṃtikā || atīva sundarī subhrūrmunicetovimohinī|| 2.2.2.20||
न तादृशी देवलोके न मर्त्ये न रसातले ।। कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी।। २।।
na tādṛśī devaloke na martye na rasātale || kālatrayepi vai nārī sampūrṇaguṇaśālinī|| 2||
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्।। दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ।। २२।।
dṛṣṭvāhaṃ tāṃ samutthāya cintayanhṛdi hṛdgatam|| dakṣādayaśca sraṣṭāro marīcyādyāśca matsutāḥ || 22||
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ।। मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ।। २३ ।।
evaṃ ciṃtayato me hi brahmaṇo munisattama || mānasaḥ puruṣo maṃjurāvirbhūto mahādbhutaḥ || 23 ||
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ।। सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ।। २४।।
kāṃcanīkṛtajātābhaḥ pīnoraskassunāsikaḥ || suvṛttorukaṭījaṃgho nīlavelitakesaraḥ || 24||
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।। कपाटायतसद्वक्षो रोमराजीवराजितः ।। २५।।
lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ || kapāṭāyatasadvakṣo romarājīvarājitaḥ || 25||
अभ्रमातंगकाकारः पीनो नीलसुवासकः ।। आरक्तपाणिनयनमुखपादकरोद्भवः।। २६।।
abhramātaṃgakākāraḥ pīno nīlasuvāsakaḥ || āraktapāṇinayanamukhapādakarodbhavaḥ|| 26||
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः।। प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ।। २७।।
kṣīṇamadhyaścārudantaḥ pramattagajagaṃdhanaḥ|| praphullapadmapatrākṣaḥ kesaraghrāṇatarpaṇaḥ || 27||
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।। पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ।। २८।।
kaṃbugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ || paṃcapuṣpāyudho vegī puṣpakodaṃḍamaṃḍitaḥ || 28||
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।। सुगंधिमारुतो तात शृंगाररससेवितः ।। २९ ।।
kāṃtaḥ kaṭākṣapātena bhrāmayannayanadvayam || sugaṃdhimāruto tāta śṛṃgārarasasevitaḥ || 29 ||
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ।। औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ।। 2.2.2.३० ।।
taṃ vīkṣya puruṣaṃ sarve dakṣādyā matsutāśca te || autsukyaṃ paramaṃ jagmurvismayāviṣṭamānasāḥ || 2.2.2.30 ||
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ।। धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ।। ३१।।
abhavadvikṛtaṃ teṣāṃ matsutānāṃ mano drutam || dhairyaṃ naivālabhattāta kāmākulitacetasām || 31||
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।। प्रणम्य पुरुषः प्राह विनयानतकंधरः ।। ३२ ।।
māṃ sopi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim || praṇamya puruṣaḥ prāha vinayānatakaṃdharaḥ || 32 ||
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय।। मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ।। ३३।।
kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya|| mānyodya puruṣo yasmāducitaḥ śobhito vidhe || 33||
अभिमानं च योग्यं च स्थानं पत्नी च या मम ।। तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ।। ३४।।
abhimānaṃ ca yogyaṃ ca sthānaṃ patnī ca yā mama || tanme vada trilokeśa tvaṃ sraṣṭā jagatāṃ patiḥ || 34||
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।। क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ।। ३५।।
evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ || kṣaṇaṃ na kiṃcitprāvocatsa sraṣṭā cātivismitaḥ || 35||
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।। अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ।। ३६।।
ato manassusaṃyamya samyagutsṛjya vismayam || avocatpuruṣaṃ brahmā tatkāmaṃ ca samāvahan || 36||
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ।। मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।। ३७ ।।
anena tvaṃ svarūpeṇa puṣpabāṇaiśca paṃcabhiḥ || mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm || 37 ||
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ।। एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ।। ३८ ।।
asmiñjīvāśca devādyāstrailokye sacarācare || ete sarve bhaviṣyanti na kṣamāstyavalaṃbane || 38 ||
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।। भविष्यामस्तव वशे किमन्ये प्राणधारकाः ।। ३९।।
ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ || bhaviṣyāmastava vaśe kimanye prāṇadhārakāḥ || 39||
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ।। सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ।। 2.2.2.४०।।
pracchannarūpo jaṃtūnāṃ praviśanhṛdayaṃ sadā || sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm || 2.2.2.40||
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ।। सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ।। ४१।।
tvatpuṣpabāṇasya sadā sukhalakṣyaṃ manodbhutam || sarveṣāṃ prāṇināṃ nityaṃ sadā madakaro bhavān || 41||
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।। नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ।। ४२ ।।
iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ || nāmānyete vadiṣyaṃti sutā me tava tattvataḥ || 42 ||
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च।। आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ।। ४३।।
ityuktvāhaṃ suraśreṣṭha svasutānāṃ mukhāni ca|| ālokya svāsane pādme propaviṣṭo'bhavaṃ kṣaṇam || 43||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ।। २।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaprādurbhāvo nāma dvitīyo'dhyāyaḥ || 2||
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ।। पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ।। १ ।।
ityākarṇya vacastasya nemiṣāraṇyavāsinaḥ || papraccha ca muniśreṣṭhaḥ kathāṃ pāpapraṇāśinīm || 1 ||
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ।। शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ।। २।।
vidhevidhe mahā bhāga kathāṃ śaṃbhośśubhāvahām || śṛṇvan bhavanmukhāṃbhojānna tṛptosmi mahāprabho || 2||
नारद उवाच ।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ।। सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ।। ३ ।।
ataḥ kathaya tatsarvaṃ śivasya caritaṃ śubham || satīkīrtyanvitaṃ divyaṃ śrotumicchāmi viśvakṛt || 3 ||
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ।। कथं हरो मनश्चक्रे दाराहरणकर्मणि ।। ४ ।।
satī hi kathamutpannā dakṣadāreṣu śobhanā || kathaṃ haro manaścakre dārāharaṇakarmaṇi || 4 ||
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।। हिमवत्तनया जाता भूयो वाकाशमागता ।। ५ ।।
kathaṃ vā dakṣakopena tyaktadehā satī purā || himavattanayā jātā bhūyo vākāśamāgatā || 5 ||
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ।। कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ।। ६ ।।
pārvatyāśca tapo'tyugraṃ vivāhaśca kathaṃ tvabhūt || kathamarddhaśarīrasthā babhūva smaranāśinaḥ || 6 ||
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ।। नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ।। ७ ।।
etatsarvaṃ samācakṣva vistareṇa mahāmate || nānyosti saṃśayacchettā tvatsamo na bhaviṣyati || 7 ||
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ।। पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ।। ८ ।।
śṛṇu tvaṃ ca mune sarvaṃ satīśivayaśaśśubham || pāvanaṃ paramaṃ divyaṃ guhyādguhyatamaṃ param || 8 ||
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ।। पृष्टस्तेन महाभक्त्या परोपकृतये मुने ।। ।। ९ ।।
etacchaṃbhuḥ purovāca bhaktavaryāya viṣṇave || pṛṣṭastena mahābhaktyā paropakṛtaye mune || || 9 ||
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ।। प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ।। 2.2.2.१० ।।
tatassopi mayā pṛṣṭo viṣṇuśśaivavarassudhīḥ || prītyā mahyaṃ samācakhyau vistarānmunisattama || 2.2.2.10 ||
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ।। शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ।। ११ ।।
ahaṃ tatkathayiṣyāmi kathāmetāṃ purātanīm || śivāśivayaśoyuktāṃ sarvakāmaphalapradām || 11 ||
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ।। अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ।। १२ ।।
purā yadā śivo devo nirguṇo nirvikalpakaḥ || arūpaśśaktirahitaścinmātrassadasatparaḥ || 12 ||
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ।। सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ।। १३ ।।
abhavatsaguṇassopi dvirūpaśśaktimānprabhuḥ || somo divyākṛtirvipra nirvi kārī parātparaḥ || 13 ||
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ।। रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ।। १४ ।।
tasya vāmāṃgajo viṣṇurbrahmāhaṃ dakṣiṇāṃgajaḥ || rudro hṛdayato jāto'bhavacca munisattama || 14 ||
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ।। लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ।। १५।।
sṛṣṭikartābhavaṃ brahmā viṣṇuḥ pālanakārakaḥ || layakartā svayaṃ rudrastridhābhūtassadāśivaḥ || 15||
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः।। प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ।। १६ ।।
tamevāhaṃ samārādhya brahmā lokapitāmahaḥ|| prajā sasarja sarvāstāssurāsuranarādikāḥ || 16 ||
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ।। अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ।। १७।।
sṛṣṭvā prajāpatīn dakṣapramukhānsurasattamān || amanyaṃ suprasannohaṃ nijaṃ sarvamahonnatam || 17||
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ।। वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ।। १६।।
marīcimatriṃ pulahaṃ pulastyāṃgirasau kratum || vasiṣṭhaṃ nāradaṃ dakṣaṃ bhṛguṃ ceti mahāprabhūn || 16||
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ।। तदा मन्मनसो जाता चारुरूपा वरांगना ।। १९।।
brahmāhaṃ mānasānputrānasarjaṃ ca yadā mune || tadā manmanaso jātā cārurūpā varāṃganā || 19||
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ।। अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी।। 2.2.2.२०।।
nāmnā saṃdhyā divakṣāṃtā sāyaṃ saṃdhyā japaṃtikā || atīva sundarī subhrūrmunicetovimohinī|| 2.2.2.20||
न तादृशी देवलोके न मर्त्ये न रसातले ।। कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी।। २।।
na tādṛśī devaloke na martye na rasātale || kālatrayepi vai nārī sampūrṇaguṇaśālinī|| 2||
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्।। दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ।। २२।।
dṛṣṭvāhaṃ tāṃ samutthāya cintayanhṛdi hṛdgatam|| dakṣādayaśca sraṣṭāro marīcyādyāśca matsutāḥ || 22||
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ।। मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ।। २३ ।।
evaṃ ciṃtayato me hi brahmaṇo munisattama || mānasaḥ puruṣo maṃjurāvirbhūto mahādbhutaḥ || 23 ||
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ।। सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ।। २४।।
kāṃcanīkṛtajātābhaḥ pīnoraskassunāsikaḥ || suvṛttorukaṭījaṃgho nīlavelitakesaraḥ || 24||
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।। कपाटायतसद्वक्षो रोमराजीवराजितः ।। २५।।
lagnabhrūyugalo lolaḥ pūrṇacandranibhānanaḥ || kapāṭāyatasadvakṣo romarājīvarājitaḥ || 25||
अभ्रमातंगकाकारः पीनो नीलसुवासकः ।। आरक्तपाणिनयनमुखपादकरोद्भवः।। २६।।
abhramātaṃgakākāraḥ pīno nīlasuvāsakaḥ || āraktapāṇinayanamukhapādakarodbhavaḥ|| 26||
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः।। प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ।। २७।।
kṣīṇamadhyaścārudantaḥ pramattagajagaṃdhanaḥ|| praphullapadmapatrākṣaḥ kesaraghrāṇatarpaṇaḥ || 27||
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।। पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ।। २८।।
kaṃbugrīvo mīnaketuḥ prāṃśurmakaravāhanaḥ || paṃcapuṣpāyudho vegī puṣpakodaṃḍamaṃḍitaḥ || 28||
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।। सुगंधिमारुतो तात शृंगाररससेवितः ।। २९ ।।
kāṃtaḥ kaṭākṣapātena bhrāmayannayanadvayam || sugaṃdhimāruto tāta śṛṃgārarasasevitaḥ || 29 ||
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ।। औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ।। 2.2.2.३० ।।
taṃ vīkṣya puruṣaṃ sarve dakṣādyā matsutāśca te || autsukyaṃ paramaṃ jagmurvismayāviṣṭamānasāḥ || 2.2.2.30 ||
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ।। धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ।। ३१।।
abhavadvikṛtaṃ teṣāṃ matsutānāṃ mano drutam || dhairyaṃ naivālabhattāta kāmākulitacetasām || 31||
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।। प्रणम्य पुरुषः प्राह विनयानतकंधरः ।। ३२ ।।
māṃ sopi vedhasaṃ vīkṣya sraṣṭāraṃ jagatāṃ patim || praṇamya puruṣaḥ prāha vinayānatakaṃdharaḥ || 32 ||
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय।। मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ।। ३३।।
kiṃ kariṣyāmyahaṃ karma brahmaṃstatra niyojaya|| mānyodya puruṣo yasmāducitaḥ śobhito vidhe || 33||
अभिमानं च योग्यं च स्थानं पत्नी च या मम ।। तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ।। ३४।।
abhimānaṃ ca yogyaṃ ca sthānaṃ patnī ca yā mama || tanme vada trilokeśa tvaṃ sraṣṭā jagatāṃ patiḥ || 34||
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ।। क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ।। ३५।।
evaṃ tasya vacaḥ śrutvā puruṣasya mahātmanaḥ || kṣaṇaṃ na kiṃcitprāvocatsa sraṣṭā cātivismitaḥ || 35||
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।। अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ।। ३६।।
ato manassusaṃyamya samyagutsṛjya vismayam || avocatpuruṣaṃ brahmā tatkāmaṃ ca samāvahan || 36||
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ।। मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।। ३७ ।।
anena tvaṃ svarūpeṇa puṣpabāṇaiśca paṃcabhiḥ || mohayan puruṣān strīśca kuru sṛṣṭiṃ sanātanīm || 37 ||
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ।। एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ।। ३८ ।।
asmiñjīvāśca devādyāstrailokye sacarācare || ete sarve bhaviṣyanti na kṣamāstyavalaṃbane || 38 ||
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।। भविष्यामस्तव वशे किमन्ये प्राणधारकाः ।। ३९।।
ahaṃ vā vāsudevo vā sthāṇurvā puruṣottamaḥ || bhaviṣyāmastava vaśe kimanye prāṇadhārakāḥ || 39||
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ।। सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ।। 2.2.2.४०।।
pracchannarūpo jaṃtūnāṃ praviśanhṛdayaṃ sadā || sukhahetuḥ svayaṃ bhūtvā sṛṣṭiṃ kuru sanātanīm || 2.2.2.40||
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ।। सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ।। ४१।।
tvatpuṣpabāṇasya sadā sukhalakṣyaṃ manodbhutam || sarveṣāṃ prāṇināṃ nityaṃ sadā madakaro bhavān || 41||
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ।। नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ।। ४२ ।।
iti te karma kathitaṃ sṛṣṭiprāvartakaṃ punaḥ || nāmānyete vadiṣyaṃti sutā me tava tattvataḥ || 42 ||
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च।। आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ।। ४३।।
ityuktvāhaṃ suraśreṣṭha svasutānāṃ mukhāni ca|| ālokya svāsane pādme propaviṣṭo'bhavaṃ kṣaṇam || 43||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ।। २।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaprādurbhāvo nāma dvitīyo'dhyāyaḥ || 2||
ॐ श्री परमात्मने नमः