एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ॥ कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४ ॥
PADACHEDA
एते हि सर्वे च सुर-असुराः भृशम् नमंति माम् विप्र-वराः तथा ऋषयः ॥ कथम् हि असौ दुर्जन-वत् महामनाः तु अभूत् तु यः प्रेत-पिशाच-संवृतः ॥ १४ ॥
TRANSLITERATION
ete hi sarve ca sura-asurāḥ bhṛśam namaṃti mām vipra-varāḥ tathā ṛṣayaḥ .. katham hi asau durjana-vat mahāmanāḥ tu abhūt tu yaḥ preta-piśāca-saṃvṛtaḥ .. 14 ..
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ॥ शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७ ॥ ॥
PADACHEDA
इति एवम् उक्त्वा स महा-खलः तदा रुषा अन्वितः रुद्रम् इदम् हि अवोचत् ॥ शृण्वन्तु अमी विप्र-वराः तथा सुराः वध्यम् हि मे च अर्हथ कर्तुम् एतम् ॥ १७ ॥ ॥
TRANSLITERATION
iti evam uktvā sa mahā-khalaḥ tadā ruṣā anvitaḥ rudram idam hi avocat .. śṛṇvantu amī vipra-varāḥ tathā surāḥ vadhyam hi me ca arhatha kartum etam .. 17 .. ..