Rudra Samhita - Sati Khanda

Adhyaya - 22

Dalliance of Sati and Shiva on the Himalayas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ।। कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ।। १।।
kadācidatha dakṣasya tanayā jaladāgame || kailāsakṣmābhṛtaḥ prāha prasthasthaṃ vṛṣabhadhvajam || 1||

Samhita : 3

Adhyaya :   22

Shloka :   1

सत्युवाच ।।
देव देव महादेव शंभो मत्प्राणवल्लभ ।। शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ।। २।।
deva deva mahādeva śaṃbho matprāṇavallabha || śṛṇu me vacanaṃ nātha śrutvā tatkuru mānada || 2||

Samhita : 3

Adhyaya :   22

Shloka :   2

घनागमोयं संप्राप्तः कालः परमदुस्सहः ।। अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ।। ३।।
ghanāgamoyaṃ saṃprāptaḥ kālaḥ paramadussahaḥ || anekavarṇameghaughāssaṃgītāṃbaradikcayāḥ || 3||

Samhita : 3

Adhyaya :   22

Shloka :   3

विवांति वाता हृदयं हारयंतीत वेगिनः ।। कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ।। ४ ।।
vivāṃti vātā hṛdayaṃ hārayaṃtīta veginaḥ || kadaṃbarajasā dhautāḥ pāthobinduvikarṣaṇāḥ || 4 ||

Samhita : 3

Adhyaya :   22

Shloka :   4

मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ।। विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ।। ५।।
meghānāṃ garjitairuccairdhārāsāraṃ vimuṃcatām || vidyutpatākināṃ tīvraḥ kṣubdhaṃ syātkasya no manaḥ || 5||

Samhita : 3

Adhyaya :   22

Shloka :   5

न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ।। दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ।। ६ ।।
na sūryo dṛśyate nāpi meghacchanno niśāpatiḥ || divāpi rātrivadbhāti virahi vyasanākaraḥ || 6 ||

Samhita : 3

Adhyaya :   22

Shloka :   6

मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ।। पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ।। ७ ।।
meghānaikatra tiṣṭhaṃto dhvananta pavaneritāḥ || pataṃta iva lokānāṃ dṛśyaṃte mūrdhni śaṃkara || 7 ||

Samhita : 3

Adhyaya :   22

Shloka :   7

वाताहता महावृक्षा नर्तंत इव चांबरे ।। दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ।। ८ ।।
vātāhatā mahāvṛkṣā nartaṃta iva cāṃbare || dṛśyaṃte hara bhīrūṇāṃ trāsadāḥ kāmukepsitā || 8 ||

Samhita : 3

Adhyaya :   22

Shloka :   8

स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ।। बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ।। ९ ।।
snigdhanīlāṃjanasyāśu sadivaughasya pṛṣṭhataḥ || balākarājī vātyuccairyamunāpṛṣṭhaphenavat || 9 ||

Samhita : 3

Adhyaya :   22

Shloka :   9

क्षपाक्षयेषवलयं दृश्यते कालिकागता ।। अंबुधाविव संदीप्तपावको वडवामुखः ।। 2.2.22.१० ।।
kṣapākṣayeṣavalayaṃ dṛśyate kālikāgatā || aṃbudhāviva saṃdīptapāvako vaḍavāmukhaḥ || 2.2.22.10 ||

Samhita : 3

Adhyaya :   22

Shloka :   10

प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ।। किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ।। ११ ।।
prārohaṃtīha sasyāni maṃdiraṃ prāṅgaṇeṣvapi || kimanyatra virūpākṣa sasyaudbhūtiṃ vadāmyaham || 11 ||

Samhita : 3

Adhyaya :   22

Shloka :   11

श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ।। मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ।। १२।।
śyāmalai rājatairaktairviśadoyaṃ himācalaḥ || maṃdarāśrayameghaughaḥ patrairdugdhāṃbudhiryathā || 12||

Samhita : 3

Adhyaya :   22

Shloka :   12

असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ।। उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ।। १३ ।।
asamaśrīśca kuṭilaṃ bheje yasyātha kiṃśukān || uccāvacān kalau lakṣmīrgantā saṃtyajya sajjanān || 13 ||

Samhita : 3

Adhyaya :   22

Shloka :   13

मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ।। केकायंते प्रतिवने सततं पृष्ठसूचकम् ।। १४ ।।
maṃdārastana pīlūnāṃ śabdena hṛṣitā muhuḥ || kekāyaṃte prativane satataṃ pṛṣṭhasūcakam || 14 ||

Samhita : 3

Adhyaya :   22

Shloka :   14

मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।। धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ।। १५ ।।
meghotsukānāṃ madhuraścātakānāṃ manoharaḥ || dhārāsāraśaraistāpaṃ petuḥ pratipathodgatam || 15 ||

Samhita : 3

Adhyaya :   22

Shloka :   15

मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ।। ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ।। १६ ।।
meghānāṃ paśya maddehe durnayaṃ karakotkaraiḥ || ye chādayaṃtyanugate mayūrāṃścātakāṃstathā || 16 ||

Samhita : 3

Adhyaya :   22

Shloka :   16

शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ।। हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ।। १७ ।।
śikhasāraṃgayordṛṣṭvā mitrādapi parābhavam || harṣaṃ gacchaṃti giriśaṃ vidūramapi mānasam || 17 ||

Samhita : 3

Adhyaya :   22

Shloka :   17

एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ।। कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ।। ।। १८ ।।
etasminviṣame kāle nīlaṃ kākāścakorakāḥ || kurvaṃti tvāṃ vinā gehān kathaṃ śāṃtimavāpsyasi || || 18 ||

Samhita : 3

Adhyaya :   22

Shloka :   18

महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ।। यतस्व यस्माद्वासाय माचिरं वचनान्मम ।। १९ ।।
mahatīvādya no bhītirmā meghotthā pinākadhṛk || yatasva yasmādvāsāya māciraṃ vacanānmama || 19 ||

Samhita : 3

Adhyaya :   22

Shloka :   19

कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ।। तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ।। 2.2.22.२० ।।
kailāse vā himādrau vā mahākāśyāmatha kṣitau || tatropayogyaṃ saṃvāsaṃ kuru tvaṃ vṛṣabhadhvaja || 2.2.22.20 ||

Samhita : 3

Adhyaya :   22

Shloka :   20

।। ब्रह्मोवाच ।।
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ।। संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ।। २१ ।।
evamuktastayā śaṃbhurdākṣāyaṇyā tathā'sakṛta || saṃjahāsa ca śīrṣasthacandraraśmismitālayam || 21 ||

Samhita : 3

Adhyaya :   22

Shloka :   21

अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ।। ।महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ।। २२ ।।
athovāca satīṃ devīṃ smitabhinnauṣṭhasaṃpuṭaḥ || |mahātmā sarvatattvajñastoṣayanparameśvaraḥ || 22 ||

Samhita : 3

Adhyaya :   22

Shloka :   22

यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।। मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ।। २३ ।।
yatra prītyai mayā kāryo vāsastava manohare || meghāstatra na gaṃtāraḥ kadācidapi matpriye || 23 ||

Samhita : 3

Adhyaya :   22

Shloka :   23

ईश्वरः उवाच ।।
मेघा नितंबपर्यंतं संचरंति महीभृतः ।। सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे । ।। २४ ।।
meghā nitaṃbaparyaṃtaṃ saṃcaraṃti mahībhṛtaḥ || sadā prāleyasānostu varṣāsvapi manohare | || 24 ||

Samhita : 3

Adhyaya :   22

Shloka :   24

कैलासस्य तथा देवि पादगाः प्रायशो घनाः ।। संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ।। २५ ।।
kailāsasya tathā devi pādagāḥ prāyaśo ghanāḥ || saṃcaraṃti na gacchaṃti tata ūrddhvaṃ kadācana || 25 ||

Samhita : 3

Adhyaya :   22

Shloka :   25

सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ।। जम्बूमूलं समासाद्य पुष्करावर्तकादयः ।। २६ ।।
sumerorvā girerūrddhvaṃ na gacchaṃti balāhakāḥ || jambūmūlaṃ samāsādya puṣkarāvartakādayaḥ || 26 ||

Samhita : 3

Adhyaya :   22

Shloka :   26

इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ।। मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ।। २७ ।।
ityukteṣu girīndreṣu yasyopari bhaveddhi te || manorucirnivāsāya tamācakṣva drutaṃ hi me || 27 ||

Samhita : 3

Adhyaya :   22

Shloka :   27

स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ।। शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ।। २८ ।।
svecchāvihāraistava kautukāni suvarṇapakṣānilavṛndavṛndaiḥ || śabdottaraṃgairmadhurasvanaistairmudopageyāni girau himotthe || 28 ||

Samhita : 3

Adhyaya :   22

Shloka :   28

सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ।। स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ।। २९ ।।
siddhāṅganāste racitāsanā bhuvamicchaṃti caivopahṛtaṃ sakautukam || svecchāvihāre maṇikuṭṭime girau kurvanti ceṣyaṃti phalādidānakaiḥ || 29 ||

Samhita : 3

Adhyaya :   22

Shloka :   29

फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ।। सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ।। 2.2.22.३० ।।
phaṇīndrakanyā girikanyakāśca yā nāgakanyāśca turaṃgamukhyāḥ || sarvāstu tāste satataṃ sahāyatāṃ samācariṣyaṃtyanumodavibhramaiḥ || 2.2.22.30 ||

Samhita : 3

Adhyaya :   22

Shloka :   30

रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ।। हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ।। ३१ ।।
rūpaṃ tadevamatulaṃ vadanaṃ sucāru dṛṣṭvāṃganā nijavapurnijakāṃtisahyam || helā nije vapuṣi rūpagaṇeṣu nityaṃ kartāra ityanimiṣekṣaṇacārurūpāḥ || 31 ||

Samhita : 3

Adhyaya :   22

Shloka :   31

या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ।। सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ।। ३२ ।।
yā menakā parvatarāja jāyā rūpairguṇaiḥ khyātavatī triloke || sā cāpi te tatra manonumodaṃ nityaṃ kariṣyatyanunāthanādyaiḥ || 32 ||

Samhita : 3

Adhyaya :   22

Shloka :   32

पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ।। शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ।। ३३ ।।
puraṃ hi vargairgiṃrirājavaṃdyaiḥ prītiṃ vicinvadbhirudārarūpā || śikṣā sadā te khalu śocitāpi kāryā'nvahaṃ prītiyutā guṇādyaiḥ || 33 ||

Samhita : 3

Adhyaya :   22

Shloka :   33

विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ।। सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ।। ३४ ।।
vicitraiḥ kokilālāpamodaiḥ kuṃjagaṇāvṛtam || sadā vasaṃtaprabhavaṃ gaṃtumicchasi kiṃ priye || 34 ||

Samhita : 3

Adhyaya :   22

Shloka :   34

नानाबहुजलापूर्णसरश्शीत समावृतम् ।। पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ।। ३५ ।।
nānābahujalāpūrṇasaraśśīta samāvṛtam || padminīśataśoyuktamacalendraṃ himālayam || 35 ||

Samhita : 3

Adhyaya :   22

Shloka :   35

सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ।। सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ।। ३६ ।।
sarvakāmapradairvṛkṣaiśśādvalaiḥ kalpasaṃjñakaiḥ || sakṣaṇaṃ paśya kusumānyathāśvakari govraje || 36 ||

Samhita : 3

Adhyaya :   22

Shloka :   36

प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।। देवालयं महामाये नानामृगगणैर्युतम् ।। ३७ ।।
praśāṃtaśvāpadagaṇaṃ munibhiryatibhirvṛtam || devālayaṃ mahāmāye nānāmṛgagaṇairyutam || 37 ||

Samhita : 3

Adhyaya :   22

Shloka :   37

स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ।। मानसादिसरोरंगैरभितः परिशोभितम् ।। ३८ ।।
sphaṭika svarṇavaprādyai rājataiśca virājitam || mānasādisaroraṃgairabhitaḥ pariśobhitam || 38 ||

Samhita : 3

Adhyaya :   22

Shloka :   38

हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ।। शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ।। ३९ ।।
hiraṇmayai ratnanālaiḥ paṃkajairmukulairvṛtam || śiśumāraistathāsaṃkhyaiḥ kacchapairmakaraiḥ karaiḥ || 39 ||

Samhita : 3

Adhyaya :   22

Shloka :   39

निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ।। देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ।। 2.2.22.४० ।।
niṣevitaṃ maṃjulaiśca tathā nīlotpalādibhiḥ || deveśi tasmānmuktaiśca sarvagaṃdhaiśca kuṃkumaiḥ || 2.2.22.40 ||

Samhita : 3

Adhyaya :   22

Shloka :   40

लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ।। शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ।। ४१ ।।
lasadgaṃdhajalaiḥ śubhrairāpūrṇaiḥ svacchakāṃtibhiḥ || śādvalaistaruṇaistuṃgaistīrasthairupaśobhitam || 41 ||

Samhita : 3

Adhyaya :   22

Shloka :   41

नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ।। कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ।। ४२ ।।
nṛtyadbhiriva śākhoṭairvarjayaṃtaṃ svasaṃbhavam || kāmadevaissārasaiśca mattacakrāṃgaśobhitaiḥ || 42 ||

Samhita : 3

Adhyaya :   22

Shloka :   42

मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।। शब्दायमानं च मुदा कामोद्दीपनकारकम् ।। ४३ ।।
madhurārāvibhirmodakāribhirbhramarādibhiḥ || śabdāyamānaṃ ca mudā kāmoddīpanakārakam || 43 ||

Samhita : 3

Adhyaya :   22

Shloka :   43

वासवस्य कुबेरस्य यमस्य वरुणस्य च ।। अग्नेः कोणपराजस्य मारुतस्य परस्य च ।। ४४ ।।
vāsavasya kuberasya yamasya varuṇasya ca || agneḥ koṇaparājasya mārutasya parasya ca || 44 ||

Samhita : 3

Adhyaya :   22

Shloka :   44

पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ।। रंभाशचीमेनकादिरंभोरुगणसेवितम् ।। ।। ४५ ।।
purībhiśśobhiśikharaṃ meroruccaissurālayam || raṃbhāśacīmenakādiraṃbhorugaṇasevitam || || 45 ||

Samhita : 3

Adhyaya :   22

Shloka :   45

किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ।। सारभूते महारम्ये संविहर्तुं महागिरौ ।। ४६ ।।
kiṃ tvamicchasi sarveṣāṃ parvatānāṃ hi bhūbhṛtām || sārabhūte mahāramye saṃvihartuṃ mahāgirau || 46 ||

Samhita : 3

Adhyaya :   22

Shloka :   46

तत्र देवी सखियुता साप्सरोगणमंडिता ।। नित्यं करिष्यति शची तव योग्यां सहायताम्।। ४७।।
tatra devī sakhiyutā sāpsarogaṇamaṃḍitā || nityaṃ kariṣyati śacī tava yogyāṃ sahāyatām|| 47||

Samhita : 3

Adhyaya :   22

Shloka :   47

अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ।। स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ।। ४८।।
athavā mama kailāse parvateṃdre sadāśraye || sthānamicchasi vitteśapurīparivirājite || 48||

Samhita : 3

Adhyaya :   22

Shloka :   48

गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ।। दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ।। ४९।।
gaṃgājalaughaprayate pūrṇacandrasamaprabhe || darīṣu sānuṣu sadā brahmakanyābhyudīrite || 49||

Samhita : 3

Adhyaya :   22

Shloka :   49

नानामृगगणैर्युक्ते पद्माकरशतावृते ।। सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ।। 2.2.22.५०।।
nānāmṛgagaṇairyukte padmākaraśatāvṛte || sarvairguṇaiśca sadvastusumerorapi suṃdari || 2.2.22.50||

Samhita : 3

Adhyaya :   22

Shloka :   50

स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ।। तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ।। ५१ ।।
sthāneṣveteṣu yatrāpi tavāṃtaḥkaraṇe spṛhā || taṃ drutaṃ me samācakṣva vāsakartāsmi tatra te || 51 ||

Samhita : 3

Adhyaya :   22

Shloka :   51

ब्रह्मोवाच ।।
इतीरिते शंकरेण तदा दाक्षायणी शनैः ।। इदमाह महादेवं लक्षणं स्वप्रकाशनम् ।। ५२ ।।
itīrite śaṃkareṇa tadā dākṣāyaṇī śanaiḥ || idamāha mahādevaṃ lakṣaṇaṃ svaprakāśanam || 52 ||

Samhita : 3

Adhyaya :   22

Shloka :   52

।। सत्युवाच ।।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ।। न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ।। ५३ ।।
himādrāveva vasitumahamicche tvayā saha || na cirātkuru saṃvāsaṃ tasminneva mahāgirau || 53 ||

Samhita : 3

Adhyaya :   22

Shloka :   53

ब्रह्मोवाच ।।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ।। हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ।। ५४ ।।
atha tadvākyamākarṇya haraḥ paramamohitaḥ || himādriśikharaṃ tuṃgaṃ dākṣāyaṇyā samaṃ yayau || 54 ||

Samhita : 3

Adhyaya :   22

Shloka :   54

सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ।। अगमच्छिखरं रम्यं सरसीवनराजितम् ।। ५५ ।।
siddhāṃganāgaṇayutamagamyaṃ caiva pakṣibhiḥ || agamacchikharaṃ ramyaṃ sarasīvanarājitam || 55 ||

Samhita : 3

Adhyaya :   22

Shloka :   55

विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्।। बालार्कसदृशं शंभुराससाद सतीसखः।। ५६।।
vicitrarūpaiḥ kamalaiḥ śikharaṃ ratnakarburam|| bālārkasadṛśaṃ śaṃbhurāsasāda satīsakhaḥ|| 56||

Samhita : 3

Adhyaya :   22

Shloka :   56

स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजितेविचित्रपुष्पावलिभिस्सरसोभिश्च संयुते।। ५७।।
sphaṭikābhramaye tasmin śādavaladrumarājitevicitrapuṣpāvalibhissarasobhiśca saṃyute|| 57||

Samhita : 3

Adhyaya :   22

Shloka :   57

प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा।। ५८।।
praphullataruśākhāgraṃ guṃjadbhramarasevitam|paṃkeruhaiḥ praphullaiśca nīlotpalacayaistathā|| 58||

Samhita : 3

Adhyaya :   22

Shloka :   58

शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः।। प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः।। ५९।।
śobhitaṃ cakravākādyaiḥ kādaṃbairhaṃsaśaṃkubhiḥ|| pramattasārasaiḥ krauṃcairnīlaskaṃdhaiśca śabditaiḥ|| 59||

Samhita : 3

Adhyaya :   22

Shloka :   59

पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः।। तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः।। 2.2.22.६०।।
puṃskokilānāṃ ninadairmadhurairgaṇasevitaiḥ|| turaṃgavadanaissiddhairapsarobhiśca guhyakaiḥ|| 2.2.22.60||

Samhita : 3

Adhyaya :   22

Shloka :   60

विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्।। पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्।। ६१।।
vidyādharībhirdevībhiḥ kinnarībhirvihāritam|| puraṃdhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam|| 61||

Samhita : 3

Adhyaya :   22

Shloka :   61

विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ।। ६२ ।।
vipaṃcītāṃtrikāmattamṛdaṃgapaṭahasvanaiḥ|nṛtyadbhirapsarobhiśca kautukotthaiśca śobhitam || 62 ||

Samhita : 3

Adhyaya :   22

Shloka :   62

देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ।। प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ।। ६३।।
devikābhirdīrghikābhirgaṃdhibhissusamāvṛtam || praphullakusumairnityaṃ sakuṃjairupaśobhitam || 63||

Samhita : 3

Adhyaya :   22

Shloka :   63

शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ।। सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ।। ।। ६४ ।।
śailarājapurābhyarṇe śikhare vṛṣabhadhvajaḥ || saha satyā ciraṃ reme evaṃbhūteṣu śobhanam || || 64 ||

Samhita : 3

Adhyaya :   22

Shloka :   64

तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ।। दशवर्षसहस्राणि रेमे सत्या समं मुदा ।। ६५ ।।
tasminsvargasame sthāne divyamānena śaṃkaraḥ || daśavarṣasahasrāṇi reme satyā samaṃ mudā || 65 ||

Samhita : 3

Adhyaya :   22

Shloka :   65

स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ।। कदाचिन्मेरुशिखरं देवी देववृतं सदा ।। ६६।।
sa kadācittatassthānādanyadyāti sthalaṃ haraḥ || kadācinmeruśikharaṃ devī devavṛtaṃ sadā || 66||

Samhita : 3

Adhyaya :   22

Shloka :   66

द्वीपान्नाना तथोद्यानवनानि वसुधातलम्।। गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ।। ६७।।
dvīpānnānā tathodyānavanāni vasudhātalam|| gatvāgatvā punastatrābhyetya reme satīsukham || 67||

Samhita : 3

Adhyaya :   22

Shloka :   67

न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ।। सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ।। ६८।।
na jajñe sa divā rātrau na brahmaṇi tapassamam || satyāṃ hi manasā śaṃbhuḥ prītimeva cakāra ha || 68||

Samhita : 3

Adhyaya :   22

Shloka :   68

एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ।। महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ।। ६९।।
evaṃ mahādevamukhaṃ satyapaśyatsma sarvadā || mahādevo'pi sarvatra sadādrākṣītsatīmukham || 69||

Samhita : 3

Adhyaya :   22

Shloka :   69

एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।। वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ।। 2.2.22.७० ।।
evamanyonyasaṃsargādanurāgamahīruham || varddhayāmāsatuḥ kālīśivau bhāvāṃbusecanaiḥ || 2.2.22.70 ||

Samhita : 3

Adhyaya :   22

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ।। २२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivāśivavihāravarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22||

Samhita : 3

Adhyaya :   22

Shloka :   71

ब्रह्मोवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ।। कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ।। १।।
kadācidatha dakṣasya tanayā jaladāgame || kailāsakṣmābhṛtaḥ prāha prasthasthaṃ vṛṣabhadhvajam || 1||

Samhita : 3

Adhyaya :   22

Shloka :   1

सत्युवाच ।।
देव देव महादेव शंभो मत्प्राणवल्लभ ।। शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ।। २।।
deva deva mahādeva śaṃbho matprāṇavallabha || śṛṇu me vacanaṃ nātha śrutvā tatkuru mānada || 2||

Samhita : 3

Adhyaya :   22

Shloka :   2

घनागमोयं संप्राप्तः कालः परमदुस्सहः ।। अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ।। ३।।
ghanāgamoyaṃ saṃprāptaḥ kālaḥ paramadussahaḥ || anekavarṇameghaughāssaṃgītāṃbaradikcayāḥ || 3||

Samhita : 3

Adhyaya :   22

Shloka :   3

विवांति वाता हृदयं हारयंतीत वेगिनः ।। कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ।। ४ ।।
vivāṃti vātā hṛdayaṃ hārayaṃtīta veginaḥ || kadaṃbarajasā dhautāḥ pāthobinduvikarṣaṇāḥ || 4 ||

Samhita : 3

Adhyaya :   22

Shloka :   4

मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ।। विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ।। ५।।
meghānāṃ garjitairuccairdhārāsāraṃ vimuṃcatām || vidyutpatākināṃ tīvraḥ kṣubdhaṃ syātkasya no manaḥ || 5||

Samhita : 3

Adhyaya :   22

Shloka :   5

न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ।। दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ।। ६ ।।
na sūryo dṛśyate nāpi meghacchanno niśāpatiḥ || divāpi rātrivadbhāti virahi vyasanākaraḥ || 6 ||

Samhita : 3

Adhyaya :   22

Shloka :   6

मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ।। पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ।। ७ ।।
meghānaikatra tiṣṭhaṃto dhvananta pavaneritāḥ || pataṃta iva lokānāṃ dṛśyaṃte mūrdhni śaṃkara || 7 ||

Samhita : 3

Adhyaya :   22

Shloka :   7

वाताहता महावृक्षा नर्तंत इव चांबरे ।। दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ।। ८ ।।
vātāhatā mahāvṛkṣā nartaṃta iva cāṃbare || dṛśyaṃte hara bhīrūṇāṃ trāsadāḥ kāmukepsitā || 8 ||

Samhita : 3

Adhyaya :   22

Shloka :   8

स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ।। बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ।। ९ ।।
snigdhanīlāṃjanasyāśu sadivaughasya pṛṣṭhataḥ || balākarājī vātyuccairyamunāpṛṣṭhaphenavat || 9 ||

Samhita : 3

Adhyaya :   22

Shloka :   9

क्षपाक्षयेषवलयं दृश्यते कालिकागता ।। अंबुधाविव संदीप्तपावको वडवामुखः ।। 2.2.22.१० ।।
kṣapākṣayeṣavalayaṃ dṛśyate kālikāgatā || aṃbudhāviva saṃdīptapāvako vaḍavāmukhaḥ || 2.2.22.10 ||

Samhita : 3

Adhyaya :   22

Shloka :   10

प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ।। किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ।। ११ ।।
prārohaṃtīha sasyāni maṃdiraṃ prāṅgaṇeṣvapi || kimanyatra virūpākṣa sasyaudbhūtiṃ vadāmyaham || 11 ||

Samhita : 3

Adhyaya :   22

Shloka :   11

श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ।। मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ।। १२।।
śyāmalai rājatairaktairviśadoyaṃ himācalaḥ || maṃdarāśrayameghaughaḥ patrairdugdhāṃbudhiryathā || 12||

Samhita : 3

Adhyaya :   22

Shloka :   12

असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ।। उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ।। १३ ।।
asamaśrīśca kuṭilaṃ bheje yasyātha kiṃśukān || uccāvacān kalau lakṣmīrgantā saṃtyajya sajjanān || 13 ||

Samhita : 3

Adhyaya :   22

Shloka :   13

मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ।। केकायंते प्रतिवने सततं पृष्ठसूचकम् ।। १४ ।।
maṃdārastana pīlūnāṃ śabdena hṛṣitā muhuḥ || kekāyaṃte prativane satataṃ pṛṣṭhasūcakam || 14 ||

Samhita : 3

Adhyaya :   22

Shloka :   14

मेघोत्सुकानां मधुरश्चातकानां मनोहरः ।। धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ।। १५ ।।
meghotsukānāṃ madhuraścātakānāṃ manoharaḥ || dhārāsāraśaraistāpaṃ petuḥ pratipathodgatam || 15 ||

Samhita : 3

Adhyaya :   22

Shloka :   15

मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ।। ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ।। १६ ।।
meghānāṃ paśya maddehe durnayaṃ karakotkaraiḥ || ye chādayaṃtyanugate mayūrāṃścātakāṃstathā || 16 ||

Samhita : 3

Adhyaya :   22

Shloka :   16

शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ।। हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ।। १७ ।।
śikhasāraṃgayordṛṣṭvā mitrādapi parābhavam || harṣaṃ gacchaṃti giriśaṃ vidūramapi mānasam || 17 ||

Samhita : 3

Adhyaya :   22

Shloka :   17

एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ।। कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ।। ।। १८ ।।
etasminviṣame kāle nīlaṃ kākāścakorakāḥ || kurvaṃti tvāṃ vinā gehān kathaṃ śāṃtimavāpsyasi || || 18 ||

Samhita : 3

Adhyaya :   22

Shloka :   18

महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ।। यतस्व यस्माद्वासाय माचिरं वचनान्मम ।। १९ ।।
mahatīvādya no bhītirmā meghotthā pinākadhṛk || yatasva yasmādvāsāya māciraṃ vacanānmama || 19 ||

Samhita : 3

Adhyaya :   22

Shloka :   19

कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ।। तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ।। 2.2.22.२० ।।
kailāse vā himādrau vā mahākāśyāmatha kṣitau || tatropayogyaṃ saṃvāsaṃ kuru tvaṃ vṛṣabhadhvaja || 2.2.22.20 ||

Samhita : 3

Adhyaya :   22

Shloka :   20

।। ब्रह्मोवाच ।।
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ।। संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ।। २१ ।।
evamuktastayā śaṃbhurdākṣāyaṇyā tathā'sakṛta || saṃjahāsa ca śīrṣasthacandraraśmismitālayam || 21 ||

Samhita : 3

Adhyaya :   22

Shloka :   21

अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ।। ।महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ।। २२ ।।
athovāca satīṃ devīṃ smitabhinnauṣṭhasaṃpuṭaḥ || |mahātmā sarvatattvajñastoṣayanparameśvaraḥ || 22 ||

Samhita : 3

Adhyaya :   22

Shloka :   22

यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ।। मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ।। २३ ।।
yatra prītyai mayā kāryo vāsastava manohare || meghāstatra na gaṃtāraḥ kadācidapi matpriye || 23 ||

Samhita : 3

Adhyaya :   22

Shloka :   23

ईश्वरः उवाच ।।
मेघा नितंबपर्यंतं संचरंति महीभृतः ।। सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे । ।। २४ ।।
meghā nitaṃbaparyaṃtaṃ saṃcaraṃti mahībhṛtaḥ || sadā prāleyasānostu varṣāsvapi manohare | || 24 ||

Samhita : 3

Adhyaya :   22

Shloka :   24

कैलासस्य तथा देवि पादगाः प्रायशो घनाः ।। संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ।। २५ ।।
kailāsasya tathā devi pādagāḥ prāyaśo ghanāḥ || saṃcaraṃti na gacchaṃti tata ūrddhvaṃ kadācana || 25 ||

Samhita : 3

Adhyaya :   22

Shloka :   25

सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ।। जम्बूमूलं समासाद्य पुष्करावर्तकादयः ।। २६ ।।
sumerorvā girerūrddhvaṃ na gacchaṃti balāhakāḥ || jambūmūlaṃ samāsādya puṣkarāvartakādayaḥ || 26 ||

Samhita : 3

Adhyaya :   22

Shloka :   26

इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ।। मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ।। २७ ।।
ityukteṣu girīndreṣu yasyopari bhaveddhi te || manorucirnivāsāya tamācakṣva drutaṃ hi me || 27 ||

Samhita : 3

Adhyaya :   22

Shloka :   27

स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ।। शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ।। २८ ।।
svecchāvihāraistava kautukāni suvarṇapakṣānilavṛndavṛndaiḥ || śabdottaraṃgairmadhurasvanaistairmudopageyāni girau himotthe || 28 ||

Samhita : 3

Adhyaya :   22

Shloka :   28

सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ।। स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ।। २९ ।।
siddhāṅganāste racitāsanā bhuvamicchaṃti caivopahṛtaṃ sakautukam || svecchāvihāre maṇikuṭṭime girau kurvanti ceṣyaṃti phalādidānakaiḥ || 29 ||

Samhita : 3

Adhyaya :   22

Shloka :   29

फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ।। सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ।। 2.2.22.३० ।।
phaṇīndrakanyā girikanyakāśca yā nāgakanyāśca turaṃgamukhyāḥ || sarvāstu tāste satataṃ sahāyatāṃ samācariṣyaṃtyanumodavibhramaiḥ || 2.2.22.30 ||

Samhita : 3

Adhyaya :   22

Shloka :   30

रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ।। हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ।। ३१ ।।
rūpaṃ tadevamatulaṃ vadanaṃ sucāru dṛṣṭvāṃganā nijavapurnijakāṃtisahyam || helā nije vapuṣi rūpagaṇeṣu nityaṃ kartāra ityanimiṣekṣaṇacārurūpāḥ || 31 ||

Samhita : 3

Adhyaya :   22

Shloka :   31

या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ।। सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ।। ३२ ।।
yā menakā parvatarāja jāyā rūpairguṇaiḥ khyātavatī triloke || sā cāpi te tatra manonumodaṃ nityaṃ kariṣyatyanunāthanādyaiḥ || 32 ||

Samhita : 3

Adhyaya :   22

Shloka :   32

पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ।। शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ।। ३३ ।।
puraṃ hi vargairgiṃrirājavaṃdyaiḥ prītiṃ vicinvadbhirudārarūpā || śikṣā sadā te khalu śocitāpi kāryā'nvahaṃ prītiyutā guṇādyaiḥ || 33 ||

Samhita : 3

Adhyaya :   22

Shloka :   33

विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ।। सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ।। ३४ ।।
vicitraiḥ kokilālāpamodaiḥ kuṃjagaṇāvṛtam || sadā vasaṃtaprabhavaṃ gaṃtumicchasi kiṃ priye || 34 ||

Samhita : 3

Adhyaya :   22

Shloka :   34

नानाबहुजलापूर्णसरश्शीत समावृतम् ।। पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ।। ३५ ।।
nānābahujalāpūrṇasaraśśīta samāvṛtam || padminīśataśoyuktamacalendraṃ himālayam || 35 ||

Samhita : 3

Adhyaya :   22

Shloka :   35

सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ।। सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ।। ३६ ।।
sarvakāmapradairvṛkṣaiśśādvalaiḥ kalpasaṃjñakaiḥ || sakṣaṇaṃ paśya kusumānyathāśvakari govraje || 36 ||

Samhita : 3

Adhyaya :   22

Shloka :   36

प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ।। देवालयं महामाये नानामृगगणैर्युतम् ।। ३७ ।।
praśāṃtaśvāpadagaṇaṃ munibhiryatibhirvṛtam || devālayaṃ mahāmāye nānāmṛgagaṇairyutam || 37 ||

Samhita : 3

Adhyaya :   22

Shloka :   37

स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ।। मानसादिसरोरंगैरभितः परिशोभितम् ।। ३८ ।।
sphaṭika svarṇavaprādyai rājataiśca virājitam || mānasādisaroraṃgairabhitaḥ pariśobhitam || 38 ||

Samhita : 3

Adhyaya :   22

Shloka :   38

हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ।। शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ।। ३९ ।।
hiraṇmayai ratnanālaiḥ paṃkajairmukulairvṛtam || śiśumāraistathāsaṃkhyaiḥ kacchapairmakaraiḥ karaiḥ || 39 ||

Samhita : 3

Adhyaya :   22

Shloka :   39

निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ।। देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ।। 2.2.22.४० ।।
niṣevitaṃ maṃjulaiśca tathā nīlotpalādibhiḥ || deveśi tasmānmuktaiśca sarvagaṃdhaiśca kuṃkumaiḥ || 2.2.22.40 ||

Samhita : 3

Adhyaya :   22

Shloka :   40

लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ।। शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ।। ४१ ।।
lasadgaṃdhajalaiḥ śubhrairāpūrṇaiḥ svacchakāṃtibhiḥ || śādvalaistaruṇaistuṃgaistīrasthairupaśobhitam || 41 ||

Samhita : 3

Adhyaya :   22

Shloka :   41

नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ।। कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ।। ४२ ।।
nṛtyadbhiriva śākhoṭairvarjayaṃtaṃ svasaṃbhavam || kāmadevaissārasaiśca mattacakrāṃgaśobhitaiḥ || 42 ||

Samhita : 3

Adhyaya :   22

Shloka :   42

मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ।। शब्दायमानं च मुदा कामोद्दीपनकारकम् ।। ४३ ।।
madhurārāvibhirmodakāribhirbhramarādibhiḥ || śabdāyamānaṃ ca mudā kāmoddīpanakārakam || 43 ||

Samhita : 3

Adhyaya :   22

Shloka :   43

वासवस्य कुबेरस्य यमस्य वरुणस्य च ।। अग्नेः कोणपराजस्य मारुतस्य परस्य च ।। ४४ ।।
vāsavasya kuberasya yamasya varuṇasya ca || agneḥ koṇaparājasya mārutasya parasya ca || 44 ||

Samhita : 3

Adhyaya :   22

Shloka :   44

पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ।। रंभाशचीमेनकादिरंभोरुगणसेवितम् ।। ।। ४५ ।।
purībhiśśobhiśikharaṃ meroruccaissurālayam || raṃbhāśacīmenakādiraṃbhorugaṇasevitam || || 45 ||

Samhita : 3

Adhyaya :   22

Shloka :   45

किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ।। सारभूते महारम्ये संविहर्तुं महागिरौ ।। ४६ ।।
kiṃ tvamicchasi sarveṣāṃ parvatānāṃ hi bhūbhṛtām || sārabhūte mahāramye saṃvihartuṃ mahāgirau || 46 ||

Samhita : 3

Adhyaya :   22

Shloka :   46

तत्र देवी सखियुता साप्सरोगणमंडिता ।। नित्यं करिष्यति शची तव योग्यां सहायताम्।। ४७।।
tatra devī sakhiyutā sāpsarogaṇamaṃḍitā || nityaṃ kariṣyati śacī tava yogyāṃ sahāyatām|| 47||

Samhita : 3

Adhyaya :   22

Shloka :   47

अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ।। स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ।। ४८।।
athavā mama kailāse parvateṃdre sadāśraye || sthānamicchasi vitteśapurīparivirājite || 48||

Samhita : 3

Adhyaya :   22

Shloka :   48

गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ।। दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ।। ४९।।
gaṃgājalaughaprayate pūrṇacandrasamaprabhe || darīṣu sānuṣu sadā brahmakanyābhyudīrite || 49||

Samhita : 3

Adhyaya :   22

Shloka :   49

नानामृगगणैर्युक्ते पद्माकरशतावृते ।। सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ।। 2.2.22.५०।।
nānāmṛgagaṇairyukte padmākaraśatāvṛte || sarvairguṇaiśca sadvastusumerorapi suṃdari || 2.2.22.50||

Samhita : 3

Adhyaya :   22

Shloka :   50

स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ।। तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ।। ५१ ।।
sthāneṣveteṣu yatrāpi tavāṃtaḥkaraṇe spṛhā || taṃ drutaṃ me samācakṣva vāsakartāsmi tatra te || 51 ||

Samhita : 3

Adhyaya :   22

Shloka :   51

ब्रह्मोवाच ।।
इतीरिते शंकरेण तदा दाक्षायणी शनैः ।। इदमाह महादेवं लक्षणं स्वप्रकाशनम् ।। ५२ ।।
itīrite śaṃkareṇa tadā dākṣāyaṇī śanaiḥ || idamāha mahādevaṃ lakṣaṇaṃ svaprakāśanam || 52 ||

Samhita : 3

Adhyaya :   22

Shloka :   52

।। सत्युवाच ।।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ।। न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ।। ५३ ।।
himādrāveva vasitumahamicche tvayā saha || na cirātkuru saṃvāsaṃ tasminneva mahāgirau || 53 ||

Samhita : 3

Adhyaya :   22

Shloka :   53

ब्रह्मोवाच ।।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ।। हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ।। ५४ ।।
atha tadvākyamākarṇya haraḥ paramamohitaḥ || himādriśikharaṃ tuṃgaṃ dākṣāyaṇyā samaṃ yayau || 54 ||

Samhita : 3

Adhyaya :   22

Shloka :   54

सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ।। अगमच्छिखरं रम्यं सरसीवनराजितम् ।। ५५ ।।
siddhāṃganāgaṇayutamagamyaṃ caiva pakṣibhiḥ || agamacchikharaṃ ramyaṃ sarasīvanarājitam || 55 ||

Samhita : 3

Adhyaya :   22

Shloka :   55

विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्।। बालार्कसदृशं शंभुराससाद सतीसखः।। ५६।।
vicitrarūpaiḥ kamalaiḥ śikharaṃ ratnakarburam|| bālārkasadṛśaṃ śaṃbhurāsasāda satīsakhaḥ|| 56||

Samhita : 3

Adhyaya :   22

Shloka :   56

स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजितेविचित्रपुष्पावलिभिस्सरसोभिश्च संयुते।। ५७।।
sphaṭikābhramaye tasmin śādavaladrumarājitevicitrapuṣpāvalibhissarasobhiśca saṃyute|| 57||

Samhita : 3

Adhyaya :   22

Shloka :   57

प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा।। ५८।।
praphullataruśākhāgraṃ guṃjadbhramarasevitam|paṃkeruhaiḥ praphullaiśca nīlotpalacayaistathā|| 58||

Samhita : 3

Adhyaya :   22

Shloka :   58

शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः।। प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः।। ५९।।
śobhitaṃ cakravākādyaiḥ kādaṃbairhaṃsaśaṃkubhiḥ|| pramattasārasaiḥ krauṃcairnīlaskaṃdhaiśca śabditaiḥ|| 59||

Samhita : 3

Adhyaya :   22

Shloka :   59

पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः।। तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः।। 2.2.22.६०।।
puṃskokilānāṃ ninadairmadhurairgaṇasevitaiḥ|| turaṃgavadanaissiddhairapsarobhiśca guhyakaiḥ|| 2.2.22.60||

Samhita : 3

Adhyaya :   22

Shloka :   60

विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्।। पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्।। ६१।।
vidyādharībhirdevībhiḥ kinnarībhirvihāritam|| puraṃdhrībhiḥ pārvatībhiḥ kanyābhirabhisaṃgatam|| 61||

Samhita : 3

Adhyaya :   22

Shloka :   61

विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ।। ६२ ।।
vipaṃcītāṃtrikāmattamṛdaṃgapaṭahasvanaiḥ|nṛtyadbhirapsarobhiśca kautukotthaiśca śobhitam || 62 ||

Samhita : 3

Adhyaya :   22

Shloka :   62

देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ।। प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ।। ६३।।
devikābhirdīrghikābhirgaṃdhibhissusamāvṛtam || praphullakusumairnityaṃ sakuṃjairupaśobhitam || 63||

Samhita : 3

Adhyaya :   22

Shloka :   63

शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ।। सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ।। ।। ६४ ।।
śailarājapurābhyarṇe śikhare vṛṣabhadhvajaḥ || saha satyā ciraṃ reme evaṃbhūteṣu śobhanam || || 64 ||

Samhita : 3

Adhyaya :   22

Shloka :   64

तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ।। दशवर्षसहस्राणि रेमे सत्या समं मुदा ।। ६५ ।।
tasminsvargasame sthāne divyamānena śaṃkaraḥ || daśavarṣasahasrāṇi reme satyā samaṃ mudā || 65 ||

Samhita : 3

Adhyaya :   22

Shloka :   65

स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ।। कदाचिन्मेरुशिखरं देवी देववृतं सदा ।। ६६।।
sa kadācittatassthānādanyadyāti sthalaṃ haraḥ || kadācinmeruśikharaṃ devī devavṛtaṃ sadā || 66||

Samhita : 3

Adhyaya :   22

Shloka :   66

द्वीपान्नाना तथोद्यानवनानि वसुधातलम्।। गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ।। ६७।।
dvīpānnānā tathodyānavanāni vasudhātalam|| gatvāgatvā punastatrābhyetya reme satīsukham || 67||

Samhita : 3

Adhyaya :   22

Shloka :   67

न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ।। सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ।। ६८।।
na jajñe sa divā rātrau na brahmaṇi tapassamam || satyāṃ hi manasā śaṃbhuḥ prītimeva cakāra ha || 68||

Samhita : 3

Adhyaya :   22

Shloka :   68

एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ।। महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ।। ६९।।
evaṃ mahādevamukhaṃ satyapaśyatsma sarvadā || mahādevo'pi sarvatra sadādrākṣītsatīmukham || 69||

Samhita : 3

Adhyaya :   22

Shloka :   69

एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।। वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ।। 2.2.22.७० ।।
evamanyonyasaṃsargādanurāgamahīruham || varddhayāmāsatuḥ kālīśivau bhāvāṃbusecanaiḥ || 2.2.22.70 ||

Samhita : 3

Adhyaya :   22

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ।। २२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivāśivavihāravarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22||

Samhita : 3

Adhyaya :   22

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In