| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ॥ तस्मिन्नैवांतरे देवो पर्वते गंधमादने ॥ १ ॥
yadā yayurdakṣamakhamutsavena surarṣayaḥ .. tasminnaivāṃtare devo parvate gaṃdhamādane .. 1 ..
धारागृहे वितानेन सखीभिः परिवारिता ॥ दाक्षायणी महाक्रीडाश्चकार विविधास्सती ॥ २॥
dhārāgṛhe vitānena sakhībhiḥ parivāritā .. dākṣāyaṇī mahākrīḍāścakāra vividhāssatī .. 2..
क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती॥ दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ॥ ३ ॥
krīḍāsaktā tadā devī dadarśātha mudā satī.. dakṣayajñe prayāṃtaṃ ca rohiṇyā pṛcchya satvaram .. 3 ..
दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ॥ स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ॥ ४ ॥
dṛṣṭvā sīmaṃtayā bhūtāṃ vijayāṃ prāha sā satī .. svasakhīṃ pravarāṃ prāṇapriyāṃ sā hi hitāvahām .. .. 4 ..
सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ॥ क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ॥ ५ ॥
he sakhīpravare prāṇapriye tvaṃ vijaye mama .. kva gamiṣyati candroyaṃ rohiṇyāpṛcchya satvaram .. 5 ..
ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्॥ क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्॥ ६॥
tathoktā vijayā satyā gatvā tatsannidhau drutam.. kva gacchasīti papraccha śaśinaṃ taṃ yathocitam.. 6..
विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ॥ कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ॥ ७॥
vijayoktamathākarṇya svayātrāṃ pūrvamādarāt .. kathitaṃ tena tatsarvaṃ dakṣayajñotsavādikam .. 7..
तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा॥ कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८॥
tacchrutvā vijayā devīṃ tvaritā jātasaṃbhramā.. kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā satīm .. 8..
तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा॥ विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ॥ ९॥
tacchrutvā kālikā devī vismitābhūtsatī tadā.. vimṛśya kāraṇaṃ tatrājñātvā cetasyaciṃtayat .. 9..
दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ॥ आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ 2.2.28.१०॥
dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī .. āhvānaṃ na karoti sma vismṛtā māṃ priyāṃ sutām .. 2.2.28.10..
पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ॥ चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ॥ ११ ॥
pṛccheyaṃ śaṃkaraṃ tatra kāraṇaṃ sarvamādarāt .. ciṃtayitveti sāsīdvai tatra gaṃtuṃ suniścayā .. 11 ..
अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ॥ स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ॥ १२ ॥
atha dākṣāyaṇī devī vijayāṃ pravarāṃ sakhīm .. sthāpayitvā drutaṃ tatra samagacchacchivāṃtikam .. 12 ..
ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ॥ नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ॥ १३ ॥
dadarśa taṃ sabhāmadhye saṃsthitaṃ bahubhirgaṇaiḥ .. naṃdyādibhirmahāvīraiḥ pravarairyūthayūthapai .. 13 ..
दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ॥ प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ॥ १४ ॥
dṛṣṭvā taṃ prabhumīśānaṃ svapatiṃ sātha dakṣajā .. praṣṭuṃ tatkāraṇaṃ śīghraṃ prāpa śaṃkarasaṃnidhim .. 14 ..
शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ॥ प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ॥ १५ ॥
śivena sthāpitā svāṃke prītiyuktena svapriyā .. pramoditā vacobhissā bahumānapurassaram .. 15 ..
अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ॥ सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६ ॥
atha śaṃbhurmahālīlassarveśassukhadassatām .. satīmuvāca tvaritaṃ gaṇamadhyastha ādarāt .. 16 ..
शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ॥ कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७ ॥
kimarthamāgatātra tvaṃ sabhāmadhye savismayā .. kāraṇaṃ tasya suprītyā śīghraṃ vada sumadhyame .. 17 ..
ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ॥ सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८ ॥
evamuktā tadā tena maheśena munīśvara .. sāṃjalissupraṇamyāśu satyuvāca prabhuṃ śivā .. 18 ..
सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥ तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ॥ १९ ॥
piturmama mahān yajño bhavatīti mayā śrutam .. tatrotsavo mahānasti samavetāssurarṣayaḥ .. 19 ..
पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥ गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ 2.2.28.२० ॥
piturmama mahāyajñe kasmāttava na rocate .. gamanaṃ devadeveśa tatsarvaṃ kathaya prabho .. 2.2.28.20 ..
सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ॥ कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ॥ २१ ॥
suhṛdāmeṣa vai dharmassuhṛdbhissaha saṃgatiḥ .. kurvaṃti yanmahādeva suhṛdaḥ prītivarddhinīm .. 21 ..
तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ॥ यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम॥ २२ ॥
tasmātsarvaprayatnena mayāgaccha saha prabho .. yajñavāṭaṃ piturmedya svāmin prārthanayā mama.. 22 ..
ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ॥ दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३ ॥
tasyāstadvacanaṃ śrutvā satyā devo maheśvaraḥ .. dakṣa vāgiṣuhṛdviddho babhāṣe sūnṛtaṃ vacaḥ .. 23 ..
महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ॥ २४ ॥
dakṣastava pitā devī mama drohī viśeṣataḥ .. 24 ..
यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ॥ ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५ ॥
yasya ye māninassarve sasurarṣimukhāḥ pare .. te mūḍhā yajanaṃ prāptāḥ pituste jñānavarjitāḥ .. 25 ..
अनाहूताश्च ये देवी गच्छंति परमंदिरम् ॥ अवमानं प्राप्नुवंति मरणादधिकं तथा ॥ २६ ॥
anāhūtāśca ye devī gacchaṃti paramaṃdiram .. avamānaṃ prāpnuvaṃti maraṇādadhikaṃ tathā .. 26 ..
परालयं गतोपींद्रो लघुर्भवति तद्विधः ॥ का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७ ॥
parālayaṃ gatopīṃdro laghurbhavati tadvidhaḥ .. kā kathā ca pareṣāṃ vai rīḍhā yātrā hi tadvidhā .. 27 ..
तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ॥ न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ॥ २८॥
tasmāttvayā mayā cāpi dakṣasya yajanaṃ prati .. na gaṃtavyaṃ viśeṣeṇa satyamuktaṃ mayā priyaṃ .. 28..
तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ॥ स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ॥ २९॥
tathāribhirna vyathate hyarditopi śarairjanaḥ .. svānāṃduruktibhirmarmatāḍitassa yathā mataḥ .. 29..
विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ॥ हतायां भूयसां धाम न पश्यंति खलाः प्रिये ॥ 2.2.28.३० ॥
vidyādibhirguṇaiḥ ṣaḍbhirasadanyaissatāṃ smṛtau .. hatāyāṃ bhūyasāṃ dhāma na paśyaṃti khalāḥ priye .. 2.2.28.30 ..
ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ॥ उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१ ॥
evamuktā satī tena maheśena mahātmanā .. uvāca roṣasaṃyuktā śivaṃ vākyavidāṃ varam .. 31 ..
सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ॥ अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२ ॥
yajñassyātsaphalo yena sa tvaṃ śaṃbhokhileśvara .. anāhūtosi tenādya pitrā me duṣṭakāriṇā .. 32 ..
तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ॥ सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३॥
tatsarvaṃ jñātumicchāmi bhava bhāvaṃ durātmanaḥ .. surarṣīṇāṃ ca sarveṣāmāgatānāṃ durātmanām .. 33..
तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ॥ अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ॥ ३४ ॥
tasmāccādyaiva gacchāmi svapituryajanaṃ prabho .. anujñāṃ dehi me nātha tatra gaṃtuṃ maheśvara .. 34 ..
।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ॥ विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५ ॥
ityuktau bhagavān rudrastayā devyā śivassvayam .. vijñātākhiladṛk draṣṭā satīṃ sūtikaro'bravīt .. 35 ..
।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ॥ सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६॥
yadyevaṃ te rucirdevi tatra gaṃtumavaśyakam .. suvrate vacanānme tvaṃ gaccha śīghraṃ piturmakham .. 36..
एतं नंदिनमारुह्य वृषभं सज्जमादरात् ॥ महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७ ॥
etaṃ naṃdinamāruhya vṛṣabhaṃ sajjamādarāt .. mahārājopacārāṇi kṛtvā bahuguṇānvitā .. 37 ..
भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ॥ सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्॥ ३८॥
bhūṣitaṃ vṛṣamārohetyuktā rudreṇa sā satī .. subhūṣitā satī yuktā hyagamatpitumaṃdiram.. 38..
महाराजोपचाराणि दत्तानि परमात्मना ॥ सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९॥
mahārājopacārāṇi dattāni paramātmanā .. succhatracāmarādīni sadvastrābharaṇāni ca .. 39..
गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ॥ कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ 2.2.28.४० ॥
gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuśśivājñayā .. kutūhalayutāḥ prītā mahotsavasamanvitāḥ .. 2.2.28.40 ..
तदोत्सवो महानासीद्यजने तत्र सर्वतः ॥ सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१ ॥
tadotsavo mahānāsīdyajane tatra sarvataḥ .. satyāśśivapriyāyāstu vāmadevagaṇaiḥ kṛtaḥ .. 41 ..
कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ॥ बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ॥ ४२ ॥
kutūhalaṃ gaṇāścakruśśivayoryaśa ujjaguḥ .. bālāṃtaḥ pupluvuḥ prītyā mahāvīrāśśivapriyāḥ .. 42 ..
सर्वथासीन्महाशोभा गमने जागदम्बिके ॥ सुखारावस्संबभूव पूरितं भुवनत्रयम् ॥ ४३ ॥
sarvathāsīnmahāśobhā gamane jāgadambike .. sukhārāvassaṃbabhūva pūritaṃ bhuvanatrayam .. 43 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ॥ २८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīyātrāvarṇanaṃ nāmāṣṭaviṃśodhyāyaḥ .. 28 ..
ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ॥ तस्मिन्नैवांतरे देवो पर्वते गंधमादने ॥ १ ॥
yadā yayurdakṣamakhamutsavena surarṣayaḥ .. tasminnaivāṃtare devo parvate gaṃdhamādane .. 1 ..
धारागृहे वितानेन सखीभिः परिवारिता ॥ दाक्षायणी महाक्रीडाश्चकार विविधास्सती ॥ २॥
dhārāgṛhe vitānena sakhībhiḥ parivāritā .. dākṣāyaṇī mahākrīḍāścakāra vividhāssatī .. 2..
क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती॥ दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ॥ ३ ॥
krīḍāsaktā tadā devī dadarśātha mudā satī.. dakṣayajñe prayāṃtaṃ ca rohiṇyā pṛcchya satvaram .. 3 ..
दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ॥ स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ॥ ४ ॥
dṛṣṭvā sīmaṃtayā bhūtāṃ vijayāṃ prāha sā satī .. svasakhīṃ pravarāṃ prāṇapriyāṃ sā hi hitāvahām .. .. 4 ..
सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ॥ क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ॥ ५ ॥
he sakhīpravare prāṇapriye tvaṃ vijaye mama .. kva gamiṣyati candroyaṃ rohiṇyāpṛcchya satvaram .. 5 ..
ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्॥ क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्॥ ६॥
tathoktā vijayā satyā gatvā tatsannidhau drutam.. kva gacchasīti papraccha śaśinaṃ taṃ yathocitam.. 6..
विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ॥ कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ॥ ७॥
vijayoktamathākarṇya svayātrāṃ pūrvamādarāt .. kathitaṃ tena tatsarvaṃ dakṣayajñotsavādikam .. 7..
तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा॥ कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८॥
tacchrutvā vijayā devīṃ tvaritā jātasaṃbhramā.. kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā satīm .. 8..
तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा॥ विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ॥ ९॥
tacchrutvā kālikā devī vismitābhūtsatī tadā.. vimṛśya kāraṇaṃ tatrājñātvā cetasyaciṃtayat .. 9..
दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ॥ आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ 2.2.28.१०॥
dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī .. āhvānaṃ na karoti sma vismṛtā māṃ priyāṃ sutām .. 2.2.28.10..
पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ॥ चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ॥ ११ ॥
pṛccheyaṃ śaṃkaraṃ tatra kāraṇaṃ sarvamādarāt .. ciṃtayitveti sāsīdvai tatra gaṃtuṃ suniścayā .. 11 ..
अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ॥ स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ॥ १२ ॥
atha dākṣāyaṇī devī vijayāṃ pravarāṃ sakhīm .. sthāpayitvā drutaṃ tatra samagacchacchivāṃtikam .. 12 ..
ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ॥ नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ॥ १३ ॥
dadarśa taṃ sabhāmadhye saṃsthitaṃ bahubhirgaṇaiḥ .. naṃdyādibhirmahāvīraiḥ pravarairyūthayūthapai .. 13 ..
दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ॥ प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ॥ १४ ॥
dṛṣṭvā taṃ prabhumīśānaṃ svapatiṃ sātha dakṣajā .. praṣṭuṃ tatkāraṇaṃ śīghraṃ prāpa śaṃkarasaṃnidhim .. 14 ..
शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ॥ प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ॥ १५ ॥
śivena sthāpitā svāṃke prītiyuktena svapriyā .. pramoditā vacobhissā bahumānapurassaram .. 15 ..
अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ॥ सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६ ॥
atha śaṃbhurmahālīlassarveśassukhadassatām .. satīmuvāca tvaritaṃ gaṇamadhyastha ādarāt .. 16 ..
शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ॥ कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७ ॥
kimarthamāgatātra tvaṃ sabhāmadhye savismayā .. kāraṇaṃ tasya suprītyā śīghraṃ vada sumadhyame .. 17 ..
ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ॥ सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८ ॥
evamuktā tadā tena maheśena munīśvara .. sāṃjalissupraṇamyāśu satyuvāca prabhuṃ śivā .. 18 ..
सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥ तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ॥ १९ ॥
piturmama mahān yajño bhavatīti mayā śrutam .. tatrotsavo mahānasti samavetāssurarṣayaḥ .. 19 ..
पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥ गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ 2.2.28.२० ॥
piturmama mahāyajñe kasmāttava na rocate .. gamanaṃ devadeveśa tatsarvaṃ kathaya prabho .. 2.2.28.20 ..
सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ॥ कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ॥ २१ ॥
suhṛdāmeṣa vai dharmassuhṛdbhissaha saṃgatiḥ .. kurvaṃti yanmahādeva suhṛdaḥ prītivarddhinīm .. 21 ..
तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ॥ यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम॥ २२ ॥
tasmātsarvaprayatnena mayāgaccha saha prabho .. yajñavāṭaṃ piturmedya svāmin prārthanayā mama.. 22 ..
ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ॥ दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३ ॥
tasyāstadvacanaṃ śrutvā satyā devo maheśvaraḥ .. dakṣa vāgiṣuhṛdviddho babhāṣe sūnṛtaṃ vacaḥ .. 23 ..
महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ॥ २४ ॥
dakṣastava pitā devī mama drohī viśeṣataḥ .. 24 ..
यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ॥ ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५ ॥
yasya ye māninassarve sasurarṣimukhāḥ pare .. te mūḍhā yajanaṃ prāptāḥ pituste jñānavarjitāḥ .. 25 ..
अनाहूताश्च ये देवी गच्छंति परमंदिरम् ॥ अवमानं प्राप्नुवंति मरणादधिकं तथा ॥ २६ ॥
anāhūtāśca ye devī gacchaṃti paramaṃdiram .. avamānaṃ prāpnuvaṃti maraṇādadhikaṃ tathā .. 26 ..
परालयं गतोपींद्रो लघुर्भवति तद्विधः ॥ का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७ ॥
parālayaṃ gatopīṃdro laghurbhavati tadvidhaḥ .. kā kathā ca pareṣāṃ vai rīḍhā yātrā hi tadvidhā .. 27 ..
तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ॥ न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ॥ २८॥
tasmāttvayā mayā cāpi dakṣasya yajanaṃ prati .. na gaṃtavyaṃ viśeṣeṇa satyamuktaṃ mayā priyaṃ .. 28..
तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ॥ स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ॥ २९॥
tathāribhirna vyathate hyarditopi śarairjanaḥ .. svānāṃduruktibhirmarmatāḍitassa yathā mataḥ .. 29..
विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ॥ हतायां भूयसां धाम न पश्यंति खलाः प्रिये ॥ 2.2.28.३० ॥
vidyādibhirguṇaiḥ ṣaḍbhirasadanyaissatāṃ smṛtau .. hatāyāṃ bhūyasāṃ dhāma na paśyaṃti khalāḥ priye .. 2.2.28.30 ..
ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ॥ उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१ ॥
evamuktā satī tena maheśena mahātmanā .. uvāca roṣasaṃyuktā śivaṃ vākyavidāṃ varam .. 31 ..
सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ॥ अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२ ॥
yajñassyātsaphalo yena sa tvaṃ śaṃbhokhileśvara .. anāhūtosi tenādya pitrā me duṣṭakāriṇā .. 32 ..
तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ॥ सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३॥
tatsarvaṃ jñātumicchāmi bhava bhāvaṃ durātmanaḥ .. surarṣīṇāṃ ca sarveṣāmāgatānāṃ durātmanām .. 33..
तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ॥ अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ॥ ३४ ॥
tasmāccādyaiva gacchāmi svapituryajanaṃ prabho .. anujñāṃ dehi me nātha tatra gaṃtuṃ maheśvara .. 34 ..
।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ॥ विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५ ॥
ityuktau bhagavān rudrastayā devyā śivassvayam .. vijñātākhiladṛk draṣṭā satīṃ sūtikaro'bravīt .. 35 ..
।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ॥ सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६॥
yadyevaṃ te rucirdevi tatra gaṃtumavaśyakam .. suvrate vacanānme tvaṃ gaccha śīghraṃ piturmakham .. 36..
एतं नंदिनमारुह्य वृषभं सज्जमादरात् ॥ महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७ ॥
etaṃ naṃdinamāruhya vṛṣabhaṃ sajjamādarāt .. mahārājopacārāṇi kṛtvā bahuguṇānvitā .. 37 ..
भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ॥ सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्॥ ३८॥
bhūṣitaṃ vṛṣamārohetyuktā rudreṇa sā satī .. subhūṣitā satī yuktā hyagamatpitumaṃdiram.. 38..
महाराजोपचाराणि दत्तानि परमात्मना ॥ सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९॥
mahārājopacārāṇi dattāni paramātmanā .. succhatracāmarādīni sadvastrābharaṇāni ca .. 39..
गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ॥ कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ 2.2.28.४० ॥
gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuśśivājñayā .. kutūhalayutāḥ prītā mahotsavasamanvitāḥ .. 2.2.28.40 ..
तदोत्सवो महानासीद्यजने तत्र सर्वतः ॥ सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१ ॥
tadotsavo mahānāsīdyajane tatra sarvataḥ .. satyāśśivapriyāyāstu vāmadevagaṇaiḥ kṛtaḥ .. 41 ..
कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ॥ बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ॥ ४२ ॥
kutūhalaṃ gaṇāścakruśśivayoryaśa ujjaguḥ .. bālāṃtaḥ pupluvuḥ prītyā mahāvīrāśśivapriyāḥ .. 42 ..
सर्वथासीन्महाशोभा गमने जागदम्बिके ॥ सुखारावस्संबभूव पूरितं भुवनत्रयम् ॥ ४३ ॥
sarvathāsīnmahāśobhā gamane jāgadambike .. sukhārāvassaṃbabhūva pūritaṃ bhuvanatrayam .. 43 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ॥ २८ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīyātrāvarṇanaṃ nāmāṣṭaviṃśodhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In