सिद्ध-अङ्गनाः ते रचित-आसनाः भुवम् इच्छन्ति च एव उपहृतम् स कौतुकम् ॥ स्वेच्छा-विहारे मणि-कुट्टिमे गिरौ कुर्वन्ति चेष्यन्ति फल-आदि-दानकैः ॥ २९ ॥
TRANSLITERATION
siddha-aṅganāḥ te racita-āsanāḥ bhuvam icchanti ca eva upahṛtam sa kautukam .. svecchā-vihāre maṇi-kuṭṭime girau kurvanti ceṣyanti phala-ādi-dānakaiḥ .. 29 ..
फणि-इन्द्र-कन्याः गिरि-कन्यकाः च याः नाग-कन्याः च तुरंग-मुख्याः ॥ सर्वाः तु ताः ते सततम् सहाय-ताम् समाचरिष्यंति अनुमोद-विभ्रमैः ॥ २।२।२२।३० ॥
TRANSLITERATION
phaṇi-indra-kanyāḥ giri-kanyakāḥ ca yāḥ nāga-kanyāḥ ca turaṃga-mukhyāḥ .. sarvāḥ tu tāḥ te satatam sahāya-tām samācariṣyaṃti anumoda-vibhramaiḥ .. 2.2.22.30 ..