| |
|

This overlay will guide you through the buttons:

एकदा हि पुरा देवि शंभुः परमसूतिकृत् ॥ विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥
ekadā hi purā devi śaṃbhuḥ paramasūtikṛt .. viśvakarmāṇamāhūya svaloke parataḥ pare .. 1..
राम उवाच ।।
स्वधेनुशालायां रम्यं कारयामास तेन च ॥ भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ॥ २ ॥
svadhenuśālāyāṃ ramyaṃ kārayāmāsa tena ca .. bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam .. 2 ..
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ॥ कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ॥ ३ ॥
tatracchatraṃ mahādivyaṃ sarvadādbhuta muttamam .. kārayāmāsa vighnārthaṃ śaṃkaro viśvakarmaṇā .. 3 ..
शक्रादीनां जुहावाशु समस्तान्देवतागणान् ॥ सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ॥ ४॥
śakrādīnāṃ juhāvāśu samastāndevatāgaṇān .. siddhagaṃdharvanāgānupade śāṃśca kṛtsnaśaḥ .. 4..
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ॥ देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५ ॥
devān sarvānāgamāṃśca vidhiṃ putrairmunīnapi .. devīḥ sarvā apsarobhirnānāvastusamanvitāḥ .. 5 ..
देवानां च तथर्षीणां सिद्धानां फणिनामपि॥ आनयन्मंगलकराः कन्याः षोडशषोडश॥ ६॥
devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi.. ānayanmaṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa.. 6..
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने॥ उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥
vīṇāmṛdaṃgapramukhavādyānnānāvidhānmune.. utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ .. 7..
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैःप्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ॥ ८॥
rājābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥpratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān .. 8..
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ॥ ब्रह्मघोषं महारावं कारयामास शंकरः ॥ ९॥
tathānyāssaṃvidhā divyā ānayatsvagaṇaistadā .. brahmaghoṣaṃ mahārāvaṃ kārayāmāsa śaṃkaraḥ .. 9..
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः॥ तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ॥ 2.2.25.१० ॥
atho hariṃ samāhūya vaikuṃṭhātprītamānasaḥ.. tadbhaktyā pūrṇayā devi modatisma maheśvaraḥ .. 2.2.25.10 ..
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ॥ उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥
sumuhūrte mahādevastatra siṃhāsane vare .. upaveśya hariṃ prītyā bhūṣayāmāsa sarvaśaḥ .. 11..
आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ॥ अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ॥ १२ ॥
ābaddharamyamukuṭaṃ kṛtakautukamaṃgalam .. abhyaṣiṃcanmaheśastu svayaṃ brahmāṃḍamaṃḍape .. 12 ..
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ॥ ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ॥ १३ ॥
dattavānnikhilaiśvaryaṃ yannaijaṃ nānyagāmi yat .. tatastuṣṭāva taṃ śaṃbhussvataṃtro bhaktavatsalaḥ .. 13 ..
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ॥ व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ॥ १४॥
brahmāṇaṃ lokakartāramavocadvacanaṃ tvidam .. vyāpayansvaṃ varādhīnaṃ svataṃtraṃ bhaktavatsalaḥ .. 14..
महेश उवाच ।।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ॥ मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ॥ १५ ॥
ataḥ prabhṛti lokeśa mannideśādayaṃ hariḥ .. mama vaṃdya svayaṃ viṣṇurjātassarvaśśṛṇoti hi .. 15 ..
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ॥ वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ॥ १६ ।
sarvairdevādibhistāta praṇamatvamamuṃ harim .. varṇayaṃtu hariṃ vedā mamaite māmivājñayā .. 16 .
राम उवाच ।।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ॥ विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥
ityuktvātha svayaṃ rudro'namadvai garuḍadhvajam .. viṣṇubhaktiprasannātmā varado bhaktavatsalaḥ .. 17..
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ॥ मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ॥ १८ ॥
tato brahmādibhirdevaiḥ sarvarūpasuraistathā .. munisiddhādibhiścaivaṃ vaṃditobhūddharistadā .. 18 ..
ततो महेशो हरयेशंसद्दिविषदां तदा ॥ महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ॥ १९ ॥
tato maheśo harayeśaṃsaddiviṣadāṃ tadā .. mahāvarān suprasanno dhṛtavānbhaktavatsalaḥ .. 19 ..
महेश उवाच ।।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ॥ दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥ 2.2.25.२० ॥
tvaṃ kartā sarvalokānāṃ bhartā hartā madājñayā .. dātā dharmārthakāmānāṃ śāstā durnayakāriṇām .. 2.2.25.20 ..
जगदीशो जगत्पूज्यो महाबलपराक्रमः ॥ अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१ ॥
jagadīśo jagatpūjyo mahābalaparākramaḥ .. ajeyastvaṃ raṇe kvāpi mamāpi hi bhaviṣyasi .. 21 ..
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ॥ नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ॥ २२ ॥
śaktitrayaṃ gṛhāṇa tvamicchādi prāpitaṃ mayā .. nānālīlāprabhāvatvaṃ svataṃtratvaṃ bhavatraye .. 22 ..
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥ त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३ ॥
tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ .. tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam .. 23 ..
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ॥ यया संमोहितं विश्वमचिद्रूपं भविष्यति ॥ २४ ॥
māyāṃ cāpi gṛhāṇemāṃ duḥpraṇodyāṃ surādibhiḥ .. yayā saṃmohitaṃ viśvamacidrūpaṃ bhaviṣyati .. 24 ..
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ॥ अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५ ॥
mama bāhurmadīyastaṃ dakṣiṇo'sau vidhirhare .. asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi .. 25 ..
हृदयं मम यो रुद्रस्स एवाहं न संशयः ॥ पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ॥ २६ ॥
hṛdayaṃ mama yo rudrassa evāhaṃ na saṃśayaḥ .. pūjyastava sadā sopi brahmādīnāmapi dhruvam .. 26 ..
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ॥ नानावतारभेदैश्च सदा नानोति कर्तृभिः ॥ २७ ॥
atra sthitvā jagatsarvaṃ pālaya tvaṃ viśeṣataḥ .. nānāvatārabhedaiśca sadā nānoti kartṛbhiḥ .. 27 ..
मम लोके तवेदं व स्थानं च परमर्द्धिमत् ॥ गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८ ॥
mama loke tavedaṃ va sthānaṃ ca paramarddhimat .. goloka iti vikhyātaṃ bhaviṣyati mahojjvalam .. 28 ..
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ॥ मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ॥ २९ ॥
bhaviṣyaṃti hare ye te'vatārā bhuvi rakṣakāḥ .. madbhaktāstān dhruvaṃ drakṣye prītānatha nijādvarāta .. 29 ..
राम उवाच ।।
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ॥ कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ 2.2.25.३० ॥
akhaṃḍaiśvaryamāsādya hareritthaṃ harassvayam .. kailāse svagaṇaistasmin svairaṃ krīḍatyumāpatiḥ .. 2.2.25.30 ..
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ॥ अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ॥ ३१ ॥
tadāprabhṛti lakṣmīśo gopaveṣobhavattathā .. ayāsīttatra suprītyā gopagopogavāṃ patiḥ .. 31 ..
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ॥ नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ॥ ३२ ॥
sopi viṣṇuḥ prasannātmā jugopa nikhilaṃ jagat .. nānāvatārassaṃdhartā vanakartā śivājñayā .. 32 ..
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ॥ रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ॥ ३३ ॥
idānīṃ sa caturddhātrāvātaracchaṃkarājñayā .. rāmohaṃ tatra bharato lakṣmaṇaśśatruheti ca .. 33 ..
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ॥ आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ॥ ३४ ॥
atha pitrājñayā devi sasītālakṣmaṇassati .. āgatohaṃ vane cādya duḥkhitau daivato 'bhavam .. 34 ..
निशाचरेण मे जाया हृता सीतेति केनचित् ॥ अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ॥ ३५ ॥
niśācareṇa me jāyā hṛtā sīteti kenacit .. anveṣyāmi priyāṃ cātra virahī baṃdhunā vane .. 35 ..
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ॥ भविष्यति न संदेहो मातस्ते कृपया सति ॥ ३६ ॥
darśanaṃ te yadi prāptaṃ sarvathā kuśalaṃ mama .. bhaviṣyati na saṃdeho mātaste kṛpayā sati .. 36 ..
सीताप्राप्तिवरो देवि भविष्यति न संशयः ॥ तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७ ॥
sītāprāptivaro devi bhaviṣyati na saṃśayaḥ .. taṃ hatvā duḥkhadaṃ pāpaṃ rākṣasaṃ tvadanugrahāt .. 37 ..
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ॥ यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८ ॥
mahadbhāgyaṃ mamādyaiva yadyakārṣṭāṃ kṛpāṃ yuvām .. yasmin sakaruṇau syātāṃ sa dhanyaḥ puruṣo varaḥ .. 38 ..
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ॥ तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९ ॥
itthamābhāṣya bahudhā supraṇamya satīṃ śivām .. tadājñayā vane tasmin vicacāra raghūdvahaḥ .. 39 ..
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ॥ हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ॥ 2.2.25.४० ॥
athākarṇya satī vākyaṃ rāmasya prayatātmanaḥ .. hṛṣṭābhūtsā praśaṃsantī śivabhaktirataṃ hṛdi .. 2.2.25.40 ..
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ॥ प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ॥ ४१॥
smṛtvā svakarma manasākārṣīcchokaṃ suvistaram .. pratyāgacchadudāsīnā vivarṇā śivasannidhau.. 41..
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ॥ नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२॥
aciṃtayatpathi sā devī saṃcalaṃtī punaḥ punaḥ .. nāṃgīkṛtaṃ śivoktaṃ me rāmaṃ prati kudhīḥ kṛtā .. 42..
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ॥ इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३॥
kimuttaramahaṃ dāsye gatvā śaṃkarasannidhau .. iti saṃciṃtya bahudhā paścāttāpo'bhavattadā .. 43..
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ॥ विषण्णवदना शोकव्याकुला विगतप्रभा॥ ४४॥
gatvā śaṃbhusamīpaṃ ca praṇanāma śivaṃ hṛdā .. viṣaṇṇavadanā śokavyākulā vigataprabhā.. 44..
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ॥ प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५ ॥
atha tāṃ duḥkhitāṃ dṛṣṭvā papraccha kuśalaṃ haraḥ .. provāca vacanaṃ prītyā tatparīkṣā kṛtā katham .. 45 ..
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ॥ सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६ ॥
śrutvā śivavaco nāhaṃ kimapi praṇatānanā .. satī śokaviṣaṇṇā sā tasthau tatra samīpataḥ .. 46 ..
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ॥ दक्षजाया महायोगी नानालीला विशारदः ॥ ४७ ॥
atha dhyātvā maheśastu bubodha caritaṃ hṛdā .. dakṣajāyā mahāyogī nānālīlā viśāradaḥ .. 47 ..
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ॥ तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ॥ ४८ ॥
sasmāra svapaṇaṃ pūrvaṃ yatkṛtaṃ harikopataḥ .. tatprārthitotha rudrosau maryādā pratipālakaḥ .. 48 ..
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ॥ धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ॥ ४९ ॥
viṣādobhūtprabhostatra manasyevamuvāca ha .. dharmavaktā dharmakarttā dharmāvanakarassadā .. 49 ..
शिव उवाच ।।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ॥ नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ 2.2.25.५० ॥
kuryāṃ ceddakṣajāyāṃ hi snehaṃ pūrvaṃ yathā mahān .. naśyenmama paṇaḥ śuddho lokalīlānusāriṇaḥ .. 2.2.25.50 ..
ब्रह्मोवाच ।।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ॥ पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१ ॥
itthaṃ vicārya bahudhā hṛdā tāmatyajatsatīm .. paṇaṃ na nāśayāmāsa vedadharmaprapālakaḥ .. 51 ..
ततो विहाय मनसा सतीं तां परमेश्वरः ॥ जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ॥ ५२ ॥
tato vihāya manasā satīṃ tāṃ parameśvaraḥ .. jagāma svagiri bhedaṃ jagāvaddhā sa hi prabhuḥ .. 52 ..
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ॥ सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ॥ ५३ ॥
calaṃtaṃ pathi taṃ vyomavāṇyuvāca maheśvaram .. sarvān saṃśrāvayan tatra dakṣajāṃ ca viśeṣataḥ .. 53 ..
व्योमवाण्युवाच ।।
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ॥ न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ॥ ५४ ॥
dhanyastvaṃ parameśāna tvattsamodya tathā paṇaḥ .. na kopyanyastrilokesmin mahāyogī mahāprabhuḥ .. 54 ..
ब्रह्मोवाच ।।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा॥ कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५ ॥
śrutvā vyomavaco devī śivaṃ papraccha viprabhā.. kaṃ paṇaṃ kṛtavānnātha brūhi me parameśvara .. 55 ..
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ॥ नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा॥ ५६॥
iti pṛṣṭopi giriśassatyā hitakaraḥ prabhuḥ .. nodvāhe svapaṇaṃ tasyai kaharyagre'karotpurā.. 56..
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥ सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७॥
tadā satī śivaṃ dhyātvā svapatiṃ prāṇavallabham.. sarvaṃ bubodha hetuṃ taṃ priyatyāgamayaṃ mune .. 57..
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ॥ शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ॥ ५८॥
tato'tīva śuśocāśu budhvā sā tyāgamātmanaḥ .. śaṃbhunā dakṣajā tasmānniśvasaṃtī muhurmuhuḥ .. 58..
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ॥ सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः॥ ५९॥
śivastasyāḥ samājñāya guptaṃ cakre manobhavam .. satye paṇaṃ svakīyaṃ hi kathā bahvīrvadanprabhuḥ.. 59..
सत्या प्राप स कैलासं कथयन् विविधाः कथा ॥ वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ 2.2.25.६०॥
satyā prāpa sa kailāsaṃ kathayan vividhāḥ kathā .. vare sthitvā nijaṃ rūpaṃ dadhau yogī samādhibhṛt .. 2.2.25.60..
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ॥ न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१॥
tatra tasthau satī dhāmni mahāviṣaṇṇamānasā .. na bubodha caritraṃ tatkaścicca śivayormune .. 61..
महान्कालो व्यतीयाय तयोरित्थं महामुने ॥ स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२ ॥
mahānkālo vyatīyāya tayoritthaṃ mahāmune .. svopāttadehayoḥ prabhvorlokalīlānusāriṇoḥ .. 62 ..
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ॥ तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ॥ ६३ ॥
dhyānaṃ tatyāja giriśastatassa paramārtihṛt .. tajjñātvā jagadaṃbā hi satī tatrājagāma sā .. 63 ..
ननामाथ शिवं देवी हृदयेन विदूयता ॥ आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ॥ ६४ ॥
nanāmātha śivaṃ devī hṛdayena vidūyatā .. āsanaṃ dattavāñśaṃbhuḥ svasanmukha udāradhīḥ .. 64 ..
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ॥ निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५॥
kathayāmāsa suprītyā kathā bahvīrmanoramāḥ .. niśśokā kṛtavānsadyo līlāṃ kṛtvā ca tādṛśīm .. 65..
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ॥ नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ॥ ६६॥
pūrvavatsā sukhaṃ lebhe tatyāja svapaṇaṃ na saḥ .. netyāścaryaṃ śive tāta maṃtavyaṃ parameśvare .. 66..
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ॥ किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७॥
itthaṃ śivāśivakathāṃ vadanti munayo mune .. kila kecidavidvāṃso viyogaśca kathaṃ tayoḥ .. 67..
शिवाशिवचरित्रं को जानाति परमार्थतः ॥ स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ॥ ६८ ॥
śivāśivacaritraṃ ko jānāti paramārthataḥ .. svecchayā krīḍatasto hi caritaṃ kurutassadā .. 68 ..
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ॥ तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः॥ ६९॥
vāgarthāviva saṃpṛktau sadā khalu satīśivau.. tayorviyogassaṃbhāvyassaṃbhavedicchayā tayoḥ.. 69..
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः॥ २५॥
iti śrīśivamahāpurāṇe ddvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīviyogo nāma paṃcaviṃśo'dhyāyaḥ.. 25..
एकदा हि पुरा देवि शंभुः परमसूतिकृत् ॥ विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥
ekadā hi purā devi śaṃbhuḥ paramasūtikṛt .. viśvakarmāṇamāhūya svaloke parataḥ pare .. 1..
राम उवाच ।।
स्वधेनुशालायां रम्यं कारयामास तेन च ॥ भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ॥ २ ॥
svadhenuśālāyāṃ ramyaṃ kārayāmāsa tena ca .. bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam .. 2 ..
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ॥ कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ॥ ३ ॥
tatracchatraṃ mahādivyaṃ sarvadādbhuta muttamam .. kārayāmāsa vighnārthaṃ śaṃkaro viśvakarmaṇā .. 3 ..
शक्रादीनां जुहावाशु समस्तान्देवतागणान् ॥ सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ॥ ४॥
śakrādīnāṃ juhāvāśu samastāndevatāgaṇān .. siddhagaṃdharvanāgānupade śāṃśca kṛtsnaśaḥ .. 4..
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ॥ देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५ ॥
devān sarvānāgamāṃśca vidhiṃ putrairmunīnapi .. devīḥ sarvā apsarobhirnānāvastusamanvitāḥ .. 5 ..
देवानां च तथर्षीणां सिद्धानां फणिनामपि॥ आनयन्मंगलकराः कन्याः षोडशषोडश॥ ६॥
devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi.. ānayanmaṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa.. 6..
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने॥ उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥
vīṇāmṛdaṃgapramukhavādyānnānāvidhānmune.. utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ .. 7..
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैःप्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ॥ ८॥
rājābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥpratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān .. 8..
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ॥ ब्रह्मघोषं महारावं कारयामास शंकरः ॥ ९॥
tathānyāssaṃvidhā divyā ānayatsvagaṇaistadā .. brahmaghoṣaṃ mahārāvaṃ kārayāmāsa śaṃkaraḥ .. 9..
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः॥ तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ॥ 2.2.25.१० ॥
atho hariṃ samāhūya vaikuṃṭhātprītamānasaḥ.. tadbhaktyā pūrṇayā devi modatisma maheśvaraḥ .. 2.2.25.10 ..
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ॥ उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥
sumuhūrte mahādevastatra siṃhāsane vare .. upaveśya hariṃ prītyā bhūṣayāmāsa sarvaśaḥ .. 11..
आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ॥ अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ॥ १२ ॥
ābaddharamyamukuṭaṃ kṛtakautukamaṃgalam .. abhyaṣiṃcanmaheśastu svayaṃ brahmāṃḍamaṃḍape .. 12 ..
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ॥ ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ॥ १३ ॥
dattavānnikhilaiśvaryaṃ yannaijaṃ nānyagāmi yat .. tatastuṣṭāva taṃ śaṃbhussvataṃtro bhaktavatsalaḥ .. 13 ..
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ॥ व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ॥ १४॥
brahmāṇaṃ lokakartāramavocadvacanaṃ tvidam .. vyāpayansvaṃ varādhīnaṃ svataṃtraṃ bhaktavatsalaḥ .. 14..
महेश उवाच ।।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ॥ मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ॥ १५ ॥
ataḥ prabhṛti lokeśa mannideśādayaṃ hariḥ .. mama vaṃdya svayaṃ viṣṇurjātassarvaśśṛṇoti hi .. 15 ..
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ॥ वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ॥ १६ ।
sarvairdevādibhistāta praṇamatvamamuṃ harim .. varṇayaṃtu hariṃ vedā mamaite māmivājñayā .. 16 .
राम उवाच ।।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ॥ विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥
ityuktvātha svayaṃ rudro'namadvai garuḍadhvajam .. viṣṇubhaktiprasannātmā varado bhaktavatsalaḥ .. 17..
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ॥ मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ॥ १८ ॥
tato brahmādibhirdevaiḥ sarvarūpasuraistathā .. munisiddhādibhiścaivaṃ vaṃditobhūddharistadā .. 18 ..
ततो महेशो हरयेशंसद्दिविषदां तदा ॥ महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ॥ १९ ॥
tato maheśo harayeśaṃsaddiviṣadāṃ tadā .. mahāvarān suprasanno dhṛtavānbhaktavatsalaḥ .. 19 ..
महेश उवाच ।।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ॥ दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥ 2.2.25.२० ॥
tvaṃ kartā sarvalokānāṃ bhartā hartā madājñayā .. dātā dharmārthakāmānāṃ śāstā durnayakāriṇām .. 2.2.25.20 ..
जगदीशो जगत्पूज्यो महाबलपराक्रमः ॥ अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१ ॥
jagadīśo jagatpūjyo mahābalaparākramaḥ .. ajeyastvaṃ raṇe kvāpi mamāpi hi bhaviṣyasi .. 21 ..
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ॥ नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ॥ २२ ॥
śaktitrayaṃ gṛhāṇa tvamicchādi prāpitaṃ mayā .. nānālīlāprabhāvatvaṃ svataṃtratvaṃ bhavatraye .. 22 ..
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥ त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३ ॥
tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ .. tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam .. 23 ..
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ॥ यया संमोहितं विश्वमचिद्रूपं भविष्यति ॥ २४ ॥
māyāṃ cāpi gṛhāṇemāṃ duḥpraṇodyāṃ surādibhiḥ .. yayā saṃmohitaṃ viśvamacidrūpaṃ bhaviṣyati .. 24 ..
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ॥ अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५ ॥
mama bāhurmadīyastaṃ dakṣiṇo'sau vidhirhare .. asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi .. 25 ..
हृदयं मम यो रुद्रस्स एवाहं न संशयः ॥ पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ॥ २६ ॥
hṛdayaṃ mama yo rudrassa evāhaṃ na saṃśayaḥ .. pūjyastava sadā sopi brahmādīnāmapi dhruvam .. 26 ..
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ॥ नानावतारभेदैश्च सदा नानोति कर्तृभिः ॥ २७ ॥
atra sthitvā jagatsarvaṃ pālaya tvaṃ viśeṣataḥ .. nānāvatārabhedaiśca sadā nānoti kartṛbhiḥ .. 27 ..
मम लोके तवेदं व स्थानं च परमर्द्धिमत् ॥ गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८ ॥
mama loke tavedaṃ va sthānaṃ ca paramarddhimat .. goloka iti vikhyātaṃ bhaviṣyati mahojjvalam .. 28 ..
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ॥ मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ॥ २९ ॥
bhaviṣyaṃti hare ye te'vatārā bhuvi rakṣakāḥ .. madbhaktāstān dhruvaṃ drakṣye prītānatha nijādvarāta .. 29 ..
राम उवाच ।।
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ॥ कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ 2.2.25.३० ॥
akhaṃḍaiśvaryamāsādya hareritthaṃ harassvayam .. kailāse svagaṇaistasmin svairaṃ krīḍatyumāpatiḥ .. 2.2.25.30 ..
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ॥ अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ॥ ३१ ॥
tadāprabhṛti lakṣmīśo gopaveṣobhavattathā .. ayāsīttatra suprītyā gopagopogavāṃ patiḥ .. 31 ..
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ॥ नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ॥ ३२ ॥
sopi viṣṇuḥ prasannātmā jugopa nikhilaṃ jagat .. nānāvatārassaṃdhartā vanakartā śivājñayā .. 32 ..
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ॥ रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ॥ ३३ ॥
idānīṃ sa caturddhātrāvātaracchaṃkarājñayā .. rāmohaṃ tatra bharato lakṣmaṇaśśatruheti ca .. 33 ..
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ॥ आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ॥ ३४ ॥
atha pitrājñayā devi sasītālakṣmaṇassati .. āgatohaṃ vane cādya duḥkhitau daivato 'bhavam .. 34 ..
निशाचरेण मे जाया हृता सीतेति केनचित् ॥ अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ॥ ३५ ॥
niśācareṇa me jāyā hṛtā sīteti kenacit .. anveṣyāmi priyāṃ cātra virahī baṃdhunā vane .. 35 ..
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ॥ भविष्यति न संदेहो मातस्ते कृपया सति ॥ ३६ ॥
darśanaṃ te yadi prāptaṃ sarvathā kuśalaṃ mama .. bhaviṣyati na saṃdeho mātaste kṛpayā sati .. 36 ..
सीताप्राप्तिवरो देवि भविष्यति न संशयः ॥ तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७ ॥
sītāprāptivaro devi bhaviṣyati na saṃśayaḥ .. taṃ hatvā duḥkhadaṃ pāpaṃ rākṣasaṃ tvadanugrahāt .. 37 ..
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ॥ यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८ ॥
mahadbhāgyaṃ mamādyaiva yadyakārṣṭāṃ kṛpāṃ yuvām .. yasmin sakaruṇau syātāṃ sa dhanyaḥ puruṣo varaḥ .. 38 ..
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ॥ तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९ ॥
itthamābhāṣya bahudhā supraṇamya satīṃ śivām .. tadājñayā vane tasmin vicacāra raghūdvahaḥ .. 39 ..
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ॥ हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ॥ 2.2.25.४० ॥
athākarṇya satī vākyaṃ rāmasya prayatātmanaḥ .. hṛṣṭābhūtsā praśaṃsantī śivabhaktirataṃ hṛdi .. 2.2.25.40 ..
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ॥ प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ॥ ४१॥
smṛtvā svakarma manasākārṣīcchokaṃ suvistaram .. pratyāgacchadudāsīnā vivarṇā śivasannidhau.. 41..
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ॥ नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२॥
aciṃtayatpathi sā devī saṃcalaṃtī punaḥ punaḥ .. nāṃgīkṛtaṃ śivoktaṃ me rāmaṃ prati kudhīḥ kṛtā .. 42..
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ॥ इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३॥
kimuttaramahaṃ dāsye gatvā śaṃkarasannidhau .. iti saṃciṃtya bahudhā paścāttāpo'bhavattadā .. 43..
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ॥ विषण्णवदना शोकव्याकुला विगतप्रभा॥ ४४॥
gatvā śaṃbhusamīpaṃ ca praṇanāma śivaṃ hṛdā .. viṣaṇṇavadanā śokavyākulā vigataprabhā.. 44..
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ॥ प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५ ॥
atha tāṃ duḥkhitāṃ dṛṣṭvā papraccha kuśalaṃ haraḥ .. provāca vacanaṃ prītyā tatparīkṣā kṛtā katham .. 45 ..
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ॥ सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६ ॥
śrutvā śivavaco nāhaṃ kimapi praṇatānanā .. satī śokaviṣaṇṇā sā tasthau tatra samīpataḥ .. 46 ..
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ॥ दक्षजाया महायोगी नानालीला विशारदः ॥ ४७ ॥
atha dhyātvā maheśastu bubodha caritaṃ hṛdā .. dakṣajāyā mahāyogī nānālīlā viśāradaḥ .. 47 ..
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ॥ तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ॥ ४८ ॥
sasmāra svapaṇaṃ pūrvaṃ yatkṛtaṃ harikopataḥ .. tatprārthitotha rudrosau maryādā pratipālakaḥ .. 48 ..
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ॥ धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ॥ ४९ ॥
viṣādobhūtprabhostatra manasyevamuvāca ha .. dharmavaktā dharmakarttā dharmāvanakarassadā .. 49 ..
शिव उवाच ।।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ॥ नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ 2.2.25.५० ॥
kuryāṃ ceddakṣajāyāṃ hi snehaṃ pūrvaṃ yathā mahān .. naśyenmama paṇaḥ śuddho lokalīlānusāriṇaḥ .. 2.2.25.50 ..
ब्रह्मोवाच ।।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ॥ पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१ ॥
itthaṃ vicārya bahudhā hṛdā tāmatyajatsatīm .. paṇaṃ na nāśayāmāsa vedadharmaprapālakaḥ .. 51 ..
ततो विहाय मनसा सतीं तां परमेश्वरः ॥ जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ॥ ५२ ॥
tato vihāya manasā satīṃ tāṃ parameśvaraḥ .. jagāma svagiri bhedaṃ jagāvaddhā sa hi prabhuḥ .. 52 ..
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ॥ सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ॥ ५३ ॥
calaṃtaṃ pathi taṃ vyomavāṇyuvāca maheśvaram .. sarvān saṃśrāvayan tatra dakṣajāṃ ca viśeṣataḥ .. 53 ..
व्योमवाण्युवाच ।।
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ॥ न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ॥ ५४ ॥
dhanyastvaṃ parameśāna tvattsamodya tathā paṇaḥ .. na kopyanyastrilokesmin mahāyogī mahāprabhuḥ .. 54 ..
ब्रह्मोवाच ।।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा॥ कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५ ॥
śrutvā vyomavaco devī śivaṃ papraccha viprabhā.. kaṃ paṇaṃ kṛtavānnātha brūhi me parameśvara .. 55 ..
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ॥ नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा॥ ५६॥
iti pṛṣṭopi giriśassatyā hitakaraḥ prabhuḥ .. nodvāhe svapaṇaṃ tasyai kaharyagre'karotpurā.. 56..
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥ सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७॥
tadā satī śivaṃ dhyātvā svapatiṃ prāṇavallabham.. sarvaṃ bubodha hetuṃ taṃ priyatyāgamayaṃ mune .. 57..
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ॥ शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ॥ ५८॥
tato'tīva śuśocāśu budhvā sā tyāgamātmanaḥ .. śaṃbhunā dakṣajā tasmānniśvasaṃtī muhurmuhuḥ .. 58..
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ॥ सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः॥ ५९॥
śivastasyāḥ samājñāya guptaṃ cakre manobhavam .. satye paṇaṃ svakīyaṃ hi kathā bahvīrvadanprabhuḥ.. 59..
सत्या प्राप स कैलासं कथयन् विविधाः कथा ॥ वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ 2.2.25.६०॥
satyā prāpa sa kailāsaṃ kathayan vividhāḥ kathā .. vare sthitvā nijaṃ rūpaṃ dadhau yogī samādhibhṛt .. 2.2.25.60..
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ॥ न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१॥
tatra tasthau satī dhāmni mahāviṣaṇṇamānasā .. na bubodha caritraṃ tatkaścicca śivayormune .. 61..
महान्कालो व्यतीयाय तयोरित्थं महामुने ॥ स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२ ॥
mahānkālo vyatīyāya tayoritthaṃ mahāmune .. svopāttadehayoḥ prabhvorlokalīlānusāriṇoḥ .. 62 ..
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ॥ तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ॥ ६३ ॥
dhyānaṃ tatyāja giriśastatassa paramārtihṛt .. tajjñātvā jagadaṃbā hi satī tatrājagāma sā .. 63 ..
ननामाथ शिवं देवी हृदयेन विदूयता ॥ आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ॥ ६४ ॥
nanāmātha śivaṃ devī hṛdayena vidūyatā .. āsanaṃ dattavāñśaṃbhuḥ svasanmukha udāradhīḥ .. 64 ..
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ॥ निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५॥
kathayāmāsa suprītyā kathā bahvīrmanoramāḥ .. niśśokā kṛtavānsadyo līlāṃ kṛtvā ca tādṛśīm .. 65..
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ॥ नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ॥ ६६॥
pūrvavatsā sukhaṃ lebhe tatyāja svapaṇaṃ na saḥ .. netyāścaryaṃ śive tāta maṃtavyaṃ parameśvare .. 66..
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ॥ किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७॥
itthaṃ śivāśivakathāṃ vadanti munayo mune .. kila kecidavidvāṃso viyogaśca kathaṃ tayoḥ .. 67..
शिवाशिवचरित्रं को जानाति परमार्थतः ॥ स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ॥ ६८ ॥
śivāśivacaritraṃ ko jānāti paramārthataḥ .. svecchayā krīḍatasto hi caritaṃ kurutassadā .. 68 ..
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ॥ तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः॥ ६९॥
vāgarthāviva saṃpṛktau sadā khalu satīśivau.. tayorviyogassaṃbhāvyassaṃbhavedicchayā tayoḥ.. 69..
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः॥ २५॥
iti śrīśivamahāpurāṇe ddvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīviyogo nāma paṃcaviṃśo'dhyāyaḥ.. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In