Rudra Samhita - Sati Khanda

Adhyaya - 23

Description of the power of devotion

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
एवं कृत्वा विहारं वै शंकरेण च सा सती ।। संतुष्टा साभवच्चाति विरागा समजायत ।। १ ।।
evaṃ kṛtvā vihāraṃ vai śaṃkareṇa ca sā satī || saṃtuṣṭā sābhavaccāti virāgā samajāyata || 1 ||

Samhita : 3

Adhyaya :   23

Shloka :   1

एकस्मिन्दिवसे देवी सती रहसि संगता ।। शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ।। २ ।।
ekasmindivase devī satī rahasi saṃgatā || śivaṃ praṇamya sadbhaktyā nyasyoccaiḥ sukṛtāṃjaliḥ || 2 ||

Samhita : 3

Adhyaya :   23

Shloka :   2

सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ।। उवाच सांजलिर्भक्त्या विनयावनता ततः ।। ३ ।।
suprasannaṃ prabhuṃ natvā sā dakṣatanayā satī || uvāca sāṃjalirbhaktyā vinayāvanatā tataḥ || 3 ||

Samhita : 3

Adhyaya :   23

Shloka :   3

सत्युवाच ।।
देवदेव महादेव करुणा सागर प्रभो ।। दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ।। ४।।
devadeva mahādeva karuṇā sāgara prabho || dīnoddhara mahāyogin kṛpāṃ kuru mamopari || 4||

Samhita : 3

Adhyaya :   23

Shloka :   4

त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ।। निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ।। ५ ।।
tvaṃ paraḥ puruṣassvāmī rajassattvatamaḥ paraḥ || nirguṇassaguṇassākṣī nirvikārī mahāprabhuḥ || 5 ||

Samhita : 3

Adhyaya :   23

Shloka :   5

धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ।। जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ।। ६ ।।
dhanyāhaṃ te priyā jātā kāminī suvihāriṇī || jātastvaṃ me patissvāminbhaktivātsalyato hara || 6 ||

Samhita : 3

Adhyaya :   23

Shloka :   6

कृतो बहुसमा नाथ विहारः परमस्त्वया ।। संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ।। ७।।
kṛto bahusamā nātha vihāraḥ paramastvayā || saṃtuṣṭāhaṃ maheśāna nivṛttaṃ me manastataḥ || 7||

Samhita : 3

Adhyaya :   23

Shloka :   7

ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ।। यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ।। ८।।
jñātumicchāmi deveśa paraṃ tattvaṃ sukhāvaham || yaṃ na saṃsāraduḥkhādvai tarejjīvoṃjasā hara || 8||

Samhita : 3

Adhyaya :   23

Shloka :   8

यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ।। संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ।। ९।।
yatkṛtvā viṣayī jīvassa labhetparamaṃ padam || saṃsārī na bhavennātha tattvaṃ vada kṛpāṃ kuru || 9||

Samhita : 3

Adhyaya :   23

Shloka :   9

ब्रह्मोवाच।।
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ।। आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ।। 2.2.23.१०।
ityapṛcchatsma sadbhaktyā śaṃkaraṃ sā satī mune || ādiśaktirmaheśānī jīvoddhārāya kevalam || 2.2.23.10|

Samhita : 3

Adhyaya :   23

Shloka :   10

आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ।। अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ।। ११ ।।
ākarṇya tacchivaḥ svāmī svecchayopāttavigrahaḥ || avocatparamaprītassatīṃ yogaviraktadhīḥ || 11 ||

Samhita : 3

Adhyaya :   23

Shloka :   11

।। शिव उवाच ।।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ।। परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ।। १२ ।
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari || paraṃ tattvaṃ tadevānuśayī mukto bhavedyataḥ || 12 |

Samhita : 3

Adhyaya :   23

Shloka :   12

परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ।। द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ।। १३।।
paratattvaṃ vijānīhi vijñānaṃ parameśvarī || dvitīyaṃ smaraṇaṃ yatra nāhaṃ brahmeti śuddhadhīḥ || 13||

Samhita : 3

Adhyaya :   23

Shloka :   13

तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ।। यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ।। १४ ।।
taddurlabhaṃ trilokesmiṃstajjñātā viralaḥ priye || yādṛśo yassadāsohaṃ brahmasākṣātparātparaḥ || 14 ||

Samhita : 3

Adhyaya :   23

Shloka :   14

तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ।। सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ।। १५ ।।
tanmātā mama bhaktiśca bhuktimuktiphalapradā || sulabhā matprasādāddhi navadhā sā prakīrtitā || 15 ||

Samhita : 3

Adhyaya :   23

Shloka :   15

भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ।। विज्ञानं न भवत्येव सति भक्तिविरोधिनः ।। १६ ।।
bhaktau jñāne na bhedo hi tatkartussarvadā sukham || vijñānaṃ na bhavatyeva sati bhaktivirodhinaḥ || 16 ||

Samhita : 3

Adhyaya :   23

Shloka :   16

भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ।। नीचानां जातिहीनानां यामि देवि न संशयः ।। १७ ।।
bhaktyā hīnassadāhaṃ vai tatprabhāvādgṛheṣvapi || nīcānāṃ jātihīnānāṃ yāmi devi na saṃśayaḥ || 17 ||

Samhita : 3

Adhyaya :   23

Shloka :   17

सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ।। वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ।। १८ ।।
sā bhaktirdvividhā devi saguṇā nirguṇā matā || vaidhī svābhāvikī yā yā varā sā tvavarā smṛtā || 18 ||

Samhita : 3

Adhyaya :   23

Shloka :   18

नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ।। षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ।। १९ ।।
naiṣṭhikyā naiṣṭhikī bhedāddvividhe dvividhe hi te || ṣaḍvidhā naiṣṭhikī jñeyā dvitīyaikavidhā smṛtā || 19 ||

Samhita : 3

Adhyaya :   23

Shloka :   19

विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।। तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ।। 2.2.23.२० ।।
vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ || tayorbahuvidhatvācca tattvaṃ tvanyatra varṇitam || 2.2.23.20 ||

Samhita : 3

Adhyaya :   23

Shloka :   20

ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ।। वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ।। २१ ।।
te navāṃge ubhe jñeye varṇite munibhiḥ priye || varṇayāmi navāṃgāni premataḥ śṛṇu dakṣaje || 21 ||

Samhita : 3

Adhyaya :   23

Shloka :   21

श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ।। दास्यं तथार्चनं देवि वंदनं मम सर्वदा ।। २२ ।।
śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ tathā || dāsyaṃ tathārcanaṃ devi vaṃdanaṃ mama sarvadā || 22 ||

Samhita : 3

Adhyaya :   23

Shloka :   22

सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ।। उपांगानि शिवे तस्या बहूनि कथितानि वै ।। २३ ।।
sakhyamātmārpaṇaṃ ceti navāṃgāni vidurbudhāḥ || upāṃgāni śive tasyā bahūni kathitāni vai || 23 ||

Samhita : 3

Adhyaya :   23

Shloka :   23

शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ।। मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ।। २४ ।।
śṛṇu devi navāṃgānāṃ lakṣaṇāni pṛthakpṛthak || mama bhaktermano dattvā bhakti muktipradāni hi || 24 ||

Samhita : 3

Adhyaya :   23

Shloka :   24

कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ।। स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ।। २५ ।।
kathādernityasammānaṃ kurvandehādibhirmudā || sthirāsanena tatpānaṃ yattacchravaṇamucyate || 25 ||

Samhita : 3

Adhyaya :   23

Shloka :   25

हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ।। प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ।। २६ ।।
hṛdākāśena saṃpaśyañ janmakarmāṇi vai mama || prītyācoccāraṇaṃ teṣāmetatkīrtanamucyate || 26 ||

Samhita : 3

Adhyaya :   23

Shloka :   26

व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ।। निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ।। २७ ।।
vyāpakaṃ devi māṃ dṛṣṭvā nityaṃ sarvatra sarvadā || nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 27 ||

Samhita : 3

Adhyaya :   23

Shloka :   27

अरुणोदयमारभ्य सेवाकालेंचिता हृदा ।। निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ।। २८ ।।
aruṇodayamārabhya sevākāleṃcitā hṛdā || nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 28 ||

Samhita : 3

Adhyaya :   23

Shloka :   28

सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ।। हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ।। २९।।
sadā sevyānukūlyena sevanaṃ taddhi gogaṇaiḥ || hṛdayāmṛtabhogena priyaṃ dāsyamudāhṛtam || 29||

Samhita : 3

Adhyaya :   23

Shloka :   29

सदा भृत्यानुकूल्येन विधिना मे परात्मने ।। अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ।। 2.2.23.३०।।
sadā bhṛtyānukūlyena vidhinā me parātmane || arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam || 2.2.23.30||

Samhita : 3

Adhyaya :   23

Shloka :   30

मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ।। यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ।। ३१।।
maṃtroccāraṇadhyānābhyāṃ manasā vacasā kramāt || yadaṣṭāṃgena bhūsparśaṃ tadvai vaṃdanamucyate || 31||

Samhita : 3

Adhyaya :   23

Shloka :   31

मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ।। सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ।। ३२ ।।
maṃgalāmaṃgalaṃ yadyatkarotītīśvaro hi me || sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyalakṣaṇam || 32 ||

Samhita : 3

Adhyaya :   23

Shloka :   32

कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्।। निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्।। ३३।।
kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam|| nirvāhāya ca śūnyatvaṃ yattadātmasamarpaṇam|| 33||

Samhita : 3

Adhyaya :   23

Shloka :   33

नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ।। मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ।। ३४।।
navāṃgānīti madbhakterbhuktimuktipradāni ca || mama priyāṇi cātīva jñānotpattikarāṇi ca || 34||

Samhita : 3

Adhyaya :   23

Shloka :   34

उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ।। बिल्वादिसेवनादीनि समू ह्यानि विचारतः ।। ३५ ।।
upāṃgāni ca madbhakterbahūni kathitāni vai || bilvādisevanādīni samū hyāni vicārataḥ || 35 ||

Samhita : 3

Adhyaya :   23

Shloka :   35

इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ।। ज्ञानवैराग्यजननी मुक्तिदासी विराजते ।। ३६।।
itthaṃ sāṃgopāṃgabhaktirmama sarvottamā priye || jñānavairāgyajananī muktidāsī virājate || 36||

Samhita : 3

Adhyaya :   23

Shloka :   36

सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ।। यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ।। ३७।।
sarvakarmaphalotpattissarvadā tvatsamapriyā || yaccitte sā sthitā nityaṃ sarvadā soti matpriyaḥ || 37||

Samhita : 3

Adhyaya :   23

Shloka :   37

त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ।। चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ।। ३८ ।।
trailokye bhaktisadṛśaḥ paṃthā nāsti sukhāvahaḥ || caturyugeṣu deveśi kalau tu suviśeṣataḥ || 38 ||

Samhita : 3

Adhyaya :   23

Shloka :   38

कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ।। ग्राहकाभावतो देवि जातौ जर्जर तामति ।। ३९ ।।
kalau tu jñānavairāgo vṛddharūpau nirutsavau || grāhakābhāvato devi jātau jarjara tāmati || 39 ||

Samhita : 3

Adhyaya :   23

Shloka :   39

कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ।। तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ।। 2.2.23.४० ।।
kalau pratyakṣaphaladā bhaktissarvayugeṣvapi || tatprabhāvādahaṃ nityaṃ tadvaśo nātra saṃśayaḥ || 2.2.23.40 ||

Samhita : 3

Adhyaya :   23

Shloka :   40

यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ।। विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ।। ४१ ।।
yo bhaktimānpumāँlloke sadāhaṃ tatsahāyakṛt || vighnahartā ripustasya daṃḍyo nātra ca saṃśayaḥ || 41 ||

Samhita : 3

Adhyaya :   23

Shloka :   41

भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतःअदहं वह्निना नेत्रभवेन निजरक्षकः ।। ४२।।
bhaktahetorahaṃ devi kālaṃ krodhapariplutaḥadahaṃ vahninā netrabhavena nijarakṣakaḥ || 42||

Samhita : 3

Adhyaya :   23

Shloka :   42

भक्तहेतोरहं देवि रव्युपर्यभवं किल।अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा।। ४३।।
bhaktahetorahaṃ devi ravyuparyabhavaṃ kila|atikrodhānvitaḥ śūlaṃ gṛhītvā'nvajayaṃ purā|| 43||

Samhita : 3

Adhyaya :   23

Shloka :   43

भक्तहेतोरहं देवि रावणं सगणं क्रुधा ।। त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै।। ४४।।
bhaktahetorahaṃ devi rāvaṇaṃ sagaṇaṃ krudhā || tyajati sma kṛto naiva pakṣapāto hi tasya vai|| 44||

Samhita : 3

Adhyaya :   23

Shloka :   44

भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ।। काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ।। ४५।।
bhaktahetorahaṃ devi vyāsaṃ hi kumatigraham || kāśyā nyasārayat krodhāddaṇḍayitvā ca naṃdinā || 45||

Samhita : 3

Adhyaya :   23

Shloka :   45

किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ।। तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ।। ४६ ।।
kiṃ bahūktena deveśi bhaktyādhīnassadā hyaham || tatkartuṃ puruṣasyātivaśago nātra saṃśayaḥ || 46 ||

Samhita : 3

Adhyaya :   23

Shloka :   46

ब्रह्मोवाच ।।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ।। जहर्षातीव मनसि प्रणनाम शिवं मुदा ।। ४७ ।।
itthamākarṇya bhaktestu mahattvaṃ dakṣajā satī || jaharṣātīva manasi praṇanāma śivaṃ mudā || 47 ||

Samhita : 3

Adhyaya :   23

Shloka :   47

पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ।। शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ।। ४८।।
punaḥ papraccha sadbhaktyā tatkāṇḍaviṣayaṃ mune || śāstraṃ sukhakaraṃ loke jīvoddhāraparāyaṇam || 48||

Samhita : 3

Adhyaya :   23

Shloka :   48

सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ।। अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ।। ४९ ।।
sayaṃtramaṃtraśāstraṃ ca tanmāhātmyaṃ viśeṣataḥ || anyāni dharmavastūni jīvoddhārakarāṇi hi || 49 ||

Samhita : 3

Adhyaya :   23

Shloka :   49

शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ।। वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ।। 2.2.23.५० ।।
śaṃkaropi tadākarṇya satīṃ praśnaṃ prahṛṣṭadhīḥ || varṇayāmāsa suprītyā jīvoddhārāya kṛtsnaśaḥ || 2.2.23.50 ||

Samhita : 3

Adhyaya :   23

Shloka :   50

तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ।। बभाषे महिमानं च तत्तद्दैववरस्य वै ।। ५१ ।।
tatra śāstraṃ sayaṃtraṃ hi sapaṃcāṅgaṃ maheśvaraḥ || babhāṣe mahimānaṃ ca tattaddaivavarasya vai || 51 ||

Samhita : 3

Adhyaya :   23

Shloka :   51

सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ।। सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ।। ५२ ।।
setihāsakathaṃ teṣāṃ bhaktamāhātmyameva ca || savarṇāśramadharmāṃśca nṛpadharmān munīśvara || 52 ||

Samhita : 3

Adhyaya :   23

Shloka :   52

सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ।। वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ।। ५३ ।।
sutastrīdharmamāhātmyaṃ varṇāśramamanaśvaram || vaidyaśāstraṃ tathā jyotiśśāstraṃ jīvasukhāvaham || 53 ||

Samhita : 3

Adhyaya :   23

Shloka :   53

सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ।। कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ।। ५४ ।।
sāmudrikaṃ paraṃ śāstramanyacchāstrāṇi bhūriśaḥ || kṛpāṃ kṛtvā mahe śāno varṇayāmāsa tattvataḥ || 54 ||

Samhita : 3

Adhyaya :   23

Shloka :   54

इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ।। लोकोपकारकरणधृतसद्गुणविग्रहौ ।। ५५ ।।
itthaṃ trilokasukhadau sarvajñau ca satīśivau || lokopakārakaraṇadhṛtasadguṇavigrahau || 55 ||

Samhita : 3

Adhyaya :   23

Shloka :   55

चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ।। अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ।। ५६ ।।
cikrīḍāte bahuvidhe kailāse himavadgirau || anyasthaleṣu ca tadā parabrahmasvarūpiṇau || 56 ||

Samhita : 3

Adhyaya :   23

Shloka :   56

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||

Samhita : 3

Adhyaya :   23

Shloka :   57

ब्रह्मोवाच ।।
एवं कृत्वा विहारं वै शंकरेण च सा सती ।। संतुष्टा साभवच्चाति विरागा समजायत ।। १ ।।
evaṃ kṛtvā vihāraṃ vai śaṃkareṇa ca sā satī || saṃtuṣṭā sābhavaccāti virāgā samajāyata || 1 ||

Samhita : 3

Adhyaya :   23

Shloka :   1

एकस्मिन्दिवसे देवी सती रहसि संगता ।। शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ।। २ ।।
ekasmindivase devī satī rahasi saṃgatā || śivaṃ praṇamya sadbhaktyā nyasyoccaiḥ sukṛtāṃjaliḥ || 2 ||

Samhita : 3

Adhyaya :   23

Shloka :   2

सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ।। उवाच सांजलिर्भक्त्या विनयावनता ततः ।। ३ ।।
suprasannaṃ prabhuṃ natvā sā dakṣatanayā satī || uvāca sāṃjalirbhaktyā vinayāvanatā tataḥ || 3 ||

Samhita : 3

Adhyaya :   23

Shloka :   3

सत्युवाच ।।
देवदेव महादेव करुणा सागर प्रभो ।। दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ।। ४।।
devadeva mahādeva karuṇā sāgara prabho || dīnoddhara mahāyogin kṛpāṃ kuru mamopari || 4||

Samhita : 3

Adhyaya :   23

Shloka :   4

त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ।। निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ।। ५ ।।
tvaṃ paraḥ puruṣassvāmī rajassattvatamaḥ paraḥ || nirguṇassaguṇassākṣī nirvikārī mahāprabhuḥ || 5 ||

Samhita : 3

Adhyaya :   23

Shloka :   5

धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ।। जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ।। ६ ।।
dhanyāhaṃ te priyā jātā kāminī suvihāriṇī || jātastvaṃ me patissvāminbhaktivātsalyato hara || 6 ||

Samhita : 3

Adhyaya :   23

Shloka :   6

कृतो बहुसमा नाथ विहारः परमस्त्वया ।। संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ।। ७।।
kṛto bahusamā nātha vihāraḥ paramastvayā || saṃtuṣṭāhaṃ maheśāna nivṛttaṃ me manastataḥ || 7||

Samhita : 3

Adhyaya :   23

Shloka :   7

ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ।। यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ।। ८।।
jñātumicchāmi deveśa paraṃ tattvaṃ sukhāvaham || yaṃ na saṃsāraduḥkhādvai tarejjīvoṃjasā hara || 8||

Samhita : 3

Adhyaya :   23

Shloka :   8

यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ।। संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ।। ९।।
yatkṛtvā viṣayī jīvassa labhetparamaṃ padam || saṃsārī na bhavennātha tattvaṃ vada kṛpāṃ kuru || 9||

Samhita : 3

Adhyaya :   23

Shloka :   9

ब्रह्मोवाच।।
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ।। आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ।। 2.2.23.१०।
ityapṛcchatsma sadbhaktyā śaṃkaraṃ sā satī mune || ādiśaktirmaheśānī jīvoddhārāya kevalam || 2.2.23.10|

Samhita : 3

Adhyaya :   23

Shloka :   10

आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ।। अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ।। ११ ।।
ākarṇya tacchivaḥ svāmī svecchayopāttavigrahaḥ || avocatparamaprītassatīṃ yogaviraktadhīḥ || 11 ||

Samhita : 3

Adhyaya :   23

Shloka :   11

।। शिव उवाच ।।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ।। परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ।। १२ ।
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari || paraṃ tattvaṃ tadevānuśayī mukto bhavedyataḥ || 12 |

Samhita : 3

Adhyaya :   23

Shloka :   12

परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ।। द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ।। १३।।
paratattvaṃ vijānīhi vijñānaṃ parameśvarī || dvitīyaṃ smaraṇaṃ yatra nāhaṃ brahmeti śuddhadhīḥ || 13||

Samhita : 3

Adhyaya :   23

Shloka :   13

तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ।। यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ।। १४ ।।
taddurlabhaṃ trilokesmiṃstajjñātā viralaḥ priye || yādṛśo yassadāsohaṃ brahmasākṣātparātparaḥ || 14 ||

Samhita : 3

Adhyaya :   23

Shloka :   14

तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ।। सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ।। १५ ।।
tanmātā mama bhaktiśca bhuktimuktiphalapradā || sulabhā matprasādāddhi navadhā sā prakīrtitā || 15 ||

Samhita : 3

Adhyaya :   23

Shloka :   15

भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ।। विज्ञानं न भवत्येव सति भक्तिविरोधिनः ।। १६ ।।
bhaktau jñāne na bhedo hi tatkartussarvadā sukham || vijñānaṃ na bhavatyeva sati bhaktivirodhinaḥ || 16 ||

Samhita : 3

Adhyaya :   23

Shloka :   16

भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ।। नीचानां जातिहीनानां यामि देवि न संशयः ।। १७ ।।
bhaktyā hīnassadāhaṃ vai tatprabhāvādgṛheṣvapi || nīcānāṃ jātihīnānāṃ yāmi devi na saṃśayaḥ || 17 ||

Samhita : 3

Adhyaya :   23

Shloka :   17

सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ।। वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ।। १८ ।।
sā bhaktirdvividhā devi saguṇā nirguṇā matā || vaidhī svābhāvikī yā yā varā sā tvavarā smṛtā || 18 ||

Samhita : 3

Adhyaya :   23

Shloka :   18

नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ।। षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ।। १९ ।।
naiṣṭhikyā naiṣṭhikī bhedāddvividhe dvividhe hi te || ṣaḍvidhā naiṣṭhikī jñeyā dvitīyaikavidhā smṛtā || 19 ||

Samhita : 3

Adhyaya :   23

Shloka :   19

विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ।। तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ।। 2.2.23.२० ।।
vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ || tayorbahuvidhatvācca tattvaṃ tvanyatra varṇitam || 2.2.23.20 ||

Samhita : 3

Adhyaya :   23

Shloka :   20

ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ।। वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ।। २१ ।।
te navāṃge ubhe jñeye varṇite munibhiḥ priye || varṇayāmi navāṃgāni premataḥ śṛṇu dakṣaje || 21 ||

Samhita : 3

Adhyaya :   23

Shloka :   21

श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ।। दास्यं तथार्चनं देवि वंदनं मम सर्वदा ।। २२ ।।
śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ tathā || dāsyaṃ tathārcanaṃ devi vaṃdanaṃ mama sarvadā || 22 ||

Samhita : 3

Adhyaya :   23

Shloka :   22

सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ।। उपांगानि शिवे तस्या बहूनि कथितानि वै ।। २३ ।।
sakhyamātmārpaṇaṃ ceti navāṃgāni vidurbudhāḥ || upāṃgāni śive tasyā bahūni kathitāni vai || 23 ||

Samhita : 3

Adhyaya :   23

Shloka :   23

शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ।। मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ।। २४ ।।
śṛṇu devi navāṃgānāṃ lakṣaṇāni pṛthakpṛthak || mama bhaktermano dattvā bhakti muktipradāni hi || 24 ||

Samhita : 3

Adhyaya :   23

Shloka :   24

कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ।। स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ।। २५ ।।
kathādernityasammānaṃ kurvandehādibhirmudā || sthirāsanena tatpānaṃ yattacchravaṇamucyate || 25 ||

Samhita : 3

Adhyaya :   23

Shloka :   25

हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ।। प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ।। २६ ।।
hṛdākāśena saṃpaśyañ janmakarmāṇi vai mama || prītyācoccāraṇaṃ teṣāmetatkīrtanamucyate || 26 ||

Samhita : 3

Adhyaya :   23

Shloka :   26

व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ।। निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ।। २७ ।।
vyāpakaṃ devi māṃ dṛṣṭvā nityaṃ sarvatra sarvadā || nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 27 ||

Samhita : 3

Adhyaya :   23

Shloka :   27

अरुणोदयमारभ्य सेवाकालेंचिता हृदा ।। निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ।। २८ ।।
aruṇodayamārabhya sevākāleṃcitā hṛdā || nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam || 28 ||

Samhita : 3

Adhyaya :   23

Shloka :   28

सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ।। हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ।। २९।।
sadā sevyānukūlyena sevanaṃ taddhi gogaṇaiḥ || hṛdayāmṛtabhogena priyaṃ dāsyamudāhṛtam || 29||

Samhita : 3

Adhyaya :   23

Shloka :   29

सदा भृत्यानुकूल्येन विधिना मे परात्मने ।। अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ।। 2.2.23.३०।।
sadā bhṛtyānukūlyena vidhinā me parātmane || arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam || 2.2.23.30||

Samhita : 3

Adhyaya :   23

Shloka :   30

मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ।। यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ।। ३१।।
maṃtroccāraṇadhyānābhyāṃ manasā vacasā kramāt || yadaṣṭāṃgena bhūsparśaṃ tadvai vaṃdanamucyate || 31||

Samhita : 3

Adhyaya :   23

Shloka :   31

मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ।। सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ।। ३२ ।।
maṃgalāmaṃgalaṃ yadyatkarotītīśvaro hi me || sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyalakṣaṇam || 32 ||

Samhita : 3

Adhyaya :   23

Shloka :   32

कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्।। निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्।। ३३।।
kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam|| nirvāhāya ca śūnyatvaṃ yattadātmasamarpaṇam|| 33||

Samhita : 3

Adhyaya :   23

Shloka :   33

नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ।। मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ।। ३४।।
navāṃgānīti madbhakterbhuktimuktipradāni ca || mama priyāṇi cātīva jñānotpattikarāṇi ca || 34||

Samhita : 3

Adhyaya :   23

Shloka :   34

उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ।। बिल्वादिसेवनादीनि समू ह्यानि विचारतः ।। ३५ ।।
upāṃgāni ca madbhakterbahūni kathitāni vai || bilvādisevanādīni samū hyāni vicārataḥ || 35 ||

Samhita : 3

Adhyaya :   23

Shloka :   35

इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ।। ज्ञानवैराग्यजननी मुक्तिदासी विराजते ।। ३६।।
itthaṃ sāṃgopāṃgabhaktirmama sarvottamā priye || jñānavairāgyajananī muktidāsī virājate || 36||

Samhita : 3

Adhyaya :   23

Shloka :   36

सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ।। यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ।। ३७।।
sarvakarmaphalotpattissarvadā tvatsamapriyā || yaccitte sā sthitā nityaṃ sarvadā soti matpriyaḥ || 37||

Samhita : 3

Adhyaya :   23

Shloka :   37

त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ।। चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ।। ३८ ।।
trailokye bhaktisadṛśaḥ paṃthā nāsti sukhāvahaḥ || caturyugeṣu deveśi kalau tu suviśeṣataḥ || 38 ||

Samhita : 3

Adhyaya :   23

Shloka :   38

कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ।। ग्राहकाभावतो देवि जातौ जर्जर तामति ।। ३९ ।।
kalau tu jñānavairāgo vṛddharūpau nirutsavau || grāhakābhāvato devi jātau jarjara tāmati || 39 ||

Samhita : 3

Adhyaya :   23

Shloka :   39

कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ।। तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ।। 2.2.23.४० ।।
kalau pratyakṣaphaladā bhaktissarvayugeṣvapi || tatprabhāvādahaṃ nityaṃ tadvaśo nātra saṃśayaḥ || 2.2.23.40 ||

Samhita : 3

Adhyaya :   23

Shloka :   40

यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ।। विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ।। ४१ ।।
yo bhaktimānpumāँlloke sadāhaṃ tatsahāyakṛt || vighnahartā ripustasya daṃḍyo nātra ca saṃśayaḥ || 41 ||

Samhita : 3

Adhyaya :   23

Shloka :   41

भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतःअदहं वह्निना नेत्रभवेन निजरक्षकः ।। ४२।।
bhaktahetorahaṃ devi kālaṃ krodhapariplutaḥadahaṃ vahninā netrabhavena nijarakṣakaḥ || 42||

Samhita : 3

Adhyaya :   23

Shloka :   42

भक्तहेतोरहं देवि रव्युपर्यभवं किल।अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा।। ४३।।
bhaktahetorahaṃ devi ravyuparyabhavaṃ kila|atikrodhānvitaḥ śūlaṃ gṛhītvā'nvajayaṃ purā|| 43||

Samhita : 3

Adhyaya :   23

Shloka :   43

भक्तहेतोरहं देवि रावणं सगणं क्रुधा ।। त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै।। ४४।।
bhaktahetorahaṃ devi rāvaṇaṃ sagaṇaṃ krudhā || tyajati sma kṛto naiva pakṣapāto hi tasya vai|| 44||

Samhita : 3

Adhyaya :   23

Shloka :   44

भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ।। काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ।। ४५।।
bhaktahetorahaṃ devi vyāsaṃ hi kumatigraham || kāśyā nyasārayat krodhāddaṇḍayitvā ca naṃdinā || 45||

Samhita : 3

Adhyaya :   23

Shloka :   45

किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ।। तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ।। ४६ ।।
kiṃ bahūktena deveśi bhaktyādhīnassadā hyaham || tatkartuṃ puruṣasyātivaśago nātra saṃśayaḥ || 46 ||

Samhita : 3

Adhyaya :   23

Shloka :   46

ब्रह्मोवाच ।।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ।। जहर्षातीव मनसि प्रणनाम शिवं मुदा ।। ४७ ।।
itthamākarṇya bhaktestu mahattvaṃ dakṣajā satī || jaharṣātīva manasi praṇanāma śivaṃ mudā || 47 ||

Samhita : 3

Adhyaya :   23

Shloka :   47

पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ।। शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ।। ४८।।
punaḥ papraccha sadbhaktyā tatkāṇḍaviṣayaṃ mune || śāstraṃ sukhakaraṃ loke jīvoddhāraparāyaṇam || 48||

Samhita : 3

Adhyaya :   23

Shloka :   48

सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ।। अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ।। ४९ ।।
sayaṃtramaṃtraśāstraṃ ca tanmāhātmyaṃ viśeṣataḥ || anyāni dharmavastūni jīvoddhārakarāṇi hi || 49 ||

Samhita : 3

Adhyaya :   23

Shloka :   49

शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ।। वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ।। 2.2.23.५० ।।
śaṃkaropi tadākarṇya satīṃ praśnaṃ prahṛṣṭadhīḥ || varṇayāmāsa suprītyā jīvoddhārāya kṛtsnaśaḥ || 2.2.23.50 ||

Samhita : 3

Adhyaya :   23

Shloka :   50

तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ।। बभाषे महिमानं च तत्तद्दैववरस्य वै ।। ५१ ।।
tatra śāstraṃ sayaṃtraṃ hi sapaṃcāṅgaṃ maheśvaraḥ || babhāṣe mahimānaṃ ca tattaddaivavarasya vai || 51 ||

Samhita : 3

Adhyaya :   23

Shloka :   51

सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ।। सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ।। ५२ ।।
setihāsakathaṃ teṣāṃ bhaktamāhātmyameva ca || savarṇāśramadharmāṃśca nṛpadharmān munīśvara || 52 ||

Samhita : 3

Adhyaya :   23

Shloka :   52

सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ।। वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ।। ५३ ।।
sutastrīdharmamāhātmyaṃ varṇāśramamanaśvaram || vaidyaśāstraṃ tathā jyotiśśāstraṃ jīvasukhāvaham || 53 ||

Samhita : 3

Adhyaya :   23

Shloka :   53

सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ।। कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ।। ५४ ।।
sāmudrikaṃ paraṃ śāstramanyacchāstrāṇi bhūriśaḥ || kṛpāṃ kṛtvā mahe śāno varṇayāmāsa tattvataḥ || 54 ||

Samhita : 3

Adhyaya :   23

Shloka :   54

इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ।। लोकोपकारकरणधृतसद्गुणविग्रहौ ।। ५५ ।।
itthaṃ trilokasukhadau sarvajñau ca satīśivau || lokopakārakaraṇadhṛtasadguṇavigrahau || 55 ||

Samhita : 3

Adhyaya :   23

Shloka :   55

चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ।। अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ।। ५६ ।।
cikrīḍāte bahuvidhe kailāse himavadgirau || anyasthaleṣu ca tadā parabrahmasvarūpiṇau || 56 ||

Samhita : 3

Adhyaya :   23

Shloka :   56

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ।। २३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||

Samhita : 3

Adhyaya :   23

Shloka :   57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In