| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ॥ कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १॥
kadācidatha dakṣasya tanayā jaladāgame .. kailāsakṣmābhṛtaḥ prāha prasthasthaṃ vṛṣabhadhvajam .. 1..
सत्युवाच ।।
देव देव महादेव शंभो मत्प्राणवल्लभ ॥ शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २॥
deva deva mahādeva śaṃbho matprāṇavallabha .. śṛṇu me vacanaṃ nātha śrutvā tatkuru mānada .. 2..
घनागमोयं संप्राप्तः कालः परमदुस्सहः ॥ अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ॥ ३॥
ghanāgamoyaṃ saṃprāptaḥ kālaḥ paramadussahaḥ .. anekavarṇameghaughāssaṃgītāṃbaradikcayāḥ .. 3..
विवांति वाता हृदयं हारयंतीत वेगिनः ॥ कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४ ॥
vivāṃti vātā hṛdayaṃ hārayaṃtīta veginaḥ .. kadaṃbarajasā dhautāḥ pāthobinduvikarṣaṇāḥ .. 4 ..
मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ॥ विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ॥ ५॥
meghānāṃ garjitairuccairdhārāsāraṃ vimuṃcatām .. vidyutpatākināṃ tīvraḥ kṣubdhaṃ syātkasya no manaḥ .. 5..
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ॥ दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ॥ ६ ॥
na sūryo dṛśyate nāpi meghacchanno niśāpatiḥ .. divāpi rātrivadbhāti virahi vyasanākaraḥ .. 6 ..
मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ॥ पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ॥ ७ ॥
meghānaikatra tiṣṭhaṃto dhvananta pavaneritāḥ .. pataṃta iva lokānāṃ dṛśyaṃte mūrdhni śaṃkara .. 7 ..
वाताहता महावृक्षा नर्तंत इव चांबरे ॥ दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ॥ ८ ॥
vātāhatā mahāvṛkṣā nartaṃta iva cāṃbare .. dṛśyaṃte hara bhīrūṇāṃ trāsadāḥ kāmukepsitā .. 8 ..
स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ॥ बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९ ॥
snigdhanīlāṃjanasyāśu sadivaughasya pṛṣṭhataḥ .. balākarājī vātyuccairyamunāpṛṣṭhaphenavat .. 9 ..
क्षपाक्षयेषवलयं दृश्यते कालिकागता ॥ अंबुधाविव संदीप्तपावको वडवामुखः ॥ 2.2.22.१० ॥
kṣapākṣayeṣavalayaṃ dṛśyate kālikāgatā .. aṃbudhāviva saṃdīptapāvako vaḍavāmukhaḥ .. 2.2.22.10 ..
प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ॥ किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ॥ ११ ॥
prārohaṃtīha sasyāni maṃdiraṃ prāṅgaṇeṣvapi .. kimanyatra virūpākṣa sasyaudbhūtiṃ vadāmyaham .. 11 ..
श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ॥ मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ॥ १२॥
śyāmalai rājatairaktairviśadoyaṃ himācalaḥ .. maṃdarāśrayameghaughaḥ patrairdugdhāṃbudhiryathā .. 12..
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ॥ उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ॥ १३ ॥
asamaśrīśca kuṭilaṃ bheje yasyātha kiṃśukān .. uccāvacān kalau lakṣmīrgantā saṃtyajya sajjanān .. 13 ..
मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ॥ केकायंते प्रतिवने सततं पृष्ठसूचकम् ॥ १४ ॥
maṃdārastana pīlūnāṃ śabdena hṛṣitā muhuḥ .. kekāyaṃte prativane satataṃ pṛṣṭhasūcakam .. 14 ..
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ॥ धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥ १५ ॥
meghotsukānāṃ madhuraścātakānāṃ manoharaḥ .. dhārāsāraśaraistāpaṃ petuḥ pratipathodgatam .. 15 ..
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ॥ ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ॥ १६ ॥
meghānāṃ paśya maddehe durnayaṃ karakotkaraiḥ .. ye chādayaṃtyanugate mayūrāṃścātakāṃstathā .. 16 ..
शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ॥ हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ॥ १७ ॥
śikhasāraṃgayordṛṣṭvā mitrādapi parābhavam .. harṣaṃ gacchaṃti giriśaṃ vidūramapi mānasam .. 17 ..
एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ॥ कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ॥ ॥ १८ ॥
etasminviṣame kāle nīlaṃ kākāścakorakāḥ .. kurvaṃti tvāṃ vinā gehān kathaṃ śāṃtimavāpsyasi .. .. 18 ..
महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ॥ यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९ ॥
mahatīvādya no bhītirmā meghotthā pinākadhṛk .. yatasva yasmādvāsāya māciraṃ vacanānmama .. 19 ..
कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ॥ तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ 2.2.22.२० ॥
kailāse vā himādrau vā mahākāśyāmatha kṣitau .. tatropayogyaṃ saṃvāsaṃ kuru tvaṃ vṛṣabhadhvaja .. 2.2.22.20 ..
।। ब्रह्मोवाच ।।
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ॥ संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१ ॥
evamuktastayā śaṃbhurdākṣāyaṇyā tathā'sakṛta .. saṃjahāsa ca śīrṣasthacandraraśmismitālayam .. 21 ..
अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ॥ ।महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२ ॥
athovāca satīṃ devīṃ smitabhinnauṣṭhasaṃpuṭaḥ .. .mahātmā sarvatattvajñastoṣayanparameśvaraḥ .. 22 ..
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ॥ मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ॥ २३ ॥
yatra prītyai mayā kāryo vāsastava manohare .. meghāstatra na gaṃtāraḥ kadācidapi matpriye .. 23 ..
ईश्वरः उवाच ।।
मेघा नितंबपर्यंतं संचरंति महीभृतः ॥ सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे । ॥ २४ ॥
meghā nitaṃbaparyaṃtaṃ saṃcaraṃti mahībhṛtaḥ .. sadā prāleyasānostu varṣāsvapi manohare . .. 24 ..
कैलासस्य तथा देवि पादगाः प्रायशो घनाः ॥ संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ॥ २५ ॥
kailāsasya tathā devi pādagāḥ prāyaśo ghanāḥ .. saṃcaraṃti na gacchaṃti tata ūrddhvaṃ kadācana .. 25 ..
सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ॥ जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६ ॥
sumerorvā girerūrddhvaṃ na gacchaṃti balāhakāḥ .. jambūmūlaṃ samāsādya puṣkarāvartakādayaḥ .. 26 ..
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ॥ मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७ ॥
ityukteṣu girīndreṣu yasyopari bhaveddhi te .. manorucirnivāsāya tamācakṣva drutaṃ hi me .. 27 ..
स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ॥ शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८ ॥
svecchāvihāraistava kautukāni suvarṇapakṣānilavṛndavṛndaiḥ .. śabdottaraṃgairmadhurasvanaistairmudopageyāni girau himotthe .. 28 ..
सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ॥ स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ॥ २९ ॥
siddhāṅganāste racitāsanā bhuvamicchaṃti caivopahṛtaṃ sakautukam .. svecchāvihāre maṇikuṭṭime girau kurvanti ceṣyaṃti phalādidānakaiḥ .. 29 ..
फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ॥ सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ॥ 2.2.22.३० ॥
phaṇīndrakanyā girikanyakāśca yā nāgakanyāśca turaṃgamukhyāḥ .. sarvāstu tāste satataṃ sahāyatāṃ samācariṣyaṃtyanumodavibhramaiḥ .. 2.2.22.30 ..
रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ॥ हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१ ॥
rūpaṃ tadevamatulaṃ vadanaṃ sucāru dṛṣṭvāṃganā nijavapurnijakāṃtisahyam .. helā nije vapuṣi rūpagaṇeṣu nityaṃ kartāra ityanimiṣekṣaṇacārurūpāḥ .. 31 ..
या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ॥ सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२ ॥
yā menakā parvatarāja jāyā rūpairguṇaiḥ khyātavatī triloke .. sā cāpi te tatra manonumodaṃ nityaṃ kariṣyatyanunāthanādyaiḥ .. 32 ..
पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ॥ शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ॥ ३३ ॥
puraṃ hi vargairgiṃrirājavaṃdyaiḥ prītiṃ vicinvadbhirudārarūpā .. śikṣā sadā te khalu śocitāpi kāryā'nvahaṃ prītiyutā guṇādyaiḥ .. 33 ..
विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ॥ सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ॥ ३४ ॥
vicitraiḥ kokilālāpamodaiḥ kuṃjagaṇāvṛtam .. sadā vasaṃtaprabhavaṃ gaṃtumicchasi kiṃ priye .. 34 ..
नानाबहुजलापूर्णसरश्शीत समावृतम् ॥ पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५ ॥
nānābahujalāpūrṇasaraśśīta samāvṛtam .. padminīśataśoyuktamacalendraṃ himālayam .. 35 ..
सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ॥ सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ॥ ३६ ॥
sarvakāmapradairvṛkṣaiśśādvalaiḥ kalpasaṃjñakaiḥ .. sakṣaṇaṃ paśya kusumānyathāśvakari govraje .. 36 ..
प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ॥ देवालयं महामाये नानामृगगणैर्युतम् ॥ ३७ ॥
praśāṃtaśvāpadagaṇaṃ munibhiryatibhirvṛtam .. devālayaṃ mahāmāye nānāmṛgagaṇairyutam .. 37 ..
स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ॥ मानसादिसरोरंगैरभितः परिशोभितम् ॥ ३८ ॥
sphaṭika svarṇavaprādyai rājataiśca virājitam .. mānasādisaroraṃgairabhitaḥ pariśobhitam .. 38 ..
हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ॥ शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ॥ ३९ ॥
hiraṇmayai ratnanālaiḥ paṃkajairmukulairvṛtam .. śiśumāraistathāsaṃkhyaiḥ kacchapairmakaraiḥ karaiḥ .. 39 ..
निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ॥ देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ॥ 2.2.22.४० ॥
niṣevitaṃ maṃjulaiśca tathā nīlotpalādibhiḥ .. deveśi tasmānmuktaiśca sarvagaṃdhaiśca kuṃkumaiḥ .. 2.2.22.40 ..
लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ॥ शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ॥ ४१ ॥
lasadgaṃdhajalaiḥ śubhrairāpūrṇaiḥ svacchakāṃtibhiḥ .. śādvalaistaruṇaistuṃgaistīrasthairupaśobhitam .. 41 ..
नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ॥ कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ॥ ४२ ॥
nṛtyadbhiriva śākhoṭairvarjayaṃtaṃ svasaṃbhavam .. kāmadevaissārasaiśca mattacakrāṃgaśobhitaiḥ .. 42 ..
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ॥ शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३ ॥
madhurārāvibhirmodakāribhirbhramarādibhiḥ .. śabdāyamānaṃ ca mudā kāmoddīpanakārakam .. 43 ..
वासवस्य कुबेरस्य यमस्य वरुणस्य च ॥ अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४ ॥
vāsavasya kuberasya yamasya varuṇasya ca .. agneḥ koṇaparājasya mārutasya parasya ca .. 44 ..
पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ॥ रंभाशचीमेनकादिरंभोरुगणसेवितम् ॥ ॥ ४५ ॥
purībhiśśobhiśikharaṃ meroruccaissurālayam .. raṃbhāśacīmenakādiraṃbhorugaṇasevitam .. .. 45 ..
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ॥ सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६ ॥
kiṃ tvamicchasi sarveṣāṃ parvatānāṃ hi bhūbhṛtām .. sārabhūte mahāramye saṃvihartuṃ mahāgirau .. 46 ..
तत्र देवी सखियुता साप्सरोगणमंडिता ॥ नित्यं करिष्यति शची तव योग्यां सहायताम्॥ ४७॥
tatra devī sakhiyutā sāpsarogaṇamaṃḍitā .. nityaṃ kariṣyati śacī tava yogyāṃ sahāyatām.. 47..
अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ॥ स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८॥
athavā mama kailāse parvateṃdre sadāśraye .. sthānamicchasi vitteśapurīparivirājite .. 48..
गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ॥ दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९॥
gaṃgājalaughaprayate pūrṇacandrasamaprabhe .. darīṣu sānuṣu sadā brahmakanyābhyudīrite .. 49..
नानामृगगणैर्युक्ते पद्माकरशतावृते ॥ सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ॥ 2.2.22.५०॥
nānāmṛgagaṇairyukte padmākaraśatāvṛte .. sarvairguṇaiśca sadvastusumerorapi suṃdari .. 2.2.22.50..
स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ॥ तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१ ॥
sthāneṣveteṣu yatrāpi tavāṃtaḥkaraṇe spṛhā .. taṃ drutaṃ me samācakṣva vāsakartāsmi tatra te .. 51 ..
ब्रह्मोवाच ।।
इतीरिते शंकरेण तदा दाक्षायणी शनैः ॥ इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२ ॥
itīrite śaṃkareṇa tadā dākṣāyaṇī śanaiḥ .. idamāha mahādevaṃ lakṣaṇaṃ svaprakāśanam .. 52 ..
।। सत्युवाच ।।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ॥ न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३ ॥
himādrāveva vasitumahamicche tvayā saha .. na cirātkuru saṃvāsaṃ tasminneva mahāgirau .. 53 ..
ब्रह्मोवाच ।।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ॥ हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ॥ ५४ ॥
atha tadvākyamākarṇya haraḥ paramamohitaḥ .. himādriśikharaṃ tuṃgaṃ dākṣāyaṇyā samaṃ yayau .. 54 ..
सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ॥ अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५ ॥
siddhāṃganāgaṇayutamagamyaṃ caiva pakṣibhiḥ .. agamacchikharaṃ ramyaṃ sarasīvanarājitam .. 55 ..
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्॥ बालार्कसदृशं शंभुराससाद सतीसखः॥ ५६॥
vicitrarūpaiḥ kamalaiḥ śikharaṃ ratnakarburam.. bālārkasadṛśaṃ śaṃbhurāsasāda satīsakhaḥ.. 56..
स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजितेविचित्रपुष्पावलिभिस्सरसोभिश्च संयुते॥ ५७॥
sphaṭikābhramaye tasmin śādavaladrumarājitevicitrapuṣpāvalibhissarasobhiśca saṃyute.. 57..
प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा॥ ५८॥
praphullataruśākhāgraṃ guṃjadbhramarasevitam.paṃkeruhaiḥ praphullaiśca nīlotpalacayaistathā.. 58..
शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः॥ प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः॥ ५९॥
śobhitaṃ cakravākādyaiḥ kādaṃbairhaṃsaśaṃkubhiḥ.. pramattasārasaiḥ krauṃcairnīlaskaṃdhaiśca śabditaiḥ.. 59..
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः॥ तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः॥ 2.2.22.६०॥
puṃskokilānāṃ ninadairmadhurairgaṇasevitaiḥ.. turaṃgavadanaissiddhairapsarobhiśca guhyakaiḥ.. 2.2.22.60..
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्॥ पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्॥ ६१॥
vidyādharībhirdevībhiḥ kinnarībhirvihāritam.. puraṃdhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam.. 61..
विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२ ॥
vipaṃcītāṃtrikāmattamṛdaṃgapaṭahasvanaiḥ.nṛtyadbhirapsarobhiśca kautukotthaiśca śobhitam .. 62 ..
देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ॥ प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ॥ ६३॥
devikābhirdīrghikābhirgaṃdhibhissusamāvṛtam .. praphullakusumairnityaṃ sakuṃjairupaśobhitam .. 63..
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ॥ सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ॥ ॥ ६४ ॥
śailarājapurābhyarṇe śikhare vṛṣabhadhvajaḥ .. saha satyā ciraṃ reme evaṃbhūteṣu śobhanam .. .. 64 ..
तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ॥ दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५ ॥
tasminsvargasame sthāne divyamānena śaṃkaraḥ .. daśavarṣasahasrāṇi reme satyā samaṃ mudā .. 65 ..
स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ॥ कदाचिन्मेरुशिखरं देवी देववृतं सदा ॥ ६६॥
sa kadācittatassthānādanyadyāti sthalaṃ haraḥ .. kadācinmeruśikharaṃ devī devavṛtaṃ sadā .. 66..
द्वीपान्नाना तथोद्यानवनानि वसुधातलम्॥ गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७॥
dvīpānnānā tathodyānavanāni vasudhātalam.. gatvāgatvā punastatrābhyetya reme satīsukham .. 67..
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ॥ सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ॥ ६८॥
na jajñe sa divā rātrau na brahmaṇi tapassamam .. satyāṃ hi manasā śaṃbhuḥ prītimeva cakāra ha .. 68..
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ॥ महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥ ६९॥
evaṃ mahādevamukhaṃ satyapaśyatsma sarvadā .. mahādevo'pi sarvatra sadādrākṣītsatīmukham .. 69..
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ॥ वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ॥ 2.2.22.७० ॥
evamanyonyasaṃsargādanurāgamahīruham .. varddhayāmāsatuḥ kālīśivau bhāvāṃbusecanaiḥ .. 2.2.22.70 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivāśivavihāravarṇanaṃ nāma dvāviṃśo'dhyāyaḥ .. 22..
ब्रह्मोवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ॥ कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १॥
kadācidatha dakṣasya tanayā jaladāgame .. kailāsakṣmābhṛtaḥ prāha prasthasthaṃ vṛṣabhadhvajam .. 1..
सत्युवाच ।।
देव देव महादेव शंभो मत्प्राणवल्लभ ॥ शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २॥
deva deva mahādeva śaṃbho matprāṇavallabha .. śṛṇu me vacanaṃ nātha śrutvā tatkuru mānada .. 2..
घनागमोयं संप्राप्तः कालः परमदुस्सहः ॥ अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ॥ ३॥
ghanāgamoyaṃ saṃprāptaḥ kālaḥ paramadussahaḥ .. anekavarṇameghaughāssaṃgītāṃbaradikcayāḥ .. 3..
विवांति वाता हृदयं हारयंतीत वेगिनः ॥ कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४ ॥
vivāṃti vātā hṛdayaṃ hārayaṃtīta veginaḥ .. kadaṃbarajasā dhautāḥ pāthobinduvikarṣaṇāḥ .. 4 ..
मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ॥ विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ॥ ५॥
meghānāṃ garjitairuccairdhārāsāraṃ vimuṃcatām .. vidyutpatākināṃ tīvraḥ kṣubdhaṃ syātkasya no manaḥ .. 5..
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ॥ दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ॥ ६ ॥
na sūryo dṛśyate nāpi meghacchanno niśāpatiḥ .. divāpi rātrivadbhāti virahi vyasanākaraḥ .. 6 ..
मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ॥ पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ॥ ७ ॥
meghānaikatra tiṣṭhaṃto dhvananta pavaneritāḥ .. pataṃta iva lokānāṃ dṛśyaṃte mūrdhni śaṃkara .. 7 ..
वाताहता महावृक्षा नर्तंत इव चांबरे ॥ दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ॥ ८ ॥
vātāhatā mahāvṛkṣā nartaṃta iva cāṃbare .. dṛśyaṃte hara bhīrūṇāṃ trāsadāḥ kāmukepsitā .. 8 ..
स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ॥ बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९ ॥
snigdhanīlāṃjanasyāśu sadivaughasya pṛṣṭhataḥ .. balākarājī vātyuccairyamunāpṛṣṭhaphenavat .. 9 ..
क्षपाक्षयेषवलयं दृश्यते कालिकागता ॥ अंबुधाविव संदीप्तपावको वडवामुखः ॥ 2.2.22.१० ॥
kṣapākṣayeṣavalayaṃ dṛśyate kālikāgatā .. aṃbudhāviva saṃdīptapāvako vaḍavāmukhaḥ .. 2.2.22.10 ..
प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ॥ किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ॥ ११ ॥
prārohaṃtīha sasyāni maṃdiraṃ prāṅgaṇeṣvapi .. kimanyatra virūpākṣa sasyaudbhūtiṃ vadāmyaham .. 11 ..
श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ॥ मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ॥ १२॥
śyāmalai rājatairaktairviśadoyaṃ himācalaḥ .. maṃdarāśrayameghaughaḥ patrairdugdhāṃbudhiryathā .. 12..
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ॥ उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ॥ १३ ॥
asamaśrīśca kuṭilaṃ bheje yasyātha kiṃśukān .. uccāvacān kalau lakṣmīrgantā saṃtyajya sajjanān .. 13 ..
मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ॥ केकायंते प्रतिवने सततं पृष्ठसूचकम् ॥ १४ ॥
maṃdārastana pīlūnāṃ śabdena hṛṣitā muhuḥ .. kekāyaṃte prativane satataṃ pṛṣṭhasūcakam .. 14 ..
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ॥ धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥ १५ ॥
meghotsukānāṃ madhuraścātakānāṃ manoharaḥ .. dhārāsāraśaraistāpaṃ petuḥ pratipathodgatam .. 15 ..
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ॥ ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ॥ १६ ॥
meghānāṃ paśya maddehe durnayaṃ karakotkaraiḥ .. ye chādayaṃtyanugate mayūrāṃścātakāṃstathā .. 16 ..
शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ॥ हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ॥ १७ ॥
śikhasāraṃgayordṛṣṭvā mitrādapi parābhavam .. harṣaṃ gacchaṃti giriśaṃ vidūramapi mānasam .. 17 ..
एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ॥ कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ॥ ॥ १८ ॥
etasminviṣame kāle nīlaṃ kākāścakorakāḥ .. kurvaṃti tvāṃ vinā gehān kathaṃ śāṃtimavāpsyasi .. .. 18 ..
महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ॥ यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९ ॥
mahatīvādya no bhītirmā meghotthā pinākadhṛk .. yatasva yasmādvāsāya māciraṃ vacanānmama .. 19 ..
कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ॥ तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ 2.2.22.२० ॥
kailāse vā himādrau vā mahākāśyāmatha kṣitau .. tatropayogyaṃ saṃvāsaṃ kuru tvaṃ vṛṣabhadhvaja .. 2.2.22.20 ..
।। ब्रह्मोवाच ।।
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ॥ संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१ ॥
evamuktastayā śaṃbhurdākṣāyaṇyā tathā'sakṛta .. saṃjahāsa ca śīrṣasthacandraraśmismitālayam .. 21 ..
अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ॥ ।महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२ ॥
athovāca satīṃ devīṃ smitabhinnauṣṭhasaṃpuṭaḥ .. .mahātmā sarvatattvajñastoṣayanparameśvaraḥ .. 22 ..
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ॥ मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ॥ २३ ॥
yatra prītyai mayā kāryo vāsastava manohare .. meghāstatra na gaṃtāraḥ kadācidapi matpriye .. 23 ..
ईश्वरः उवाच ।।
मेघा नितंबपर्यंतं संचरंति महीभृतः ॥ सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे । ॥ २४ ॥
meghā nitaṃbaparyaṃtaṃ saṃcaraṃti mahībhṛtaḥ .. sadā prāleyasānostu varṣāsvapi manohare . .. 24 ..
कैलासस्य तथा देवि पादगाः प्रायशो घनाः ॥ संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ॥ २५ ॥
kailāsasya tathā devi pādagāḥ prāyaśo ghanāḥ .. saṃcaraṃti na gacchaṃti tata ūrddhvaṃ kadācana .. 25 ..
सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ॥ जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६ ॥
sumerorvā girerūrddhvaṃ na gacchaṃti balāhakāḥ .. jambūmūlaṃ samāsādya puṣkarāvartakādayaḥ .. 26 ..
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ॥ मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७ ॥
ityukteṣu girīndreṣu yasyopari bhaveddhi te .. manorucirnivāsāya tamācakṣva drutaṃ hi me .. 27 ..
स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ॥ शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८ ॥
svecchāvihāraistava kautukāni suvarṇapakṣānilavṛndavṛndaiḥ .. śabdottaraṃgairmadhurasvanaistairmudopageyāni girau himotthe .. 28 ..
सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ॥ स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ॥ २९ ॥
siddhāṅganāste racitāsanā bhuvamicchaṃti caivopahṛtaṃ sakautukam .. svecchāvihāre maṇikuṭṭime girau kurvanti ceṣyaṃti phalādidānakaiḥ .. 29 ..
फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ॥ सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ॥ 2.2.22.३० ॥
phaṇīndrakanyā girikanyakāśca yā nāgakanyāśca turaṃgamukhyāḥ .. sarvāstu tāste satataṃ sahāyatāṃ samācariṣyaṃtyanumodavibhramaiḥ .. 2.2.22.30 ..
रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ॥ हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१ ॥
rūpaṃ tadevamatulaṃ vadanaṃ sucāru dṛṣṭvāṃganā nijavapurnijakāṃtisahyam .. helā nije vapuṣi rūpagaṇeṣu nityaṃ kartāra ityanimiṣekṣaṇacārurūpāḥ .. 31 ..
या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ॥ सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२ ॥
yā menakā parvatarāja jāyā rūpairguṇaiḥ khyātavatī triloke .. sā cāpi te tatra manonumodaṃ nityaṃ kariṣyatyanunāthanādyaiḥ .. 32 ..
पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ॥ शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ॥ ३३ ॥
puraṃ hi vargairgiṃrirājavaṃdyaiḥ prītiṃ vicinvadbhirudārarūpā .. śikṣā sadā te khalu śocitāpi kāryā'nvahaṃ prītiyutā guṇādyaiḥ .. 33 ..
विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ॥ सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ॥ ३४ ॥
vicitraiḥ kokilālāpamodaiḥ kuṃjagaṇāvṛtam .. sadā vasaṃtaprabhavaṃ gaṃtumicchasi kiṃ priye .. 34 ..
नानाबहुजलापूर्णसरश्शीत समावृतम् ॥ पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५ ॥
nānābahujalāpūrṇasaraśśīta samāvṛtam .. padminīśataśoyuktamacalendraṃ himālayam .. 35 ..
सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ॥ सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ॥ ३६ ॥
sarvakāmapradairvṛkṣaiśśādvalaiḥ kalpasaṃjñakaiḥ .. sakṣaṇaṃ paśya kusumānyathāśvakari govraje .. 36 ..
प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ॥ देवालयं महामाये नानामृगगणैर्युतम् ॥ ३७ ॥
praśāṃtaśvāpadagaṇaṃ munibhiryatibhirvṛtam .. devālayaṃ mahāmāye nānāmṛgagaṇairyutam .. 37 ..
स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ॥ मानसादिसरोरंगैरभितः परिशोभितम् ॥ ३८ ॥
sphaṭika svarṇavaprādyai rājataiśca virājitam .. mānasādisaroraṃgairabhitaḥ pariśobhitam .. 38 ..
हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ॥ शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ॥ ३९ ॥
hiraṇmayai ratnanālaiḥ paṃkajairmukulairvṛtam .. śiśumāraistathāsaṃkhyaiḥ kacchapairmakaraiḥ karaiḥ .. 39 ..
निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ॥ देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ॥ 2.2.22.४० ॥
niṣevitaṃ maṃjulaiśca tathā nīlotpalādibhiḥ .. deveśi tasmānmuktaiśca sarvagaṃdhaiśca kuṃkumaiḥ .. 2.2.22.40 ..
लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ॥ शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ॥ ४१ ॥
lasadgaṃdhajalaiḥ śubhrairāpūrṇaiḥ svacchakāṃtibhiḥ .. śādvalaistaruṇaistuṃgaistīrasthairupaśobhitam .. 41 ..
नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ॥ कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ॥ ४२ ॥
nṛtyadbhiriva śākhoṭairvarjayaṃtaṃ svasaṃbhavam .. kāmadevaissārasaiśca mattacakrāṃgaśobhitaiḥ .. 42 ..
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ॥ शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३ ॥
madhurārāvibhirmodakāribhirbhramarādibhiḥ .. śabdāyamānaṃ ca mudā kāmoddīpanakārakam .. 43 ..
वासवस्य कुबेरस्य यमस्य वरुणस्य च ॥ अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४ ॥
vāsavasya kuberasya yamasya varuṇasya ca .. agneḥ koṇaparājasya mārutasya parasya ca .. 44 ..
पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ॥ रंभाशचीमेनकादिरंभोरुगणसेवितम् ॥ ॥ ४५ ॥
purībhiśśobhiśikharaṃ meroruccaissurālayam .. raṃbhāśacīmenakādiraṃbhorugaṇasevitam .. .. 45 ..
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ॥ सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६ ॥
kiṃ tvamicchasi sarveṣāṃ parvatānāṃ hi bhūbhṛtām .. sārabhūte mahāramye saṃvihartuṃ mahāgirau .. 46 ..
तत्र देवी सखियुता साप्सरोगणमंडिता ॥ नित्यं करिष्यति शची तव योग्यां सहायताम्॥ ४७॥
tatra devī sakhiyutā sāpsarogaṇamaṃḍitā .. nityaṃ kariṣyati śacī tava yogyāṃ sahāyatām.. 47..
अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ॥ स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८॥
athavā mama kailāse parvateṃdre sadāśraye .. sthānamicchasi vitteśapurīparivirājite .. 48..
गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ॥ दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९॥
gaṃgājalaughaprayate pūrṇacandrasamaprabhe .. darīṣu sānuṣu sadā brahmakanyābhyudīrite .. 49..
नानामृगगणैर्युक्ते पद्माकरशतावृते ॥ सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ॥ 2.2.22.५०॥
nānāmṛgagaṇairyukte padmākaraśatāvṛte .. sarvairguṇaiśca sadvastusumerorapi suṃdari .. 2.2.22.50..
स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ॥ तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१ ॥
sthāneṣveteṣu yatrāpi tavāṃtaḥkaraṇe spṛhā .. taṃ drutaṃ me samācakṣva vāsakartāsmi tatra te .. 51 ..
ब्रह्मोवाच ।।
इतीरिते शंकरेण तदा दाक्षायणी शनैः ॥ इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२ ॥
itīrite śaṃkareṇa tadā dākṣāyaṇī śanaiḥ .. idamāha mahādevaṃ lakṣaṇaṃ svaprakāśanam .. 52 ..
।। सत्युवाच ।।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ॥ न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३ ॥
himādrāveva vasitumahamicche tvayā saha .. na cirātkuru saṃvāsaṃ tasminneva mahāgirau .. 53 ..
ब्रह्मोवाच ।।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ॥ हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ॥ ५४ ॥
atha tadvākyamākarṇya haraḥ paramamohitaḥ .. himādriśikharaṃ tuṃgaṃ dākṣāyaṇyā samaṃ yayau .. 54 ..
सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ॥ अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५ ॥
siddhāṃganāgaṇayutamagamyaṃ caiva pakṣibhiḥ .. agamacchikharaṃ ramyaṃ sarasīvanarājitam .. 55 ..
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्॥ बालार्कसदृशं शंभुराससाद सतीसखः॥ ५६॥
vicitrarūpaiḥ kamalaiḥ śikharaṃ ratnakarburam.. bālārkasadṛśaṃ śaṃbhurāsasāda satīsakhaḥ.. 56..
स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजितेविचित्रपुष्पावलिभिस्सरसोभिश्च संयुते॥ ५७॥
sphaṭikābhramaye tasmin śādavaladrumarājitevicitrapuṣpāvalibhissarasobhiśca saṃyute.. 57..
प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा॥ ५८॥
praphullataruśākhāgraṃ guṃjadbhramarasevitam.paṃkeruhaiḥ praphullaiśca nīlotpalacayaistathā.. 58..
शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः॥ प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः॥ ५९॥
śobhitaṃ cakravākādyaiḥ kādaṃbairhaṃsaśaṃkubhiḥ.. pramattasārasaiḥ krauṃcairnīlaskaṃdhaiśca śabditaiḥ.. 59..
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः॥ तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः॥ 2.2.22.६०॥
puṃskokilānāṃ ninadairmadhurairgaṇasevitaiḥ.. turaṃgavadanaissiddhairapsarobhiśca guhyakaiḥ.. 2.2.22.60..
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्॥ पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्॥ ६१॥
vidyādharībhirdevībhiḥ kinnarībhirvihāritam.. puraṃdhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam.. 61..
विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२ ॥
vipaṃcītāṃtrikāmattamṛdaṃgapaṭahasvanaiḥ.nṛtyadbhirapsarobhiśca kautukotthaiśca śobhitam .. 62 ..
देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ॥ प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ॥ ६३॥
devikābhirdīrghikābhirgaṃdhibhissusamāvṛtam .. praphullakusumairnityaṃ sakuṃjairupaśobhitam .. 63..
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ॥ सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ॥ ॥ ६४ ॥
śailarājapurābhyarṇe śikhare vṛṣabhadhvajaḥ .. saha satyā ciraṃ reme evaṃbhūteṣu śobhanam .. .. 64 ..
तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ॥ दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५ ॥
tasminsvargasame sthāne divyamānena śaṃkaraḥ .. daśavarṣasahasrāṇi reme satyā samaṃ mudā .. 65 ..
स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ॥ कदाचिन्मेरुशिखरं देवी देववृतं सदा ॥ ६६॥
sa kadācittatassthānādanyadyāti sthalaṃ haraḥ .. kadācinmeruśikharaṃ devī devavṛtaṃ sadā .. 66..
द्वीपान्नाना तथोद्यानवनानि वसुधातलम्॥ गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७॥
dvīpānnānā tathodyānavanāni vasudhātalam.. gatvāgatvā punastatrābhyetya reme satīsukham .. 67..
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ॥ सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ॥ ६८॥
na jajñe sa divā rātrau na brahmaṇi tapassamam .. satyāṃ hi manasā śaṃbhuḥ prītimeva cakāra ha .. 68..
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ॥ महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥ ६९॥
evaṃ mahādevamukhaṃ satyapaśyatsma sarvadā .. mahādevo'pi sarvatra sadādrākṣītsatīmukham .. 69..
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ॥ वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ॥ 2.2.22.७० ॥
evamanyonyasaṃsargādanurāgamahīruham .. varddhayāmāsatuḥ kālīśivau bhāvāṃbusecanaiḥ .. 2.2.22.70 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivāśivavihāravarṇanaṃ nāma dvāviṃśo'dhyāyaḥ .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In