Rudra Samhita - Sati Khanda

Adhyaya - 24

Sati's test of Rama's divinity

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। नारद उवाच ।।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।। श्रावितं शंकरयशस्सतीशंकरयोः शुभम् ।। १ ।।
brahman vidhe prajānātha mahāprājña kṛpākara || śrāvitaṃ śaṃkarayaśassatīśaṃkarayoḥ śubham || 1 ||

Samhita : 3

Adhyaya :   24

Shloka :   1

इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।। किमकार्ष्टां हि तत्स्थौ वै चरितं दंपती शिवौ ।। २ ।।
idānīṃ brūhi satprītyā paraṃ tadyaśa uttamam || kimakārṣṭāṃ hi tatsthau vai caritaṃ daṃpatī śivau || 2 ||

Samhita : 3

Adhyaya :   24

Shloka :   2

ब्रह्मोवाच ।।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।। लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ।। ३ ।।
satīśivacaritraṃ ca śṛṇu me premato mune || laukikīṃ gatimāśritya cikrīḍāte sadānvaham || 3 ||

Samhita : 3

Adhyaya :   24

Shloka :   3

ततस्सती महादेवी वियोगमलभन्मुने ।। स्वपतश्शंकरस्येति वदंत्येके सुबुद्धयः ।। ४ ।।
tatassatī mahādevī viyogamalabhanmune || svapataśśaṃkarasyeti vadaṃtyeke subuddhayaḥ || 4 ||

Samhita : 3

Adhyaya :   24

Shloka :   4

वागर्थाविव संपृक्तौ शक्तोशौ सर्वदा चितौ ।। कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ।। ५।।
vāgarthāviva saṃpṛktau śaktośau sarvadā citau || kathaṃ ghaṭeta ca tayorviyogastattvato mune || 5||

Samhita : 3

Adhyaya :   24

Shloka :   5

लीलारुचित्वादथ वा संघटेताऽखिलं च तत् ।। कुरुते यद्यदीशश्च सती च भवरीतिगौ ।। ६ ।।
līlārucitvādatha vā saṃghaṭetā'khilaṃ ca tat || kurute yadyadīśaśca satī ca bhavarītigau || 6 ||

Samhita : 3

Adhyaya :   24

Shloka :   6

सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।। शंभोरनादरात्तत्र देहं तत्याज संगता ।। ७ ।।
sā tyaktā dakṣajā dṛṣṭvā patinā janakādhvare || śaṃbhoranādarāttatra dehaṃ tatyāja saṃgatā || 7 ||

Samhita : 3

Adhyaya :   24

Shloka :   7

पुनर्हिमालये सैवाविर्भूता नामतस्सती ।। पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ।। ८ ।।
punarhimālaye saivāvirbhūtā nāmatassatī || pārvatīti śivaṃ prāpa taptvā bhūri vivāhataḥ || 8 ||

Samhita : 3

Adhyaya :   24

Shloka :   8

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।। पप्रच्छ च विधातारं शिवाशिवमहद्यशः ।। ९।।
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ || papraccha ca vidhātāraṃ śivāśivamahadyaśaḥ || 9||

Samhita : 3

Adhyaya :   24

Shloka :   9

नारद उवाच ।।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।। शिवाशिवचरित्रं तद्भवाचारपरानुगम् ।। 2.2.24.१० ।।
viṣṇuśiṣya mahābhāga vidhe me vada vistarāt || śivāśivacaritraṃ tadbhavācāraparānugam || 2.2.24.10 ||

Samhita : 3

Adhyaya :   24

Shloka :   10

किमर्थं शंकरो जायां तत्याज प्राणतः प्रियाम् ।। तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ।। ११ ।।
kimarthaṃ śaṃkaro jāyāṃ tatyāja prāṇataḥ priyām || tasmādācakṣva me tāta vicitramiti manmahe || 11 ||

Samhita : 3

Adhyaya :   24

Shloka :   11

कुतोऽह्यध्वरजः पुत्रां नादरोभूच्छिवस्य ते ।। कथं तत्याज सा देहं गत्वा तत्र पितृक्रतौ ।। १२ ।।
kuto'hyadhvarajaḥ putrāṃ nādarobhūcchivasya te || kathaṃ tatyāja sā dehaṃ gatvā tatra pitṛkratau || 12 ||

Samhita : 3

Adhyaya :   24

Shloka :   12

ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।। तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छुतावहम् ।। १३ ।।
tataḥ kimabhavattatra kimakārṣīnmaheśvaraḥ || tatsarvaṃ me samācakṣva śraddhāyuk tacchutāvaham || 13 ||

Samhita : 3

Adhyaya :   24

Shloka :   13

ब्रह्मोवाच ।। ।।
शृणु तात परप्रीत्या मुनिभिस्सह नारद ।। सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ।। १४ ।।
śṛṇu tāta paraprītyā munibhissaha nārada || sutavarya mahāprājña caritaṃ śaśimaulinaḥ || 14 ||

Samhita : 3

Adhyaya :   24

Shloka :   14

नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।। परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ।। १५ ।।
namaskṛtya maheśānaṃ haryādisurasevitam || parabrahma pravakṣyāmi taccaritraṃ mahādbhutam || 15 ||

Samhita : 3

Adhyaya :   24

Shloka :   15

सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।। स्वतंत्रो निर्विकारी च सती सापि हि तद्विधा ।। १६ ।।
sarveyaṃ śivalīlā hi bahulīlākaraḥ prabhuḥ || svataṃtro nirvikārī ca satī sāpi hi tadvidhā || 16 ||

Samhita : 3

Adhyaya :   24

Shloka :   16

अन्यथा कस्समर्थो हि तत्कर्मकरणे मुने ।। परमात्मा परब्रह्म स एव परमेश्वरः ।। १७ ।।
anyathā kassamartho hi tatkarmakaraṇe mune || paramātmā parabrahma sa eva parameśvaraḥ || 17 ||

Samhita : 3

Adhyaya :   24

Shloka :   17

यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।। मुनयश्च महात्मानः सिद्धाश्च सनकादयः ।। १८ ।।
yaṃ sadā bhajate śrīśo'haṃ cāpi sakalāḥ surāḥ || munayaśca mahātmānaḥ siddhāśca sanakādayaḥ || 18 ||

Samhita : 3

Adhyaya :   24

Shloka :   18

शेषस्सदा यशो यस्य मुदा गायति नित्यशः ।। पारं न लभते तात स प्रभुश्शंकरः शिवः ।। १९ ।।
śeṣassadā yaśo yasya mudā gāyati nityaśaḥ || pāraṃ na labhate tāta sa prabhuśśaṃkaraḥ śivaḥ || 19 ||

Samhita : 3

Adhyaya :   24

Shloka :   19

तस्यैव लीलया सर्वोयमिति तत्त्वविभ्रमः ।। तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ।। 2.2.24.२० ।।
tasyaiva līlayā sarvoyamiti tattvavibhramaḥ || tatra doṣo na kasyāpi sarvavyāpī sa prerakaḥ || 2.2.24.20 ||

Samhita : 3

Adhyaya :   24

Shloka :   20

एकस्मिन्समये रुद्रस्सत्या त्रिभुवने भवः ।। वृषमारुह्य पर्याटद्रसां लीलाविशारदः ।। २१ ।।
ekasminsamaye rudrassatyā tribhuvane bhavaḥ || vṛṣamāruhya paryāṭadrasāṃ līlāviśāradaḥ || 21 ||

Samhita : 3

Adhyaya :   24

Shloka :   21

आगत्य दण्डकारण्यं पर्यटन् सागरांबराम् ।। दर्शयन् तत्र गां शोभां सत्यै सत्यपणः प्रभुः ।। २२ ।।
āgatya daṇḍakāraṇyaṃ paryaṭan sāgarāṃbarām || darśayan tatra gāṃ śobhāṃ satyai satyapaṇaḥ prabhuḥ || 22 ||

Samhita : 3

Adhyaya :   24

Shloka :   22

तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।। अन्विष्यंतं प्रियां सीतां रावणेन हृता छलात् ।। २३ ।।
tatra rāmaṃ dadarśāsau lakṣmaṇenānvitaṃ haraḥ || anviṣyaṃtaṃ priyāṃ sītāṃ rāvaṇena hṛtā chalāt || 23 ||

Samhita : 3

Adhyaya :   24

Shloka :   23

हा सीतेति प्रोच्चरंतं विरहाविष्टमानसम् ।। यतस्ततश्च पश्यंतं रुदंतं हि मुहुर्मुहुः ।। २४ ।।
hā sīteti proccaraṃtaṃ virahāviṣṭamānasam || yatastataśca paśyaṃtaṃ rudaṃtaṃ hi muhurmuhuḥ || 24 ||

Samhita : 3

Adhyaya :   24

Shloka :   24

समिच्छंतं च तत्प्राप्तिं पृच्छंतं तद्गतिं हृदा।। कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम्।। २५।।
samicchaṃtaṃ ca tatprāptiṃ pṛcchaṃtaṃ tadgatiṃ hṛdā|| kujādibhyo naṣṭadhiyamatrapaṃ śokavihvalam|| 25||

Samhita : 3

Adhyaya :   24

Shloka :   25

सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम्।। भरताग्रजमानंदरहितं विगतप्रभम्।। २६।।
sūryavaṃśodbhavaṃ vīraṃ bhūpaṃ daśarathātmajam|| bharatāgrajamānaṃdarahitaṃ vigataprabham|| 26||

Samhita : 3

Adhyaya :   24

Shloka :   26

पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ।। रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः।। २७।।
pūrṇakāmo varādhīnaṃ prāṇamatsma mudā haraḥ || rāmaṃ bhramantaṃ vipine salakṣmaṇamudāradhīḥ|| 27||

Samhita : 3

Adhyaya :   24

Shloka :   27

जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम्।। रामाय विपिने तस्मिच्छंकरो भक्तवत्सलः।। २८।।
jayetyuktvā'nyato gacchannadāttasmai svadarśanam|| rāmāya vipine tasmicchaṃkaro bhaktavatsalaḥ|| 28||

Samhita : 3

Adhyaya :   24

Shloka :   28

इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम्।। सुविस्मिता शिवं प्राह शिवमायाविमोहिता।। २९।।
itīdṛśīṃ satīṃ dṛṣṭvā śivalīlāṃ vimohanīm|| suvismitā śivaṃ prāha śivamāyāvimohitā|| 29||

Samhita : 3

Adhyaya :   24

Shloka :   29

ब्रह्मोवाच ।। ।।
देव देव परब्रह्म सर्वेश परमेश्वर।। सेवंते त्वां सदा सर्वे हरिब्रह्मादयस्सुराः ।। 2.2.24.३०।।
deva deva parabrahma sarveśa parameśvara|| sevaṃte tvāṃ sadā sarve haribrahmādayassurāḥ || 2.2.24.30||

Samhita : 3

Adhyaya :   24

Shloka :   30

त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ।। वेदांतवेद्यो यत्नेन निर्विकारी परप्रभुः ।। ३१।।
tvaṃ praṇamyo hi sarveṣāṃ sevyo dhyeyaśca sarvadā || vedāṃtavedyo yatnena nirvikārī paraprabhuḥ || 31||

Samhita : 3

Adhyaya :   24

Shloka :   31

काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ।। विचरंतौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ।। ३२।।
kāvimau puruṣau nātha virahavyākulākṛtī || vicaraṃtau vane kliṣṭau dīnau vīrau dhanurdharau || 32||

Samhita : 3

Adhyaya :   24

Shloka :   32

तयोर्ज्येष्ठं कंजश्यामं दृष्ट्वा वै केन हेतुना ।। सुदितस्सुप्रसन्नात्माऽभवो भक्त इवाऽधुना ।। ३३।।
tayorjyeṣṭhaṃ kaṃjaśyāmaṃ dṛṣṭvā vai kena hetunā || suditassuprasannātmā'bhavo bhakta ivā'dhunā || 33||

Samhita : 3

Adhyaya :   24

Shloka :   33

इति मे संशयं स्वामिञ्शंकर छेत्तुमर्हसि ।। सेव्यस्य सेवकेनैव घटते प्रणतिः प्रभो ।। ३४।।
iti me saṃśayaṃ svāmiñśaṃkara chettumarhasi || sevyasya sevakenaiva ghaṭate praṇatiḥ prabho || 34||

Samhita : 3

Adhyaya :   24

Shloka :   34

ब्रह्मोवाच ।।
आदिशक्तिस्सती देवी शिवा सा परमेश्वरी ।। शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम् ।। ३५ ।।
ādiśaktissatī devī śivā sā parameśvarī || śivamāyāvaśībhūtvā papracchetthaṃ śivaṃ prabhum || 35 ||

Samhita : 3

Adhyaya :   24

Shloka :   35

तदाकर्ण्य वचस्सत्याश्शंकरः परमेश्वरः ।। तदा विहस्य स प्राह सतीं लीलाविशारदः ।। ३६
tadākarṇya vacassatyāśśaṃkaraḥ parameśvaraḥ || tadā vihasya sa prāha satīṃ līlāviśāradaḥ || 36

Samhita : 3

Adhyaya :   24

Shloka :   36

शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ।। वरदानप्रभावात्तु प्रणामं चैवमादरात् ।। ३७।।
śṛṇu devi sati prītyā yathārthaṃ vacmi nacchalam || varadānaprabhāvāttu praṇāmaṃ caivamādarāt || 37||

Samhita : 3

Adhyaya :   24

Shloka :   37

परमेश्वर उवाच ।।
रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ।। सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ।। ३८।।
rāmalakṣmaṇanāmānau bhrātarau vīrasammatau|| sūryavaṃśodbhavau devi prājñau daśarathātmajau || 38||

Samhita : 3

Adhyaya :   24

Shloka :   38

गौरवर्णौ लघुर्बंधुश्शेषेशो लक्ष्मणाभिधः ।। ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ।। ३९।।
gauravarṇau laghurbaṃdhuśśeṣeśo lakṣmaṇābhidhaḥ || jyeṣṭho rāmābhidho viṣṇuḥ pūrṇāṃśo nirupadravaḥ || 39||

Samhita : 3

Adhyaya :   24

Shloka :   39

अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः ।। इत्युक्त्वा विररामाऽसौ शंभुस्मृतिकरः प्रभुः ।। 2.2.24.४० ।।
avatīrṇaṃ kṣitau sādhurakṣaṇāya bhavāya naḥ || ityuktvā virarāmā'sau śaṃbhusmṛtikaraḥ prabhuḥ || 2.2.24.40 ||

Samhita : 3

Adhyaya :   24

Shloka :   40

श्रुत्वापीत्थं वचश्शम्भोर्न विशश्वास तन्मनः ।। शिवमाया बलवती सैव त्रैलोक्यमोहिनी ।। ४१ ।।
śrutvāpītthaṃ vacaśśambhorna viśaśvāsa tanmanaḥ || śivamāyā balavatī saiva trailokyamohinī || 41 ||

Samhita : 3

Adhyaya :   24

Shloka :   41

अविश्वस्तं मनो ज्ञात्वा तस्याश्शंभुस्सनातनः ।। अवोचद्वचनं चेति प्रभुलीलाविशारदः ।। ४२ ।।
aviśvastaṃ mano jñātvā tasyāśśaṃbhussanātanaḥ || avocadvacanaṃ ceti prabhulīlāviśāradaḥ || 42 ||

Samhita : 3

Adhyaya :   24

Shloka :   42

शिव उवाच ।।
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ।। तव रामपरिक्षां हि कुरु तत्र स्वया धिया ।। ४३ ।।
śṛṇu madvacanaṃ devi na viśvasiti cenmanaḥ || tava rāmaparikṣāṃ hi kuru tatra svayā dhiyā || 43 ||

Samhita : 3

Adhyaya :   24

Shloka :   43

विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ।। गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका । ४४ ।।
vinaśyati yathā mohastatkuru tvaṃ sati priye || gatvā tatra sthitastāvadvaṭe bhava parīkṣikā | 44 ||

Samhita : 3

Adhyaya :   24

Shloka :   44

ब्रह्मोवाच ।।
शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ।। कुर्यां परीक्षां च कथं रामस्य वनचारिणः ।। ४५।।
śivājñayā satī tatra gatvāciṃtayadīśvarī || kuryāṃ parīkṣāṃ ca kathaṃ rāmasya vanacāriṇaḥ || 45||

Samhita : 3

Adhyaya :   24

Shloka :   45

सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ।। यदि रामो हरिस्सर्वं विज्ञास्यति न चान्यथा ।। ४६।।
sītārūpamahaṃ dhṛtvā gaccheyaṃ rāmasannidhau || yadi rāmo harissarvaṃ vijñāsyati na cānyathā || 46||

Samhita : 3

Adhyaya :   24

Shloka :   46

इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ।। आगमत्तत्परीक्षार्थं सती मोहपरायणा ।। ४७ ।।
itthaṃ vicārya sītā sā bhūtvā rāmasamīpataḥ || āgamattatparīkṣārthaṃ satī mohaparāyaṇā || 47 ||

Samhita : 3

Adhyaya :   24

Shloka :   47

सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ।। विहस्य तत्प्रविज्ञाय नत्वावोचद्रघूद्वहः ।। ४८।।
sītārūpāṃ satīṃ dṛṣṭvā japannāma śiveti ca || vihasya tatpravijñāya natvāvocadraghūdvahaḥ || 48||

Samhita : 3

Adhyaya :   24

Shloka :   48

राम उवाच ।।
प्रेमतस्त्वं सति ब्रूहि क्व शंभुस्ते नमोगतः ।। एका हि विपिने कस्मादागता पतिना विना ।। ४९ ।।
prematastvaṃ sati brūhi kva śaṃbhuste namogataḥ || ekā hi vipine kasmādāgatā patinā vinā || 49 ||

Samhita : 3

Adhyaya :   24

Shloka :   49

त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ।। ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि।। 2.2.24.५०।।
tyaktvā svarūpaṃ kasmātte dhṛtaṃ rūpamidaṃ sati || brūhi tatkāraṇaṃ devi kṛpāṃ kṛtvā mamopari|| 2.2.24.50||

Samhita : 3

Adhyaya :   24

Shloka :   50

ब्रह्मोवाच ।।
इति रामवचः श्रुत्वा चकितासीत्सती तदा ।। स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ।। ५१ ।।
iti rāmavacaḥ śrutvā cakitāsītsatī tadā || smṛtvā śivoktaṃ matvā cāvitathaṃ lajjitā bhṛśam || 51 ||

Samhita : 3

Adhyaya :   24

Shloka :   51

रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ।। स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ।। ५२ ।।
rāmaṃ vijñāya viṣṇuṃ taṃ svarūpaṃ saṃvidhāya ca || smṛtvā śivapadaṃ citte satyuvāca prasannadhīḥ || 52 ||

Samhita : 3

Adhyaya :   24

Shloka :   52

शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ।। इहागच्छच्च विपिने स्वतंत्रः परमेश्वरः ।। ५३ ।।
śivo mayā gaṇaiścaiva paryaṭan vasudhāṃ prabhuḥ || ihāgacchacca vipine svataṃtraḥ parameśvaraḥ || 53 ||

Samhita : 3

Adhyaya :   24

Shloka :   53

अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ।। सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम् ।। ५४ ।।
apaśyadatra sa tvāṃ hi sītānveṣaṇatatparam || salakṣmaṇaṃ virahiṇaṃ sītayā śliṣṭamānasam || 54 ||

Samhita : 3

Adhyaya :   24

Shloka :   54

नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ।। प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ।। ५५ ।।
natvā tvāṃ sa gato mūle vaṭasya sthita eva hi || praśaṃsan mahimānaṃ te vaiṣṇavaṃ paramaṃ mudā || 55 ||

Samhita : 3

Adhyaya :   24

Shloka :   55

चतुर्भुजं हरिं त्वां नो दृष्ट्वेव मुदितोऽभवत् ।। यथेदं रूपममलं पश्यन्नानंदमाप्तवान् ।। ५६।।
caturbhujaṃ hariṃ tvāṃ no dṛṣṭveva mudito'bhavat || yathedaṃ rūpamamalaṃ paśyannānaṃdamāptavān || 56||

Samhita : 3

Adhyaya :   24

Shloka :   56

तच्छ्रुत्वा वचनं शंभौर्भ्रममानीय चेतसि।। तदाज्ञया परीक्षां ते कृतवत्य स्मि राघव ।। ५७ ।।
tacchrutvā vacanaṃ śaṃbhaurbhramamānīya cetasi|| tadājñayā parīkṣāṃ te kṛtavatya smi rāghava || 57 ||

Samhita : 3

Adhyaya :   24

Shloka :   57

ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला ।। निःसशंया तदापि तच्छृणु त्वं च महामते।। ५८ ।।
jñātaṃ me rāma viṣṇustvaṃ dṛṣṭā te prabhutā'khilā || niḥsaśaṃyā tadāpi tacchṛṇu tvaṃ ca mahāmate|| 58 ||

Samhita : 3

Adhyaya :   24

Shloka :   58

कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ।। कुरु निस्संशयां त्वं मां शमलं प्राप्नुहि द्रुतम्।। ५९।।
kathaṃ praṇamyastvaṃ tasya satyaṃ brūhi mamāgrataḥ || kuru nissaṃśayāṃ tvaṃ māṃ śamalaṃ prāpnuhi drutam|| 59||

Samhita : 3

Adhyaya :   24

Shloka :   59

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ।। अस्मरत्स्वं प्रभुं शंभुं प्रेमाभूद्धृदि चाधिकम्।। 2.2.24.६०।।
ityākarṇya vacastasyā rāmaścotphullalocanaḥ || asmaratsvaṃ prabhuṃ śaṃbhuṃ premābhūddhṛdi cādhikam|| 2.2.24.60||

Samhita : 3

Adhyaya :   24

Shloka :   60

सत्या विनाज्ञया शंभुसमीपं नागमन्मुने ।। संवर्ण्य महिमानं च प्रावोचद्राघवस्सतीम् ।। ६१ ।।
satyā vinājñayā śaṃbhusamīpaṃ nāgamanmune || saṃvarṇya mahimānaṃ ca prāvocadrāghavassatīm || 61 ||

Samhita : 3

Adhyaya :   24

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ।। २४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe rāmaparīkṣāvarṇanaṃ nāma caturviṃśo'dhyāyaḥ || 24||

Samhita : 3

Adhyaya :   24

Shloka :   62

।। नारद उवाच ।।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ।। श्रावितं शंकरयशस्सतीशंकरयोः शुभम् ।। १ ।।
brahman vidhe prajānātha mahāprājña kṛpākara || śrāvitaṃ śaṃkarayaśassatīśaṃkarayoḥ śubham || 1 ||

Samhita : 3

Adhyaya :   24

Shloka :   1

इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ।। किमकार्ष्टां हि तत्स्थौ वै चरितं दंपती शिवौ ।। २ ।।
idānīṃ brūhi satprītyā paraṃ tadyaśa uttamam || kimakārṣṭāṃ hi tatsthau vai caritaṃ daṃpatī śivau || 2 ||

Samhita : 3

Adhyaya :   24

Shloka :   2

ब्रह्मोवाच ।।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ।। लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ।। ३ ।।
satīśivacaritraṃ ca śṛṇu me premato mune || laukikīṃ gatimāśritya cikrīḍāte sadānvaham || 3 ||

Samhita : 3

Adhyaya :   24

Shloka :   3

ततस्सती महादेवी वियोगमलभन्मुने ।। स्वपतश्शंकरस्येति वदंत्येके सुबुद्धयः ।। ४ ।।
tatassatī mahādevī viyogamalabhanmune || svapataśśaṃkarasyeti vadaṃtyeke subuddhayaḥ || 4 ||

Samhita : 3

Adhyaya :   24

Shloka :   4

वागर्थाविव संपृक्तौ शक्तोशौ सर्वदा चितौ ।। कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ।। ५।।
vāgarthāviva saṃpṛktau śaktośau sarvadā citau || kathaṃ ghaṭeta ca tayorviyogastattvato mune || 5||

Samhita : 3

Adhyaya :   24

Shloka :   5

लीलारुचित्वादथ वा संघटेताऽखिलं च तत् ।। कुरुते यद्यदीशश्च सती च भवरीतिगौ ।। ६ ।।
līlārucitvādatha vā saṃghaṭetā'khilaṃ ca tat || kurute yadyadīśaśca satī ca bhavarītigau || 6 ||

Samhita : 3

Adhyaya :   24

Shloka :   6

सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ।। शंभोरनादरात्तत्र देहं तत्याज संगता ।। ७ ।।
sā tyaktā dakṣajā dṛṣṭvā patinā janakādhvare || śaṃbhoranādarāttatra dehaṃ tatyāja saṃgatā || 7 ||

Samhita : 3

Adhyaya :   24

Shloka :   7

पुनर्हिमालये सैवाविर्भूता नामतस्सती ।। पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ।। ८ ।।
punarhimālaye saivāvirbhūtā nāmatassatī || pārvatīti śivaṃ prāpa taptvā bhūri vivāhataḥ || 8 ||

Samhita : 3

Adhyaya :   24

Shloka :   8

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।। पप्रच्छ च विधातारं शिवाशिवमहद्यशः ।। ९।।
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ || papraccha ca vidhātāraṃ śivāśivamahadyaśaḥ || 9||

Samhita : 3

Adhyaya :   24

Shloka :   9

नारद उवाच ।।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ।। शिवाशिवचरित्रं तद्भवाचारपरानुगम् ।। 2.2.24.१० ।।
viṣṇuśiṣya mahābhāga vidhe me vada vistarāt || śivāśivacaritraṃ tadbhavācāraparānugam || 2.2.24.10 ||

Samhita : 3

Adhyaya :   24

Shloka :   10

किमर्थं शंकरो जायां तत्याज प्राणतः प्रियाम् ।। तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ।। ११ ।।
kimarthaṃ śaṃkaro jāyāṃ tatyāja prāṇataḥ priyām || tasmādācakṣva me tāta vicitramiti manmahe || 11 ||

Samhita : 3

Adhyaya :   24

Shloka :   11

कुतोऽह्यध्वरजः पुत्रां नादरोभूच्छिवस्य ते ।। कथं तत्याज सा देहं गत्वा तत्र पितृक्रतौ ।। १२ ।।
kuto'hyadhvarajaḥ putrāṃ nādarobhūcchivasya te || kathaṃ tatyāja sā dehaṃ gatvā tatra pitṛkratau || 12 ||

Samhita : 3

Adhyaya :   24

Shloka :   12

ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ।। तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छुतावहम् ।। १३ ।।
tataḥ kimabhavattatra kimakārṣīnmaheśvaraḥ || tatsarvaṃ me samācakṣva śraddhāyuk tacchutāvaham || 13 ||

Samhita : 3

Adhyaya :   24

Shloka :   13

ब्रह्मोवाच ।। ।।
शृणु तात परप्रीत्या मुनिभिस्सह नारद ।। सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ।। १४ ।।
śṛṇu tāta paraprītyā munibhissaha nārada || sutavarya mahāprājña caritaṃ śaśimaulinaḥ || 14 ||

Samhita : 3

Adhyaya :   24

Shloka :   14

नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ।। परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ।। १५ ।।
namaskṛtya maheśānaṃ haryādisurasevitam || parabrahma pravakṣyāmi taccaritraṃ mahādbhutam || 15 ||

Samhita : 3

Adhyaya :   24

Shloka :   15

सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ।। स्वतंत्रो निर्विकारी च सती सापि हि तद्विधा ।। १६ ।।
sarveyaṃ śivalīlā hi bahulīlākaraḥ prabhuḥ || svataṃtro nirvikārī ca satī sāpi hi tadvidhā || 16 ||

Samhita : 3

Adhyaya :   24

Shloka :   16

अन्यथा कस्समर्थो हि तत्कर्मकरणे मुने ।। परमात्मा परब्रह्म स एव परमेश्वरः ।। १७ ।।
anyathā kassamartho hi tatkarmakaraṇe mune || paramātmā parabrahma sa eva parameśvaraḥ || 17 ||

Samhita : 3

Adhyaya :   24

Shloka :   17

यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ।। मुनयश्च महात्मानः सिद्धाश्च सनकादयः ।। १८ ।।
yaṃ sadā bhajate śrīśo'haṃ cāpi sakalāḥ surāḥ || munayaśca mahātmānaḥ siddhāśca sanakādayaḥ || 18 ||

Samhita : 3

Adhyaya :   24

Shloka :   18

शेषस्सदा यशो यस्य मुदा गायति नित्यशः ।। पारं न लभते तात स प्रभुश्शंकरः शिवः ।। १९ ।।
śeṣassadā yaśo yasya mudā gāyati nityaśaḥ || pāraṃ na labhate tāta sa prabhuśśaṃkaraḥ śivaḥ || 19 ||

Samhita : 3

Adhyaya :   24

Shloka :   19

तस्यैव लीलया सर्वोयमिति तत्त्वविभ्रमः ।। तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ।। 2.2.24.२० ।।
tasyaiva līlayā sarvoyamiti tattvavibhramaḥ || tatra doṣo na kasyāpi sarvavyāpī sa prerakaḥ || 2.2.24.20 ||

Samhita : 3

Adhyaya :   24

Shloka :   20

एकस्मिन्समये रुद्रस्सत्या त्रिभुवने भवः ।। वृषमारुह्य पर्याटद्रसां लीलाविशारदः ।। २१ ।।
ekasminsamaye rudrassatyā tribhuvane bhavaḥ || vṛṣamāruhya paryāṭadrasāṃ līlāviśāradaḥ || 21 ||

Samhita : 3

Adhyaya :   24

Shloka :   21

आगत्य दण्डकारण्यं पर्यटन् सागरांबराम् ।। दर्शयन् तत्र गां शोभां सत्यै सत्यपणः प्रभुः ।। २२ ।।
āgatya daṇḍakāraṇyaṃ paryaṭan sāgarāṃbarām || darśayan tatra gāṃ śobhāṃ satyai satyapaṇaḥ prabhuḥ || 22 ||

Samhita : 3

Adhyaya :   24

Shloka :   22

तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ।। अन्विष्यंतं प्रियां सीतां रावणेन हृता छलात् ।। २३ ।।
tatra rāmaṃ dadarśāsau lakṣmaṇenānvitaṃ haraḥ || anviṣyaṃtaṃ priyāṃ sītāṃ rāvaṇena hṛtā chalāt || 23 ||

Samhita : 3

Adhyaya :   24

Shloka :   23

हा सीतेति प्रोच्चरंतं विरहाविष्टमानसम् ।। यतस्ततश्च पश्यंतं रुदंतं हि मुहुर्मुहुः ।। २४ ।।
hā sīteti proccaraṃtaṃ virahāviṣṭamānasam || yatastataśca paśyaṃtaṃ rudaṃtaṃ hi muhurmuhuḥ || 24 ||

Samhita : 3

Adhyaya :   24

Shloka :   24

समिच्छंतं च तत्प्राप्तिं पृच्छंतं तद्गतिं हृदा।। कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम्।। २५।।
samicchaṃtaṃ ca tatprāptiṃ pṛcchaṃtaṃ tadgatiṃ hṛdā|| kujādibhyo naṣṭadhiyamatrapaṃ śokavihvalam|| 25||

Samhita : 3

Adhyaya :   24

Shloka :   25

सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम्।। भरताग्रजमानंदरहितं विगतप्रभम्।। २६।।
sūryavaṃśodbhavaṃ vīraṃ bhūpaṃ daśarathātmajam|| bharatāgrajamānaṃdarahitaṃ vigataprabham|| 26||

Samhita : 3

Adhyaya :   24

Shloka :   26

पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ।। रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः।। २७।।
pūrṇakāmo varādhīnaṃ prāṇamatsma mudā haraḥ || rāmaṃ bhramantaṃ vipine salakṣmaṇamudāradhīḥ|| 27||

Samhita : 3

Adhyaya :   24

Shloka :   27

जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम्।। रामाय विपिने तस्मिच्छंकरो भक्तवत्सलः।। २८।।
jayetyuktvā'nyato gacchannadāttasmai svadarśanam|| rāmāya vipine tasmicchaṃkaro bhaktavatsalaḥ|| 28||

Samhita : 3

Adhyaya :   24

Shloka :   28

इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम्।। सुविस्मिता शिवं प्राह शिवमायाविमोहिता।। २९।।
itīdṛśīṃ satīṃ dṛṣṭvā śivalīlāṃ vimohanīm|| suvismitā śivaṃ prāha śivamāyāvimohitā|| 29||

Samhita : 3

Adhyaya :   24

Shloka :   29

ब्रह्मोवाच ।। ।।
देव देव परब्रह्म सर्वेश परमेश्वर।। सेवंते त्वां सदा सर्वे हरिब्रह्मादयस्सुराः ।। 2.2.24.३०।।
deva deva parabrahma sarveśa parameśvara|| sevaṃte tvāṃ sadā sarve haribrahmādayassurāḥ || 2.2.24.30||

Samhita : 3

Adhyaya :   24

Shloka :   30

त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ।। वेदांतवेद्यो यत्नेन निर्विकारी परप्रभुः ।। ३१।।
tvaṃ praṇamyo hi sarveṣāṃ sevyo dhyeyaśca sarvadā || vedāṃtavedyo yatnena nirvikārī paraprabhuḥ || 31||

Samhita : 3

Adhyaya :   24

Shloka :   31

काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ।। विचरंतौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ।। ३२।।
kāvimau puruṣau nātha virahavyākulākṛtī || vicaraṃtau vane kliṣṭau dīnau vīrau dhanurdharau || 32||

Samhita : 3

Adhyaya :   24

Shloka :   32

तयोर्ज्येष्ठं कंजश्यामं दृष्ट्वा वै केन हेतुना ।। सुदितस्सुप्रसन्नात्माऽभवो भक्त इवाऽधुना ।। ३३।।
tayorjyeṣṭhaṃ kaṃjaśyāmaṃ dṛṣṭvā vai kena hetunā || suditassuprasannātmā'bhavo bhakta ivā'dhunā || 33||

Samhita : 3

Adhyaya :   24

Shloka :   33

इति मे संशयं स्वामिञ्शंकर छेत्तुमर्हसि ।। सेव्यस्य सेवकेनैव घटते प्रणतिः प्रभो ।। ३४।।
iti me saṃśayaṃ svāmiñśaṃkara chettumarhasi || sevyasya sevakenaiva ghaṭate praṇatiḥ prabho || 34||

Samhita : 3

Adhyaya :   24

Shloka :   34

ब्रह्मोवाच ।।
आदिशक्तिस्सती देवी शिवा सा परमेश्वरी ।। शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम् ।। ३५ ।।
ādiśaktissatī devī śivā sā parameśvarī || śivamāyāvaśībhūtvā papracchetthaṃ śivaṃ prabhum || 35 ||

Samhita : 3

Adhyaya :   24

Shloka :   35

तदाकर्ण्य वचस्सत्याश्शंकरः परमेश्वरः ।। तदा विहस्य स प्राह सतीं लीलाविशारदः ।। ३६
tadākarṇya vacassatyāśśaṃkaraḥ parameśvaraḥ || tadā vihasya sa prāha satīṃ līlāviśāradaḥ || 36

Samhita : 3

Adhyaya :   24

Shloka :   36

शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ।। वरदानप्रभावात्तु प्रणामं चैवमादरात् ।। ३७।।
śṛṇu devi sati prītyā yathārthaṃ vacmi nacchalam || varadānaprabhāvāttu praṇāmaṃ caivamādarāt || 37||

Samhita : 3

Adhyaya :   24

Shloka :   37

परमेश्वर उवाच ।।
रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ।। सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ।। ३८।।
rāmalakṣmaṇanāmānau bhrātarau vīrasammatau|| sūryavaṃśodbhavau devi prājñau daśarathātmajau || 38||

Samhita : 3

Adhyaya :   24

Shloka :   38

गौरवर्णौ लघुर्बंधुश्शेषेशो लक्ष्मणाभिधः ।। ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ।। ३९।।
gauravarṇau laghurbaṃdhuśśeṣeśo lakṣmaṇābhidhaḥ || jyeṣṭho rāmābhidho viṣṇuḥ pūrṇāṃśo nirupadravaḥ || 39||

Samhita : 3

Adhyaya :   24

Shloka :   39

अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः ।। इत्युक्त्वा विररामाऽसौ शंभुस्मृतिकरः प्रभुः ।। 2.2.24.४० ।।
avatīrṇaṃ kṣitau sādhurakṣaṇāya bhavāya naḥ || ityuktvā virarāmā'sau śaṃbhusmṛtikaraḥ prabhuḥ || 2.2.24.40 ||

Samhita : 3

Adhyaya :   24

Shloka :   40

श्रुत्वापीत्थं वचश्शम्भोर्न विशश्वास तन्मनः ।। शिवमाया बलवती सैव त्रैलोक्यमोहिनी ।। ४१ ।।
śrutvāpītthaṃ vacaśśambhorna viśaśvāsa tanmanaḥ || śivamāyā balavatī saiva trailokyamohinī || 41 ||

Samhita : 3

Adhyaya :   24

Shloka :   41

अविश्वस्तं मनो ज्ञात्वा तस्याश्शंभुस्सनातनः ।। अवोचद्वचनं चेति प्रभुलीलाविशारदः ।। ४२ ।।
aviśvastaṃ mano jñātvā tasyāśśaṃbhussanātanaḥ || avocadvacanaṃ ceti prabhulīlāviśāradaḥ || 42 ||

Samhita : 3

Adhyaya :   24

Shloka :   42

शिव उवाच ।।
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ।। तव रामपरिक्षां हि कुरु तत्र स्वया धिया ।। ४३ ।।
śṛṇu madvacanaṃ devi na viśvasiti cenmanaḥ || tava rāmaparikṣāṃ hi kuru tatra svayā dhiyā || 43 ||

Samhita : 3

Adhyaya :   24

Shloka :   43

विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ।। गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका । ४४ ।।
vinaśyati yathā mohastatkuru tvaṃ sati priye || gatvā tatra sthitastāvadvaṭe bhava parīkṣikā | 44 ||

Samhita : 3

Adhyaya :   24

Shloka :   44

ब्रह्मोवाच ।।
शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ।। कुर्यां परीक्षां च कथं रामस्य वनचारिणः ।। ४५।।
śivājñayā satī tatra gatvāciṃtayadīśvarī || kuryāṃ parīkṣāṃ ca kathaṃ rāmasya vanacāriṇaḥ || 45||

Samhita : 3

Adhyaya :   24

Shloka :   45

सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ।। यदि रामो हरिस्सर्वं विज्ञास्यति न चान्यथा ।। ४६।।
sītārūpamahaṃ dhṛtvā gaccheyaṃ rāmasannidhau || yadi rāmo harissarvaṃ vijñāsyati na cānyathā || 46||

Samhita : 3

Adhyaya :   24

Shloka :   46

इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ।। आगमत्तत्परीक्षार्थं सती मोहपरायणा ।। ४७ ।।
itthaṃ vicārya sītā sā bhūtvā rāmasamīpataḥ || āgamattatparīkṣārthaṃ satī mohaparāyaṇā || 47 ||

Samhita : 3

Adhyaya :   24

Shloka :   47

सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ।। विहस्य तत्प्रविज्ञाय नत्वावोचद्रघूद्वहः ।। ४८।।
sītārūpāṃ satīṃ dṛṣṭvā japannāma śiveti ca || vihasya tatpravijñāya natvāvocadraghūdvahaḥ || 48||

Samhita : 3

Adhyaya :   24

Shloka :   48

राम उवाच ।।
प्रेमतस्त्वं सति ब्रूहि क्व शंभुस्ते नमोगतः ।। एका हि विपिने कस्मादागता पतिना विना ।। ४९ ।।
prematastvaṃ sati brūhi kva śaṃbhuste namogataḥ || ekā hi vipine kasmādāgatā patinā vinā || 49 ||

Samhita : 3

Adhyaya :   24

Shloka :   49

त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ।। ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि।। 2.2.24.५०।।
tyaktvā svarūpaṃ kasmātte dhṛtaṃ rūpamidaṃ sati || brūhi tatkāraṇaṃ devi kṛpāṃ kṛtvā mamopari|| 2.2.24.50||

Samhita : 3

Adhyaya :   24

Shloka :   50

ब्रह्मोवाच ।।
इति रामवचः श्रुत्वा चकितासीत्सती तदा ।। स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ।। ५१ ।।
iti rāmavacaḥ śrutvā cakitāsītsatī tadā || smṛtvā śivoktaṃ matvā cāvitathaṃ lajjitā bhṛśam || 51 ||

Samhita : 3

Adhyaya :   24

Shloka :   51

रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ।। स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ।। ५२ ।।
rāmaṃ vijñāya viṣṇuṃ taṃ svarūpaṃ saṃvidhāya ca || smṛtvā śivapadaṃ citte satyuvāca prasannadhīḥ || 52 ||

Samhita : 3

Adhyaya :   24

Shloka :   52

शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ।। इहागच्छच्च विपिने स्वतंत्रः परमेश्वरः ।। ५३ ।।
śivo mayā gaṇaiścaiva paryaṭan vasudhāṃ prabhuḥ || ihāgacchacca vipine svataṃtraḥ parameśvaraḥ || 53 ||

Samhita : 3

Adhyaya :   24

Shloka :   53

अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ।। सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम् ।। ५४ ।।
apaśyadatra sa tvāṃ hi sītānveṣaṇatatparam || salakṣmaṇaṃ virahiṇaṃ sītayā śliṣṭamānasam || 54 ||

Samhita : 3

Adhyaya :   24

Shloka :   54

नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ।। प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ।। ५५ ।।
natvā tvāṃ sa gato mūle vaṭasya sthita eva hi || praśaṃsan mahimānaṃ te vaiṣṇavaṃ paramaṃ mudā || 55 ||

Samhita : 3

Adhyaya :   24

Shloka :   55

चतुर्भुजं हरिं त्वां नो दृष्ट्वेव मुदितोऽभवत् ।। यथेदं रूपममलं पश्यन्नानंदमाप्तवान् ।। ५६।।
caturbhujaṃ hariṃ tvāṃ no dṛṣṭveva mudito'bhavat || yathedaṃ rūpamamalaṃ paśyannānaṃdamāptavān || 56||

Samhita : 3

Adhyaya :   24

Shloka :   56

तच्छ्रुत्वा वचनं शंभौर्भ्रममानीय चेतसि।। तदाज्ञया परीक्षां ते कृतवत्य स्मि राघव ।। ५७ ।।
tacchrutvā vacanaṃ śaṃbhaurbhramamānīya cetasi|| tadājñayā parīkṣāṃ te kṛtavatya smi rāghava || 57 ||

Samhita : 3

Adhyaya :   24

Shloka :   57

ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला ।। निःसशंया तदापि तच्छृणु त्वं च महामते।। ५८ ।।
jñātaṃ me rāma viṣṇustvaṃ dṛṣṭā te prabhutā'khilā || niḥsaśaṃyā tadāpi tacchṛṇu tvaṃ ca mahāmate|| 58 ||

Samhita : 3

Adhyaya :   24

Shloka :   58

कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ।। कुरु निस्संशयां त्वं मां शमलं प्राप्नुहि द्रुतम्।। ५९।।
kathaṃ praṇamyastvaṃ tasya satyaṃ brūhi mamāgrataḥ || kuru nissaṃśayāṃ tvaṃ māṃ śamalaṃ prāpnuhi drutam|| 59||

Samhita : 3

Adhyaya :   24

Shloka :   59

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ।। अस्मरत्स्वं प्रभुं शंभुं प्रेमाभूद्धृदि चाधिकम्।। 2.2.24.६०।।
ityākarṇya vacastasyā rāmaścotphullalocanaḥ || asmaratsvaṃ prabhuṃ śaṃbhuṃ premābhūddhṛdi cādhikam|| 2.2.24.60||

Samhita : 3

Adhyaya :   24

Shloka :   60

सत्या विनाज्ञया शंभुसमीपं नागमन्मुने ।। संवर्ण्य महिमानं च प्रावोचद्राघवस्सतीम् ।। ६१ ।।
satyā vinājñayā śaṃbhusamīpaṃ nāgamanmune || saṃvarṇya mahimānaṃ ca prāvocadrāghavassatīm || 61 ||

Samhita : 3

Adhyaya :   24

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ।। २४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe rāmaparīkṣāvarṇanaṃ nāma caturviṃśo'dhyāyaḥ || 24||

Samhita : 3

Adhyaya :   24

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In