नारद उवाच ।।
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ।। श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ।। १।।
brahman vidhe mahābhāga śivabhaktavara prabho || śrāvitaṃ caritaṃ śaṃbhoradbhutaṃ maṃgalāyanam || 1||
ततः किमभवत्तात कथ्यतां शशिमौलिनःसत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ।। २ ।।
tataḥ kimabhavattāta kathyatāṃ śaśimaulinaḥsatyāśca caritaṃ divyaṃ sarvāghaughavināśanam || 2 ||
।। ब्रह्मोवाच ।।
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ।। अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ।। ३ ।।
nivṛtte śaṃkare cāsmadvadhādbhaktānukaṃpini || abhavannirbhayāssarve sukhinastu prasannakāḥ || 3 ||
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ।। तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ।। ४ ।।
nataskaṃdhāssāṃjalayaḥ praṇemurnikhilāśca te || tuṣṭuvuśśaṃkaraṃ bhaktyā cakrurjayaravaṃ mudā || 4 ||
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ।। अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ।। ५ ।।
tasminneva kāle'haṃ prasanno nirbhayo mune || astavaṃ śaṃkaraṃ bhaktyā vividhaiśca śubhastavaiḥ || 5 ||
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ।। मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ।। ६ ।।
tatastuṣṭamanāśśaṃbhurbahulīlākaraḥ prabhuḥ || mune māṃ samuvācedaṃ sarveṣāṃ śṛṇvatāṃ tadā || 6 ||
।। रुद्र उवाच ।।
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ।। स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ।। ७ ।।
brahman tāta prasannohaṃ nirbhayastvaṃ bhavādhunā || svaśīrṣaṃ spṛśa hastena madājñāṃ kurvasaṃśayam || 7 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ।। स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ।। ८ ।।
ityākarṇya vacaśśambhorbahulīlākṛtaḥ prabhoḥ || spṛśan svaṃ kaṃ tathā bhūtvā prāṇamaṃ vṛṣabhadhvajam || 8 ||
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ।। तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ।। ९ ।।
yāvadevamahaṃ svaṃ kaṃ spṛśāmi nijapāṇinā || tāvattatra sthitaṃ sadyastadrūpavṛṣavāhanam || 9 ||
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ।। इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ।। 2.2.20.१०।।
tato lajjāparītāṃgassthitaścāhamadhomukhaḥ || indrādyairamaraissarvaissudṛṣṭassarvatassthitaiḥ || 2.2.20.10||
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ।। प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ।। ११।।
athāhaṃ lajjayāviṣṭaḥ praṇipatya maheśvaram || pravocaṃ saṃstutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti || 11||
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो।। निग्रहं च तथान्यायं येन पापं प्रयातु मे ।। १२।।
asya pāpasya śudhyarthaṃ prāyaścittaṃ vada prabho|| nigrahaṃ ca tathānyāyaṃ yena pāpaṃ prayātu me || 12||
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ।। सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ।। १३ ।।
ityuktastu mayā śaṃbhuruvāca praṇataṃ hi tam || suprasannataro bhūtvā sarveśo bhaktavatsalaḥ || 13 ||
शंभुरुवाच ।।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ।। तपः कुरु प्रसन्नात्मा मदाराधनतत्परः।। १४ ।।
anenaiva svarūpeṇa madadhiṣṭhitakena hi || tapaḥ kuru prasannātmā madārādhanatatparaḥ|| 14 ||
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ।। साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ।। १५।।
khyātiṃ yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau|| sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanmanām || 15||
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ।। तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ।। १६।।
manuṣyāṇāmidaṃ kṛtyaṃ yasmādvīryyaṃ tvayā'dhunā || tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale || 16||
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ।। किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ।। १७।।
yastvāṃ cānena rūpeṇa dṛṣṭvā kau vicariṣyati || kimetadbrahmaṇo mūrdhni vadanniti purāntakaḥ || 17||
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ।। परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ।। १८ ।।
tataste ceṣṭitaṃ sarvaṃ kautukācchroṣyatīti yaḥ || paradārakṛtāttyāgānmuktiṃ sadyassa yāsyati || 18 ||
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ।। तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ।। १९।।
yathā yathā janaścaitatkṛtyante kīrtayiṣyati || tathā tathā viśuddhiste pāpasyāsya bhaviṣyati || 19||
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ।। जनहास्यकरं लोके तव गर्हाकरं परम् ।। 2.2.20.२०।।
etadeva hi te brahman prāyaścittaṃ mayeritam || janahāsyakaraṃ loke tava garhākaraṃ param || 2.2.20.20||
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ।। कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ।। २१ ।।
etacca tava vīryyaṃ hi patitaṃ vedimadhyagam || kāmārtasya mayā dṛṣṭaṃ naitaddhāryaṃ bhaviṣyati || 21 ||
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ।। तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ।। २२ ।।
caturbindumitaṃ retaḥ patitaṃ yatkṣitau tava || tanmitāstoyadā vyomni bhaveyuḥ pralayaṃkarāḥ || 22 ||
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ।। तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ।। २३ ।।
etasminnaṃtare tatra devarṣīṇāṃ puro drutam || tadretasassamabhavaṃstanmitāśca balāhakā || 23 ||
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ।। एते चतुर्विधास्तात महामेघा लयंकराः ।। २४ ।।
saṃvartakastathāvarttaḥ puṣkaro droṇa eva ca || ete caturvidhāstāta mahāmeghā layaṃkarāḥ || 24 ||
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ।। फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ।। २५ ।।
garjaṃtaścātha mucaṃtastoyānīṣacchivecchayā || phelurvyomni muniśreṣṭha toyadāste kadāravāḥ || 25 ||
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः।। प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ।। २६।।
taistu saṃchādite vyomni sugarjadbhiśca śaṃkaraḥ|| praśāndākṣāyaṇī devī bhṛśaṃ śāṃto'bhavaddrutam || 26||
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ।। शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ।। २७ ।।
atha cāhaṃ vītabhayaśśaṃkarasyā jñayā tadā || śeṣaṃ vaivāhikaṃ karma samāptimanayaṃ mune || 27 ||
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ।। सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ।। २८।।
papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ || sarvatra ca muniśreṣṭha mudā devagaṇojjhitā || 28||
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ।। पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ।। २९।।
vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca || paṭhatsu vipravaryeṣu vādān bhaktyānviteṣu ca || 29||
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ।। महोत्सवो महानासीद्देवपत्नीषु नारद ।। 2.2.20.३० ।।
raṃbhādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram || mahotsavo mahānāsīddevapatnīṣu nārada || 2.2.20.30 ||
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ।। प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ।। ३१ ।।
atha karmavitāneśaḥ prasannaḥ parameśvaraḥ || prāha māṃ prāṃjaliṃ prītyā laukikīṃ gatimāśritaḥ || 31 ||
ईश्वर उवाच ।।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ।। प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ।। ३२ ।।
he brahman sukṛtaṃ karma sarvaṃ vaivāhikaṃ ca yat || prasannosmi tvamācāryo dadyāṃ te dakṣiṇāṃ ca kām || 32 ||
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ।। ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ।। ३३ ।।
yācasva tāṃ surajyeṣṭha yadyapi syātsudurlabhā || brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama || 33 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ।। मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ।। ३४ ।।
ityākarṇya vacassohaṃ śaṃkarasya kṛtāṃjaliḥ || mune'vocaṃ vinītātmā praṇamyeśaṃ muhurmuhuḥ || 34 ||
ब्रह्मोवाच ।।
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ।। तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ।। ३५।।
yadi prasanno deveśa varayogyosmyahaṃ yadi || tatkuru tvaṃ maheśāna suprītyā yadvadāmyaham || 35||
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ।। त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ।। ३६ ।।
anenaiva tu rūpeṇa vedyāmasyāṃ maheśvara || tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye || 36 ||
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ।। तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ।। ३७ ।।
yenāsya saṃnidhau kṛtvā svāśramaṃ śaśi śekhara || tapaḥ kuryā vināśāya svapāpasyāsya śaṃkara || 37 ||
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ।। सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ।। ३८ ।।
caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate || sūryavāre ca yo bhaktyā vīkṣeta bhuvi mānavaḥ || 38 ||
तदैव तस्य पापानि प्रयांतु हर संक्षयम् ।। वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ।। ३९।।
tadaiva tasya pāpāni prayāṃtu hara saṃkṣayam || varddhate vipulaṃ puṇyaṃ rogā naśyaṃtu sarvaśaḥ || 39||
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ।। सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ।। 2.2.20.४० ।।
yā nārī durbhagā vaṃdhyā kāṇā rūpavivarjitā || sāpi tvaddarśanādeva nirdoṣā saṃbhaveddhruvam || 2.2.20.40 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ।। तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ।। ४१ ।।
ityākarṇya vaco me hi svātmasarvasukhāvaham || tathā'stviti śivaḥ prāha suprasannena cetasā || 41 ||
शिव उवाच ।।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ।। स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ।। ४२ ।।
hitāya sarvalokasya vedyāṃ tasyāṃ vyavasthitaḥ || sthāsyāmi sahitaḥ patnyā satyā tvadvacanādvidhe || 42 ||
ब्रह्मोवाच ।।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ।। उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ।। ४३ ।।
ityuktvā bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ || uvāca vedimadhyastho mūrtiṃ kṛtvāṃśarūpiṇīm || 43 ||
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ।। पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ।। ४४ ।।
tato dakṣaṃ samāmaṃtrya śaṃkaraḥ parameśvaraḥ || patnyā satyā gaṃtumanā abhūtsvajanavatsalaḥ || 44 ||
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ।। सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ।। ।। ४५।।
etasminnaṃtare dakṣo vinayāvanatassudhīḥ || sāṃjalirnatakaḥ prītyā tuṣṭāva vṛṣabhadhvajam || || 45||
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ।। नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ।। ४६।।
viṣṇvādayassurāssarve munayaśca gaṇāstadā || natvā saṃstūya vividhaṃ cakrurjayaravaṃ mudā || 46||
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ।। जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः।। ४७।।
āropya vṛṣabhe śaṃbhussatīṃ dakṣājñayā mudā || jagāma himavatprasthaṃ vṛṣabhasthassvayaṃ prabhuḥ|| 47||
अथ सा शंकराभ्यासे सुदती चारुहासिनी ।। विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ।। ४८ ।।
atha sā śaṃkarābhyāse sudatī cāruhāsinī || vireje vṛṣabhasthā vai candrāṃte kālikā yathā || 48 ||
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ।। दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ।। ४९।।
viṣṇvādayassurāssarve marīcyādyāstatharṣayaḥ || dakṣopi mohitaścāsīttathānye niścalā janāḥ || 49||
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ।। शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ।। 2.2.20.५०।।
kecidvādyānvādayanto gāyaṃtassusvaraṃ pare || śivaṃ śivayaśaśśuddhamanujagmuḥ śivaṃ mudā || 2.2.20.50||
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ।। वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ।। ५१ ।।
madhyamārgādvisṛṣṭo hi dakṣaḥ prītyātha śambhunā || vadhāma prāpa sagaṇaḥ śambhuḥ premasamākulaḥ || 51 ||
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ।। अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ।। ५२।।
visṛṣṭā api viṣṇvādyāśśambhunā punareva te || anujagmuśśivaṃ bhaktyā surāḥ paramayā mudā || 52||
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ।। प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ।। ५३ ।।
taissarvaissagaṇaiśśaṃbhussatyaḥ ca svastriyā yutaḥ || prāpa svaṃ dhāma saṃhṛṣṭo himavadgiri śobhitam || 53 ||
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ।। मुदा विसर्जयामास बहु सम्मान्य सादरम् ।। ५४ ।।
tatra gatvākhilāndevānmunīnapi parāṃstathā || mudā visarjayāmāsa bahu sammānya sādaram || 54 ||
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ।। स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ।। ५५ ।।
śaṃbhumābhāṣya te sarve viṣṇvādyā muditānanā || svaṃsvaṃ dhāma yayurnatvā stutvā ca munayassurāḥ || 55 ||
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ।। हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ।। ५६ ।।
śivopi muditotyarthaṃ svapatnyā dakṣakanyayā || himavatprasthasaṃstho hi vijahāra bhavānugaḥ || 56 ||
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ।। प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ।। ५७ ।।
tatassa śaṃkarassatyā sagaṇassūtikṛnmune || prāpa svaṃ dhāma saṃhṛṣṭaḥ kailāśaṃ parvatottamam || 57 ||
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ।। विवाहो वृषयानस्य मनुस्वायंभुवान्तक ।। ५८ ।।
etadvassarvamākhyātaṃ yathā tasya purā'bhavat || vivāho vṛṣayānasya manusvāyaṃbhuvāntaka || 58 ||
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ।। एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ।। ५९ ।।
vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ || etadākhyānamavyagrassaṃpūjya vṛṣabhadhvajam || 59 ||
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ।। शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ।। 2.2.20.६०।।
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat || śubhākhyamaparaṃ karma nirvighnaṃ sarvadā bhavet || 2.2.20.60||
कन्या च सुखसौभण्यशीलाचारगुणान्विता।। साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ।। ६१।।
kanyā ca sukhasaubhaṇyaśīlācāraguṇānvitā|| sādhvī syātputriṇī prītyā śrutvākhyānamidaṃ śubham || 61||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satī vivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
नारद उवाच ।।
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ।। श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ।। १।।
brahman vidhe mahābhāga śivabhaktavara prabho || śrāvitaṃ caritaṃ śaṃbhoradbhutaṃ maṃgalāyanam || 1||
ततः किमभवत्तात कथ्यतां शशिमौलिनःसत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ।। २ ।।
tataḥ kimabhavattāta kathyatāṃ śaśimaulinaḥsatyāśca caritaṃ divyaṃ sarvāghaughavināśanam || 2 ||
।। ब्रह्मोवाच ।।
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ।। अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ।। ३ ।।
nivṛtte śaṃkare cāsmadvadhādbhaktānukaṃpini || abhavannirbhayāssarve sukhinastu prasannakāḥ || 3 ||
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ।। तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ।। ४ ।।
nataskaṃdhāssāṃjalayaḥ praṇemurnikhilāśca te || tuṣṭuvuśśaṃkaraṃ bhaktyā cakrurjayaravaṃ mudā || 4 ||
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ।। अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ।। ५ ।।
tasminneva kāle'haṃ prasanno nirbhayo mune || astavaṃ śaṃkaraṃ bhaktyā vividhaiśca śubhastavaiḥ || 5 ||
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ।। मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ।। ६ ।।
tatastuṣṭamanāśśaṃbhurbahulīlākaraḥ prabhuḥ || mune māṃ samuvācedaṃ sarveṣāṃ śṛṇvatāṃ tadā || 6 ||
।। रुद्र उवाच ।।
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ।। स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ।। ७ ।।
brahman tāta prasannohaṃ nirbhayastvaṃ bhavādhunā || svaśīrṣaṃ spṛśa hastena madājñāṃ kurvasaṃśayam || 7 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ।। स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ।। ८ ।।
ityākarṇya vacaśśambhorbahulīlākṛtaḥ prabhoḥ || spṛśan svaṃ kaṃ tathā bhūtvā prāṇamaṃ vṛṣabhadhvajam || 8 ||
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ।। तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ।। ९ ।।
yāvadevamahaṃ svaṃ kaṃ spṛśāmi nijapāṇinā || tāvattatra sthitaṃ sadyastadrūpavṛṣavāhanam || 9 ||
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ।। इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ।। 2.2.20.१०।।
tato lajjāparītāṃgassthitaścāhamadhomukhaḥ || indrādyairamaraissarvaissudṛṣṭassarvatassthitaiḥ || 2.2.20.10||
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ।। प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ।। ११।।
athāhaṃ lajjayāviṣṭaḥ praṇipatya maheśvaram || pravocaṃ saṃstutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti || 11||
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो।। निग्रहं च तथान्यायं येन पापं प्रयातु मे ।। १२।।
asya pāpasya śudhyarthaṃ prāyaścittaṃ vada prabho|| nigrahaṃ ca tathānyāyaṃ yena pāpaṃ prayātu me || 12||
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ।। सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ।। १३ ।।
ityuktastu mayā śaṃbhuruvāca praṇataṃ hi tam || suprasannataro bhūtvā sarveśo bhaktavatsalaḥ || 13 ||
शंभुरुवाच ।।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ।। तपः कुरु प्रसन्नात्मा मदाराधनतत्परः।। १४ ।।
anenaiva svarūpeṇa madadhiṣṭhitakena hi || tapaḥ kuru prasannātmā madārādhanatatparaḥ|| 14 ||
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ।। साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ।। १५।।
khyātiṃ yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau|| sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanmanām || 15||
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ।। तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ।। १६।।
manuṣyāṇāmidaṃ kṛtyaṃ yasmādvīryyaṃ tvayā'dhunā || tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale || 16||
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ।। किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ।। १७।।
yastvāṃ cānena rūpeṇa dṛṣṭvā kau vicariṣyati || kimetadbrahmaṇo mūrdhni vadanniti purāntakaḥ || 17||
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ।। परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ।। १८ ।।
tataste ceṣṭitaṃ sarvaṃ kautukācchroṣyatīti yaḥ || paradārakṛtāttyāgānmuktiṃ sadyassa yāsyati || 18 ||
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ।। तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ।। १९।।
yathā yathā janaścaitatkṛtyante kīrtayiṣyati || tathā tathā viśuddhiste pāpasyāsya bhaviṣyati || 19||
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ।। जनहास्यकरं लोके तव गर्हाकरं परम् ।। 2.2.20.२०।।
etadeva hi te brahman prāyaścittaṃ mayeritam || janahāsyakaraṃ loke tava garhākaraṃ param || 2.2.20.20||
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ।। कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ।। २१ ।।
etacca tava vīryyaṃ hi patitaṃ vedimadhyagam || kāmārtasya mayā dṛṣṭaṃ naitaddhāryaṃ bhaviṣyati || 21 ||
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ।। तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ।। २२ ।।
caturbindumitaṃ retaḥ patitaṃ yatkṣitau tava || tanmitāstoyadā vyomni bhaveyuḥ pralayaṃkarāḥ || 22 ||
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ।। तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ।। २३ ।।
etasminnaṃtare tatra devarṣīṇāṃ puro drutam || tadretasassamabhavaṃstanmitāśca balāhakā || 23 ||
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ।। एते चतुर्विधास्तात महामेघा लयंकराः ।। २४ ।।
saṃvartakastathāvarttaḥ puṣkaro droṇa eva ca || ete caturvidhāstāta mahāmeghā layaṃkarāḥ || 24 ||
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ।। फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ।। २५ ।।
garjaṃtaścātha mucaṃtastoyānīṣacchivecchayā || phelurvyomni muniśreṣṭha toyadāste kadāravāḥ || 25 ||
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः।। प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ।। २६।।
taistu saṃchādite vyomni sugarjadbhiśca śaṃkaraḥ|| praśāndākṣāyaṇī devī bhṛśaṃ śāṃto'bhavaddrutam || 26||
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ।। शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ।। २७ ।।
atha cāhaṃ vītabhayaśśaṃkarasyā jñayā tadā || śeṣaṃ vaivāhikaṃ karma samāptimanayaṃ mune || 27 ||
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ।। सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ।। २८।।
papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ || sarvatra ca muniśreṣṭha mudā devagaṇojjhitā || 28||
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ।। पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ।। २९।।
vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca || paṭhatsu vipravaryeṣu vādān bhaktyānviteṣu ca || 29||
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ।। महोत्सवो महानासीद्देवपत्नीषु नारद ।। 2.2.20.३० ।।
raṃbhādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram || mahotsavo mahānāsīddevapatnīṣu nārada || 2.2.20.30 ||
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ।। प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ।। ३१ ।।
atha karmavitāneśaḥ prasannaḥ parameśvaraḥ || prāha māṃ prāṃjaliṃ prītyā laukikīṃ gatimāśritaḥ || 31 ||
ईश्वर उवाच ।।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ।। प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ।। ३२ ।।
he brahman sukṛtaṃ karma sarvaṃ vaivāhikaṃ ca yat || prasannosmi tvamācāryo dadyāṃ te dakṣiṇāṃ ca kām || 32 ||
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ।। ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ।। ३३ ।।
yācasva tāṃ surajyeṣṭha yadyapi syātsudurlabhā || brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama || 33 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ।। मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ।। ३४ ।।
ityākarṇya vacassohaṃ śaṃkarasya kṛtāṃjaliḥ || mune'vocaṃ vinītātmā praṇamyeśaṃ muhurmuhuḥ || 34 ||
ब्रह्मोवाच ।।
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ।। तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ।। ३५।।
yadi prasanno deveśa varayogyosmyahaṃ yadi || tatkuru tvaṃ maheśāna suprītyā yadvadāmyaham || 35||
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ।। त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ।। ३६ ।।
anenaiva tu rūpeṇa vedyāmasyāṃ maheśvara || tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye || 36 ||
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ।। तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ।। ३७ ।।
yenāsya saṃnidhau kṛtvā svāśramaṃ śaśi śekhara || tapaḥ kuryā vināśāya svapāpasyāsya śaṃkara || 37 ||
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ।। सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ।। ३८ ।।
caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate || sūryavāre ca yo bhaktyā vīkṣeta bhuvi mānavaḥ || 38 ||
तदैव तस्य पापानि प्रयांतु हर संक्षयम् ।। वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ।। ३९।।
tadaiva tasya pāpāni prayāṃtu hara saṃkṣayam || varddhate vipulaṃ puṇyaṃ rogā naśyaṃtu sarvaśaḥ || 39||
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ।। सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ।। 2.2.20.४० ।।
yā nārī durbhagā vaṃdhyā kāṇā rūpavivarjitā || sāpi tvaddarśanādeva nirdoṣā saṃbhaveddhruvam || 2.2.20.40 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ।। तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ।। ४१ ।।
ityākarṇya vaco me hi svātmasarvasukhāvaham || tathā'stviti śivaḥ prāha suprasannena cetasā || 41 ||
शिव उवाच ।।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ।। स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ।। ४२ ।।
hitāya sarvalokasya vedyāṃ tasyāṃ vyavasthitaḥ || sthāsyāmi sahitaḥ patnyā satyā tvadvacanādvidhe || 42 ||
ब्रह्मोवाच ।।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ।। उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ।। ४३ ।।
ityuktvā bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ || uvāca vedimadhyastho mūrtiṃ kṛtvāṃśarūpiṇīm || 43 ||
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ।। पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ।। ४४ ।।
tato dakṣaṃ samāmaṃtrya śaṃkaraḥ parameśvaraḥ || patnyā satyā gaṃtumanā abhūtsvajanavatsalaḥ || 44 ||
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ।। सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ।। ।। ४५।।
etasminnaṃtare dakṣo vinayāvanatassudhīḥ || sāṃjalirnatakaḥ prītyā tuṣṭāva vṛṣabhadhvajam || || 45||
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ।। नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ।। ४६।।
viṣṇvādayassurāssarve munayaśca gaṇāstadā || natvā saṃstūya vividhaṃ cakrurjayaravaṃ mudā || 46||
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ।। जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः।। ४७।।
āropya vṛṣabhe śaṃbhussatīṃ dakṣājñayā mudā || jagāma himavatprasthaṃ vṛṣabhasthassvayaṃ prabhuḥ|| 47||
अथ सा शंकराभ्यासे सुदती चारुहासिनी ।। विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ।। ४८ ।।
atha sā śaṃkarābhyāse sudatī cāruhāsinī || vireje vṛṣabhasthā vai candrāṃte kālikā yathā || 48 ||
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ।। दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ।। ४९।।
viṣṇvādayassurāssarve marīcyādyāstatharṣayaḥ || dakṣopi mohitaścāsīttathānye niścalā janāḥ || 49||
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ।। शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ।। 2.2.20.५०।।
kecidvādyānvādayanto gāyaṃtassusvaraṃ pare || śivaṃ śivayaśaśśuddhamanujagmuḥ śivaṃ mudā || 2.2.20.50||
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ।। वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ।। ५१ ।।
madhyamārgādvisṛṣṭo hi dakṣaḥ prītyātha śambhunā || vadhāma prāpa sagaṇaḥ śambhuḥ premasamākulaḥ || 51 ||
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ।। अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ।। ५२।।
visṛṣṭā api viṣṇvādyāśśambhunā punareva te || anujagmuśśivaṃ bhaktyā surāḥ paramayā mudā || 52||
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ।। प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ।। ५३ ।।
taissarvaissagaṇaiśśaṃbhussatyaḥ ca svastriyā yutaḥ || prāpa svaṃ dhāma saṃhṛṣṭo himavadgiri śobhitam || 53 ||
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ।। मुदा विसर्जयामास बहु सम्मान्य सादरम् ।। ५४ ।।
tatra gatvākhilāndevānmunīnapi parāṃstathā || mudā visarjayāmāsa bahu sammānya sādaram || 54 ||
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ।। स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ।। ५५ ।।
śaṃbhumābhāṣya te sarve viṣṇvādyā muditānanā || svaṃsvaṃ dhāma yayurnatvā stutvā ca munayassurāḥ || 55 ||
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ।। हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ।। ५६ ।।
śivopi muditotyarthaṃ svapatnyā dakṣakanyayā || himavatprasthasaṃstho hi vijahāra bhavānugaḥ || 56 ||
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ।। प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ।। ५७ ।।
tatassa śaṃkarassatyā sagaṇassūtikṛnmune || prāpa svaṃ dhāma saṃhṛṣṭaḥ kailāśaṃ parvatottamam || 57 ||
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ।। विवाहो वृषयानस्य मनुस्वायंभुवान्तक ।। ५८ ।।
etadvassarvamākhyātaṃ yathā tasya purā'bhavat || vivāho vṛṣayānasya manusvāyaṃbhuvāntaka || 58 ||
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ।। एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ।। ५९ ।।
vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ || etadākhyānamavyagrassaṃpūjya vṛṣabhadhvajam || 59 ||
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ।। शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ।। 2.2.20.६०।।
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat || śubhākhyamaparaṃ karma nirvighnaṃ sarvadā bhavet || 2.2.20.60||
कन्या च सुखसौभण्यशीलाचारगुणान्विता।। साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ।। ६१।।
kanyā ca sukhasaubhaṇyaśīlācāraguṇānvitā|| sādhvī syātputriṇī prītyā śrutvākhyānamidaṃ śubham || 61||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satī vivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
ॐ श्री परमात्मने नमः