एकदा हि पुरा देवि शंभुः परमसूतिकृत् ।। विश्वकर्माणमाहूय स्वलोके परतः परे ।। १।।
ekadā hi purā devi śaṃbhuḥ paramasūtikṛt || viśvakarmāṇamāhūya svaloke parataḥ pare || 1||
राम उवाच ।।
स्वधेनुशालायां रम्यं कारयामास तेन च ।। भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ।। २ ।।
svadhenuśālāyāṃ ramyaṃ kārayāmāsa tena ca || bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam || 2 ||
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ।। कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ।। ३ ।।
tatracchatraṃ mahādivyaṃ sarvadādbhuta muttamam || kārayāmāsa vighnārthaṃ śaṃkaro viśvakarmaṇā || 3 ||
शक्रादीनां जुहावाशु समस्तान्देवतागणान् ।। सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ।। ४।।
śakrādīnāṃ juhāvāśu samastāndevatāgaṇān || siddhagaṃdharvanāgānupade śāṃśca kṛtsnaśaḥ || 4||
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ।। देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ।। ५ ।।
devān sarvānāgamāṃśca vidhiṃ putrairmunīnapi || devīḥ sarvā apsarobhirnānāvastusamanvitāḥ || 5 ||
देवानां च तथर्षीणां सिद्धानां फणिनामपि।। आनयन्मंगलकराः कन्याः षोडशषोडश।। ६।।
devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi|| ānayanmaṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa|| 6||
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने।। उत्सवं कारयामास वादयित्वा सुगायनैः ।। ७।।
vīṇāmṛdaṃgapramukhavādyānnānāvidhānmune|| utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ || 7||
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैःप्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ।। ८।।
rājābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥpratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān || 8||
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ।। ब्रह्मघोषं महारावं कारयामास शंकरः ।। ९।।
tathānyāssaṃvidhā divyā ānayatsvagaṇaistadā || brahmaghoṣaṃ mahārāvaṃ kārayāmāsa śaṃkaraḥ || 9||
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः।। तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ।। 2.2.25.१० ।।
atho hariṃ samāhūya vaikuṃṭhātprītamānasaḥ|| tadbhaktyā pūrṇayā devi modatisma maheśvaraḥ || 2.2.25.10 ||
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।। उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ।। ११।।
sumuhūrte mahādevastatra siṃhāsane vare || upaveśya hariṃ prītyā bhūṣayāmāsa sarvaśaḥ || 11||
आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ।। अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ।। १२ ।।
ābaddharamyamukuṭaṃ kṛtakautukamaṃgalam || abhyaṣiṃcanmaheśastu svayaṃ brahmāṃḍamaṃḍape || 12 ||
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।। ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ।। १३ ।।
dattavānnikhilaiśvaryaṃ yannaijaṃ nānyagāmi yat || tatastuṣṭāva taṃ śaṃbhussvataṃtro bhaktavatsalaḥ || 13 ||
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।। व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ।। १४।।
brahmāṇaṃ lokakartāramavocadvacanaṃ tvidam || vyāpayansvaṃ varādhīnaṃ svataṃtraṃ bhaktavatsalaḥ || 14||
महेश उवाच ।।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।। मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ।। १५ ।।
ataḥ prabhṛti lokeśa mannideśādayaṃ hariḥ || mama vaṃdya svayaṃ viṣṇurjātassarvaśśṛṇoti hi || 15 ||
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ।। वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ।। १६ ।
sarvairdevādibhistāta praṇamatvamamuṃ harim || varṇayaṃtu hariṃ vedā mamaite māmivājñayā || 16 |
राम उवाच ।।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।। विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ।। १७।।
ityuktvātha svayaṃ rudro'namadvai garuḍadhvajam || viṣṇubhaktiprasannātmā varado bhaktavatsalaḥ || 17||
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।। मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ।। १८ ।।
tato brahmādibhirdevaiḥ sarvarūpasuraistathā || munisiddhādibhiścaivaṃ vaṃditobhūddharistadā || 18 ||
ततो महेशो हरयेशंसद्दिविषदां तदा ।। महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ।। १९ ।।
tato maheśo harayeśaṃsaddiviṣadāṃ tadā || mahāvarān suprasanno dhṛtavānbhaktavatsalaḥ || 19 ||
महेश उवाच ।।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।। दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ।। 2.2.25.२० ।।
tvaṃ kartā sarvalokānāṃ bhartā hartā madājñayā || dātā dharmārthakāmānāṃ śāstā durnayakāriṇām || 2.2.25.20 ||
जगदीशो जगत्पूज्यो महाबलपराक्रमः ।। अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ।। २१ ।।
jagadīśo jagatpūjyo mahābalaparākramaḥ || ajeyastvaṃ raṇe kvāpi mamāpi hi bhaviṣyasi || 21 ||
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ।। नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ।। २२ ।।
śaktitrayaṃ gṛhāṇa tvamicchādi prāpitaṃ mayā || nānālīlāprabhāvatvaṃ svataṃtratvaṃ bhavatraye || 22 ||
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।। त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ।। २३ ।।
tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ || tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam || 23 ||
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ।। यया संमोहितं विश्वमचिद्रूपं भविष्यति ।। २४ ।।
māyāṃ cāpi gṛhāṇemāṃ duḥpraṇodyāṃ surādibhiḥ || yayā saṃmohitaṃ viśvamacidrūpaṃ bhaviṣyati || 24 ||
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ।। अस्यापि हि विधेः पाता जनितापि भविष्यसि ।। २५ ।।
mama bāhurmadīyastaṃ dakṣiṇo'sau vidhirhare || asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi || 25 ||
हृदयं मम यो रुद्रस्स एवाहं न संशयः ।। पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ।। २६ ।।
hṛdayaṃ mama yo rudrassa evāhaṃ na saṃśayaḥ || pūjyastava sadā sopi brahmādīnāmapi dhruvam || 26 ||
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ।। नानावतारभेदैश्च सदा नानोति कर्तृभिः ।। २७ ।।
atra sthitvā jagatsarvaṃ pālaya tvaṃ viśeṣataḥ || nānāvatārabhedaiśca sadā nānoti kartṛbhiḥ || 27 ||
मम लोके तवेदं व स्थानं च परमर्द्धिमत् ।। गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ।। २८ ।।
mama loke tavedaṃ va sthānaṃ ca paramarddhimat || goloka iti vikhyātaṃ bhaviṣyati mahojjvalam || 28 ||
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ।। मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ।। २९ ।।
bhaviṣyaṃti hare ye te'vatārā bhuvi rakṣakāḥ || madbhaktāstān dhruvaṃ drakṣye prītānatha nijādvarāta || 29 ||
राम उवाच ।।
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ।। कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ।। 2.2.25.३० ।।
akhaṃḍaiśvaryamāsādya hareritthaṃ harassvayam || kailāse svagaṇaistasmin svairaṃ krīḍatyumāpatiḥ || 2.2.25.30 ||
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ।। अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ।। ३१ ।।
tadāprabhṛti lakṣmīśo gopaveṣobhavattathā || ayāsīttatra suprītyā gopagopogavāṃ patiḥ || 31 ||
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ।। नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ।। ३२ ।।
sopi viṣṇuḥ prasannātmā jugopa nikhilaṃ jagat || nānāvatārassaṃdhartā vanakartā śivājñayā || 32 ||
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ।। रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ।। ३३ ।।
idānīṃ sa caturddhātrāvātaracchaṃkarājñayā || rāmohaṃ tatra bharato lakṣmaṇaśśatruheti ca || 33 ||
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ।। आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ।। ३४ ।।
atha pitrājñayā devi sasītālakṣmaṇassati || āgatohaṃ vane cādya duḥkhitau daivato 'bhavam || 34 ||
निशाचरेण मे जाया हृता सीतेति केनचित् ।। अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ।। ३५ ।।
niśācareṇa me jāyā hṛtā sīteti kenacit || anveṣyāmi priyāṃ cātra virahī baṃdhunā vane || 35 ||
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ।। भविष्यति न संदेहो मातस्ते कृपया सति ।। ३६ ।।
darśanaṃ te yadi prāptaṃ sarvathā kuśalaṃ mama || bhaviṣyati na saṃdeho mātaste kṛpayā sati || 36 ||
सीताप्राप्तिवरो देवि भविष्यति न संशयः ।। तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ।। ३७ ।।
sītāprāptivaro devi bhaviṣyati na saṃśayaḥ || taṃ hatvā duḥkhadaṃ pāpaṃ rākṣasaṃ tvadanugrahāt || 37 ||
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ।। यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ।। ३८ ।।
mahadbhāgyaṃ mamādyaiva yadyakārṣṭāṃ kṛpāṃ yuvām || yasmin sakaruṇau syātāṃ sa dhanyaḥ puruṣo varaḥ || 38 ||
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ।। तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ।। ३९ ।।
itthamābhāṣya bahudhā supraṇamya satīṃ śivām || tadājñayā vane tasmin vicacāra raghūdvahaḥ || 39 ||
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ।। हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ।। 2.2.25.४० ।।
athākarṇya satī vākyaṃ rāmasya prayatātmanaḥ || hṛṣṭābhūtsā praśaṃsantī śivabhaktirataṃ hṛdi || 2.2.25.40 ||
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ।। प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ।। ४१।।
smṛtvā svakarma manasākārṣīcchokaṃ suvistaram || pratyāgacchadudāsīnā vivarṇā śivasannidhau|| 41||
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ।। नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ।। ४२।।
aciṃtayatpathi sā devī saṃcalaṃtī punaḥ punaḥ || nāṃgīkṛtaṃ śivoktaṃ me rāmaṃ prati kudhīḥ kṛtā || 42||
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ।। इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ।। ४३।।
kimuttaramahaṃ dāsye gatvā śaṃkarasannidhau || iti saṃciṃtya bahudhā paścāttāpo'bhavattadā || 43||
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ।। विषण्णवदना शोकव्याकुला विगतप्रभा।। ४४।।
gatvā śaṃbhusamīpaṃ ca praṇanāma śivaṃ hṛdā || viṣaṇṇavadanā śokavyākulā vigataprabhā|| 44||
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ।। प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ।। ४५ ।।
atha tāṃ duḥkhitāṃ dṛṣṭvā papraccha kuśalaṃ haraḥ || provāca vacanaṃ prītyā tatparīkṣā kṛtā katham || 45 ||
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ।। सती शोकविषण्णा सा तस्थौ तत्र समीपतः ।। ४६ ।।
śrutvā śivavaco nāhaṃ kimapi praṇatānanā || satī śokaviṣaṇṇā sā tasthau tatra samīpataḥ || 46 ||
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ।। दक्षजाया महायोगी नानालीला विशारदः ।। ४७ ।।
atha dhyātvā maheśastu bubodha caritaṃ hṛdā || dakṣajāyā mahāyogī nānālīlā viśāradaḥ || 47 ||
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ।। तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ।। ४८ ।।
sasmāra svapaṇaṃ pūrvaṃ yatkṛtaṃ harikopataḥ || tatprārthitotha rudrosau maryādā pratipālakaḥ || 48 ||
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ।। धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ।। ४९ ।।
viṣādobhūtprabhostatra manasyevamuvāca ha || dharmavaktā dharmakarttā dharmāvanakarassadā || 49 ||
शिव उवाच ।।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ।। नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ।। 2.2.25.५० ।।
kuryāṃ ceddakṣajāyāṃ hi snehaṃ pūrvaṃ yathā mahān || naśyenmama paṇaḥ śuddho lokalīlānusāriṇaḥ || 2.2.25.50 ||
ब्रह्मोवाच ।।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ।। पणं न नाशयामास वेदधर्मप्रपालकः ।। ५१ ।।
itthaṃ vicārya bahudhā hṛdā tāmatyajatsatīm || paṇaṃ na nāśayāmāsa vedadharmaprapālakaḥ || 51 ||
ततो विहाय मनसा सतीं तां परमेश्वरः ।। जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ।। ५२ ।।
tato vihāya manasā satīṃ tāṃ parameśvaraḥ || jagāma svagiri bhedaṃ jagāvaddhā sa hi prabhuḥ || 52 ||
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ।। सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ।। ५३ ।।
calaṃtaṃ pathi taṃ vyomavāṇyuvāca maheśvaram || sarvān saṃśrāvayan tatra dakṣajāṃ ca viśeṣataḥ || 53 ||
व्योमवाण्युवाच ।।
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ।। न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ।। ५४ ।।
dhanyastvaṃ parameśāna tvattsamodya tathā paṇaḥ || na kopyanyastrilokesmin mahāyogī mahāprabhuḥ || 54 ||
ब्रह्मोवाच ।।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा।। कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ।। ५५ ।।
śrutvā vyomavaco devī śivaṃ papraccha viprabhā|| kaṃ paṇaṃ kṛtavānnātha brūhi me parameśvara || 55 ||
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ।। नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा।। ५६।।
iti pṛṣṭopi giriśassatyā hitakaraḥ prabhuḥ || nodvāhe svapaṇaṃ tasyai kaharyagre'karotpurā|| 56||
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्।। सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ।। ५७।।
tadā satī śivaṃ dhyātvā svapatiṃ prāṇavallabham|| sarvaṃ bubodha hetuṃ taṃ priyatyāgamayaṃ mune || 57||
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ।। शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ।। ५८।।
tato'tīva śuśocāśu budhvā sā tyāgamātmanaḥ || śaṃbhunā dakṣajā tasmānniśvasaṃtī muhurmuhuḥ || 58||
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ।। सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः।। ५९।।
śivastasyāḥ samājñāya guptaṃ cakre manobhavam || satye paṇaṃ svakīyaṃ hi kathā bahvīrvadanprabhuḥ|| 59||
सत्या प्राप स कैलासं कथयन् विविधाः कथा ।। वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ।। 2.2.25.६०।।
satyā prāpa sa kailāsaṃ kathayan vividhāḥ kathā || vare sthitvā nijaṃ rūpaṃ dadhau yogī samādhibhṛt || 2.2.25.60||
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ।। न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ।। ६१।।
tatra tasthau satī dhāmni mahāviṣaṇṇamānasā || na bubodha caritraṃ tatkaścicca śivayormune || 61||
महान्कालो व्यतीयाय तयोरित्थं महामुने ।। स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ।। ६२ ।।
mahānkālo vyatīyāya tayoritthaṃ mahāmune || svopāttadehayoḥ prabhvorlokalīlānusāriṇoḥ || 62 ||
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ।। तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ।। ६३ ।।
dhyānaṃ tatyāja giriśastatassa paramārtihṛt || tajjñātvā jagadaṃbā hi satī tatrājagāma sā || 63 ||
ननामाथ शिवं देवी हृदयेन विदूयता ।। आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ।। ६४ ।।
nanāmātha śivaṃ devī hṛdayena vidūyatā || āsanaṃ dattavāñśaṃbhuḥ svasanmukha udāradhīḥ || 64 ||
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ।। निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ।। ६५।।
kathayāmāsa suprītyā kathā bahvīrmanoramāḥ || niśśokā kṛtavānsadyo līlāṃ kṛtvā ca tādṛśīm || 65||
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ।। नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ।। ६६।।
pūrvavatsā sukhaṃ lebhe tatyāja svapaṇaṃ na saḥ || netyāścaryaṃ śive tāta maṃtavyaṃ parameśvare || 66||
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ।। किल केचिदविद्वांसो वियोगश्च कथं तयोः ।। ६७।।
itthaṃ śivāśivakathāṃ vadanti munayo mune || kila kecidavidvāṃso viyogaśca kathaṃ tayoḥ || 67||
शिवाशिवचरित्रं को जानाति परमार्थतः ।। स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ।। ६८ ।।
śivāśivacaritraṃ ko jānāti paramārthataḥ || svecchayā krīḍatasto hi caritaṃ kurutassadā || 68 ||
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ।। तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः।। ६९।।
vāgarthāviva saṃpṛktau sadā khalu satīśivau|| tayorviyogassaṃbhāvyassaṃbhavedicchayā tayoḥ|| 69||
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः।। २५।।
iti śrīśivamahāpurāṇe ddvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīviyogo nāma paṃcaviṃśo'dhyāyaḥ|| 25||
एकदा हि पुरा देवि शंभुः परमसूतिकृत् ।। विश्वकर्माणमाहूय स्वलोके परतः परे ।। १।।
ekadā hi purā devi śaṃbhuḥ paramasūtikṛt || viśvakarmāṇamāhūya svaloke parataḥ pare || 1||
राम उवाच ।।
स्वधेनुशालायां रम्यं कारयामास तेन च ।। भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ।। २ ।।
svadhenuśālāyāṃ ramyaṃ kārayāmāsa tena ca || bhavanaṃ vistṛtaṃ samyak tatra siṃhāsanaṃ varam || 2 ||
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ।। कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ।। ३ ।।
tatracchatraṃ mahādivyaṃ sarvadādbhuta muttamam || kārayāmāsa vighnārthaṃ śaṃkaro viśvakarmaṇā || 3 ||
शक्रादीनां जुहावाशु समस्तान्देवतागणान् ।। सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ।। ४।।
śakrādīnāṃ juhāvāśu samastāndevatāgaṇān || siddhagaṃdharvanāgānupade śāṃśca kṛtsnaśaḥ || 4||
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ।। देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ।। ५ ।।
devān sarvānāgamāṃśca vidhiṃ putrairmunīnapi || devīḥ sarvā apsarobhirnānāvastusamanvitāḥ || 5 ||
देवानां च तथर्षीणां सिद्धानां फणिनामपि।। आनयन्मंगलकराः कन्याः षोडशषोडश।। ६।।
devānāṃ ca tatharṣīṇāṃ siddhānāṃ phaṇināmapi|| ānayanmaṃgalakarāḥ kanyāḥ ṣoḍaśaṣoḍaśa|| 6||
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने।। उत्सवं कारयामास वादयित्वा सुगायनैः ।। ७।।
vīṇāmṛdaṃgapramukhavādyānnānāvidhānmune|| utsavaṃ kārayāmāsa vādayitvā sugāyanaiḥ || 7||
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैःप्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ।। ८।।
rājābhiṣekayogyāni dravyāṇi sakalauṣadhaiḥpratyakṣatīrthapāthobhiḥ paṃcakubhāṃśca pūritān || 8||
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ।। ब्रह्मघोषं महारावं कारयामास शंकरः ।। ९।।
tathānyāssaṃvidhā divyā ānayatsvagaṇaistadā || brahmaghoṣaṃ mahārāvaṃ kārayāmāsa śaṃkaraḥ || 9||
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः।। तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ।। 2.2.25.१० ।।
atho hariṃ samāhūya vaikuṃṭhātprītamānasaḥ|| tadbhaktyā pūrṇayā devi modatisma maheśvaraḥ || 2.2.25.10 ||
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ।। उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ।। ११।।
sumuhūrte mahādevastatra siṃhāsane vare || upaveśya hariṃ prītyā bhūṣayāmāsa sarvaśaḥ || 11||
आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ।। अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ।। १२ ।।
ābaddharamyamukuṭaṃ kṛtakautukamaṃgalam || abhyaṣiṃcanmaheśastu svayaṃ brahmāṃḍamaṃḍape || 12 ||
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ।। ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ।। १३ ।।
dattavānnikhilaiśvaryaṃ yannaijaṃ nānyagāmi yat || tatastuṣṭāva taṃ śaṃbhussvataṃtro bhaktavatsalaḥ || 13 ||
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ।। व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ।। १४।।
brahmāṇaṃ lokakartāramavocadvacanaṃ tvidam || vyāpayansvaṃ varādhīnaṃ svataṃtraṃ bhaktavatsalaḥ || 14||
महेश उवाच ।।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ।। मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ।। १५ ।।
ataḥ prabhṛti lokeśa mannideśādayaṃ hariḥ || mama vaṃdya svayaṃ viṣṇurjātassarvaśśṛṇoti hi || 15 ||
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ।। वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ।। १६ ।
sarvairdevādibhistāta praṇamatvamamuṃ harim || varṇayaṃtu hariṃ vedā mamaite māmivājñayā || 16 |
राम उवाच ।।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ।। विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ।। १७।।
ityuktvātha svayaṃ rudro'namadvai garuḍadhvajam || viṣṇubhaktiprasannātmā varado bhaktavatsalaḥ || 17||
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ।। मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ।। १८ ।।
tato brahmādibhirdevaiḥ sarvarūpasuraistathā || munisiddhādibhiścaivaṃ vaṃditobhūddharistadā || 18 ||
ततो महेशो हरयेशंसद्दिविषदां तदा ।। महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ।। १९ ।।
tato maheśo harayeśaṃsaddiviṣadāṃ tadā || mahāvarān suprasanno dhṛtavānbhaktavatsalaḥ || 19 ||
महेश उवाच ।।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ।। दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ।। 2.2.25.२० ।।
tvaṃ kartā sarvalokānāṃ bhartā hartā madājñayā || dātā dharmārthakāmānāṃ śāstā durnayakāriṇām || 2.2.25.20 ||
जगदीशो जगत्पूज्यो महाबलपराक्रमः ।। अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ।। २१ ।।
jagadīśo jagatpūjyo mahābalaparākramaḥ || ajeyastvaṃ raṇe kvāpi mamāpi hi bhaviṣyasi || 21 ||
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ।। नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ।। २२ ।।
śaktitrayaṃ gṛhāṇa tvamicchādi prāpitaṃ mayā || nānālīlāprabhāvatvaṃ svataṃtratvaṃ bhavatraye || 22 ||
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ।। त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ।। २३ ।।
tvaddveṣṭāro hare nūnaṃ mayā śāsyāḥ prayatnataḥ || tvadbhaktānāṃ mayā viṣṇo deyaṃ nirvāṇamuttamam || 23 ||
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ।। यया संमोहितं विश्वमचिद्रूपं भविष्यति ।। २४ ।।
māyāṃ cāpi gṛhāṇemāṃ duḥpraṇodyāṃ surādibhiḥ || yayā saṃmohitaṃ viśvamacidrūpaṃ bhaviṣyati || 24 ||
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ।। अस्यापि हि विधेः पाता जनितापि भविष्यसि ।। २५ ।।
mama bāhurmadīyastaṃ dakṣiṇo'sau vidhirhare || asyāpi hi vidheḥ pātā janitāpi bhaviṣyasi || 25 ||
हृदयं मम यो रुद्रस्स एवाहं न संशयः ।। पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ।। २६ ।।
hṛdayaṃ mama yo rudrassa evāhaṃ na saṃśayaḥ || pūjyastava sadā sopi brahmādīnāmapi dhruvam || 26 ||
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ।। नानावतारभेदैश्च सदा नानोति कर्तृभिः ।। २७ ।।
atra sthitvā jagatsarvaṃ pālaya tvaṃ viśeṣataḥ || nānāvatārabhedaiśca sadā nānoti kartṛbhiḥ || 27 ||
मम लोके तवेदं व स्थानं च परमर्द्धिमत् ।। गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ।। २८ ।।
mama loke tavedaṃ va sthānaṃ ca paramarddhimat || goloka iti vikhyātaṃ bhaviṣyati mahojjvalam || 28 ||
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ।। मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ।। २९ ।।
bhaviṣyaṃti hare ye te'vatārā bhuvi rakṣakāḥ || madbhaktāstān dhruvaṃ drakṣye prītānatha nijādvarāta || 29 ||
राम उवाच ।।
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ।। कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ।। 2.2.25.३० ।।
akhaṃḍaiśvaryamāsādya hareritthaṃ harassvayam || kailāse svagaṇaistasmin svairaṃ krīḍatyumāpatiḥ || 2.2.25.30 ||
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ।। अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ।। ३१ ।।
tadāprabhṛti lakṣmīśo gopaveṣobhavattathā || ayāsīttatra suprītyā gopagopogavāṃ patiḥ || 31 ||
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ।। नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ।। ३२ ।।
sopi viṣṇuḥ prasannātmā jugopa nikhilaṃ jagat || nānāvatārassaṃdhartā vanakartā śivājñayā || 32 ||
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ।। रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ।। ३३ ।।
idānīṃ sa caturddhātrāvātaracchaṃkarājñayā || rāmohaṃ tatra bharato lakṣmaṇaśśatruheti ca || 33 ||
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ।। आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ।। ३४ ।।
atha pitrājñayā devi sasītālakṣmaṇassati || āgatohaṃ vane cādya duḥkhitau daivato 'bhavam || 34 ||
निशाचरेण मे जाया हृता सीतेति केनचित् ।। अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ।। ३५ ।।
niśācareṇa me jāyā hṛtā sīteti kenacit || anveṣyāmi priyāṃ cātra virahī baṃdhunā vane || 35 ||
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ।। भविष्यति न संदेहो मातस्ते कृपया सति ।। ३६ ।।
darśanaṃ te yadi prāptaṃ sarvathā kuśalaṃ mama || bhaviṣyati na saṃdeho mātaste kṛpayā sati || 36 ||
सीताप्राप्तिवरो देवि भविष्यति न संशयः ।। तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ।। ३७ ।।
sītāprāptivaro devi bhaviṣyati na saṃśayaḥ || taṃ hatvā duḥkhadaṃ pāpaṃ rākṣasaṃ tvadanugrahāt || 37 ||
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ।। यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ।। ३८ ।।
mahadbhāgyaṃ mamādyaiva yadyakārṣṭāṃ kṛpāṃ yuvām || yasmin sakaruṇau syātāṃ sa dhanyaḥ puruṣo varaḥ || 38 ||
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ।। तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ।। ३९ ।।
itthamābhāṣya bahudhā supraṇamya satīṃ śivām || tadājñayā vane tasmin vicacāra raghūdvahaḥ || 39 ||
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ।। हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ।। 2.2.25.४० ।।
athākarṇya satī vākyaṃ rāmasya prayatātmanaḥ || hṛṣṭābhūtsā praśaṃsantī śivabhaktirataṃ hṛdi || 2.2.25.40 ||
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ।। प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ।। ४१।।
smṛtvā svakarma manasākārṣīcchokaṃ suvistaram || pratyāgacchadudāsīnā vivarṇā śivasannidhau|| 41||
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ।। नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ।। ४२।।
aciṃtayatpathi sā devī saṃcalaṃtī punaḥ punaḥ || nāṃgīkṛtaṃ śivoktaṃ me rāmaṃ prati kudhīḥ kṛtā || 42||
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ।। इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ।। ४३।।
kimuttaramahaṃ dāsye gatvā śaṃkarasannidhau || iti saṃciṃtya bahudhā paścāttāpo'bhavattadā || 43||
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ।। विषण्णवदना शोकव्याकुला विगतप्रभा।। ४४।।
gatvā śaṃbhusamīpaṃ ca praṇanāma śivaṃ hṛdā || viṣaṇṇavadanā śokavyākulā vigataprabhā|| 44||
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ।। प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ।। ४५ ।।
atha tāṃ duḥkhitāṃ dṛṣṭvā papraccha kuśalaṃ haraḥ || provāca vacanaṃ prītyā tatparīkṣā kṛtā katham || 45 ||
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ।। सती शोकविषण्णा सा तस्थौ तत्र समीपतः ।। ४६ ।।
śrutvā śivavaco nāhaṃ kimapi praṇatānanā || satī śokaviṣaṇṇā sā tasthau tatra samīpataḥ || 46 ||
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ।। दक्षजाया महायोगी नानालीला विशारदः ।। ४७ ।।
atha dhyātvā maheśastu bubodha caritaṃ hṛdā || dakṣajāyā mahāyogī nānālīlā viśāradaḥ || 47 ||
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ।। तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ।। ४८ ।।
sasmāra svapaṇaṃ pūrvaṃ yatkṛtaṃ harikopataḥ || tatprārthitotha rudrosau maryādā pratipālakaḥ || 48 ||
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ।। धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ।। ४९ ।।
viṣādobhūtprabhostatra manasyevamuvāca ha || dharmavaktā dharmakarttā dharmāvanakarassadā || 49 ||
शिव उवाच ।।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ।। नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ।। 2.2.25.५० ।।
kuryāṃ ceddakṣajāyāṃ hi snehaṃ pūrvaṃ yathā mahān || naśyenmama paṇaḥ śuddho lokalīlānusāriṇaḥ || 2.2.25.50 ||
ब्रह्मोवाच ।।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ।। पणं न नाशयामास वेदधर्मप्रपालकः ।। ५१ ।।
itthaṃ vicārya bahudhā hṛdā tāmatyajatsatīm || paṇaṃ na nāśayāmāsa vedadharmaprapālakaḥ || 51 ||
ततो विहाय मनसा सतीं तां परमेश्वरः ।। जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ।। ५२ ।।
tato vihāya manasā satīṃ tāṃ parameśvaraḥ || jagāma svagiri bhedaṃ jagāvaddhā sa hi prabhuḥ || 52 ||
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ।। सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ।। ५३ ।।
calaṃtaṃ pathi taṃ vyomavāṇyuvāca maheśvaram || sarvān saṃśrāvayan tatra dakṣajāṃ ca viśeṣataḥ || 53 ||
व्योमवाण्युवाच ।।
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ।। न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ।। ५४ ।।
dhanyastvaṃ parameśāna tvattsamodya tathā paṇaḥ || na kopyanyastrilokesmin mahāyogī mahāprabhuḥ || 54 ||
ब्रह्मोवाच ।।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा।। कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ।। ५५ ।।
śrutvā vyomavaco devī śivaṃ papraccha viprabhā|| kaṃ paṇaṃ kṛtavānnātha brūhi me parameśvara || 55 ||
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ।। नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा।। ५६।।
iti pṛṣṭopi giriśassatyā hitakaraḥ prabhuḥ || nodvāhe svapaṇaṃ tasyai kaharyagre'karotpurā|| 56||
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्।। सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ।। ५७।।
tadā satī śivaṃ dhyātvā svapatiṃ prāṇavallabham|| sarvaṃ bubodha hetuṃ taṃ priyatyāgamayaṃ mune || 57||
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ।। शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ।। ५८।।
tato'tīva śuśocāśu budhvā sā tyāgamātmanaḥ || śaṃbhunā dakṣajā tasmānniśvasaṃtī muhurmuhuḥ || 58||
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ।। सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः।। ५९।।
śivastasyāḥ samājñāya guptaṃ cakre manobhavam || satye paṇaṃ svakīyaṃ hi kathā bahvīrvadanprabhuḥ|| 59||
सत्या प्राप स कैलासं कथयन् विविधाः कथा ।। वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ।। 2.2.25.६०।।
satyā prāpa sa kailāsaṃ kathayan vividhāḥ kathā || vare sthitvā nijaṃ rūpaṃ dadhau yogī samādhibhṛt || 2.2.25.60||
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ।। न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ।। ६१।।
tatra tasthau satī dhāmni mahāviṣaṇṇamānasā || na bubodha caritraṃ tatkaścicca śivayormune || 61||
महान्कालो व्यतीयाय तयोरित्थं महामुने ।। स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ।। ६२ ।।
mahānkālo vyatīyāya tayoritthaṃ mahāmune || svopāttadehayoḥ prabhvorlokalīlānusāriṇoḥ || 62 ||
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ।। तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ।। ६३ ।।
dhyānaṃ tatyāja giriśastatassa paramārtihṛt || tajjñātvā jagadaṃbā hi satī tatrājagāma sā || 63 ||
ननामाथ शिवं देवी हृदयेन विदूयता ।। आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ।। ६४ ।।
nanāmātha śivaṃ devī hṛdayena vidūyatā || āsanaṃ dattavāñśaṃbhuḥ svasanmukha udāradhīḥ || 64 ||
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ।। निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ।। ६५।।
kathayāmāsa suprītyā kathā bahvīrmanoramāḥ || niśśokā kṛtavānsadyo līlāṃ kṛtvā ca tādṛśīm || 65||
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ।। नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ।। ६६।।
pūrvavatsā sukhaṃ lebhe tatyāja svapaṇaṃ na saḥ || netyāścaryaṃ śive tāta maṃtavyaṃ parameśvare || 66||
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ।। किल केचिदविद्वांसो वियोगश्च कथं तयोः ।। ६७।।
itthaṃ śivāśivakathāṃ vadanti munayo mune || kila kecidavidvāṃso viyogaśca kathaṃ tayoḥ || 67||
शिवाशिवचरित्रं को जानाति परमार्थतः ।। स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ।। ६८ ।।
śivāśivacaritraṃ ko jānāti paramārthataḥ || svecchayā krīḍatasto hi caritaṃ kurutassadā || 68 ||
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ।। तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः।। ६९।।
vāgarthāviva saṃpṛktau sadā khalu satīśivau|| tayorviyogassaṃbhāvyassaṃbhavedicchayā tayoḥ|| 69||
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः।। २५।।
iti śrīśivamahāpurāṇe ddvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīviyogo nāma paṃcaviṃśo'dhyāyaḥ|| 25||
ॐ श्री परमात्मने नमः