Rudra Samhita - Sati Khanda

Adhyaya - 26

The cause of estrangement between Daksha and Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
पुराभवच्च सर्वेषामध्वरो विधिना महान् ।। प्रयागे समवेतानां मुनीनां च महा त्मनाम् ।। १।।
purābhavacca sarveṣāmadhvaro vidhinā mahān || prayāge samavetānāṃ munīnāṃ ca mahā tmanām || 1||

Samhita : 3

Adhyaya :   26

Shloka :   1

तत्र सिद्धास्समायातास्सनकाद्यास्सुरर्षयः ।। सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ।। २।।
tatra siddhāssamāyātāssanakādyāssurarṣayaḥ || saprajāpatayo devā jñānino brahmadarśinaḥ || 2||

Samhita : 3

Adhyaya :   26

Shloka :   2

अहं समागतस्तत्र परिवारसमन्वितः ।। निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ।। ३।।
ahaṃ samāgatastatra parivārasamanvitaḥ || nigamairāgamairyukto mūrtimadbhirmahāprabhaiḥ || 3||

Samhita : 3

Adhyaya :   26

Shloka :   3

समाजोभूद्विचित्रो हि तेषामुत्सवसंयुः ।। ज्ञानवादोऽभवत्तत्र नानाशास्त्रस मुद्भवः ।। ४।।
samājobhūdvicitro hi teṣāmutsavasaṃyuḥ || jñānavādo'bhavattatra nānāśāstrasa mudbhavaḥ || 4||

Samhita : 3

Adhyaya :   26

Shloka :   4

तस्मिन्नवसरे रुद्रस्सभवानीगणः प्रभुः ।। त्रिलोकहितकृत्स्वामी तत्रागात्सूक्तिकृन्मुने।। ५।।
tasminnavasare rudrassabhavānīgaṇaḥ prabhuḥ || trilokahitakṛtsvāmī tatrāgātsūktikṛnmune|| 5||

Samhita : 3

Adhyaya :   26

Shloka :   5

दृष्ट्वा शिवं सुरास्सर्वे सिद्धाश्च मुनयस्तथा ।। अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ।। ६।।
dṛṣṭvā śivaṃ surāssarve siddhāśca munayastathā || anamaṃstaṃ prabhuṃ bhaktyā tuṣṭuvuśca tathā hyaham || 6||

Samhita : 3

Adhyaya :   26

Shloka :   6

तस्थुश्शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ।। प्रभुदर्शनसंतुष्टाः वर्णयन्तो निजं विधिम् ।। ७ ।।
tasthuśśivājñayā sarve yathāsthānaṃ mudānvitāḥ || prabhudarśanasaṃtuṣṭāḥ varṇayanto nijaṃ vidhim || 7 ||

Samhita : 3

Adhyaya :   26

Shloka :   7

तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ।। आगमत्तत्र सुप्रीतस्सुवर्चस्वी यदृच्छया ।। ८ ।।
tasminnavasare dakṣaḥ prajāpatipatiḥ prabhuḥ || āgamattatra suprītassuvarcasvī yadṛcchayā || 8 ||

Samhita : 3

Adhyaya :   26

Shloka :   8

मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ।। ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ।। ९ ।।
māṃ praṇamya sa dakṣo hi nyuṣṭastatra madājñayā || brahmāṇḍādhipatirmānyo mānī tattvabahirmukhaḥ || 9 ||

Samhita : 3

Adhyaya :   26

Shloka :   9

स्तुतिभिः प्रणिपातैश्च दक्षस्सर्वैस्सुरर्षिभिः ।। पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः ।। 2.2.26.१० ।।
stutibhiḥ praṇipātaiśca dakṣassarvaissurarṣibhiḥ || pūjito varatejasvī karau badhvā vinamrakaiḥ || 2.2.26.10 ||

Samhita : 3

Adhyaya :   26

Shloka :   10

नानाविहारकृन्नाथस्स्वतंत्र परमोतिकृत् ।। नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ।। ११ ।।
nānāvihārakṛnnāthassvataṃtra paramotikṛt || nānāmattaṃ tadā dakṣaṃ svāsanastho maheśvaraḥ || 11 ||

Samhita : 3

Adhyaya :   26

Shloka :   11

दृष्टाऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ।। अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः ।। १२ ।।
dṛṣṭā'nataṃ haraṃ tatra sa me putro'prasannadhīḥ || akupatsahasā rudre tadā dakṣaḥ prajāpatiḥ || 12 ||

Samhita : 3

Adhyaya :   26

Shloka :   12

क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ।। सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ।। १३ ।।
krūradṛṣṭyā mahāgarvo dṛṣṭvā rudraṃ mahāprabhum || sarvānsaṃśrāvayannuccairavocajjñānavarjitaḥ || 13 ||

Samhita : 3

Adhyaya :   26

Shloka :   13

एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ।। कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ।। १४ ।।
ete hi sarve ca surāsurā bhṛśaṃ namaṃti māṃ vipravarāstatharṣayaḥ || kathaṃ hyasau durjanavanmahāmanāstvabhūttu yaḥ pretapiśācasaṃvṛtaḥ || 14 ||

Samhita : 3

Adhyaya :   26

Shloka :   14

श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ।। लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकस्सदा ।। १५।।
śmaśānavāsī nirapatrapo hyayaṃ kathaṃ praṇāmaṃ na karoti me'dhunā || luptakriyo bhūtapiśācasevito matto'vidho nītividūṣakassadā || 15||

Samhita : 3

Adhyaya :   26

Shloka :   15

पाखंडिनो दुर्जनपाप शीला दृष्ट्वा द्विजं प्रोद्धतनिंदकाश्च ।। वध्वां सदासक्तरतिप्रवीणस्तस्मादमुं शप्तुमहं प्रवृत्तः ।। १६ ।।
pākhaṃḍino durjanapāpa śīlā dṛṣṭvā dvijaṃ proddhataniṃdakāśca || vadhvāṃ sadāsaktaratipravīṇastasmādamuṃ śaptumahaṃ pravṛttaḥ || 16 ||

Samhita : 3

Adhyaya :   26

Shloka :   16

ब्रह्मोवाच ।।
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ।। शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ।। १७ ।। ।।
ityevamuktvā sa mahākhalastadā ruṣānvito rudramidaṃ hyavocat || śṛṇvaṃtvamī vipravarāstathā surā vadhyaṃ hi me cārhatha kartumetam || 17 || ||

Samhita : 3

Adhyaya :   26

Shloka :   17

दक्ष उवाच ।। ।।
रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोथ विवर्णरूपः ।। देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्म हीनः ।। १८ ।।
rudro hyayaṃ yajñabahiṣkṛto me varṇeṣvatītotha vivarṇarūpaḥ || devairna bhāgaṃ labhatāṃ sahaiva śmaśānavāsī kulajanma hīnaḥ || 18 ||

Samhita : 3

Adhyaya :   26

Shloka :   18

।। ब्रह्मोवाच ।। ।।
इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ।। अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैस्समम्। १९।।
iti dakṣoktamākarṇya bhṛgvādyā bahavo janāḥ || agarhayan duṣṭasattvaṃ rudraṃ mattvāmaraissamam| 19||

Samhita : 3

Adhyaya :   26

Shloka :   19

नन्दी निशम्य तद्वाक्यं लालाक्षोतिरुषान्वितः ।। अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः ।। 2.2.26.२०।।
nandī niśamya tadvākyaṃ lālākṣotiruṣānvitaḥ || abravīttvaritaṃ dakṣaṃ śāpaṃ dātumanā gaṇaḥ || 2.2.26.20||

Samhita : 3

Adhyaya :   26

Shloka :   20

नन्दीश्वर उवाच ।।
रेरे शठ महा मूढ दक्ष दुष्टमते त्वया ।। यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ।। २१ ।।
rere śaṭha mahā mūḍha dakṣa duṣṭamate tvayā || yajñabāhyo hi me svāmī maheśo hi kṛtaḥ katham || 21 ||

Samhita : 3

Adhyaya :   26

Shloka :   21

यस्य स्मरणमात्रेण भवंति सफला मखाः ।। तीर्थानि च पवित्राणि सोयं शप्तो हरः कथम् ।। २२ ।।
yasya smaraṇamātreṇa bhavaṃti saphalā makhāḥ || tīrthāni ca pavitrāṇi soyaṃ śapto haraḥ katham || 22 ||

Samhita : 3

Adhyaya :   26

Shloka :   22

वृथा ते ब्रह्मचापल्याच्छप्तोयं दक्ष दुर्मते ।। वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः ।। २३ ।।
vṛthā te brahmacāpalyācchaptoyaṃ dakṣa durmate || vṛthopahasitaścaivāduṣṭo rudro mahā prabhuḥ || 23 ||

Samhita : 3

Adhyaya :   26

Shloka :   23

येनेदं पाल्यते विश्वं सृष्टमंते विनाशितम् ।। शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम ।। २४ ।।
yenedaṃ pālyate viśvaṃ sṛṣṭamaṃte vināśitam || śaptoyaṃ sa kathaṃ rudro maheśo brāhmaṇādhama || 24 ||

Samhita : 3

Adhyaya :   26

Shloka :   24

एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ।। नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ।। २५।।
evaṃ nirbhatsitastena nandinā hi prajāpatiḥ || nandinaṃ ca śaśāpātha dakṣo roṣasamanvitaḥ || 25||

Samhita : 3

Adhyaya :   26

Shloka :   25

दक्ष उवाच ।।
यूयं सर्वे रुद्रगणा वेदबाह्या भवंतु वै ।। वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ।। २६।।
yūyaṃ sarve rudragaṇā vedabāhyā bhavaṃtu vai || vedamārgaparityaktāstathā tyaktā maharṣibhiḥ || 26||

Samhita : 3

Adhyaya :   26

Shloka :   26

पाखंडवादनिरताः शिष्टाचारबहिष्कृताः ।। मदिरापाननिरता जटा भस्मास्थिधारिणः ।। २७ ।।
pākhaṃḍavādaniratāḥ śiṣṭācārabahiṣkṛtāḥ || madirāpānaniratā jaṭā bhasmāsthidhāriṇaḥ || 27 ||

Samhita : 3

Adhyaya :   26

Shloka :   27

ब्रह्मोवाच ।।
इति शप्तास्तथा तेन दक्षेण शिवकिंकराः ।। तच्छ्रुत्वातिरुषाविष्टोभवन्नंदी शिवप्रियः।। । ।। २८।।
iti śaptāstathā tena dakṣeṇa śivakiṃkarāḥ || tacchrutvātiruṣāviṣṭobhavannaṃdī śivapriyaḥ|| | || 28||

Samhita : 3

Adhyaya :   26

Shloka :   28

प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम् ।। शिलादतनयो नंदी तेजस्वी शिववल्लभः ।। २९ ।।
pratyuvāca drutaṃ pakṣaṃ garvitaṃ taṃ mahākhalam || śilādatanayo naṃdī tejasvī śivavallabhaḥ || 29 ||

Samhita : 3

Adhyaya :   26

Shloka :   29

नन्दीश्वर उवाच।।
रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिंकराः ।। शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ।। 2.2.26.३०।।
re dakṣa śaṭha durbuddhe vṛthaiva śivakiṃkarāḥ || śaptāste brahmacāpalyācchivatattvamajānatā || 2.2.26.30||

Samhita : 3

Adhyaya :   26

Shloka :   30

भृग्वाद्यैर्दुष्टचित्तैश्च मूढैस्स उपहासितः।। महा प्रभुर्महेशानो ब्राह्मणत्वादहंमते।। ३१।।
bhṛgvādyairduṣṭacittaiśca mūḍhaissa upahāsitaḥ|| mahā prabhurmaheśāno brāhmaṇatvādahaṃmate|| 31||

Samhita : 3

Adhyaya :   26

Shloka :   31

ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः।। रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम्।। ३२।।
ye rudravimukhāścātra brāhmaṇāstvādṛśāḥ khalāḥ|| rudratejaḥprabhāvatvātteṣāṃ śāpaṃ dadāmyaham|| 32||

Samhita : 3

Adhyaya :   26

Shloka :   32

वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः ।। भवंतु सततं विप्रा नान्यदस्तीति वादिनः ।। ३३ ।।
vedavādaratā yūyaṃ vedatattvabahirmukhāḥ || bhavaṃtu satataṃ viprā nānyadastīti vādinaḥ || 33 ||

Samhita : 3

Adhyaya :   26

Shloka :   33

कामात्मानर्स्स्वर्गपराः क्रोधलोभमदान्विताः।। भवंतु सततं विप्रा भिक्षुका निरपत्रपाः।। ३४।।
kāmātmānarssvargaparāḥ krodhalobhamadānvitāḥ|| bhavaṃtu satataṃ viprā bhikṣukā nirapatrapāḥ|| 34||

Samhita : 3

Adhyaya :   26

Shloka :   34

वेदमार्गं पुरस्कृत्य ब्राह्मणाश्शूद्रयाजिनः ।। दरिद्रा वै भविष्यंति प्रतिग्रहरता स्सदा।। ३५।।
vedamārgaṃ puraskṛtya brāhmaṇāśśūdrayājinaḥ || daridrā vai bhaviṣyaṃti pratigraharatā ssadā|| 35||

Samhita : 3

Adhyaya :   26

Shloka :   35

असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः ।। भविष्यंति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ।। ३६।।
asatpratigrahāścaiva sarve nirayagāminaḥ || bhaviṣyaṃti sadā dakṣa kecidvai brahmarākṣasāḥ || 36||

Samhita : 3

Adhyaya :   26

Shloka :   36

यश्शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् ।। द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत् ।। ३७ ।।
yaśśivaṃ surasāmānyamuddiśya parameśvaram || druhyatyajo duṣṭamatistattvato vimukho bhavet || 37 ||

Samhita : 3

Adhyaya :   26

Shloka :   37

कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया ।। कर्मतंत्रं वितनुता वेदवादं च शाश्वतम् ।। ३८ ।।
kūṭadharmeṣu geheṣu sadā grāmyasukhecchayā || karmataṃtraṃ vitanutā vedavādaṃ ca śāśvatam || 38 ||

Samhita : 3

Adhyaya :   26

Shloka :   38

विनष्टानंदकमुखो विस्मृतात्मगतिः पशुः ।। भ्रष्टकर्मानयसदा दक्षो बस्तमुखोऽचिरात् ।। ३९।।
vinaṣṭānaṃdakamukho vismṛtātmagatiḥ paśuḥ || bhraṣṭakarmānayasadā dakṣo bastamukho'cirāt || 39||

Samhita : 3

Adhyaya :   26

Shloka :   39

शप्तास्ते कोपिना तत्र नंदिना ब्राह्मणा यदा।। हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः।। 2.2.26.४०।।
śaptāste kopinā tatra naṃdinā brāhmaṇā yadā|| hāhākāro mahānāsīcchapto dakṣeṇa ceśvaraḥ|| 2.2.26.40||

Samhita : 3

Adhyaya :   26

Shloka :   40

तदाकर्ण्यामहत्यंतमनिंदंतं मुहुर्मुहुः।। भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित् ।। ४१।।
tadākarṇyāmahatyaṃtamaniṃdaṃtaṃ muhurmuhuḥ|| bhṛgvādīnapi viprāṃśca vedasṛṭ śiva tattvavit || 41||

Samhita : 3

Adhyaya :   26

Shloka :   41

ईश्वरोपि वचः श्रुत्वा नंदिनः प्रहसन्निव ।। उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ।। ४२।।
īśvaropi vacaḥ śrutvā naṃdinaḥ prahasanniva || uvāca madhuraṃ vākyaṃ bodhayaṃstaṃ sadāśivaḥ || 42||

Samhita : 3

Adhyaya :   26

Shloka :   42

सदाशिव उवाच ।।
शृणु नंदिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि।। वृथा शप्तो ब्रह्मकुलो मत्वा शप्तं च मां भ्रमात् ।। ४३ ।।
śṛṇu naṃdin mahāprājña na kartuṃ krodhamarhasi|| vṛthā śapto brahmakulo matvā śaptaṃ ca māṃ bhramāt || 43 ||

Samhita : 3

Adhyaya :   26

Shloka :   43

वेदो मंत्राक्षरमयस्साक्षात्सूक्तमयो भृशम् ।। सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ।। ४४ ।।
vedo maṃtrākṣaramayassākṣātsūktamayo bhṛśam || sūkte pratiṣṭhito hyātmā sarveṣāmapi dehinām || 44 ||

Samhita : 3

Adhyaya :   26

Shloka :   44

तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः ।। शप्या न वेदाः केनापि दुर्द्धियापि कदाचन ।। ४५।।
tasmādātmavido nityaṃ tvaṃ mā śapa ruṣānvitaḥ || śapyā na vedāḥ kenāpi durddhiyāpi kadācana || 45||

Samhita : 3

Adhyaya :   26

Shloka :   45

अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि।। शान्तो भव महाधीमन्सनकादिविबोधकः ।। ४६ ।।
ahaṃ śapto na cedānīṃ tattvato boddhumarhasi|| śānto bhava mahādhīmansanakādivibodhakaḥ || 46 ||

Samhita : 3

Adhyaya :   26

Shloka :   46

यज्ञोहं यज्ञकर्माहं यज्ञांगानि च सर्वशः ।। यतात्मा यज्ञनिरतो यज्ञबाह्योहमेव वै ।। ४७ ।।
yajñohaṃ yajñakarmāhaṃ yajñāṃgāni ca sarvaśaḥ || yatātmā yajñanirato yajñabāhyohameva vai || 47 ||

Samhita : 3

Adhyaya :   26

Shloka :   47

कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः ।। इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ।। ४८ ।।
koyaṃ kastvamime ke hi sarvohamapi tattvataḥ || iti buddhyā hi vimṛśa vṛthā śaptāstvayā dvijāḥ || 48 ||

Samhita : 3

Adhyaya :   26

Shloka :   48

तत्त्वज्ञानेन निर्हृत्य प्रपंचरचनो भव ।। बुधस्स्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ।। ४९ ।।
tattvajñānena nirhṛtya prapaṃcaracano bhava || budhassvastho mahābuddhe nandin krodhādivarjitaḥ || 49 ||

Samhita : 3

Adhyaya :   26

Shloka :   49

ब्रह्मोवाच ।।
एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः ।। विवेकपरमो भूत्वा शांतोऽभूत्क्रोधवर्जितः ।। 2.2.26.५०।।
evaṃ prabodhitastena śambhunā nandikeśvaraḥ || vivekaparamo bhūtvā śāṃto'bhūtkrodhavarjitaḥ || 2.2.26.50||

Samhita : 3

Adhyaya :   26

Shloka :   50

शिवोपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् ।। सगणस्स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ।। ५१ ।।
śivopi taṃ prabodhyāśu svagaṇaṃ prāṇavallabham || sagaṇassa yayau tasmātsvasthānaṃ pramudānvitaḥ || 51 ||

Samhita : 3

Adhyaya :   26

Shloka :   51

दक्षोपि स रुषाविष्टस्तैर्द्धिजैः परिवारितः ।। स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः ।। ५२ ।।
dakṣopi sa ruṣāviṣṭastairddhijaiḥ parivāritaḥ || svasthānaṃ ca yayau citte śivadro haparāyaṇaḥ || 52 ||

Samhita : 3

Adhyaya :   26

Shloka :   52

रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः ।। श्रद्धां विहायैव स मूढबुद्धिर्निंदापरोभूच्छिवपूजकानाम् ।। ५३ ।।
rudraṃ tadānīṃ pariśapyamānaṃ saṃsmṛtya dakṣaḥ parayā ruṣānvitaḥ || śraddhāṃ vihāyaiva sa mūḍhabuddhirniṃdāparobhūcchivapūjakānām || 53 ||

Samhita : 3

Adhyaya :   26

Shloka :   53

इत्युक्तो दक्षदुर्बुद्धिश्शंभुना परमात्मना ।। परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ।। ५४ ।। ।।
ityukto dakṣadurbuddhiśśaṃbhunā paramātmanā || parāṃ durdhiṣaṇāṃ tasya śṛṇu tāta vadāmyaham || 54 || ||

Samhita : 3

Adhyaya :   26

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ।। २६ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīyakhaṇḍe satyupākhyāne śivena dakṣavirodho nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||

Samhita : 3

Adhyaya :   26

Shloka :   55

ब्रह्मोवाच ।।
पुराभवच्च सर्वेषामध्वरो विधिना महान् ।। प्रयागे समवेतानां मुनीनां च महा त्मनाम् ।। १।।
purābhavacca sarveṣāmadhvaro vidhinā mahān || prayāge samavetānāṃ munīnāṃ ca mahā tmanām || 1||

Samhita : 3

Adhyaya :   26

Shloka :   1

तत्र सिद्धास्समायातास्सनकाद्यास्सुरर्षयः ।। सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ।। २।।
tatra siddhāssamāyātāssanakādyāssurarṣayaḥ || saprajāpatayo devā jñānino brahmadarśinaḥ || 2||

Samhita : 3

Adhyaya :   26

Shloka :   2

अहं समागतस्तत्र परिवारसमन्वितः ।। निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ।। ३।।
ahaṃ samāgatastatra parivārasamanvitaḥ || nigamairāgamairyukto mūrtimadbhirmahāprabhaiḥ || 3||

Samhita : 3

Adhyaya :   26

Shloka :   3

समाजोभूद्विचित्रो हि तेषामुत्सवसंयुः ।। ज्ञानवादोऽभवत्तत्र नानाशास्त्रस मुद्भवः ।। ४।।
samājobhūdvicitro hi teṣāmutsavasaṃyuḥ || jñānavādo'bhavattatra nānāśāstrasa mudbhavaḥ || 4||

Samhita : 3

Adhyaya :   26

Shloka :   4

तस्मिन्नवसरे रुद्रस्सभवानीगणः प्रभुः ।। त्रिलोकहितकृत्स्वामी तत्रागात्सूक्तिकृन्मुने।। ५।।
tasminnavasare rudrassabhavānīgaṇaḥ prabhuḥ || trilokahitakṛtsvāmī tatrāgātsūktikṛnmune|| 5||

Samhita : 3

Adhyaya :   26

Shloka :   5

दृष्ट्वा शिवं सुरास्सर्वे सिद्धाश्च मुनयस्तथा ।। अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ।। ६।।
dṛṣṭvā śivaṃ surāssarve siddhāśca munayastathā || anamaṃstaṃ prabhuṃ bhaktyā tuṣṭuvuśca tathā hyaham || 6||

Samhita : 3

Adhyaya :   26

Shloka :   6

तस्थुश्शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ।। प्रभुदर्शनसंतुष्टाः वर्णयन्तो निजं विधिम् ।। ७ ।।
tasthuśśivājñayā sarve yathāsthānaṃ mudānvitāḥ || prabhudarśanasaṃtuṣṭāḥ varṇayanto nijaṃ vidhim || 7 ||

Samhita : 3

Adhyaya :   26

Shloka :   7

तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ।। आगमत्तत्र सुप्रीतस्सुवर्चस्वी यदृच्छया ।। ८ ।।
tasminnavasare dakṣaḥ prajāpatipatiḥ prabhuḥ || āgamattatra suprītassuvarcasvī yadṛcchayā || 8 ||

Samhita : 3

Adhyaya :   26

Shloka :   8

मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ।। ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ।। ९ ।।
māṃ praṇamya sa dakṣo hi nyuṣṭastatra madājñayā || brahmāṇḍādhipatirmānyo mānī tattvabahirmukhaḥ || 9 ||

Samhita : 3

Adhyaya :   26

Shloka :   9

स्तुतिभिः प्रणिपातैश्च दक्षस्सर्वैस्सुरर्षिभिः ।। पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः ।। 2.2.26.१० ।।
stutibhiḥ praṇipātaiśca dakṣassarvaissurarṣibhiḥ || pūjito varatejasvī karau badhvā vinamrakaiḥ || 2.2.26.10 ||

Samhita : 3

Adhyaya :   26

Shloka :   10

नानाविहारकृन्नाथस्स्वतंत्र परमोतिकृत् ।। नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ।। ११ ।।
nānāvihārakṛnnāthassvataṃtra paramotikṛt || nānāmattaṃ tadā dakṣaṃ svāsanastho maheśvaraḥ || 11 ||

Samhita : 3

Adhyaya :   26

Shloka :   11

दृष्टाऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ।। अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः ।। १२ ।।
dṛṣṭā'nataṃ haraṃ tatra sa me putro'prasannadhīḥ || akupatsahasā rudre tadā dakṣaḥ prajāpatiḥ || 12 ||

Samhita : 3

Adhyaya :   26

Shloka :   12

क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ।। सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ।। १३ ।।
krūradṛṣṭyā mahāgarvo dṛṣṭvā rudraṃ mahāprabhum || sarvānsaṃśrāvayannuccairavocajjñānavarjitaḥ || 13 ||

Samhita : 3

Adhyaya :   26

Shloka :   13

एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ।। कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ।। १४ ।।
ete hi sarve ca surāsurā bhṛśaṃ namaṃti māṃ vipravarāstatharṣayaḥ || kathaṃ hyasau durjanavanmahāmanāstvabhūttu yaḥ pretapiśācasaṃvṛtaḥ || 14 ||

Samhita : 3

Adhyaya :   26

Shloka :   14

श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ।। लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकस्सदा ।। १५।।
śmaśānavāsī nirapatrapo hyayaṃ kathaṃ praṇāmaṃ na karoti me'dhunā || luptakriyo bhūtapiśācasevito matto'vidho nītividūṣakassadā || 15||

Samhita : 3

Adhyaya :   26

Shloka :   15

पाखंडिनो दुर्जनपाप शीला दृष्ट्वा द्विजं प्रोद्धतनिंदकाश्च ।। वध्वां सदासक्तरतिप्रवीणस्तस्मादमुं शप्तुमहं प्रवृत्तः ।। १६ ।।
pākhaṃḍino durjanapāpa śīlā dṛṣṭvā dvijaṃ proddhataniṃdakāśca || vadhvāṃ sadāsaktaratipravīṇastasmādamuṃ śaptumahaṃ pravṛttaḥ || 16 ||

Samhita : 3

Adhyaya :   26

Shloka :   16

ब्रह्मोवाच ।।
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ।। शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ।। १७ ।। ।।
ityevamuktvā sa mahākhalastadā ruṣānvito rudramidaṃ hyavocat || śṛṇvaṃtvamī vipravarāstathā surā vadhyaṃ hi me cārhatha kartumetam || 17 || ||

Samhita : 3

Adhyaya :   26

Shloka :   17

दक्ष उवाच ।। ।।
रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोथ विवर्णरूपः ।। देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्म हीनः ।। १८ ।।
rudro hyayaṃ yajñabahiṣkṛto me varṇeṣvatītotha vivarṇarūpaḥ || devairna bhāgaṃ labhatāṃ sahaiva śmaśānavāsī kulajanma hīnaḥ || 18 ||

Samhita : 3

Adhyaya :   26

Shloka :   18

।। ब्रह्मोवाच ।। ।।
इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ।। अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैस्समम्। १९।।
iti dakṣoktamākarṇya bhṛgvādyā bahavo janāḥ || agarhayan duṣṭasattvaṃ rudraṃ mattvāmaraissamam| 19||

Samhita : 3

Adhyaya :   26

Shloka :   19

नन्दी निशम्य तद्वाक्यं लालाक्षोतिरुषान्वितः ।। अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः ।। 2.2.26.२०।।
nandī niśamya tadvākyaṃ lālākṣotiruṣānvitaḥ || abravīttvaritaṃ dakṣaṃ śāpaṃ dātumanā gaṇaḥ || 2.2.26.20||

Samhita : 3

Adhyaya :   26

Shloka :   20

नन्दीश्वर उवाच ।।
रेरे शठ महा मूढ दक्ष दुष्टमते त्वया ।। यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ।। २१ ।।
rere śaṭha mahā mūḍha dakṣa duṣṭamate tvayā || yajñabāhyo hi me svāmī maheśo hi kṛtaḥ katham || 21 ||

Samhita : 3

Adhyaya :   26

Shloka :   21

यस्य स्मरणमात्रेण भवंति सफला मखाः ।। तीर्थानि च पवित्राणि सोयं शप्तो हरः कथम् ।। २२ ।।
yasya smaraṇamātreṇa bhavaṃti saphalā makhāḥ || tīrthāni ca pavitrāṇi soyaṃ śapto haraḥ katham || 22 ||

Samhita : 3

Adhyaya :   26

Shloka :   22

वृथा ते ब्रह्मचापल्याच्छप्तोयं दक्ष दुर्मते ।। वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः ।। २३ ।।
vṛthā te brahmacāpalyācchaptoyaṃ dakṣa durmate || vṛthopahasitaścaivāduṣṭo rudro mahā prabhuḥ || 23 ||

Samhita : 3

Adhyaya :   26

Shloka :   23

येनेदं पाल्यते विश्वं सृष्टमंते विनाशितम् ।। शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम ।। २४ ।।
yenedaṃ pālyate viśvaṃ sṛṣṭamaṃte vināśitam || śaptoyaṃ sa kathaṃ rudro maheśo brāhmaṇādhama || 24 ||

Samhita : 3

Adhyaya :   26

Shloka :   24

एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ।। नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ।। २५।।
evaṃ nirbhatsitastena nandinā hi prajāpatiḥ || nandinaṃ ca śaśāpātha dakṣo roṣasamanvitaḥ || 25||

Samhita : 3

Adhyaya :   26

Shloka :   25

दक्ष उवाच ।।
यूयं सर्वे रुद्रगणा वेदबाह्या भवंतु वै ।। वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ।। २६।।
yūyaṃ sarve rudragaṇā vedabāhyā bhavaṃtu vai || vedamārgaparityaktāstathā tyaktā maharṣibhiḥ || 26||

Samhita : 3

Adhyaya :   26

Shloka :   26

पाखंडवादनिरताः शिष्टाचारबहिष्कृताः ।। मदिरापाननिरता जटा भस्मास्थिधारिणः ।। २७ ।।
pākhaṃḍavādaniratāḥ śiṣṭācārabahiṣkṛtāḥ || madirāpānaniratā jaṭā bhasmāsthidhāriṇaḥ || 27 ||

Samhita : 3

Adhyaya :   26

Shloka :   27

ब्रह्मोवाच ।।
इति शप्तास्तथा तेन दक्षेण शिवकिंकराः ।। तच्छ्रुत्वातिरुषाविष्टोभवन्नंदी शिवप्रियः।। । ।। २८।।
iti śaptāstathā tena dakṣeṇa śivakiṃkarāḥ || tacchrutvātiruṣāviṣṭobhavannaṃdī śivapriyaḥ|| | || 28||

Samhita : 3

Adhyaya :   26

Shloka :   28

प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम् ।। शिलादतनयो नंदी तेजस्वी शिववल्लभः ।। २९ ।।
pratyuvāca drutaṃ pakṣaṃ garvitaṃ taṃ mahākhalam || śilādatanayo naṃdī tejasvī śivavallabhaḥ || 29 ||

Samhita : 3

Adhyaya :   26

Shloka :   29

नन्दीश्वर उवाच।।
रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिंकराः ।। शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ।। 2.2.26.३०।।
re dakṣa śaṭha durbuddhe vṛthaiva śivakiṃkarāḥ || śaptāste brahmacāpalyācchivatattvamajānatā || 2.2.26.30||

Samhita : 3

Adhyaya :   26

Shloka :   30

भृग्वाद्यैर्दुष्टचित्तैश्च मूढैस्स उपहासितः।। महा प्रभुर्महेशानो ब्राह्मणत्वादहंमते।। ३१।।
bhṛgvādyairduṣṭacittaiśca mūḍhaissa upahāsitaḥ|| mahā prabhurmaheśāno brāhmaṇatvādahaṃmate|| 31||

Samhita : 3

Adhyaya :   26

Shloka :   31

ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः।। रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम्।। ३२।।
ye rudravimukhāścātra brāhmaṇāstvādṛśāḥ khalāḥ|| rudratejaḥprabhāvatvātteṣāṃ śāpaṃ dadāmyaham|| 32||

Samhita : 3

Adhyaya :   26

Shloka :   32

वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः ।। भवंतु सततं विप्रा नान्यदस्तीति वादिनः ।। ३३ ।।
vedavādaratā yūyaṃ vedatattvabahirmukhāḥ || bhavaṃtu satataṃ viprā nānyadastīti vādinaḥ || 33 ||

Samhita : 3

Adhyaya :   26

Shloka :   33

कामात्मानर्स्स्वर्गपराः क्रोधलोभमदान्विताः।। भवंतु सततं विप्रा भिक्षुका निरपत्रपाः।। ३४।।
kāmātmānarssvargaparāḥ krodhalobhamadānvitāḥ|| bhavaṃtu satataṃ viprā bhikṣukā nirapatrapāḥ|| 34||

Samhita : 3

Adhyaya :   26

Shloka :   34

वेदमार्गं पुरस्कृत्य ब्राह्मणाश्शूद्रयाजिनः ।। दरिद्रा वै भविष्यंति प्रतिग्रहरता स्सदा।। ३५।।
vedamārgaṃ puraskṛtya brāhmaṇāśśūdrayājinaḥ || daridrā vai bhaviṣyaṃti pratigraharatā ssadā|| 35||

Samhita : 3

Adhyaya :   26

Shloka :   35

असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः ।। भविष्यंति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ।। ३६।।
asatpratigrahāścaiva sarve nirayagāminaḥ || bhaviṣyaṃti sadā dakṣa kecidvai brahmarākṣasāḥ || 36||

Samhita : 3

Adhyaya :   26

Shloka :   36

यश्शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् ।। द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत् ।। ३७ ।।
yaśśivaṃ surasāmānyamuddiśya parameśvaram || druhyatyajo duṣṭamatistattvato vimukho bhavet || 37 ||

Samhita : 3

Adhyaya :   26

Shloka :   37

कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया ।। कर्मतंत्रं वितनुता वेदवादं च शाश्वतम् ।। ३८ ।।
kūṭadharmeṣu geheṣu sadā grāmyasukhecchayā || karmataṃtraṃ vitanutā vedavādaṃ ca śāśvatam || 38 ||

Samhita : 3

Adhyaya :   26

Shloka :   38

विनष्टानंदकमुखो विस्मृतात्मगतिः पशुः ।। भ्रष्टकर्मानयसदा दक्षो बस्तमुखोऽचिरात् ।। ३९।।
vinaṣṭānaṃdakamukho vismṛtātmagatiḥ paśuḥ || bhraṣṭakarmānayasadā dakṣo bastamukho'cirāt || 39||

Samhita : 3

Adhyaya :   26

Shloka :   39

शप्तास्ते कोपिना तत्र नंदिना ब्राह्मणा यदा।। हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः।। 2.2.26.४०।।
śaptāste kopinā tatra naṃdinā brāhmaṇā yadā|| hāhākāro mahānāsīcchapto dakṣeṇa ceśvaraḥ|| 2.2.26.40||

Samhita : 3

Adhyaya :   26

Shloka :   40

तदाकर्ण्यामहत्यंतमनिंदंतं मुहुर्मुहुः।। भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित् ।। ४१।।
tadākarṇyāmahatyaṃtamaniṃdaṃtaṃ muhurmuhuḥ|| bhṛgvādīnapi viprāṃśca vedasṛṭ śiva tattvavit || 41||

Samhita : 3

Adhyaya :   26

Shloka :   41

ईश्वरोपि वचः श्रुत्वा नंदिनः प्रहसन्निव ।। उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ।। ४२।।
īśvaropi vacaḥ śrutvā naṃdinaḥ prahasanniva || uvāca madhuraṃ vākyaṃ bodhayaṃstaṃ sadāśivaḥ || 42||

Samhita : 3

Adhyaya :   26

Shloka :   42

सदाशिव उवाच ।।
शृणु नंदिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि।। वृथा शप्तो ब्रह्मकुलो मत्वा शप्तं च मां भ्रमात् ।। ४३ ।।
śṛṇu naṃdin mahāprājña na kartuṃ krodhamarhasi|| vṛthā śapto brahmakulo matvā śaptaṃ ca māṃ bhramāt || 43 ||

Samhita : 3

Adhyaya :   26

Shloka :   43

वेदो मंत्राक्षरमयस्साक्षात्सूक्तमयो भृशम् ।। सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ।। ४४ ।।
vedo maṃtrākṣaramayassākṣātsūktamayo bhṛśam || sūkte pratiṣṭhito hyātmā sarveṣāmapi dehinām || 44 ||

Samhita : 3

Adhyaya :   26

Shloka :   44

तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः ।। शप्या न वेदाः केनापि दुर्द्धियापि कदाचन ।। ४५।।
tasmādātmavido nityaṃ tvaṃ mā śapa ruṣānvitaḥ || śapyā na vedāḥ kenāpi durddhiyāpi kadācana || 45||

Samhita : 3

Adhyaya :   26

Shloka :   45

अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि।। शान्तो भव महाधीमन्सनकादिविबोधकः ।। ४६ ।।
ahaṃ śapto na cedānīṃ tattvato boddhumarhasi|| śānto bhava mahādhīmansanakādivibodhakaḥ || 46 ||

Samhita : 3

Adhyaya :   26

Shloka :   46

यज्ञोहं यज्ञकर्माहं यज्ञांगानि च सर्वशः ।। यतात्मा यज्ञनिरतो यज्ञबाह्योहमेव वै ।। ४७ ।।
yajñohaṃ yajñakarmāhaṃ yajñāṃgāni ca sarvaśaḥ || yatātmā yajñanirato yajñabāhyohameva vai || 47 ||

Samhita : 3

Adhyaya :   26

Shloka :   47

कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः ।। इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ।। ४८ ।।
koyaṃ kastvamime ke hi sarvohamapi tattvataḥ || iti buddhyā hi vimṛśa vṛthā śaptāstvayā dvijāḥ || 48 ||

Samhita : 3

Adhyaya :   26

Shloka :   48

तत्त्वज्ञानेन निर्हृत्य प्रपंचरचनो भव ।। बुधस्स्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ।। ४९ ।।
tattvajñānena nirhṛtya prapaṃcaracano bhava || budhassvastho mahābuddhe nandin krodhādivarjitaḥ || 49 ||

Samhita : 3

Adhyaya :   26

Shloka :   49

ब्रह्मोवाच ।।
एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः ।। विवेकपरमो भूत्वा शांतोऽभूत्क्रोधवर्जितः ।। 2.2.26.५०।।
evaṃ prabodhitastena śambhunā nandikeśvaraḥ || vivekaparamo bhūtvā śāṃto'bhūtkrodhavarjitaḥ || 2.2.26.50||

Samhita : 3

Adhyaya :   26

Shloka :   50

शिवोपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् ।। सगणस्स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ।। ५१ ।।
śivopi taṃ prabodhyāśu svagaṇaṃ prāṇavallabham || sagaṇassa yayau tasmātsvasthānaṃ pramudānvitaḥ || 51 ||

Samhita : 3

Adhyaya :   26

Shloka :   51

दक्षोपि स रुषाविष्टस्तैर्द्धिजैः परिवारितः ।। स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः ।। ५२ ।।
dakṣopi sa ruṣāviṣṭastairddhijaiḥ parivāritaḥ || svasthānaṃ ca yayau citte śivadro haparāyaṇaḥ || 52 ||

Samhita : 3

Adhyaya :   26

Shloka :   52

रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः ।। श्रद्धां विहायैव स मूढबुद्धिर्निंदापरोभूच्छिवपूजकानाम् ।। ५३ ।।
rudraṃ tadānīṃ pariśapyamānaṃ saṃsmṛtya dakṣaḥ parayā ruṣānvitaḥ || śraddhāṃ vihāyaiva sa mūḍhabuddhirniṃdāparobhūcchivapūjakānām || 53 ||

Samhita : 3

Adhyaya :   26

Shloka :   53

इत्युक्तो दक्षदुर्बुद्धिश्शंभुना परमात्मना ।। परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ।। ५४ ।। ।।
ityukto dakṣadurbuddhiśśaṃbhunā paramātmanā || parāṃ durdhiṣaṇāṃ tasya śṛṇu tāta vadāmyaham || 54 || ||

Samhita : 3

Adhyaya :   26

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ।। २६ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīyakhaṇḍe satyupākhyāne śivena dakṣavirodho nāma ṣaḍviṃśo'dhyāyaḥ || 26 ||

Samhita : 3

Adhyaya :   26

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In