गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ॥ संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९ ॥
PADACHEDA
गंधर्व-विद्याधर-सिद्ध-संघान् आदित्य-संघान् स गणान् स यज्ञान् ॥ संख्या-वरान् नाग-चरान् समस्तान् वव्रे स दक्षः हि महा-अध्वरे स्वे ॥ १९ ॥
TRANSLITERATION
gaṃdharva-vidyādhara-siddha-saṃghān āditya-saṃghān sa gaṇān sa yajñān .. saṃkhyā-varān nāga-carān samastān vavre sa dakṣaḥ hi mahā-adhvare sve .. 19 ..
द्विजर्षि-राजर्षि-सुरर्षि-संघाः नृपाः स मित्राः सचिवाः स सैन्याः ॥ वसु-प्रमुख्याः गणदेवताः च सर्वे वृताः तेन मख-उपवेत्त्राः ॥ २।२।२७।२० ॥
TRANSLITERATION
dvijarṣi-rājarṣi-surarṣi-saṃghāḥ nṛpāḥ sa mitrāḥ sacivāḥ sa sainyāḥ .. vasu-pramukhyāḥ gaṇadevatāḥ ca sarve vṛtāḥ tena makha-upavettrāḥ .. 2.2.27.20 ..