| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ॥ तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १ ॥
ekadā tu mune tena yajñaḥ prāraṃbhito mahān .. tatrāhūtāstadā sarve dīkṣitena surarṣayaḥ .. 1 ..
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ॥ यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ॥ २ ॥
maharṣayo'khilāstatra nirjarāśca samāgatāḥ .. yadyajñakaraṇārthaṃ hi śivamāyāvimohitaḥ .. 2 ..
अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ॥ दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३ ॥
agastyaḥ kaśyapotriśca vāmadevastathā bhṛguḥ .. dadhīcirbhagavān vyāso bhāradvājo'tha gautamaḥ .. 3 ..
पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ॥ सुमंतुत्रिककंकाश्च वैशंपायन एव च ॥ ४ ॥
pailaḥ parāśaro gargo bhārgavaḥ kakupassitaḥ .. sumaṃtutrikakaṃkāśca vaiśaṃpāyana eva ca .. 4 ..
एते चान्ये च बहवो मुनयो हर्षिता ययु ॥ मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ॥ ५ ॥
ete cānye ca bahavo munayo harṣitā yayu .. mama putrasya dakṣasya sadārāssasutā makham .. 5 ..
तथा सर्वे सुरगणा लोकपाला महोदयाः ॥ तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ॥ ६ ॥
tathā sarve suragaṇā lokapālā mahodayāḥ .. tathopanirjarāssarve svāpakārabalānvitāḥ .. 6 ..
सत्यलोकात्समानीतो नुतोहं विश्वकारकः॥ ससुतस्स परीवारो मूर्तवेदापिसंयुतः ॥ ७ ॥
satyalokātsamānīto nutohaṃ viśvakārakaḥ.. sasutassa parīvāro mūrtavedāpisaṃyutaḥ .. 7 ..
वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ॥ सपार्षदपरीवारस्समानीतो मखं प्रति ॥ ८॥
vaikuṃṭhācca tathā viṣṇussaṃprārthya vividhādarāt .. sapārṣadaparīvārassamānīto makhaṃ prati .. 8..
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ॥ सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ॥ ९ ॥
evamanye samāyātā dakṣayajñaṃ vimohitāḥ .. satkṛtāstena dakṣena sarve te hi durātmanā .. 9 ..
भवनानि महार्हाणि सुप्रभाणि महांति च ॥ त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ 2.2.27.१० ॥
bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca .. tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai .. 2.2.27.10 ..
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ॥ सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११ ॥
teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca saṃsthitāḥ .. sanmānitā arājaṃste sakalā viṣṇunā mayā .. 11 ..
वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ॥ ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२ ॥
varttamāne mahāyajñe tīrthe kanakhale tadā .. ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ .. 12 ..
अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ॥ अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३ ॥
adhiṣṭhātā svayaṃ viṣṇussaha sarvamarudgaṇaiḥ .. ahaṃ tatrā'bhavaṃ brahmā trayīvidhinidarśakaḥ .. 13 ..
तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ॥ सायुधास्सपरीवाराः कुतूहलकरास्सदा ॥ १४ ॥
tathaiva sarvadikpālā dvārapālāśca rakṣakāḥ .. sāyudhāssaparīvārāḥ kutūhalakarāssadā .. 14 ..
उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे॥ सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ॥ १५॥
upatasthe svayaṃ yajñassurūpastasya cādhvare.. sarve mahāmuniśreṣṭhāḥ svayaṃ vedadharā'bhavan .. 15..
तनूनपादपि निजं चक्रे रूपं सहस्रशः ॥ हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६ ॥
tanūnapādapi nijaṃ cakre rūpaṃ sahasraśaḥ .. haviṣā grahaṇāyāśu tasmin yajñe mahotsave .. 16 ..
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ॥ उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ॥ १७॥
aṣṭāśītisahasrāṇi juhvati saha ṛtvijaḥ .. udgātāraścatuṣaṣṭi sahasrāṇi surarṣayaḥ .. 17..
अध्वर्यवोथ होतारस्तावन्तो नारदादयः ॥ सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ॥ १८॥
adhvaryavotha hotārastāvanto nāradādayaḥ .. saptarṣayassamā gāthāḥ kurvaṃti sma pṛthakpṛthak .. 18..
गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ॥ संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९ ॥
gaṃdharvavidyādharasiddhasaṃghānādityasaṃghān sagaṇān sayajñān .. saṃkhyāvarānnāgacarān samastān vavre sa dakṣo hi mahādhvare sve .. 19 ..
द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ॥ वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ॥ 2.2.27.२० ॥
dvijarṣirājarṣisurarṣisaṃghā nṛpāssamitrāḥ sacivāssa sainyāḥ .. vasupramukhyā gaṇadevatāśca sarve vṛtāstena makhopavettrāḥ .. 2.2.27.20 ..
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ॥ भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१ ॥
dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ .. bhāryayā sahito reje kṛtasvastyayano bhṛśam .. 21 ..
तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ॥ कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२ ॥
tasmin yajñe vṛtaśśaṃbhurna dakṣeṇa durātmanā .. kapālīti viniścitya tasya yajñārhatā na hi .. 22 ..
कपालिभार्येति सती दयिता स्वसुतापि च ॥ नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३ ॥
kapālibhāryeti satī dayitā svasutāpi ca .. nāhūtā yajñaviṣaye dakṣeṇāguṇadarśinā .. 23 ..
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ॥ स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ॥ २४ ॥
evaṃ pravartamāne hi dakṣayajñe mahotsave .. svakāryalagnāstatrāsan sarve te'dhvarasaṃmatāḥ .. 24 ..
एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ॥ प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ॥ २५ ॥
etasminnaṃtare'dṛṣṭvā tatra vai śaṃkaraṃ prabhum .. prodvignamānasaśśaivo dadhīco vākyamabravīt .. 25 ..
दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ॥ कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ॥ २६॥
sarve śṛṇuta madvākyaṃ devarṣipramukhā mudā .. kasmānnaivāgataśśaṃbhurasmin yajñe mahotsave .. 26..
एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ॥ तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ॥ २७॥
ete sureśā munayo mahattarāssalokapālāśca samāgatā hi .. tathāpi yajñastu na śobhate bhṛśaṃ pinākinā tena mahātmanā vinā .. 27..
येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ॥ सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ॥ २८ ॥
yenaiva sarvāṇyapi maṃgalāni bhavaṃti śaṃsanti mahāvipaścitaḥ .. so'sau na dṛṣṭo'tra pumān purāṇo vṛṣadhvajo nīlagalaḥ pareśaḥ .. 28 ..
अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ॥ त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ॥ २९॥
amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhigatāni dakṣaḥ .. tripaṃcakenāpyatha maṃgalāni bhavaṃti sadyaḥ parataḥ purāṇi .. 29..
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ॥ त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना॥ 2.2.27.३०॥
tasmāttvayaiva kartavyamāhvānaṃ parameśituḥ .. tvaritaṃ brahmaṇā vāpi viṣṇunā prabhuviṣṇunā.. 2.2.27.30..
इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ॥ सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ॥ ३१॥
indreṇa lokapālaiśca dvijaissiddhaissahādhunā .. sarvathā''nayanīyosau śaṃkaro yajñapūrttaye .. 31..
सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः॥ दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२ ॥
sarvairbhavadbhirgaṃtavyaṃ yatra devo maheśvaraḥ.. dākṣāyaṇyā samaṃ śambhumānayadhvaṃ tvarānvitāḥ .. 32 ..
तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ॥ अत्रागतेन देवेशास्सांबेन परमात्मना ॥ ३३॥
tena sarvaṃ pavitraṃ syācchambhunā paramātmanā .. atrāgatena deveśāssāṃbena paramātmanā .. 33..
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ॥ तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४॥
yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet .. tasmātsarvaprayatnena hyānetavyo vṛṣadhvajaḥ .. 34..
समागते शंकरेऽत्र पावनो हि भवेन्मखः ॥ भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ॥ ३५ ॥
samāgate śaṃkare'tra pāvano hi bhavenmakhaḥ .. bhaviṣyatyanyathā'pūrṇaḥ satyametadbravīmyaham .. 35 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः॥ उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६॥
tasya tadvacanaṃ śrutvā dakṣo roṣasamanvitaḥ.. uvāca tvaritaṃ mūḍhaḥ prahasanniva duṣṭadhīḥ .. 36..
मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः॥ समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७॥
mūlaṃ viṣṇurdevatānāṃ yatra dharmassanātanaḥ.. samānīto mayā samyak kimūnaṃ yajñakarmaṇi .. 37..
यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ॥ प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ ३८॥
yasminvedāśca yajñāśca karmāṇi vividhāni ca .. pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ.. 38..
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ॥ वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ॥ ३९ ॥
satyalokātsamāyāto brahmā lokapitāmahaḥ .. vedaissopaniṣadbhiśca vividhairāgamaissaha .. 39 ..
तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्॥ तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ 2.2.27.४०॥
tathā suragaṇaissākamāgatassurarāṭ svayam.. tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ .. 2.2.27.40..
येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ॥ वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ॥ ॥ ४१ ॥
yeye yajñocitāśśāṃtāḥ pātrabhūtāssamāgatāḥ .. vedavedārthatattvajñāssarve yūyaṃ dṛḍhavratāḥ .. .. 41 ..
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ॥ कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२ ॥
atraiva ca kimasmākaṃ rudreṇāpi prayojanam .. kanyā dattā mayā vipra brahmaṇā noditena hi .. 42 ..
हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ॥ भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३॥
haro'kulīnosau vipra pitṛmātṛvivarjitaḥ .. bhūtapretapiśācānāṃ patireko duratyayaḥ .. 43..
आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ॥ कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ॥ ४४॥
ātmasaṃbhāvito mūḍha stabdho maunī samatsaraḥ .. karmaṇyasminna yogyosau nānīto hi mayā'dhunā .. 44..
तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ॥ सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५॥
tasmāttvamīdṛśaṃ vākyaṃ punarvācyaṃ na hi kvacit .. sarverbhavadbhiḥ kartavyo yajño me saphalo mahān .. 45..
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्॥ सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ॥ ४६ ॥
etacchrutvā vacastasya dadhīco vākyamabravīt.. sarveṣāṃ śṛṇvatāṃ devamunīnāṃ sārasaṃ yutam .. 46 ..
दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ॥ विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७॥
ayajñoyaṃ mahājāto vinā tena śivena hi .. vināśopi viśeṣeṇa hyatra te hi bhaviṣyati .. 47..
एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ॥ यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥ ४८॥
evamuktvā dadhīcosāveka eva vinirgataḥ .. yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau.. 48..
ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ॥ निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ॥ ४९॥
tatonye śāṃkarā ye ca mukhyāśśivamatānugāḥ .. niryayussvāśramān sadyaśśāpaṃ dattvā tathaiva ca .. 49..
मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ॥ शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ 2.2.27.५० ॥
munau vinirgate tasmin makhādanyeṣu duṣṭadhīḥ .. śivadrohī munīn dakṣaḥ prahasannidamabravīt .. 2.2.27.50 ..
गतः शिवप्रियो विप्रो दधीचो नाम नामतः ॥ अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१ ॥
gataḥ śivapriyo vipro dadhīco nāma nāmataḥ .. anye tathāvidhā ye ca gatāste mama cādhvarāt .. 51 ..
एतच्छुभतरं जातं संमतं मे हि सर्वथा ॥ सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२ ॥
etacchubhataraṃ jātaṃ saṃmataṃ me hi sarvathā .. satyaṃ bravīmi deveśa surāśca munayastathā .. 52 ..
विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ॥ वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि॥ ५३॥
vinaṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ .. vedabāhyā durācārāstyājyāste makhakarmaṇi.. 53..
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ॥ यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ॥ ५४ ॥
vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ .. yajñaṃ me saphalaṃ viprāssurāḥ kurvaṃtu mā'ciram .. 54 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ॥ यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ॥ ५५ ॥
ityākarṇya vacastasya śivamāyāvimohitāḥ .. yanmakhe devayajanaṃ cakrussarve surarṣayaḥ .. 55 ..
इति तन्मखशापो हि वर्णितो मे मुनीश्वर ॥ यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ॥ ५६ ॥
iti tanmakhaśāpo hi varṇito me munīśvara .. yajñavidhvaṃsayogopi procyate śṛṇu sādaram .. 56 ..
।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ॥ तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १ ॥
ekadā tu mune tena yajñaḥ prāraṃbhito mahān .. tatrāhūtāstadā sarve dīkṣitena surarṣayaḥ .. 1 ..
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ॥ यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ॥ २ ॥
maharṣayo'khilāstatra nirjarāśca samāgatāḥ .. yadyajñakaraṇārthaṃ hi śivamāyāvimohitaḥ .. 2 ..
अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ॥ दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३ ॥
agastyaḥ kaśyapotriśca vāmadevastathā bhṛguḥ .. dadhīcirbhagavān vyāso bhāradvājo'tha gautamaḥ .. 3 ..
पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ॥ सुमंतुत्रिककंकाश्च वैशंपायन एव च ॥ ४ ॥
pailaḥ parāśaro gargo bhārgavaḥ kakupassitaḥ .. sumaṃtutrikakaṃkāśca vaiśaṃpāyana eva ca .. 4 ..
एते चान्ये च बहवो मुनयो हर्षिता ययु ॥ मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ॥ ५ ॥
ete cānye ca bahavo munayo harṣitā yayu .. mama putrasya dakṣasya sadārāssasutā makham .. 5 ..
तथा सर्वे सुरगणा लोकपाला महोदयाः ॥ तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ॥ ६ ॥
tathā sarve suragaṇā lokapālā mahodayāḥ .. tathopanirjarāssarve svāpakārabalānvitāḥ .. 6 ..
सत्यलोकात्समानीतो नुतोहं विश्वकारकः॥ ससुतस्स परीवारो मूर्तवेदापिसंयुतः ॥ ७ ॥
satyalokātsamānīto nutohaṃ viśvakārakaḥ.. sasutassa parīvāro mūrtavedāpisaṃyutaḥ .. 7 ..
वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ॥ सपार्षदपरीवारस्समानीतो मखं प्रति ॥ ८॥
vaikuṃṭhācca tathā viṣṇussaṃprārthya vividhādarāt .. sapārṣadaparīvārassamānīto makhaṃ prati .. 8..
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ॥ सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ॥ ९ ॥
evamanye samāyātā dakṣayajñaṃ vimohitāḥ .. satkṛtāstena dakṣena sarve te hi durātmanā .. 9 ..
भवनानि महार्हाणि सुप्रभाणि महांति च ॥ त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ 2.2.27.१० ॥
bhavanāni mahārhāṇi suprabhāṇi mahāṃti ca .. tvaṣṭrā kṛtāni divyāni tebhyo dattāni tena vai .. 2.2.27.10 ..
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ॥ सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११ ॥
teṣu sarveṣu dhiṣṇyeṣu yathāyogyaṃ ca saṃsthitāḥ .. sanmānitā arājaṃste sakalā viṣṇunā mayā .. 11 ..
वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ॥ ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२ ॥
varttamāne mahāyajñe tīrthe kanakhale tadā .. ṛtvijaśca kṛtāstena bhṛgvādyāśca tapodhanāḥ .. 12 ..
अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ॥ अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३ ॥
adhiṣṭhātā svayaṃ viṣṇussaha sarvamarudgaṇaiḥ .. ahaṃ tatrā'bhavaṃ brahmā trayīvidhinidarśakaḥ .. 13 ..
तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ॥ सायुधास्सपरीवाराः कुतूहलकरास्सदा ॥ १४ ॥
tathaiva sarvadikpālā dvārapālāśca rakṣakāḥ .. sāyudhāssaparīvārāḥ kutūhalakarāssadā .. 14 ..
उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे॥ सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ॥ १५॥
upatasthe svayaṃ yajñassurūpastasya cādhvare.. sarve mahāmuniśreṣṭhāḥ svayaṃ vedadharā'bhavan .. 15..
तनूनपादपि निजं चक्रे रूपं सहस्रशः ॥ हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६ ॥
tanūnapādapi nijaṃ cakre rūpaṃ sahasraśaḥ .. haviṣā grahaṇāyāśu tasmin yajñe mahotsave .. 16 ..
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ॥ उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ॥ १७॥
aṣṭāśītisahasrāṇi juhvati saha ṛtvijaḥ .. udgātāraścatuṣaṣṭi sahasrāṇi surarṣayaḥ .. 17..
अध्वर्यवोथ होतारस्तावन्तो नारदादयः ॥ सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ॥ १८॥
adhvaryavotha hotārastāvanto nāradādayaḥ .. saptarṣayassamā gāthāḥ kurvaṃti sma pṛthakpṛthak .. 18..
गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ॥ संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९ ॥
gaṃdharvavidyādharasiddhasaṃghānādityasaṃghān sagaṇān sayajñān .. saṃkhyāvarānnāgacarān samastān vavre sa dakṣo hi mahādhvare sve .. 19 ..
द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ॥ वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ॥ 2.2.27.२० ॥
dvijarṣirājarṣisurarṣisaṃghā nṛpāssamitrāḥ sacivāssa sainyāḥ .. vasupramukhyā gaṇadevatāśca sarve vṛtāstena makhopavettrāḥ .. 2.2.27.20 ..
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ॥ भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१ ॥
dīkṣāyuktastadā dakṣaḥ kṛtakautukamaṃgalaḥ .. bhāryayā sahito reje kṛtasvastyayano bhṛśam .. 21 ..
तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ॥ कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२ ॥
tasmin yajñe vṛtaśśaṃbhurna dakṣeṇa durātmanā .. kapālīti viniścitya tasya yajñārhatā na hi .. 22 ..
कपालिभार्येति सती दयिता स्वसुतापि च ॥ नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३ ॥
kapālibhāryeti satī dayitā svasutāpi ca .. nāhūtā yajñaviṣaye dakṣeṇāguṇadarśinā .. 23 ..
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ॥ स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ॥ २४ ॥
evaṃ pravartamāne hi dakṣayajñe mahotsave .. svakāryalagnāstatrāsan sarve te'dhvarasaṃmatāḥ .. 24 ..
एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ॥ प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ॥ २५ ॥
etasminnaṃtare'dṛṣṭvā tatra vai śaṃkaraṃ prabhum .. prodvignamānasaśśaivo dadhīco vākyamabravīt .. 25 ..
दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ॥ कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ॥ २६॥
sarve śṛṇuta madvākyaṃ devarṣipramukhā mudā .. kasmānnaivāgataśśaṃbhurasmin yajñe mahotsave .. 26..
एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ॥ तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ॥ २७॥
ete sureśā munayo mahattarāssalokapālāśca samāgatā hi .. tathāpi yajñastu na śobhate bhṛśaṃ pinākinā tena mahātmanā vinā .. 27..
येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ॥ सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ॥ २८ ॥
yenaiva sarvāṇyapi maṃgalāni bhavaṃti śaṃsanti mahāvipaścitaḥ .. so'sau na dṛṣṭo'tra pumān purāṇo vṛṣadhvajo nīlagalaḥ pareśaḥ .. 28 ..
अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ॥ त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ॥ २९॥
amaṃgalānyeva ca maṃgalāni bhavaṃti yenādhigatāni dakṣaḥ .. tripaṃcakenāpyatha maṃgalāni bhavaṃti sadyaḥ parataḥ purāṇi .. 29..
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ॥ त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना॥ 2.2.27.३०॥
tasmāttvayaiva kartavyamāhvānaṃ parameśituḥ .. tvaritaṃ brahmaṇā vāpi viṣṇunā prabhuviṣṇunā.. 2.2.27.30..
इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ॥ सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ॥ ३१॥
indreṇa lokapālaiśca dvijaissiddhaissahādhunā .. sarvathā''nayanīyosau śaṃkaro yajñapūrttaye .. 31..
सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः॥ दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२ ॥
sarvairbhavadbhirgaṃtavyaṃ yatra devo maheśvaraḥ.. dākṣāyaṇyā samaṃ śambhumānayadhvaṃ tvarānvitāḥ .. 32 ..
तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ॥ अत्रागतेन देवेशास्सांबेन परमात्मना ॥ ३३॥
tena sarvaṃ pavitraṃ syācchambhunā paramātmanā .. atrāgatena deveśāssāṃbena paramātmanā .. 33..
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ॥ तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४॥
yasya smṛtyā ca nāmoktyā samagraṃ sukṛtaṃ bhavet .. tasmātsarvaprayatnena hyānetavyo vṛṣadhvajaḥ .. 34..
समागते शंकरेऽत्र पावनो हि भवेन्मखः ॥ भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ॥ ३५ ॥
samāgate śaṃkare'tra pāvano hi bhavenmakhaḥ .. bhaviṣyatyanyathā'pūrṇaḥ satyametadbravīmyaham .. 35 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः॥ उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६॥
tasya tadvacanaṃ śrutvā dakṣo roṣasamanvitaḥ.. uvāca tvaritaṃ mūḍhaḥ prahasanniva duṣṭadhīḥ .. 36..
मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः॥ समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७॥
mūlaṃ viṣṇurdevatānāṃ yatra dharmassanātanaḥ.. samānīto mayā samyak kimūnaṃ yajñakarmaṇi .. 37..
यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ॥ प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ ३८॥
yasminvedāśca yajñāśca karmāṇi vividhāni ca .. pratiṣṭhitāni sarvāṇi so'sau viṣṇurihāgataḥ.. 38..
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ॥ वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ॥ ३९ ॥
satyalokātsamāyāto brahmā lokapitāmahaḥ .. vedaissopaniṣadbhiśca vividhairāgamaissaha .. 39 ..
तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्॥ तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ 2.2.27.४०॥
tathā suragaṇaissākamāgatassurarāṭ svayam.. tathā yūyaṃ samāyātā ṛṣayo vītakalmaṣāḥ .. 2.2.27.40..
येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ॥ वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ॥ ॥ ४१ ॥
yeye yajñocitāśśāṃtāḥ pātrabhūtāssamāgatāḥ .. vedavedārthatattvajñāssarve yūyaṃ dṛḍhavratāḥ .. .. 41 ..
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ॥ कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२ ॥
atraiva ca kimasmākaṃ rudreṇāpi prayojanam .. kanyā dattā mayā vipra brahmaṇā noditena hi .. 42 ..
हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ॥ भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३॥
haro'kulīnosau vipra pitṛmātṛvivarjitaḥ .. bhūtapretapiśācānāṃ patireko duratyayaḥ .. 43..
आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ॥ कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ॥ ४४॥
ātmasaṃbhāvito mūḍha stabdho maunī samatsaraḥ .. karmaṇyasminna yogyosau nānīto hi mayā'dhunā .. 44..
तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ॥ सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५॥
tasmāttvamīdṛśaṃ vākyaṃ punarvācyaṃ na hi kvacit .. sarverbhavadbhiḥ kartavyo yajño me saphalo mahān .. 45..
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्॥ सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ॥ ४६ ॥
etacchrutvā vacastasya dadhīco vākyamabravīt.. sarveṣāṃ śṛṇvatāṃ devamunīnāṃ sārasaṃ yutam .. 46 ..
दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ॥ विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७॥
ayajñoyaṃ mahājāto vinā tena śivena hi .. vināśopi viśeṣeṇa hyatra te hi bhaviṣyati .. 47..
एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ॥ यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥ ४८॥
evamuktvā dadhīcosāveka eva vinirgataḥ .. yajñavāṭācca dakṣasya tvaritaḥ svāśramaṃ yayau.. 48..
ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ॥ निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ॥ ४९॥
tatonye śāṃkarā ye ca mukhyāśśivamatānugāḥ .. niryayussvāśramān sadyaśśāpaṃ dattvā tathaiva ca .. 49..
मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ॥ शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ 2.2.27.५० ॥
munau vinirgate tasmin makhādanyeṣu duṣṭadhīḥ .. śivadrohī munīn dakṣaḥ prahasannidamabravīt .. 2.2.27.50 ..
गतः शिवप्रियो विप्रो दधीचो नाम नामतः ॥ अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१ ॥
gataḥ śivapriyo vipro dadhīco nāma nāmataḥ .. anye tathāvidhā ye ca gatāste mama cādhvarāt .. 51 ..
एतच्छुभतरं जातं संमतं मे हि सर्वथा ॥ सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२ ॥
etacchubhataraṃ jātaṃ saṃmataṃ me hi sarvathā .. satyaṃ bravīmi deveśa surāśca munayastathā .. 52 ..
विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ॥ वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि॥ ५३॥
vinaṣṭacittā maṃdāśca mithyāvādaratāḥ khalāḥ .. vedabāhyā durācārāstyājyāste makhakarmaṇi.. 53..
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ॥ यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ॥ ५४ ॥
vedavādaratā yūyaṃ sarve viṣṇupurogamāḥ .. yajñaṃ me saphalaṃ viprāssurāḥ kurvaṃtu mā'ciram .. 54 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ॥ यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ॥ ५५ ॥
ityākarṇya vacastasya śivamāyāvimohitāḥ .. yanmakhe devayajanaṃ cakrussarve surarṣayaḥ .. 55 ..
इति तन्मखशापो हि वर्णितो मे मुनीश्वर ॥ यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ॥ ५६ ॥
iti tanmakhaśāpo hi varṇito me munīśvara .. yajñavidhvaṃsayogopi procyate śṛṇu sādaram .. 56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In