| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ॥ श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ॥ १॥
brahman vidhe mahābhāga śivabhaktavara prabho .. śrāvitaṃ caritaṃ śaṃbhoradbhutaṃ maṃgalāyanam .. 1..
ततः किमभवत्तात कथ्यतां शशिमौलिनःसत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ॥ २ ॥
tataḥ kimabhavattāta kathyatāṃ śaśimaulinaḥsatyāśca caritaṃ divyaṃ sarvāghaughavināśanam .. 2 ..
।। ब्रह्मोवाच ।।
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ॥ अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ॥ ३ ॥
nivṛtte śaṃkare cāsmadvadhādbhaktānukaṃpini .. abhavannirbhayāssarve sukhinastu prasannakāḥ .. 3 ..
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ॥ तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ॥ ४ ॥
nataskaṃdhāssāṃjalayaḥ praṇemurnikhilāśca te .. tuṣṭuvuśśaṃkaraṃ bhaktyā cakrurjayaravaṃ mudā .. 4 ..
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ॥ अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ॥ ५ ॥
tasminneva kāle'haṃ prasanno nirbhayo mune .. astavaṃ śaṃkaraṃ bhaktyā vividhaiśca śubhastavaiḥ .. 5 ..
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ॥ मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥ ६ ॥
tatastuṣṭamanāśśaṃbhurbahulīlākaraḥ prabhuḥ .. mune māṃ samuvācedaṃ sarveṣāṃ śṛṇvatāṃ tadā .. 6 ..
।। रुद्र उवाच ।।
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ॥ स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७ ॥
brahman tāta prasannohaṃ nirbhayastvaṃ bhavādhunā .. svaśīrṣaṃ spṛśa hastena madājñāṃ kurvasaṃśayam .. 7 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ॥ स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥ ८ ॥
ityākarṇya vacaśśambhorbahulīlākṛtaḥ prabhoḥ .. spṛśan svaṃ kaṃ tathā bhūtvā prāṇamaṃ vṛṣabhadhvajam .. 8 ..
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ॥ तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥ ९ ॥
yāvadevamahaṃ svaṃ kaṃ spṛśāmi nijapāṇinā .. tāvattatra sthitaṃ sadyastadrūpavṛṣavāhanam .. 9 ..
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ॥ इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ॥ 2.2.20.१०॥
tato lajjāparītāṃgassthitaścāhamadhomukhaḥ .. indrādyairamaraissarvaissudṛṣṭassarvatassthitaiḥ .. 2.2.20.10..
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥ प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११॥
athāhaṃ lajjayāviṣṭaḥ praṇipatya maheśvaram .. pravocaṃ saṃstutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti .. 11..
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो॥ निग्रहं च तथान्यायं येन पापं प्रयातु मे ॥ १२॥
asya pāpasya śudhyarthaṃ prāyaścittaṃ vada prabho.. nigrahaṃ ca tathānyāyaṃ yena pāpaṃ prayātu me .. 12..
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ॥ सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३ ॥
ityuktastu mayā śaṃbhuruvāca praṇataṃ hi tam .. suprasannataro bhūtvā sarveśo bhaktavatsalaḥ .. 13 ..
शंभुरुवाच ।।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ॥ तपः कुरु प्रसन्नात्मा मदाराधनतत्परः॥ १४ ॥
anenaiva svarūpeṇa madadhiṣṭhitakena hi .. tapaḥ kuru prasannātmā madārādhanatatparaḥ.. 14 ..
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ॥ साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५॥
khyātiṃ yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau.. sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanmanām .. 15..
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ॥ तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६॥
manuṣyāṇāmidaṃ kṛtyaṃ yasmādvīryyaṃ tvayā'dhunā .. tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale .. 16..
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ॥ किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७॥
yastvāṃ cānena rūpeṇa dṛṣṭvā kau vicariṣyati .. kimetadbrahmaṇo mūrdhni vadanniti purāntakaḥ .. 17..
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ॥ परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ॥ १८ ॥
tataste ceṣṭitaṃ sarvaṃ kautukācchroṣyatīti yaḥ .. paradārakṛtāttyāgānmuktiṃ sadyassa yāsyati .. 18 ..
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ॥ तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९॥
yathā yathā janaścaitatkṛtyante kīrtayiṣyati .. tathā tathā viśuddhiste pāpasyāsya bhaviṣyati .. 19..
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ॥ जनहास्यकरं लोके तव गर्हाकरं परम् ॥ 2.2.20.२०॥
etadeva hi te brahman prāyaścittaṃ mayeritam .. janahāsyakaraṃ loke tava garhākaraṃ param .. 2.2.20.20..
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ॥ कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१ ॥
etacca tava vīryyaṃ hi patitaṃ vedimadhyagam .. kāmārtasya mayā dṛṣṭaṃ naitaddhāryaṃ bhaviṣyati .. 21 ..
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ॥ तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ॥ २२ ॥
caturbindumitaṃ retaḥ patitaṃ yatkṣitau tava .. tanmitāstoyadā vyomni bhaveyuḥ pralayaṃkarāḥ .. 22 ..
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ॥ तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ॥ २३ ॥
etasminnaṃtare tatra devarṣīṇāṃ puro drutam .. tadretasassamabhavaṃstanmitāśca balāhakā .. 23 ..
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ॥ एते चतुर्विधास्तात महामेघा लयंकराः ॥ २४ ॥
saṃvartakastathāvarttaḥ puṣkaro droṇa eva ca .. ete caturvidhāstāta mahāmeghā layaṃkarāḥ .. 24 ..
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ॥ फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५ ॥
garjaṃtaścātha mucaṃtastoyānīṣacchivecchayā .. phelurvyomni muniśreṣṭha toyadāste kadāravāḥ .. 25 ..
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः॥ प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ॥ २६॥
taistu saṃchādite vyomni sugarjadbhiśca śaṃkaraḥ.. praśāndākṣāyaṇī devī bhṛśaṃ śāṃto'bhavaddrutam .. 26..
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ॥ शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७ ॥
atha cāhaṃ vītabhayaśśaṃkarasyā jñayā tadā .. śeṣaṃ vaivāhikaṃ karma samāptimanayaṃ mune .. 27 ..
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ॥ सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८॥
papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ .. sarvatra ca muniśreṣṭha mudā devagaṇojjhitā .. 28..
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ॥ पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ॥ २९॥
vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca .. paṭhatsu vipravaryeṣu vādān bhaktyānviteṣu ca .. 29..
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ॥ महोत्सवो महानासीद्देवपत्नीषु नारद ॥ 2.2.20.३० ॥
raṃbhādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram .. mahotsavo mahānāsīddevapatnīṣu nārada .. 2.2.20.30 ..
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ॥ प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१ ॥
atha karmavitāneśaḥ prasannaḥ parameśvaraḥ .. prāha māṃ prāṃjaliṃ prītyā laukikīṃ gatimāśritaḥ .. 31 ..
ईश्वर उवाच ।।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ॥ प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२ ॥
he brahman sukṛtaṃ karma sarvaṃ vaivāhikaṃ ca yat .. prasannosmi tvamācāryo dadyāṃ te dakṣiṇāṃ ca kām .. 32 ..
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ॥ ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३ ॥
yācasva tāṃ surajyeṣṭha yadyapi syātsudurlabhā .. brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama .. 33 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ॥ मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४ ॥
ityākarṇya vacassohaṃ śaṃkarasya kṛtāṃjaliḥ .. mune'vocaṃ vinītātmā praṇamyeśaṃ muhurmuhuḥ .. 34 ..
ब्रह्मोवाच ।।
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥ तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५॥
yadi prasanno deveśa varayogyosmyahaṃ yadi .. tatkuru tvaṃ maheśāna suprītyā yadvadāmyaham .. 35..
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ॥ त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६ ॥
anenaiva tu rūpeṇa vedyāmasyāṃ maheśvara .. tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye .. 36 ..
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ॥ तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ॥ ३७ ॥
yenāsya saṃnidhau kṛtvā svāśramaṃ śaśi śekhara .. tapaḥ kuryā vināśāya svapāpasyāsya śaṃkara .. 37 ..
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥ सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८ ॥
caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate .. sūryavāre ca yo bhaktyā vīkṣeta bhuvi mānavaḥ .. 38 ..
तदैव तस्य पापानि प्रयांतु हर संक्षयम् ॥ वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ॥ ३९॥
tadaiva tasya pāpāni prayāṃtu hara saṃkṣayam .. varddhate vipulaṃ puṇyaṃ rogā naśyaṃtu sarvaśaḥ .. 39..
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ॥ सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ॥ 2.2.20.४० ॥
yā nārī durbhagā vaṃdhyā kāṇā rūpavivarjitā .. sāpi tvaddarśanādeva nirdoṣā saṃbhaveddhruvam .. 2.2.20.40 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ॥ तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥
ityākarṇya vaco me hi svātmasarvasukhāvaham .. tathā'stviti śivaḥ prāha suprasannena cetasā .. 41 ..
शिव उवाच ।।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ॥ स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२ ॥
hitāya sarvalokasya vedyāṃ tasyāṃ vyavasthitaḥ .. sthāsyāmi sahitaḥ patnyā satyā tvadvacanādvidhe .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ॥ उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३ ॥
ityuktvā bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ .. uvāca vedimadhyastho mūrtiṃ kṛtvāṃśarūpiṇīm .. 43 ..
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ॥ पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ॥ ४४ ॥
tato dakṣaṃ samāmaṃtrya śaṃkaraḥ parameśvaraḥ .. patnyā satyā gaṃtumanā abhūtsvajanavatsalaḥ .. 44 ..
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ॥ सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ॥ ४५॥
etasminnaṃtare dakṣo vinayāvanatassudhīḥ .. sāṃjalirnatakaḥ prītyā tuṣṭāva vṛṣabhadhvajam .. .. 45..
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ॥ नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६॥
viṣṇvādayassurāssarve munayaśca gaṇāstadā .. natvā saṃstūya vividhaṃ cakrurjayaravaṃ mudā .. 46..
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ॥ जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः॥ ४७॥
āropya vṛṣabhe śaṃbhussatīṃ dakṣājñayā mudā .. jagāma himavatprasthaṃ vṛṣabhasthassvayaṃ prabhuḥ.. 47..
अथ सा शंकराभ्यासे सुदती चारुहासिनी ॥ विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ॥ ४८ ॥
atha sā śaṃkarābhyāse sudatī cāruhāsinī .. vireje vṛṣabhasthā vai candrāṃte kālikā yathā .. 48 ..
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ॥ दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९॥
viṣṇvādayassurāssarve marīcyādyāstatharṣayaḥ .. dakṣopi mohitaścāsīttathānye niścalā janāḥ .. 49..
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ॥ शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ॥ 2.2.20.५०॥
kecidvādyānvādayanto gāyaṃtassusvaraṃ pare .. śivaṃ śivayaśaśśuddhamanujagmuḥ śivaṃ mudā .. 2.2.20.50..
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ॥ वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१ ॥
madhyamārgādvisṛṣṭo hi dakṣaḥ prītyātha śambhunā .. vadhāma prāpa sagaṇaḥ śambhuḥ premasamākulaḥ .. 51 ..
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ॥ अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ॥ ५२॥
visṛṣṭā api viṣṇvādyāśśambhunā punareva te .. anujagmuśśivaṃ bhaktyā surāḥ paramayā mudā .. 52..
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ॥ प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ॥ ५३ ॥
taissarvaissagaṇaiśśaṃbhussatyaḥ ca svastriyā yutaḥ .. prāpa svaṃ dhāma saṃhṛṣṭo himavadgiri śobhitam .. 53 ..
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ॥ मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४ ॥
tatra gatvākhilāndevānmunīnapi parāṃstathā .. mudā visarjayāmāsa bahu sammānya sādaram .. 54 ..
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ॥ स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ॥ ५५ ॥
śaṃbhumābhāṣya te sarve viṣṇvādyā muditānanā .. svaṃsvaṃ dhāma yayurnatvā stutvā ca munayassurāḥ .. 55 ..
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ॥ हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६ ॥
śivopi muditotyarthaṃ svapatnyā dakṣakanyayā .. himavatprasthasaṃstho hi vijahāra bhavānugaḥ .. 56 ..
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ॥ प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ॥ ५७ ॥
tatassa śaṃkarassatyā sagaṇassūtikṛnmune .. prāpa svaṃ dhāma saṃhṛṣṭaḥ kailāśaṃ parvatottamam .. 57 ..
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥ विवाहो वृषयानस्य मनुस्वायंभुवान्तक ॥ ५८ ॥
etadvassarvamākhyātaṃ yathā tasya purā'bhavat .. vivāho vṛṣayānasya manusvāyaṃbhuvāntaka .. 58 ..
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ॥ एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ॥ ५९ ॥
vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ .. etadākhyānamavyagrassaṃpūjya vṛṣabhadhvajam .. 59 ..
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ॥ शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ 2.2.20.६०॥
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat .. śubhākhyamaparaṃ karma nirvighnaṃ sarvadā bhavet .. 2.2.20.60..
कन्या च सुखसौभण्यशीलाचारगुणान्विता॥ साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१॥
kanyā ca sukhasaubhaṇyaśīlācāraguṇānvitā.. sādhvī syātputriṇī prītyā śrutvākhyānamidaṃ śubham .. 61..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satī vivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ .. 20 ..
नारद उवाच ।।
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ॥ श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ॥ १॥
brahman vidhe mahābhāga śivabhaktavara prabho .. śrāvitaṃ caritaṃ śaṃbhoradbhutaṃ maṃgalāyanam .. 1..
ततः किमभवत्तात कथ्यतां शशिमौलिनःसत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ॥ २ ॥
tataḥ kimabhavattāta kathyatāṃ śaśimaulinaḥsatyāśca caritaṃ divyaṃ sarvāghaughavināśanam .. 2 ..
।। ब्रह्मोवाच ।।
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ॥ अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ॥ ३ ॥
nivṛtte śaṃkare cāsmadvadhādbhaktānukaṃpini .. abhavannirbhayāssarve sukhinastu prasannakāḥ .. 3 ..
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ॥ तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ॥ ४ ॥
nataskaṃdhāssāṃjalayaḥ praṇemurnikhilāśca te .. tuṣṭuvuśśaṃkaraṃ bhaktyā cakrurjayaravaṃ mudā .. 4 ..
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ॥ अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ॥ ५ ॥
tasminneva kāle'haṃ prasanno nirbhayo mune .. astavaṃ śaṃkaraṃ bhaktyā vividhaiśca śubhastavaiḥ .. 5 ..
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ॥ मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥ ६ ॥
tatastuṣṭamanāśśaṃbhurbahulīlākaraḥ prabhuḥ .. mune māṃ samuvācedaṃ sarveṣāṃ śṛṇvatāṃ tadā .. 6 ..
।। रुद्र उवाच ।।
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ॥ स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७ ॥
brahman tāta prasannohaṃ nirbhayastvaṃ bhavādhunā .. svaśīrṣaṃ spṛśa hastena madājñāṃ kurvasaṃśayam .. 7 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ॥ स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥ ८ ॥
ityākarṇya vacaśśambhorbahulīlākṛtaḥ prabhoḥ .. spṛśan svaṃ kaṃ tathā bhūtvā prāṇamaṃ vṛṣabhadhvajam .. 8 ..
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ॥ तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥ ९ ॥
yāvadevamahaṃ svaṃ kaṃ spṛśāmi nijapāṇinā .. tāvattatra sthitaṃ sadyastadrūpavṛṣavāhanam .. 9 ..
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ॥ इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ॥ 2.2.20.१०॥
tato lajjāparītāṃgassthitaścāhamadhomukhaḥ .. indrādyairamaraissarvaissudṛṣṭassarvatassthitaiḥ .. 2.2.20.10..
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥ प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११॥
athāhaṃ lajjayāviṣṭaḥ praṇipatya maheśvaram .. pravocaṃ saṃstutiṃ kṛtvā kṣamyatāṃ kṣamyatāmiti .. 11..
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो॥ निग्रहं च तथान्यायं येन पापं प्रयातु मे ॥ १२॥
asya pāpasya śudhyarthaṃ prāyaścittaṃ vada prabho.. nigrahaṃ ca tathānyāyaṃ yena pāpaṃ prayātu me .. 12..
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ॥ सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३ ॥
ityuktastu mayā śaṃbhuruvāca praṇataṃ hi tam .. suprasannataro bhūtvā sarveśo bhaktavatsalaḥ .. 13 ..
शंभुरुवाच ।।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ॥ तपः कुरु प्रसन्नात्मा मदाराधनतत्परः॥ १४ ॥
anenaiva svarūpeṇa madadhiṣṭhitakena hi .. tapaḥ kuru prasannātmā madārādhanatatparaḥ.. 14 ..
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ॥ साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५॥
khyātiṃ yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau.. sādhakaḥ sarvakṛtyānāṃ tejobhājāṃ dvijanmanām .. 15..
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ॥ तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६॥
manuṣyāṇāmidaṃ kṛtyaṃ yasmādvīryyaṃ tvayā'dhunā .. tasmāttvaṃ mānuṣo bhūtvā vicariṣyasi bhūtale .. 16..
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ॥ किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७॥
yastvāṃ cānena rūpeṇa dṛṣṭvā kau vicariṣyati .. kimetadbrahmaṇo mūrdhni vadanniti purāntakaḥ .. 17..
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ॥ परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ॥ १८ ॥
tataste ceṣṭitaṃ sarvaṃ kautukācchroṣyatīti yaḥ .. paradārakṛtāttyāgānmuktiṃ sadyassa yāsyati .. 18 ..
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ॥ तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९॥
yathā yathā janaścaitatkṛtyante kīrtayiṣyati .. tathā tathā viśuddhiste pāpasyāsya bhaviṣyati .. 19..
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ॥ जनहास्यकरं लोके तव गर्हाकरं परम् ॥ 2.2.20.२०॥
etadeva hi te brahman prāyaścittaṃ mayeritam .. janahāsyakaraṃ loke tava garhākaraṃ param .. 2.2.20.20..
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ॥ कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१ ॥
etacca tava vīryyaṃ hi patitaṃ vedimadhyagam .. kāmārtasya mayā dṛṣṭaṃ naitaddhāryaṃ bhaviṣyati .. 21 ..
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ॥ तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ॥ २२ ॥
caturbindumitaṃ retaḥ patitaṃ yatkṣitau tava .. tanmitāstoyadā vyomni bhaveyuḥ pralayaṃkarāḥ .. 22 ..
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ॥ तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ॥ २३ ॥
etasminnaṃtare tatra devarṣīṇāṃ puro drutam .. tadretasassamabhavaṃstanmitāśca balāhakā .. 23 ..
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ॥ एते चतुर्विधास्तात महामेघा लयंकराः ॥ २४ ॥
saṃvartakastathāvarttaḥ puṣkaro droṇa eva ca .. ete caturvidhāstāta mahāmeghā layaṃkarāḥ .. 24 ..
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ॥ फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५ ॥
garjaṃtaścātha mucaṃtastoyānīṣacchivecchayā .. phelurvyomni muniśreṣṭha toyadāste kadāravāḥ .. 25 ..
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः॥ प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ॥ २६॥
taistu saṃchādite vyomni sugarjadbhiśca śaṃkaraḥ.. praśāndākṣāyaṇī devī bhṛśaṃ śāṃto'bhavaddrutam .. 26..
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ॥ शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७ ॥
atha cāhaṃ vītabhayaśśaṃkarasyā jñayā tadā .. śeṣaṃ vaivāhikaṃ karma samāptimanayaṃ mune .. 27 ..
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ॥ सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८॥
papāta puṣpavṛṣṭiśca śivāśivaśiraskayoḥ .. sarvatra ca muniśreṣṭha mudā devagaṇojjhitā .. 28..
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ॥ पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ॥ २९॥
vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca .. paṭhatsu vipravaryeṣu vādān bhaktyānviteṣu ca .. 29..
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ॥ महोत्सवो महानासीद्देवपत्नीषु नारद ॥ 2.2.20.३० ॥
raṃbhādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram .. mahotsavo mahānāsīddevapatnīṣu nārada .. 2.2.20.30 ..
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ॥ प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१ ॥
atha karmavitāneśaḥ prasannaḥ parameśvaraḥ .. prāha māṃ prāṃjaliṃ prītyā laukikīṃ gatimāśritaḥ .. 31 ..
ईश्वर उवाच ।।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ॥ प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२ ॥
he brahman sukṛtaṃ karma sarvaṃ vaivāhikaṃ ca yat .. prasannosmi tvamācāryo dadyāṃ te dakṣiṇāṃ ca kām .. 32 ..
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ॥ ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३ ॥
yācasva tāṃ surajyeṣṭha yadyapi syātsudurlabhā .. brūhi śīghraṃ mahābhāga nādeyaṃ vidyate mama .. 33 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ॥ मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४ ॥
ityākarṇya vacassohaṃ śaṃkarasya kṛtāṃjaliḥ .. mune'vocaṃ vinītātmā praṇamyeśaṃ muhurmuhuḥ .. 34 ..
ब्रह्मोवाच ।।
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥ तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५॥
yadi prasanno deveśa varayogyosmyahaṃ yadi .. tatkuru tvaṃ maheśāna suprītyā yadvadāmyaham .. 35..
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ॥ त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६ ॥
anenaiva tu rūpeṇa vedyāmasyāṃ maheśvara .. tvayā stheyaṃ sadaivātra nṛṇāṃ pāpaviśuddhaye .. 36 ..
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ॥ तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ॥ ३७ ॥
yenāsya saṃnidhau kṛtvā svāśramaṃ śaśi śekhara .. tapaḥ kuryā vināśāya svapāpasyāsya śaṃkara .. 37 ..
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥ सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८ ॥
caitraśuklatrayodaśyāṃ nakṣatre bhagadaivate .. sūryavāre ca yo bhaktyā vīkṣeta bhuvi mānavaḥ .. 38 ..
तदैव तस्य पापानि प्रयांतु हर संक्षयम् ॥ वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ॥ ३९॥
tadaiva tasya pāpāni prayāṃtu hara saṃkṣayam .. varddhate vipulaṃ puṇyaṃ rogā naśyaṃtu sarvaśaḥ .. 39..
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ॥ सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ॥ 2.2.20.४० ॥
yā nārī durbhagā vaṃdhyā kāṇā rūpavivarjitā .. sāpi tvaddarśanādeva nirdoṣā saṃbhaveddhruvam .. 2.2.20.40 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ॥ तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥
ityākarṇya vaco me hi svātmasarvasukhāvaham .. tathā'stviti śivaḥ prāha suprasannena cetasā .. 41 ..
शिव उवाच ।।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ॥ स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२ ॥
hitāya sarvalokasya vedyāṃ tasyāṃ vyavasthitaḥ .. sthāsyāmi sahitaḥ patnyā satyā tvadvacanādvidhe .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ॥ उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३ ॥
ityuktvā bhagavāṃstatra sabhāryo vṛṣabhadhvajaḥ .. uvāca vedimadhyastho mūrtiṃ kṛtvāṃśarūpiṇīm .. 43 ..
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ॥ पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ॥ ४४ ॥
tato dakṣaṃ samāmaṃtrya śaṃkaraḥ parameśvaraḥ .. patnyā satyā gaṃtumanā abhūtsvajanavatsalaḥ .. 44 ..
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ॥ सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ॥ ४५॥
etasminnaṃtare dakṣo vinayāvanatassudhīḥ .. sāṃjalirnatakaḥ prītyā tuṣṭāva vṛṣabhadhvajam .. .. 45..
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ॥ नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६॥
viṣṇvādayassurāssarve munayaśca gaṇāstadā .. natvā saṃstūya vividhaṃ cakrurjayaravaṃ mudā .. 46..
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ॥ जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः॥ ४७॥
āropya vṛṣabhe śaṃbhussatīṃ dakṣājñayā mudā .. jagāma himavatprasthaṃ vṛṣabhasthassvayaṃ prabhuḥ.. 47..
अथ सा शंकराभ्यासे सुदती चारुहासिनी ॥ विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ॥ ४८ ॥
atha sā śaṃkarābhyāse sudatī cāruhāsinī .. vireje vṛṣabhasthā vai candrāṃte kālikā yathā .. 48 ..
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ॥ दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९॥
viṣṇvādayassurāssarve marīcyādyāstatharṣayaḥ .. dakṣopi mohitaścāsīttathānye niścalā janāḥ .. 49..
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ॥ शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ॥ 2.2.20.५०॥
kecidvādyānvādayanto gāyaṃtassusvaraṃ pare .. śivaṃ śivayaśaśśuddhamanujagmuḥ śivaṃ mudā .. 2.2.20.50..
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ॥ वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१ ॥
madhyamārgādvisṛṣṭo hi dakṣaḥ prītyātha śambhunā .. vadhāma prāpa sagaṇaḥ śambhuḥ premasamākulaḥ .. 51 ..
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ॥ अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ॥ ५२॥
visṛṣṭā api viṣṇvādyāśśambhunā punareva te .. anujagmuśśivaṃ bhaktyā surāḥ paramayā mudā .. 52..
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ॥ प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ॥ ५३ ॥
taissarvaissagaṇaiśśaṃbhussatyaḥ ca svastriyā yutaḥ .. prāpa svaṃ dhāma saṃhṛṣṭo himavadgiri śobhitam .. 53 ..
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ॥ मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४ ॥
tatra gatvākhilāndevānmunīnapi parāṃstathā .. mudā visarjayāmāsa bahu sammānya sādaram .. 54 ..
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ॥ स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ॥ ५५ ॥
śaṃbhumābhāṣya te sarve viṣṇvādyā muditānanā .. svaṃsvaṃ dhāma yayurnatvā stutvā ca munayassurāḥ .. 55 ..
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ॥ हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६ ॥
śivopi muditotyarthaṃ svapatnyā dakṣakanyayā .. himavatprasthasaṃstho hi vijahāra bhavānugaḥ .. 56 ..
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ॥ प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ॥ ५७ ॥
tatassa śaṃkarassatyā sagaṇassūtikṛnmune .. prāpa svaṃ dhāma saṃhṛṣṭaḥ kailāśaṃ parvatottamam .. 57 ..
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥ विवाहो वृषयानस्य मनुस्वायंभुवान्तक ॥ ५८ ॥
etadvassarvamākhyātaṃ yathā tasya purā'bhavat .. vivāho vṛṣayānasya manusvāyaṃbhuvāntaka .. 58 ..
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ॥ एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ॥ ५९ ॥
vivāhasamaye yajñe prāraṃbhe vā śṛṇoti yaḥ .. etadākhyānamavyagrassaṃpūjya vṛṣabhadhvajam .. 59 ..
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ॥ शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ 2.2.20.६०॥
tasyā'vighnaṃ bhavetsarvaṃ karma vaivāhikaṃ ca yat .. śubhākhyamaparaṃ karma nirvighnaṃ sarvadā bhavet .. 2.2.20.60..
कन्या च सुखसौभण्यशीलाचारगुणान्विता॥ साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१॥
kanyā ca sukhasaubhaṇyaśīlācāraguṇānvitā.. sādhvī syātputriṇī prītyā śrutvākhyānamidaṃ śubham .. 61..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe satī vivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In