Rudra Samhita - Sati Khanda

Adhyaya - 27

The inaugration of Daksha's sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ।। तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ।। १ ।।
ekadā tu mune tena yajñaḥ prāraṃbhito mahān || tatrāhūtāstadā sarve dīkṣitena surarṣayaḥ || 1 ||

Samhita : 3

Adhyaya :   27

Shloka :   1

महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।। यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ।। २ ।।
maharṣayo'khilāstatra nirjarāśca samāgatāḥ || yadyajñakaraṇārthaṃ hi śivamāyāvimohitaḥ || 2 ||

Samhita : 3

Adhyaya :   27

Shloka :   2

अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ।। दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ।। ३ ।।
agastyaḥ kaśyapotriśca vāmadevastathā bhṛguḥ || dadhīcirbhagavān vyāso bhāradvājo'tha gautamaḥ || 3 ||

Samhita : 3

Adhyaya :   27

Shloka :   3

पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ।। सुमंतुत्रिककंकाश्च वैशंपायन एव च ।। ४ ।।
pailaḥ parāśaro gargo bhārgavaḥ kakupassitaḥ || sumaṃtutrikakaṃkāśca vaiśaṃpāyana eva ca || 4 ||

Samhita : 3

Adhyaya :   27

Shloka :   4

एते चान्ये च बहवो मुनयो हर्षिता ययु ।। मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ।। ५ ।।
ete cānye ca bahavo munayo harṣitā yayu || mama putrasya dakṣasya sadārāssasutā makham || 5 ||

Samhita : 3

Adhyaya :   27

Shloka :   5

तथा सर्वे सुरगणा लोकपाला महोदयाः ।। तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ।। ६ ।।
tathā sarve suragaṇā lokapālā mahodayāḥ || tathopanirjarāssarve svāpakārabalānvitāḥ || 6 ||

Samhita : 3

Adhyaya :   27

Shloka :   6

सत्यलोकात्समानीतो नुतोहं विश्वकारकः।। ससुतस्स परीवारो मूर्तवेदापिसंयुतः ।। ७ ।।
satyalokātsamānīto nutohaṃ viśvakārakaḥ|| sasutassa parīvāro mūrtavedāpisaṃyutaḥ || 7 ||

Samhita : 3

Adhyaya :   27

Shloka :   7

वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ।। सपार्षदपरीवारस्समानीतो मखं प्रति ।। ८।।
vaikuṃṭhācca tathā viṣṇussaṃprārthya vividhādarāt || sapārṣadaparīvārassamānīto makhaṃ prati || 8||

Samhita : 3

Adhyaya :   27

Shloka :   8

एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।। सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ।। ९ ।।
evamanye samāyātā dakṣayajñaṃ vimohitāḥ || satkṛtāstena dakṣena sarve te hi durātmanā || 9 ||

Samhita : 3

Adhyaya :   27

Shloka :   9

भवनानि महार्हाणि सुप्रभाणि महांति च ।। त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ।। 2.2.27.१० ।।
bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca || tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai || 2.2.27.10 ||

Samhita : 3

Adhyaya :   27

Shloka :   10

तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।। सन्मानिता अराजंस्ते सकला विष्णुना मया ।। ११ ।।
teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca saṃsthitāḥ || sanmānitā arājaṃste sakalā viṣṇunā mayā || 11 ||

Samhita : 3

Adhyaya :   27

Shloka :   11

वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ।। ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ।। १२ ।।
varttamāne mahāyajñe tīrthe kanakhale tadā || ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ || 12 ||

Samhita : 3

Adhyaya :   27

Shloka :   12

अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ।। अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ।। १३ ।।
adhiṣṭhātā svayaṃ viṣṇussaha sarvamarudgaṇaiḥ || ahaṃ tatrā'bhavaṃ brahmā trayīvidhinidarśakaḥ || 13 ||

Samhita : 3

Adhyaya :   27

Shloka :   13

तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।। सायुधास्सपरीवाराः कुतूहलकरास्सदा ।। १४ ।।
tathaiva sarvadikpālā dvārapālāśca rakṣakāḥ || sāyudhāssaparīvārāḥ kutūhalakarāssadā || 14 ||

Samhita : 3

Adhyaya :   27

Shloka :   14

उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे।। सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ।। १५।।
upatasthe svayaṃ yajñassurūpastasya cādhvare|| sarve mahāmuniśreṣṭhāḥ svayaṃ vedadharā'bhavan || 15||

Samhita : 3

Adhyaya :   27

Shloka :   15

तनूनपादपि निजं चक्रे रूपं सहस्रशः ।। हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ।। १६ ।।
tanūnapādapi nijaṃ cakre rūpaṃ sahasraśaḥ || haviṣā grahaṇāyāśu tasmin yajñe mahotsave || 16 ||

Samhita : 3

Adhyaya :   27

Shloka :   16

अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।। उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ।। १७।।
aṣṭāśītisahasrāṇi juhvati saha ṛtvijaḥ || udgātāraścatuṣaṣṭi sahasrāṇi surarṣayaḥ || 17||

Samhita : 3

Adhyaya :   27

Shloka :   17

अध्वर्यवोथ होतारस्तावन्तो नारदादयः ।। सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ।। १८।।
adhvaryavotha hotārastāvanto nāradādayaḥ || saptarṣayassamā gāthāḥ kurvaṃti sma pṛthakpṛthak || 18||

Samhita : 3

Adhyaya :   27

Shloka :   18

गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ।। संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ।। १९ ।।
gaṃdharvavidyādharasiddhasaṃghānādityasaṃghān sagaṇān sayajñān || saṃkhyāvarānnāgacarān samastān vavre sa dakṣo hi mahādhvare sve || 19 ||

Samhita : 3

Adhyaya :   27

Shloka :   19

द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ।। वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ।। 2.2.27.२० ।।
dvijarṣirājarṣisurarṣisaṃghā nṛpāssamitrāḥ sacivāssa sainyāḥ || vasupramukhyā gaṇadevatāśca sarve vṛtāstena makhopavettrāḥ || 2.2.27.20 ||

Samhita : 3

Adhyaya :   27

Shloka :   20

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।। भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ।। २१ ।।
dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ || bhāryayā sahito reje kṛtasvastyayano bhṛśam || 21 ||

Samhita : 3

Adhyaya :   27

Shloka :   21

तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ।। कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ।। २२ ।।
tasmin yajñe vṛtaśśaṃbhurna dakṣeṇa durātmanā || kapālīti viniścitya tasya yajñārhatā na hi || 22 ||

Samhita : 3

Adhyaya :   27

Shloka :   22

कपालिभार्येति सती दयिता स्वसुतापि च ।। नाहूता यज्ञविषये दक्षेणागुणदर्शिना ।। २३ ।।
kapālibhāryeti satī dayitā svasutāpi ca || nāhūtā yajñaviṣaye dakṣeṇāguṇadarśinā || 23 ||

Samhita : 3

Adhyaya :   27

Shloka :   23

एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।। स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ।। २४ ।।
evaṃ pravartamāne hi dakṣayajñe mahotsave || svakāryalagnāstatrāsan sarve te'dhvarasaṃmatāḥ || 24 ||

Samhita : 3

Adhyaya :   27

Shloka :   24

एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ।। प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ।। २५ ।।
etasminnaṃtare'dṛṣṭvā tatra vai śaṃkaraṃ prabhum || prodvignamānasaśśaivo dadhīco vākyamabravīt || 25 ||

Samhita : 3

Adhyaya :   27

Shloka :   25

दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।। कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ।। २६।।
sarve śṛṇuta madvākyaṃ devarṣipramukhā mudā || kasmānnaivāgataśśaṃbhurasmin yajñe mahotsave || 26||

Samhita : 3

Adhyaya :   27

Shloka :   26

एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ।। तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ।। २७।।
ete sureśā munayo mahattarāssalokapālāśca samāgatā hi || tathāpi yajñastu na śobhate bhṛśaṃ pinākinā tena mahātmanā vinā || 27||

Samhita : 3

Adhyaya :   27

Shloka :   27

येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ।। सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ।। २८ ।।
yenaiva sarvāṇyapi maṃgalāni bhavaṃti śaṃsanti mahāvipaścitaḥ || so'sau na dṛṣṭo'tra pumān purāṇo vṛṣadhvajo nīlagalaḥ pareśaḥ || 28 ||

Samhita : 3

Adhyaya :   27

Shloka :   28

अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ।। त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ।। २९।।
amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhigatāni dakṣaḥ || tripaṃcakenāpyatha maṃgalāni bhavaṃti sadyaḥ parataḥ purāṇi || 29||

Samhita : 3

Adhyaya :   27

Shloka :   29

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ।। त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना।। 2.2.27.३०।।
tasmāttvayaiva kartavyamāhvānaṃ parameśituḥ || tvaritaṃ brahmaṇā vāpi viṣṇunā prabhuviṣṇunā|| 2.2.27.30||

Samhita : 3

Adhyaya :   27

Shloka :   30

इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ।। सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ।। ३१।।
indreṇa lokapālaiśca dvijaissiddhaissahādhunā || sarvathā''nayanīyosau śaṃkaro yajñapūrttaye || 31||

Samhita : 3

Adhyaya :   27

Shloka :   31

सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः।। दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ।। ३२ ।।
sarvairbhavadbhirgaṃtavyaṃ yatra devo maheśvaraḥ|| dākṣāyaṇyā samaṃ śambhumānayadhvaṃ tvarānvitāḥ || 32 ||

Samhita : 3

Adhyaya :   27

Shloka :   32

तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ।। अत्रागतेन देवेशास्सांबेन परमात्मना ।। ३३।।
tena sarvaṃ pavitraṃ syācchambhunā paramātmanā || atrāgatena deveśāssāṃbena paramātmanā || 33||

Samhita : 3

Adhyaya :   27

Shloka :   33

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ।। तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ।। ३४।।
yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet || tasmātsarvaprayatnena hyānetavyo vṛṣadhvajaḥ || 34||

Samhita : 3

Adhyaya :   27

Shloka :   34

समागते शंकरेऽत्र पावनो हि भवेन्मखः ।। भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ।। ३५ ।।
samāgate śaṃkare'tra pāvano hi bhavenmakhaḥ || bhaviṣyatyanyathā'pūrṇaḥ satyametadbravīmyaham || 35 ||

Samhita : 3

Adhyaya :   27

Shloka :   35

ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः।। उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ।। ३६।।
tasya tadvacanaṃ śrutvā dakṣo roṣasamanvitaḥ|| uvāca tvaritaṃ mūḍhaḥ prahasanniva duṣṭadhīḥ || 36||

Samhita : 3

Adhyaya :   27

Shloka :   36

मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः।। समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ।। ३७।।
mūlaṃ viṣṇurdevatānāṃ yatra dharmassanātanaḥ|| samānīto mayā samyak kimūnaṃ yajñakarmaṇi || 37||

Samhita : 3

Adhyaya :   27

Shloka :   37

यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ।। प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः।। ३८।।
yasminvedāśca yajñāśca karmāṇi vividhāni ca || pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ|| 38||

Samhita : 3

Adhyaya :   27

Shloka :   38

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ।। वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ।। ३९ ।।
satyalokātsamāyāto brahmā lokapitāmahaḥ || vedaissopaniṣadbhiśca vividhairāgamaissaha || 39 ||

Samhita : 3

Adhyaya :   27

Shloka :   39

तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्।। तथा यूयं समायाता ऋषयो वीतकल्मषाः ।। 2.2.27.४०।।
tathā suragaṇaissākamāgatassurarāṭ svayam|| tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ || 2.2.27.40||

Samhita : 3

Adhyaya :   27

Shloka :   40

येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ।। वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ।। ।। ४१ ।।
yeye yajñocitāśśāṃtāḥ pātrabhūtāssamāgatāḥ || vedavedārthatattvajñāssarve yūyaṃ dṛḍhavratāḥ || || 41 ||

Samhita : 3

Adhyaya :   27

Shloka :   41

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ।। कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ।। ४२ ।।
atraiva ca kimasmākaṃ rudreṇāpi prayojanam || kanyā dattā mayā vipra brahmaṇā noditena hi || 42 ||

Samhita : 3

Adhyaya :   27

Shloka :   42

हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ।। भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ।। ४३।।
haro'kulīnosau vipra pitṛmātṛvivarjitaḥ || bhūtapretapiśācānāṃ patireko duratyayaḥ || 43||

Samhita : 3

Adhyaya :   27

Shloka :   43

आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ।। कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ।। ४४।।
ātmasaṃbhāvito mūḍha stabdho maunī samatsaraḥ || karmaṇyasminna yogyosau nānīto hi mayā'dhunā || 44||

Samhita : 3

Adhyaya :   27

Shloka :   44

तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ।। सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ।। ४५।।
tasmāttvamīdṛśaṃ vākyaṃ punarvācyaṃ na hi kvacit || sarverbhavadbhiḥ kartavyo yajño me saphalo mahān || 45||

Samhita : 3

Adhyaya :   27

Shloka :   45

ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्।। सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ।। ४६ ।।
etacchrutvā vacastasya dadhīco vākyamabravīt|| sarveṣāṃ śṛṇvatāṃ devamunīnāṃ sārasaṃ yutam || 46 ||

Samhita : 3

Adhyaya :   27

Shloka :   46

दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ।। विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ।। ४७।।
ayajñoyaṃ mahājāto vinā tena śivena hi || vināśopi viśeṣeṇa hyatra te hi bhaviṣyati || 47||

Samhita : 3

Adhyaya :   27

Shloka :   47

एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ।। यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ।। ४८।।
evamuktvā dadhīcosāveka eva vinirgataḥ || yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau|| 48||

Samhita : 3

Adhyaya :   27

Shloka :   48

ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ।। निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ।। ४९।।
tatonye śāṃkarā ye ca mukhyāśśivamatānugāḥ || niryayussvāśramān sadyaśśāpaṃ dattvā tathaiva ca || 49||

Samhita : 3

Adhyaya :   27

Shloka :   49

मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ।। शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ।। 2.2.27.५० ।।
munau vinirgate tasmin makhādanyeṣu duṣṭadhīḥ || śivadrohī munīn dakṣaḥ prahasannidamabravīt || 2.2.27.50 ||

Samhita : 3

Adhyaya :   27

Shloka :   50

गतः शिवप्रियो विप्रो दधीचो नाम नामतः ।। अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ।। ५१ ।।
gataḥ śivapriyo vipro dadhīco nāma nāmataḥ || anye tathāvidhā ye ca gatāste mama cādhvarāt || 51 ||

Samhita : 3

Adhyaya :   27

Shloka :   51

एतच्छुभतरं जातं संमतं मे हि सर्वथा ।। सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ।। ५२ ।।
etacchubhataraṃ jātaṃ saṃmataṃ me hi sarvathā || satyaṃ bravīmi deveśa surāśca munayastathā || 52 ||

Samhita : 3

Adhyaya :   27

Shloka :   52

विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ।। वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि।। ५३।।
vinaṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ || vedabāhyā durācārāstyājyāste makhakarmaṇi|| 53||

Samhita : 3

Adhyaya :   27

Shloka :   53

वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ।। यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ।। ५४ ।।
vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ || yajñaṃ me saphalaṃ viprāssurāḥ kurvaṃtu mā'ciram || 54 ||

Samhita : 3

Adhyaya :   27

Shloka :   54

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ।। यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ।। ५५ ।।
ityākarṇya vacastasya śivamāyāvimohitāḥ || yanmakhe devayajanaṃ cakrussarve surarṣayaḥ || 55 ||

Samhita : 3

Adhyaya :   27

Shloka :   55

इति तन्मखशापो हि वर्णितो मे मुनीश्वर ।। यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ।। ५६ ।।
iti tanmakhaśāpo hi varṇito me munīśvara || yajñavidhvaṃsayogopi procyate śṛṇu sādaram || 56 ||

Samhita : 3

Adhyaya :   27

Shloka :   56

।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ।। तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ।। १ ।।
ekadā tu mune tena yajñaḥ prāraṃbhito mahān || tatrāhūtāstadā sarve dīkṣitena surarṣayaḥ || 1 ||

Samhita : 3

Adhyaya :   27

Shloka :   1

महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ।। यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ।। २ ।।
maharṣayo'khilāstatra nirjarāśca samāgatāḥ || yadyajñakaraṇārthaṃ hi śivamāyāvimohitaḥ || 2 ||

Samhita : 3

Adhyaya :   27

Shloka :   2

अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ।। दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ।। ३ ।।
agastyaḥ kaśyapotriśca vāmadevastathā bhṛguḥ || dadhīcirbhagavān vyāso bhāradvājo'tha gautamaḥ || 3 ||

Samhita : 3

Adhyaya :   27

Shloka :   3

पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ।। सुमंतुत्रिककंकाश्च वैशंपायन एव च ।। ४ ।।
pailaḥ parāśaro gargo bhārgavaḥ kakupassitaḥ || sumaṃtutrikakaṃkāśca vaiśaṃpāyana eva ca || 4 ||

Samhita : 3

Adhyaya :   27

Shloka :   4

एते चान्ये च बहवो मुनयो हर्षिता ययु ।। मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ।। ५ ।।
ete cānye ca bahavo munayo harṣitā yayu || mama putrasya dakṣasya sadārāssasutā makham || 5 ||

Samhita : 3

Adhyaya :   27

Shloka :   5

तथा सर्वे सुरगणा लोकपाला महोदयाः ।। तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ।। ६ ।।
tathā sarve suragaṇā lokapālā mahodayāḥ || tathopanirjarāssarve svāpakārabalānvitāḥ || 6 ||

Samhita : 3

Adhyaya :   27

Shloka :   6

सत्यलोकात्समानीतो नुतोहं विश्वकारकः।। ससुतस्स परीवारो मूर्तवेदापिसंयुतः ।। ७ ।।
satyalokātsamānīto nutohaṃ viśvakārakaḥ|| sasutassa parīvāro mūrtavedāpisaṃyutaḥ || 7 ||

Samhita : 3

Adhyaya :   27

Shloka :   7

वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ।। सपार्षदपरीवारस्समानीतो मखं प्रति ।। ८।।
vaikuṃṭhācca tathā viṣṇussaṃprārthya vividhādarāt || sapārṣadaparīvārassamānīto makhaṃ prati || 8||

Samhita : 3

Adhyaya :   27

Shloka :   8

एवमन्ये समायाता दक्षयज्ञं विमोहिताः ।। सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ।। ९ ।।
evamanye samāyātā dakṣayajñaṃ vimohitāḥ || satkṛtāstena dakṣena sarve te hi durātmanā || 9 ||

Samhita : 3

Adhyaya :   27

Shloka :   9

भवनानि महार्हाणि सुप्रभाणि महांति च ।। त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ।। 2.2.27.१० ।।
bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca || tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai || 2.2.27.10 ||

Samhita : 3

Adhyaya :   27

Shloka :   10

तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ।। सन्मानिता अराजंस्ते सकला विष्णुना मया ।। ११ ।।
teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca saṃsthitāḥ || sanmānitā arājaṃste sakalā viṣṇunā mayā || 11 ||

Samhita : 3

Adhyaya :   27

Shloka :   11

वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ।। ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ।। १२ ।।
varttamāne mahāyajñe tīrthe kanakhale tadā || ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ || 12 ||

Samhita : 3

Adhyaya :   27

Shloka :   12

अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ।। अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ।। १३ ।।
adhiṣṭhātā svayaṃ viṣṇussaha sarvamarudgaṇaiḥ || ahaṃ tatrā'bhavaṃ brahmā trayīvidhinidarśakaḥ || 13 ||

Samhita : 3

Adhyaya :   27

Shloka :   13

तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ।। सायुधास्सपरीवाराः कुतूहलकरास्सदा ।। १४ ।।
tathaiva sarvadikpālā dvārapālāśca rakṣakāḥ || sāyudhāssaparīvārāḥ kutūhalakarāssadā || 14 ||

Samhita : 3

Adhyaya :   27

Shloka :   14

उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे।। सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ।। १५।।
upatasthe svayaṃ yajñassurūpastasya cādhvare|| sarve mahāmuniśreṣṭhāḥ svayaṃ vedadharā'bhavan || 15||

Samhita : 3

Adhyaya :   27

Shloka :   15

तनूनपादपि निजं चक्रे रूपं सहस्रशः ।। हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ।। १६ ।।
tanūnapādapi nijaṃ cakre rūpaṃ sahasraśaḥ || haviṣā grahaṇāyāśu tasmin yajñe mahotsave || 16 ||

Samhita : 3

Adhyaya :   27

Shloka :   16

अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ।। उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ।। १७।।
aṣṭāśītisahasrāṇi juhvati saha ṛtvijaḥ || udgātāraścatuṣaṣṭi sahasrāṇi surarṣayaḥ || 17||

Samhita : 3

Adhyaya :   27

Shloka :   17

अध्वर्यवोथ होतारस्तावन्तो नारदादयः ।। सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ।। १८।।
adhvaryavotha hotārastāvanto nāradādayaḥ || saptarṣayassamā gāthāḥ kurvaṃti sma pṛthakpṛthak || 18||

Samhita : 3

Adhyaya :   27

Shloka :   18

गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ।। संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ।। १९ ।।
gaṃdharvavidyādharasiddhasaṃghānādityasaṃghān sagaṇān sayajñān || saṃkhyāvarānnāgacarān samastān vavre sa dakṣo hi mahādhvare sve || 19 ||

Samhita : 3

Adhyaya :   27

Shloka :   19

द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ।। वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ।। 2.2.27.२० ।।
dvijarṣirājarṣisurarṣisaṃghā nṛpāssamitrāḥ sacivāssa sainyāḥ || vasupramukhyā gaṇadevatāśca sarve vṛtāstena makhopavettrāḥ || 2.2.27.20 ||

Samhita : 3

Adhyaya :   27

Shloka :   20

दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ।। भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ।। २१ ।।
dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ || bhāryayā sahito reje kṛtasvastyayano bhṛśam || 21 ||

Samhita : 3

Adhyaya :   27

Shloka :   21

तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ।। कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ।। २२ ।।
tasmin yajñe vṛtaśśaṃbhurna dakṣeṇa durātmanā || kapālīti viniścitya tasya yajñārhatā na hi || 22 ||

Samhita : 3

Adhyaya :   27

Shloka :   22

कपालिभार्येति सती दयिता स्वसुतापि च ।। नाहूता यज्ञविषये दक्षेणागुणदर्शिना ।। २३ ।।
kapālibhāryeti satī dayitā svasutāpi ca || nāhūtā yajñaviṣaye dakṣeṇāguṇadarśinā || 23 ||

Samhita : 3

Adhyaya :   27

Shloka :   23

एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ।। स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ।। २४ ।।
evaṃ pravartamāne hi dakṣayajñe mahotsave || svakāryalagnāstatrāsan sarve te'dhvarasaṃmatāḥ || 24 ||

Samhita : 3

Adhyaya :   27

Shloka :   24

एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ।। प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ।। २५ ।।
etasminnaṃtare'dṛṣṭvā tatra vai śaṃkaraṃ prabhum || prodvignamānasaśśaivo dadhīco vākyamabravīt || 25 ||

Samhita : 3

Adhyaya :   27

Shloka :   25

दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ।। कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ।। २६।।
sarve śṛṇuta madvākyaṃ devarṣipramukhā mudā || kasmānnaivāgataśśaṃbhurasmin yajñe mahotsave || 26||

Samhita : 3

Adhyaya :   27

Shloka :   26

एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ।। तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ।। २७।।
ete sureśā munayo mahattarāssalokapālāśca samāgatā hi || tathāpi yajñastu na śobhate bhṛśaṃ pinākinā tena mahātmanā vinā || 27||

Samhita : 3

Adhyaya :   27

Shloka :   27

येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ।। सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ।। २८ ।।
yenaiva sarvāṇyapi maṃgalāni bhavaṃti śaṃsanti mahāvipaścitaḥ || so'sau na dṛṣṭo'tra pumān purāṇo vṛṣadhvajo nīlagalaḥ pareśaḥ || 28 ||

Samhita : 3

Adhyaya :   27

Shloka :   28

अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ।। त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ।। २९।।
amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhigatāni dakṣaḥ || tripaṃcakenāpyatha maṃgalāni bhavaṃti sadyaḥ parataḥ purāṇi || 29||

Samhita : 3

Adhyaya :   27

Shloka :   29

तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ।। त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना।। 2.2.27.३०।।
tasmāttvayaiva kartavyamāhvānaṃ parameśituḥ || tvaritaṃ brahmaṇā vāpi viṣṇunā prabhuviṣṇunā|| 2.2.27.30||

Samhita : 3

Adhyaya :   27

Shloka :   30

इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ।। सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ।। ३१।।
indreṇa lokapālaiśca dvijaissiddhaissahādhunā || sarvathā''nayanīyosau śaṃkaro yajñapūrttaye || 31||

Samhita : 3

Adhyaya :   27

Shloka :   31

सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः।। दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ।। ३२ ।।
sarvairbhavadbhirgaṃtavyaṃ yatra devo maheśvaraḥ|| dākṣāyaṇyā samaṃ śambhumānayadhvaṃ tvarānvitāḥ || 32 ||

Samhita : 3

Adhyaya :   27

Shloka :   32

तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ।। अत्रागतेन देवेशास्सांबेन परमात्मना ।। ३३।।
tena sarvaṃ pavitraṃ syācchambhunā paramātmanā || atrāgatena deveśāssāṃbena paramātmanā || 33||

Samhita : 3

Adhyaya :   27

Shloka :   33

यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ।। तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ।। ३४।।
yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet || tasmātsarvaprayatnena hyānetavyo vṛṣadhvajaḥ || 34||

Samhita : 3

Adhyaya :   27

Shloka :   34

समागते शंकरेऽत्र पावनो हि भवेन्मखः ।। भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ।। ३५ ।।
samāgate śaṃkare'tra pāvano hi bhavenmakhaḥ || bhaviṣyatyanyathā'pūrṇaḥ satyametadbravīmyaham || 35 ||

Samhita : 3

Adhyaya :   27

Shloka :   35

ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः।। उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ।। ३६।।
tasya tadvacanaṃ śrutvā dakṣo roṣasamanvitaḥ|| uvāca tvaritaṃ mūḍhaḥ prahasanniva duṣṭadhīḥ || 36||

Samhita : 3

Adhyaya :   27

Shloka :   36

मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः।। समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ।। ३७।।
mūlaṃ viṣṇurdevatānāṃ yatra dharmassanātanaḥ|| samānīto mayā samyak kimūnaṃ yajñakarmaṇi || 37||

Samhita : 3

Adhyaya :   27

Shloka :   37

यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ।। प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः।। ३८।।
yasminvedāśca yajñāśca karmāṇi vividhāni ca || pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ|| 38||

Samhita : 3

Adhyaya :   27

Shloka :   38

सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ।। वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ।। ३९ ।।
satyalokātsamāyāto brahmā lokapitāmahaḥ || vedaissopaniṣadbhiśca vividhairāgamaissaha || 39 ||

Samhita : 3

Adhyaya :   27

Shloka :   39

तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्।। तथा यूयं समायाता ऋषयो वीतकल्मषाः ।। 2.2.27.४०।।
tathā suragaṇaissākamāgatassurarāṭ svayam|| tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ || 2.2.27.40||

Samhita : 3

Adhyaya :   27

Shloka :   40

येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ।। वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ।। ।। ४१ ।।
yeye yajñocitāśśāṃtāḥ pātrabhūtāssamāgatāḥ || vedavedārthatattvajñāssarve yūyaṃ dṛḍhavratāḥ || || 41 ||

Samhita : 3

Adhyaya :   27

Shloka :   41

अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ।। कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ।। ४२ ।।
atraiva ca kimasmākaṃ rudreṇāpi prayojanam || kanyā dattā mayā vipra brahmaṇā noditena hi || 42 ||

Samhita : 3

Adhyaya :   27

Shloka :   42

हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ।। भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ।। ४३।।
haro'kulīnosau vipra pitṛmātṛvivarjitaḥ || bhūtapretapiśācānāṃ patireko duratyayaḥ || 43||

Samhita : 3

Adhyaya :   27

Shloka :   43

आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ।। कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ।। ४४।।
ātmasaṃbhāvito mūḍha stabdho maunī samatsaraḥ || karmaṇyasminna yogyosau nānīto hi mayā'dhunā || 44||

Samhita : 3

Adhyaya :   27

Shloka :   44

तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ।। सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ।। ४५।।
tasmāttvamīdṛśaṃ vākyaṃ punarvācyaṃ na hi kvacit || sarverbhavadbhiḥ kartavyo yajño me saphalo mahān || 45||

Samhita : 3

Adhyaya :   27

Shloka :   45

ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्।। सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ।। ४६ ।।
etacchrutvā vacastasya dadhīco vākyamabravīt|| sarveṣāṃ śṛṇvatāṃ devamunīnāṃ sārasaṃ yutam || 46 ||

Samhita : 3

Adhyaya :   27

Shloka :   46

दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ।। विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ।। ४७।।
ayajñoyaṃ mahājāto vinā tena śivena hi || vināśopi viśeṣeṇa hyatra te hi bhaviṣyati || 47||

Samhita : 3

Adhyaya :   27

Shloka :   47

एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ।। यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ।। ४८।।
evamuktvā dadhīcosāveka eva vinirgataḥ || yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau|| 48||

Samhita : 3

Adhyaya :   27

Shloka :   48

ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ।। निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ।। ४९।।
tatonye śāṃkarā ye ca mukhyāśśivamatānugāḥ || niryayussvāśramān sadyaśśāpaṃ dattvā tathaiva ca || 49||

Samhita : 3

Adhyaya :   27

Shloka :   49

मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ।। शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ।। 2.2.27.५० ।।
munau vinirgate tasmin makhādanyeṣu duṣṭadhīḥ || śivadrohī munīn dakṣaḥ prahasannidamabravīt || 2.2.27.50 ||

Samhita : 3

Adhyaya :   27

Shloka :   50

गतः शिवप्रियो विप्रो दधीचो नाम नामतः ।। अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ।। ५१ ।।
gataḥ śivapriyo vipro dadhīco nāma nāmataḥ || anye tathāvidhā ye ca gatāste mama cādhvarāt || 51 ||

Samhita : 3

Adhyaya :   27

Shloka :   51

एतच्छुभतरं जातं संमतं मे हि सर्वथा ।। सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ।। ५२ ।।
etacchubhataraṃ jātaṃ saṃmataṃ me hi sarvathā || satyaṃ bravīmi deveśa surāśca munayastathā || 52 ||

Samhita : 3

Adhyaya :   27

Shloka :   52

विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ।। वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि।। ५३।।
vinaṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ || vedabāhyā durācārāstyājyāste makhakarmaṇi|| 53||

Samhita : 3

Adhyaya :   27

Shloka :   53

वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ।। यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ।। ५४ ।।
vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ || yajñaṃ me saphalaṃ viprāssurāḥ kurvaṃtu mā'ciram || 54 ||

Samhita : 3

Adhyaya :   27

Shloka :   54

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ।। यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ।। ५५ ।।
ityākarṇya vacastasya śivamāyāvimohitāḥ || yanmakhe devayajanaṃ cakrussarve surarṣayaḥ || 55 ||

Samhita : 3

Adhyaya :   27

Shloka :   55

इति तन्मखशापो हि वर्णितो मे मुनीश्वर ।। यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ।। ५६ ।।
iti tanmakhaśāpo hi varṇito me munīśvara || yajñavidhvaṃsayogopi procyate śṛṇu sādaram || 56 ||

Samhita : 3

Adhyaya :   27

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In