| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एवं कृत्वा विहारं वै शंकरेण च सा सती ॥ संतुष्टा साभवच्चाति विरागा समजायत ॥ १ ॥
evaṃ kṛtvā vihāraṃ vai śaṃkareṇa ca sā satī .. saṃtuṣṭā sābhavaccāti virāgā samajāyata .. 1 ..
एकस्मिन्दिवसे देवी सती रहसि संगता ॥ शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ॥ २ ॥
ekasmindivase devī satī rahasi saṃgatā .. śivaṃ praṇamya sadbhaktyā nyasyoccaiḥ sukṛtāṃjaliḥ .. 2 ..
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ॥ उवाच सांजलिर्भक्त्या विनयावनता ततः ॥ ३ ॥
suprasannaṃ prabhuṃ natvā sā dakṣatanayā satī .. uvāca sāṃjalirbhaktyā vinayāvanatā tataḥ .. 3 ..
सत्युवाच ।।
देवदेव महादेव करुणा सागर प्रभो ॥ दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४॥
devadeva mahādeva karuṇā sāgara prabho .. dīnoddhara mahāyogin kṛpāṃ kuru mamopari .. 4..
त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ॥ निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ॥ ५ ॥
tvaṃ paraḥ puruṣassvāmī rajassattvatamaḥ paraḥ .. nirguṇassaguṇassākṣī nirvikārī mahāprabhuḥ .. 5 ..
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ॥ जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ॥ ६ ॥
dhanyāhaṃ te priyā jātā kāminī suvihāriṇī .. jātastvaṃ me patissvāminbhaktivātsalyato hara .. 6 ..
कृतो बहुसमा नाथ विहारः परमस्त्वया ॥ संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७॥
kṛto bahusamā nātha vihāraḥ paramastvayā .. saṃtuṣṭāhaṃ maheśāna nivṛttaṃ me manastataḥ .. 7..
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ॥ यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ॥ ८॥
jñātumicchāmi deveśa paraṃ tattvaṃ sukhāvaham .. yaṃ na saṃsāraduḥkhādvai tarejjīvoṃjasā hara .. 8..
यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ॥ संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९॥
yatkṛtvā viṣayī jīvassa labhetparamaṃ padam .. saṃsārī na bhavennātha tattvaṃ vada kṛpāṃ kuru .. 9..
ब्रह्मोवाच।।
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ॥ आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ 2.2.23.१०।
ityapṛcchatsma sadbhaktyā śaṃkaraṃ sā satī mune .. ādiśaktirmaheśānī jīvoddhārāya kevalam .. 2.2.23.10.
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ॥ अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ॥ ११ ॥
ākarṇya tacchivaḥ svāmī svecchayopāttavigrahaḥ .. avocatparamaprītassatīṃ yogaviraktadhīḥ .. 11 ..
।। शिव उवाच ।।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ॥ परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२ ।
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari .. paraṃ tattvaṃ tadevānuśayī mukto bhavedyataḥ .. 12 .
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ॥ द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३॥
paratattvaṃ vijānīhi vijñānaṃ parameśvarī .. dvitīyaṃ smaraṇaṃ yatra nāhaṃ brahmeti śuddhadhīḥ .. 13..
तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ॥ यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ॥ १४ ॥
taddurlabhaṃ trilokesmiṃstajjñātā viralaḥ priye .. yādṛśo yassadāsohaṃ brahmasākṣātparātparaḥ .. 14 ..
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ॥ सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५ ॥
tanmātā mama bhaktiśca bhuktimuktiphalapradā .. sulabhā matprasādāddhi navadhā sā prakīrtitā .. 15 ..
भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ॥ विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६ ॥
bhaktau jñāne na bhedo hi tatkartussarvadā sukham .. vijñānaṃ na bhavatyeva sati bhaktivirodhinaḥ .. 16 ..
भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ॥ नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७ ॥
bhaktyā hīnassadāhaṃ vai tatprabhāvādgṛheṣvapi .. nīcānāṃ jātihīnānāṃ yāmi devi na saṃśayaḥ .. 17 ..
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ॥ वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८ ॥
sā bhaktirdvividhā devi saguṇā nirguṇā matā .. vaidhī svābhāvikī yā yā varā sā tvavarā smṛtā .. 18 ..
नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ॥ षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९ ॥
naiṣṭhikyā naiṣṭhikī bhedāddvividhe dvividhe hi te .. ṣaḍvidhā naiṣṭhikī jñeyā dvitīyaikavidhā smṛtā .. 19 ..
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ॥ तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ 2.2.23.२० ॥
vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ .. tayorbahuvidhatvācca tattvaṃ tvanyatra varṇitam .. 2.2.23.20 ..
ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ॥ वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ॥ २१ ॥
te navāṃge ubhe jñeye varṇite munibhiḥ priye .. varṇayāmi navāṃgāni premataḥ śṛṇu dakṣaje .. 21 ..
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ॥ दास्यं तथार्चनं देवि वंदनं मम सर्वदा ॥ २२ ॥
śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ tathā .. dāsyaṃ tathārcanaṃ devi vaṃdanaṃ mama sarvadā .. 22 ..
सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ॥ उपांगानि शिवे तस्या बहूनि कथितानि वै ॥ २३ ॥
sakhyamātmārpaṇaṃ ceti navāṃgāni vidurbudhāḥ .. upāṃgāni śive tasyā bahūni kathitāni vai .. 23 ..
शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ॥ मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥ २४ ॥
śṛṇu devi navāṃgānāṃ lakṣaṇāni pṛthakpṛthak .. mama bhaktermano dattvā bhakti muktipradāni hi .. 24 ..
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ॥ स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५ ॥
kathādernityasammānaṃ kurvandehādibhirmudā .. sthirāsanena tatpānaṃ yattacchravaṇamucyate .. 25 ..
हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ॥ प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६ ॥
hṛdākāśena saṃpaśyañ janmakarmāṇi vai mama .. prītyācoccāraṇaṃ teṣāmetatkīrtanamucyate .. 26 ..
व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७ ॥
vyāpakaṃ devi māṃ dṛṣṭvā nityaṃ sarvatra sarvadā .. nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam .. 27 ..
अरुणोदयमारभ्य सेवाकालेंचिता हृदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २८ ॥
aruṇodayamārabhya sevākāleṃcitā hṛdā .. nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam .. 28 ..
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ॥ हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९॥
sadā sevyānukūlyena sevanaṃ taddhi gogaṇaiḥ .. hṛdayāmṛtabhogena priyaṃ dāsyamudāhṛtam .. 29..
सदा भृत्यानुकूल्येन विधिना मे परात्मने ॥ अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ 2.2.23.३०॥
sadā bhṛtyānukūlyena vidhinā me parātmane .. arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam .. 2.2.23.30..
मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ॥ यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ॥ ३१॥
maṃtroccāraṇadhyānābhyāṃ manasā vacasā kramāt .. yadaṣṭāṃgena bhūsparśaṃ tadvai vaṃdanamucyate .. 31..
मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ॥ सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ॥ ३२ ॥
maṃgalāmaṃgalaṃ yadyatkarotītīśvaro hi me .. sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyalakṣaṇam .. 32 ..
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्॥ निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्॥ ३३॥
kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam.. nirvāhāya ca śūnyatvaṃ yattadātmasamarpaṇam.. 33..
नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ॥ मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४॥
navāṃgānīti madbhakterbhuktimuktipradāni ca .. mama priyāṇi cātīva jñānotpattikarāṇi ca .. 34..
उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ॥ बिल्वादिसेवनादीनि समू ह्यानि विचारतः ॥ ३५ ॥
upāṃgāni ca madbhakterbahūni kathitāni vai .. bilvādisevanādīni samū hyāni vicārataḥ .. 35 ..
इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ॥ ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६॥
itthaṃ sāṃgopāṃgabhaktirmama sarvottamā priye .. jñānavairāgyajananī muktidāsī virājate .. 36..
सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ॥ यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥ ३७॥
sarvakarmaphalotpattissarvadā tvatsamapriyā .. yaccitte sā sthitā nityaṃ sarvadā soti matpriyaḥ .. 37..
त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ॥ चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८ ॥
trailokye bhaktisadṛśaḥ paṃthā nāsti sukhāvahaḥ .. caturyugeṣu deveśi kalau tu suviśeṣataḥ .. 38 ..
कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ॥ ग्राहकाभावतो देवि जातौ जर्जर तामति ॥ ३९ ॥
kalau tu jñānavairāgo vṛddharūpau nirutsavau .. grāhakābhāvato devi jātau jarjara tāmati .. 39 ..
कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ॥ तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ 2.2.23.४० ॥
kalau pratyakṣaphaladā bhaktissarvayugeṣvapi .. tatprabhāvādahaṃ nityaṃ tadvaśo nātra saṃśayaḥ .. 2.2.23.40 ..
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ॥ विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ॥ ४१ ॥
yo bhaktimānpumām̐lloke sadāhaṃ tatsahāyakṛt .. vighnahartā ripustasya daṃḍyo nātra ca saṃśayaḥ .. 41 ..
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतःअदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२॥
bhaktahetorahaṃ devi kālaṃ krodhapariplutaḥadahaṃ vahninā netrabhavena nijarakṣakaḥ .. 42..
भक्तहेतोरहं देवि रव्युपर्यभवं किल।अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा॥ ४३॥
bhaktahetorahaṃ devi ravyuparyabhavaṃ kila.atikrodhānvitaḥ śūlaṃ gṛhītvā'nvajayaṃ purā.. 43..
भक्तहेतोरहं देवि रावणं सगणं क्रुधा ॥ त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै॥ ४४॥
bhaktahetorahaṃ devi rāvaṇaṃ sagaṇaṃ krudhā .. tyajati sma kṛto naiva pakṣapāto hi tasya vai.. 44..
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ॥ काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ॥ ४५॥
bhaktahetorahaṃ devi vyāsaṃ hi kumatigraham .. kāśyā nyasārayat krodhāddaṇḍayitvā ca naṃdinā .. 45..
किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ॥ तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ॥ ४६ ॥
kiṃ bahūktena deveśi bhaktyādhīnassadā hyaham .. tatkartuṃ puruṣasyātivaśago nātra saṃśayaḥ .. 46 ..
ब्रह्मोवाच ।।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ॥ जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७ ॥
itthamākarṇya bhaktestu mahattvaṃ dakṣajā satī .. jaharṣātīva manasi praṇanāma śivaṃ mudā .. 47 ..
पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ॥ शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८॥
punaḥ papraccha sadbhaktyā tatkāṇḍaviṣayaṃ mune .. śāstraṃ sukhakaraṃ loke jīvoddhāraparāyaṇam .. 48..
सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ॥ अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९ ॥
sayaṃtramaṃtraśāstraṃ ca tanmāhātmyaṃ viśeṣataḥ .. anyāni dharmavastūni jīvoddhārakarāṇi hi .. 49 ..
शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ॥ वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ 2.2.23.५० ॥
śaṃkaropi tadākarṇya satīṃ praśnaṃ prahṛṣṭadhīḥ .. varṇayāmāsa suprītyā jīvoddhārāya kṛtsnaśaḥ .. 2.2.23.50 ..
तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ॥ बभाषे महिमानं च तत्तद्दैववरस्य वै ॥ ५१ ॥
tatra śāstraṃ sayaṃtraṃ hi sapaṃcāṅgaṃ maheśvaraḥ .. babhāṣe mahimānaṃ ca tattaddaivavarasya vai .. 51 ..
सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ॥ सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२ ॥
setihāsakathaṃ teṣāṃ bhaktamāhātmyameva ca .. savarṇāśramadharmāṃśca nṛpadharmān munīśvara .. 52 ..
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ॥ वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ॥ ५३ ॥
sutastrīdharmamāhātmyaṃ varṇāśramamanaśvaram .. vaidyaśāstraṃ tathā jyotiśśāstraṃ jīvasukhāvaham .. 53 ..
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ॥ कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ॥ ५४ ॥
sāmudrikaṃ paraṃ śāstramanyacchāstrāṇi bhūriśaḥ .. kṛpāṃ kṛtvā mahe śāno varṇayāmāsa tattvataḥ .. 54 ..
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ॥ लोकोपकारकरणधृतसद्गुणविग्रहौ ॥ ५५ ॥
itthaṃ trilokasukhadau sarvajñau ca satīśivau .. lokopakārakaraṇadhṛtasadguṇavigrahau .. 55 ..
चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ॥ अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६ ॥
cikrīḍāte bahuvidhe kailāse himavadgirau .. anyasthaleṣu ca tadā parabrahmasvarūpiṇau .. 56 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ .. 23 ..
ब्रह्मोवाच ।।
एवं कृत्वा विहारं वै शंकरेण च सा सती ॥ संतुष्टा साभवच्चाति विरागा समजायत ॥ १ ॥
evaṃ kṛtvā vihāraṃ vai śaṃkareṇa ca sā satī .. saṃtuṣṭā sābhavaccāti virāgā samajāyata .. 1 ..
एकस्मिन्दिवसे देवी सती रहसि संगता ॥ शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ॥ २ ॥
ekasmindivase devī satī rahasi saṃgatā .. śivaṃ praṇamya sadbhaktyā nyasyoccaiḥ sukṛtāṃjaliḥ .. 2 ..
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ॥ उवाच सांजलिर्भक्त्या विनयावनता ततः ॥ ३ ॥
suprasannaṃ prabhuṃ natvā sā dakṣatanayā satī .. uvāca sāṃjalirbhaktyā vinayāvanatā tataḥ .. 3 ..
सत्युवाच ।।
देवदेव महादेव करुणा सागर प्रभो ॥ दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४॥
devadeva mahādeva karuṇā sāgara prabho .. dīnoddhara mahāyogin kṛpāṃ kuru mamopari .. 4..
त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ॥ निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ॥ ५ ॥
tvaṃ paraḥ puruṣassvāmī rajassattvatamaḥ paraḥ .. nirguṇassaguṇassākṣī nirvikārī mahāprabhuḥ .. 5 ..
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ॥ जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ॥ ६ ॥
dhanyāhaṃ te priyā jātā kāminī suvihāriṇī .. jātastvaṃ me patissvāminbhaktivātsalyato hara .. 6 ..
कृतो बहुसमा नाथ विहारः परमस्त्वया ॥ संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७॥
kṛto bahusamā nātha vihāraḥ paramastvayā .. saṃtuṣṭāhaṃ maheśāna nivṛttaṃ me manastataḥ .. 7..
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ॥ यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ॥ ८॥
jñātumicchāmi deveśa paraṃ tattvaṃ sukhāvaham .. yaṃ na saṃsāraduḥkhādvai tarejjīvoṃjasā hara .. 8..
यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ॥ संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९॥
yatkṛtvā viṣayī jīvassa labhetparamaṃ padam .. saṃsārī na bhavennātha tattvaṃ vada kṛpāṃ kuru .. 9..
ब्रह्मोवाच।।
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ॥ आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ 2.2.23.१०।
ityapṛcchatsma sadbhaktyā śaṃkaraṃ sā satī mune .. ādiśaktirmaheśānī jīvoddhārāya kevalam .. 2.2.23.10.
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ॥ अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ॥ ११ ॥
ākarṇya tacchivaḥ svāmī svecchayopāttavigrahaḥ .. avocatparamaprītassatīṃ yogaviraktadhīḥ .. 11 ..
।। शिव उवाच ।।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ॥ परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२ ।
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari .. paraṃ tattvaṃ tadevānuśayī mukto bhavedyataḥ .. 12 .
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ॥ द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३॥
paratattvaṃ vijānīhi vijñānaṃ parameśvarī .. dvitīyaṃ smaraṇaṃ yatra nāhaṃ brahmeti śuddhadhīḥ .. 13..
तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ॥ यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ॥ १४ ॥
taddurlabhaṃ trilokesmiṃstajjñātā viralaḥ priye .. yādṛśo yassadāsohaṃ brahmasākṣātparātparaḥ .. 14 ..
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ॥ सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५ ॥
tanmātā mama bhaktiśca bhuktimuktiphalapradā .. sulabhā matprasādāddhi navadhā sā prakīrtitā .. 15 ..
भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ॥ विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६ ॥
bhaktau jñāne na bhedo hi tatkartussarvadā sukham .. vijñānaṃ na bhavatyeva sati bhaktivirodhinaḥ .. 16 ..
भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ॥ नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७ ॥
bhaktyā hīnassadāhaṃ vai tatprabhāvādgṛheṣvapi .. nīcānāṃ jātihīnānāṃ yāmi devi na saṃśayaḥ .. 17 ..
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ॥ वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८ ॥
sā bhaktirdvividhā devi saguṇā nirguṇā matā .. vaidhī svābhāvikī yā yā varā sā tvavarā smṛtā .. 18 ..
नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ॥ षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९ ॥
naiṣṭhikyā naiṣṭhikī bhedāddvividhe dvividhe hi te .. ṣaḍvidhā naiṣṭhikī jñeyā dvitīyaikavidhā smṛtā .. 19 ..
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ॥ तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ 2.2.23.२० ॥
vihitāvihitābhedāttāmanekāṃ vidurbudhāḥ .. tayorbahuvidhatvācca tattvaṃ tvanyatra varṇitam .. 2.2.23.20 ..
ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ॥ वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ॥ २१ ॥
te navāṃge ubhe jñeye varṇite munibhiḥ priye .. varṇayāmi navāṃgāni premataḥ śṛṇu dakṣaje .. 21 ..
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ॥ दास्यं तथार्चनं देवि वंदनं मम सर्वदा ॥ २२ ॥
śravaṇaṃ kīrtanaṃ caiva smaraṇaṃ sevanaṃ tathā .. dāsyaṃ tathārcanaṃ devi vaṃdanaṃ mama sarvadā .. 22 ..
सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ॥ उपांगानि शिवे तस्या बहूनि कथितानि वै ॥ २३ ॥
sakhyamātmārpaṇaṃ ceti navāṃgāni vidurbudhāḥ .. upāṃgāni śive tasyā bahūni kathitāni vai .. 23 ..
शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ॥ मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥ २४ ॥
śṛṇu devi navāṃgānāṃ lakṣaṇāni pṛthakpṛthak .. mama bhaktermano dattvā bhakti muktipradāni hi .. 24 ..
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ॥ स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५ ॥
kathādernityasammānaṃ kurvandehādibhirmudā .. sthirāsanena tatpānaṃ yattacchravaṇamucyate .. 25 ..
हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ॥ प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६ ॥
hṛdākāśena saṃpaśyañ janmakarmāṇi vai mama .. prītyācoccāraṇaṃ teṣāmetatkīrtanamucyate .. 26 ..
व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७ ॥
vyāpakaṃ devi māṃ dṛṣṭvā nityaṃ sarvatra sarvadā .. nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam .. 27 ..
अरुणोदयमारभ्य सेवाकालेंचिता हृदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २८ ॥
aruṇodayamārabhya sevākāleṃcitā hṛdā .. nirbhayatvaṃ sadā loke smaraṇaṃ tadudāhṛtam .. 28 ..
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ॥ हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९॥
sadā sevyānukūlyena sevanaṃ taddhi gogaṇaiḥ .. hṛdayāmṛtabhogena priyaṃ dāsyamudāhṛtam .. 29..
सदा भृत्यानुकूल्येन विधिना मे परात्मने ॥ अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ 2.2.23.३०॥
sadā bhṛtyānukūlyena vidhinā me parātmane .. arpaṇaṃ ṣoḍaśānāṃ vai pādyādīnāṃ tadarcanam .. 2.2.23.30..
मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ॥ यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ॥ ३१॥
maṃtroccāraṇadhyānābhyāṃ manasā vacasā kramāt .. yadaṣṭāṃgena bhūsparśaṃ tadvai vaṃdanamucyate .. 31..
मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ॥ सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ॥ ३२ ॥
maṃgalāmaṃgalaṃ yadyatkarotītīśvaro hi me .. sarvaṃ tanmaṃgalāyeti viśvāsaḥ sakhyalakṣaṇam .. 32 ..
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्॥ निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्॥ ३३॥
kṛtvā dehādikaṃ tasya prītyai sarvaṃ tadarpaṇam.. nirvāhāya ca śūnyatvaṃ yattadātmasamarpaṇam.. 33..
नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ॥ मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४॥
navāṃgānīti madbhakterbhuktimuktipradāni ca .. mama priyāṇi cātīva jñānotpattikarāṇi ca .. 34..
उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ॥ बिल्वादिसेवनादीनि समू ह्यानि विचारतः ॥ ३५ ॥
upāṃgāni ca madbhakterbahūni kathitāni vai .. bilvādisevanādīni samū hyāni vicārataḥ .. 35 ..
इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ॥ ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६॥
itthaṃ sāṃgopāṃgabhaktirmama sarvottamā priye .. jñānavairāgyajananī muktidāsī virājate .. 36..
सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ॥ यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥ ३७॥
sarvakarmaphalotpattissarvadā tvatsamapriyā .. yaccitte sā sthitā nityaṃ sarvadā soti matpriyaḥ .. 37..
त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ॥ चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८ ॥
trailokye bhaktisadṛśaḥ paṃthā nāsti sukhāvahaḥ .. caturyugeṣu deveśi kalau tu suviśeṣataḥ .. 38 ..
कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ॥ ग्राहकाभावतो देवि जातौ जर्जर तामति ॥ ३९ ॥
kalau tu jñānavairāgo vṛddharūpau nirutsavau .. grāhakābhāvato devi jātau jarjara tāmati .. 39 ..
कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ॥ तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ 2.2.23.४० ॥
kalau pratyakṣaphaladā bhaktissarvayugeṣvapi .. tatprabhāvādahaṃ nityaṃ tadvaśo nātra saṃśayaḥ .. 2.2.23.40 ..
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ॥ विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ॥ ४१ ॥
yo bhaktimānpumām̐lloke sadāhaṃ tatsahāyakṛt .. vighnahartā ripustasya daṃḍyo nātra ca saṃśayaḥ .. 41 ..
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतःअदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२॥
bhaktahetorahaṃ devi kālaṃ krodhapariplutaḥadahaṃ vahninā netrabhavena nijarakṣakaḥ .. 42..
भक्तहेतोरहं देवि रव्युपर्यभवं किल।अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा॥ ४३॥
bhaktahetorahaṃ devi ravyuparyabhavaṃ kila.atikrodhānvitaḥ śūlaṃ gṛhītvā'nvajayaṃ purā.. 43..
भक्तहेतोरहं देवि रावणं सगणं क्रुधा ॥ त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै॥ ४४॥
bhaktahetorahaṃ devi rāvaṇaṃ sagaṇaṃ krudhā .. tyajati sma kṛto naiva pakṣapāto hi tasya vai.. 44..
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ॥ काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ॥ ४५॥
bhaktahetorahaṃ devi vyāsaṃ hi kumatigraham .. kāśyā nyasārayat krodhāddaṇḍayitvā ca naṃdinā .. 45..
किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ॥ तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ॥ ४६ ॥
kiṃ bahūktena deveśi bhaktyādhīnassadā hyaham .. tatkartuṃ puruṣasyātivaśago nātra saṃśayaḥ .. 46 ..
ब्रह्मोवाच ।।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ॥ जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७ ॥
itthamākarṇya bhaktestu mahattvaṃ dakṣajā satī .. jaharṣātīva manasi praṇanāma śivaṃ mudā .. 47 ..
पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ॥ शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८॥
punaḥ papraccha sadbhaktyā tatkāṇḍaviṣayaṃ mune .. śāstraṃ sukhakaraṃ loke jīvoddhāraparāyaṇam .. 48..
सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ॥ अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९ ॥
sayaṃtramaṃtraśāstraṃ ca tanmāhātmyaṃ viśeṣataḥ .. anyāni dharmavastūni jīvoddhārakarāṇi hi .. 49 ..
शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ॥ वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ 2.2.23.५० ॥
śaṃkaropi tadākarṇya satīṃ praśnaṃ prahṛṣṭadhīḥ .. varṇayāmāsa suprītyā jīvoddhārāya kṛtsnaśaḥ .. 2.2.23.50 ..
तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ॥ बभाषे महिमानं च तत्तद्दैववरस्य वै ॥ ५१ ॥
tatra śāstraṃ sayaṃtraṃ hi sapaṃcāṅgaṃ maheśvaraḥ .. babhāṣe mahimānaṃ ca tattaddaivavarasya vai .. 51 ..
सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ॥ सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२ ॥
setihāsakathaṃ teṣāṃ bhaktamāhātmyameva ca .. savarṇāśramadharmāṃśca nṛpadharmān munīśvara .. 52 ..
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ॥ वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ॥ ५३ ॥
sutastrīdharmamāhātmyaṃ varṇāśramamanaśvaram .. vaidyaśāstraṃ tathā jyotiśśāstraṃ jīvasukhāvaham .. 53 ..
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ॥ कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ॥ ५४ ॥
sāmudrikaṃ paraṃ śāstramanyacchāstrāṇi bhūriśaḥ .. kṛpāṃ kṛtvā mahe śāno varṇayāmāsa tattvataḥ .. 54 ..
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ॥ लोकोपकारकरणधृतसद्गुणविग्रहौ ॥ ५५ ॥
itthaṃ trilokasukhadau sarvajñau ca satīśivau .. lokopakārakaraṇadhṛtasadguṇavigrahau .. 55 ..
चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ॥ अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६ ॥
cikrīḍāte bahuvidhe kailāse himavadgirau .. anyasthaleṣu ca tadā parabrahmasvarūpiṇau .. 56 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In