Rudra Samhita - Sati Khanda

Adhyaya - 28

Sati's Journey

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ।। तस्मिन्नैवांतरे देवो पर्वते गंधमादने ।। १ ।।
yadā yayurdakṣamakhamutsavena surarṣayaḥ || tasminnaivāṃtare devo parvate gaṃdhamādane || 1 ||

Samhita : 3

Adhyaya :   28

Shloka :   1

धारागृहे वितानेन सखीभिः परिवारिता ।। दाक्षायणी महाक्रीडाश्चकार विविधास्सती ।। २।।
dhārāgṛhe vitānena sakhībhiḥ parivāritā || dākṣāyaṇī mahākrīḍāścakāra vividhāssatī || 2||

Samhita : 3

Adhyaya :   28

Shloka :   2

क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती।। दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ।। ३ ।।
krīḍāsaktā tadā devī dadarśātha mudā satī|| dakṣayajñe prayāṃtaṃ ca rohiṇyā pṛcchya satvaram || 3 ||

Samhita : 3

Adhyaya :   28

Shloka :   3

दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ।। स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ।। ।। ४ ।।
dṛṣṭvā sīmaṃtayā bhūtāṃ vijayāṃ prāha sā satī || svasakhīṃ pravarāṃ prāṇapriyāṃ sā hi hitāvahām || || 4 ||

Samhita : 3

Adhyaya :   28

Shloka :   4

सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ।। क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ।। ५ ।।
he sakhīpravare prāṇapriye tvaṃ vijaye mama || kva gamiṣyati candroyaṃ rohiṇyāpṛcchya satvaram || 5 ||

Samhita : 3

Adhyaya :   28

Shloka :   5

ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्।। क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्।। ६।।
tathoktā vijayā satyā gatvā tatsannidhau drutam|| kva gacchasīti papraccha śaśinaṃ taṃ yathocitam|| 6||

Samhita : 3

Adhyaya :   28

Shloka :   6

विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ।। कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ।। ७।।
vijayoktamathākarṇya svayātrāṃ pūrvamādarāt || kathitaṃ tena tatsarvaṃ dakṣayajñotsavādikam || 7||

Samhita : 3

Adhyaya :   28

Shloka :   7

तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा।। कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ।। ८।।
tacchrutvā vijayā devīṃ tvaritā jātasaṃbhramā|| kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā satīm || 8||

Samhita : 3

Adhyaya :   28

Shloka :   8

तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा।। विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ।। ९।।
tacchrutvā kālikā devī vismitābhūtsatī tadā|| vimṛśya kāraṇaṃ tatrājñātvā cetasyaciṃtayat || 9||

Samhita : 3

Adhyaya :   28

Shloka :   9

दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ।। आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ।। 2.2.28.१०।।
dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī || āhvānaṃ na karoti sma vismṛtā māṃ priyāṃ sutām || 2.2.28.10||

Samhita : 3

Adhyaya :   28

Shloka :   10

पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ।। चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ।। ११ ।।
pṛccheyaṃ śaṃkaraṃ tatra kāraṇaṃ sarvamādarāt || ciṃtayitveti sāsīdvai tatra gaṃtuṃ suniścayā || 11 ||

Samhita : 3

Adhyaya :   28

Shloka :   11

अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ।। स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ।। १२ ।।
atha dākṣāyaṇī devī vijayāṃ pravarāṃ sakhīm || sthāpayitvā drutaṃ tatra samagacchacchivāṃtikam || 12 ||

Samhita : 3

Adhyaya :   28

Shloka :   12

ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ।। नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ।। १३ ।।
dadarśa taṃ sabhāmadhye saṃsthitaṃ bahubhirgaṇaiḥ || naṃdyādibhirmahāvīraiḥ pravarairyūthayūthapai || 13 ||

Samhita : 3

Adhyaya :   28

Shloka :   13

दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ।। प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ।। १४ ।।
dṛṣṭvā taṃ prabhumīśānaṃ svapatiṃ sātha dakṣajā || praṣṭuṃ tatkāraṇaṃ śīghraṃ prāpa śaṃkarasaṃnidhim || 14 ||

Samhita : 3

Adhyaya :   28

Shloka :   14

शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ।। प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ।। १५ ।।
śivena sthāpitā svāṃke prītiyuktena svapriyā || pramoditā vacobhissā bahumānapurassaram || 15 ||

Samhita : 3

Adhyaya :   28

Shloka :   15

अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ।। सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ।। १६ ।।
atha śaṃbhurmahālīlassarveśassukhadassatām || satīmuvāca tvaritaṃ gaṇamadhyastha ādarāt || 16 ||

Samhita : 3

Adhyaya :   28

Shloka :   16

शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ।। कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ।। १७ ।।
kimarthamāgatātra tvaṃ sabhāmadhye savismayā || kāraṇaṃ tasya suprītyā śīghraṃ vada sumadhyame || 17 ||

Samhita : 3

Adhyaya :   28

Shloka :   17

ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ।। सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ।। १८ ।।
evamuktā tadā tena maheśena munīśvara || sāṃjalissupraṇamyāśu satyuvāca prabhuṃ śivā || 18 ||

Samhita : 3

Adhyaya :   28

Shloka :   18

सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।। तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ।। १९ ।।
piturmama mahān yajño bhavatīti mayā śrutam || tatrotsavo mahānasti samavetāssurarṣayaḥ || 19 ||

Samhita : 3

Adhyaya :   28

Shloka :   19

पितुर्मम महायज्ञे कस्मात्तव न रोचते ।। गमनं देवदेवेश तत्सर्वं कथय प्रभो ।। 2.2.28.२० ।।
piturmama mahāyajñe kasmāttava na rocate || gamanaṃ devadeveśa tatsarvaṃ kathaya prabho || 2.2.28.20 ||

Samhita : 3

Adhyaya :   28

Shloka :   20

सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ।। कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ।। २१ ।।
suhṛdāmeṣa vai dharmassuhṛdbhissaha saṃgatiḥ || kurvaṃti yanmahādeva suhṛdaḥ prītivarddhinīm || 21 ||

Samhita : 3

Adhyaya :   28

Shloka :   21

तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ।। यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम।। २२ ।।
tasmātsarvaprayatnena mayāgaccha saha prabho || yajñavāṭaṃ piturmedya svāmin prārthanayā mama|| 22 ||

Samhita : 3

Adhyaya :   28

Shloka :   22

ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ।। दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ।। २३ ।।
tasyāstadvacanaṃ śrutvā satyā devo maheśvaraḥ || dakṣa vāgiṣuhṛdviddho babhāṣe sūnṛtaṃ vacaḥ || 23 ||

Samhita : 3

Adhyaya :   28

Shloka :   23

महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ।। २४ ।।
dakṣastava pitā devī mama drohī viśeṣataḥ || 24 ||

Samhita : 3

Adhyaya :   28

Shloka :   24

यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ।। ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ।। २५ ।।
yasya ye māninassarve sasurarṣimukhāḥ pare || te mūḍhā yajanaṃ prāptāḥ pituste jñānavarjitāḥ || 25 ||

Samhita : 3

Adhyaya :   28

Shloka :   25

अनाहूताश्च ये देवी गच्छंति परमंदिरम् ।। अवमानं प्राप्नुवंति मरणादधिकं तथा ।। २६ ।।
anāhūtāśca ye devī gacchaṃti paramaṃdiram || avamānaṃ prāpnuvaṃti maraṇādadhikaṃ tathā || 26 ||

Samhita : 3

Adhyaya :   28

Shloka :   26

परालयं गतोपींद्रो लघुर्भवति तद्विधः ।। का कथा च परेषां वै रीढा यात्रा हि तद्विधा ।। २७ ।।
parālayaṃ gatopīṃdro laghurbhavati tadvidhaḥ || kā kathā ca pareṣāṃ vai rīḍhā yātrā hi tadvidhā || 27 ||

Samhita : 3

Adhyaya :   28

Shloka :   27

तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ।। न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ।। २८।।
tasmāttvayā mayā cāpi dakṣasya yajanaṃ prati || na gaṃtavyaṃ viśeṣeṇa satyamuktaṃ mayā priyaṃ || 28||

Samhita : 3

Adhyaya :   28

Shloka :   28

तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ।। स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ।। २९।।
tathāribhirna vyathate hyarditopi śarairjanaḥ || svānāṃduruktibhirmarmatāḍitassa yathā mataḥ || 29||

Samhita : 3

Adhyaya :   28

Shloka :   29

विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ।। हतायां भूयसां धाम न पश्यंति खलाः प्रिये ।। 2.2.28.३० ।।
vidyādibhirguṇaiḥ ṣaḍbhirasadanyaissatāṃ smṛtau || hatāyāṃ bhūyasāṃ dhāma na paśyaṃti khalāḥ priye || 2.2.28.30 ||

Samhita : 3

Adhyaya :   28

Shloka :   30

ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ।। उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ।। ३१ ।।
evamuktā satī tena maheśena mahātmanā || uvāca roṣasaṃyuktā śivaṃ vākyavidāṃ varam || 31 ||

Samhita : 3

Adhyaya :   28

Shloka :   31

सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ।। अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ।। ३२ ।।
yajñassyātsaphalo yena sa tvaṃ śaṃbhokhileśvara || anāhūtosi tenādya pitrā me duṣṭakāriṇā || 32 ||

Samhita : 3

Adhyaya :   28

Shloka :   32

तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ।। सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ।। ३३।।
tatsarvaṃ jñātumicchāmi bhava bhāvaṃ durātmanaḥ || surarṣīṇāṃ ca sarveṣāmāgatānāṃ durātmanām || 33||

Samhita : 3

Adhyaya :   28

Shloka :   33

तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ।। अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ।। ३४ ।।
tasmāccādyaiva gacchāmi svapituryajanaṃ prabho || anujñāṃ dehi me nātha tatra gaṃtuṃ maheśvara || 34 ||

Samhita : 3

Adhyaya :   28

Shloka :   34

।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ।। विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ।। ३५ ।।
ityuktau bhagavān rudrastayā devyā śivassvayam || vijñātākhiladṛk draṣṭā satīṃ sūtikaro'bravīt || 35 ||

Samhita : 3

Adhyaya :   28

Shloka :   35

।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ।। सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ।। ३६।।
yadyevaṃ te rucirdevi tatra gaṃtumavaśyakam || suvrate vacanānme tvaṃ gaccha śīghraṃ piturmakham || 36||

Samhita : 3

Adhyaya :   28

Shloka :   36

एतं नंदिनमारुह्य वृषभं सज्जमादरात् ।। महाराजोपचाराणि कृत्वा बहुगुणान्विता ।। ३७ ।।
etaṃ naṃdinamāruhya vṛṣabhaṃ sajjamādarāt || mahārājopacārāṇi kṛtvā bahuguṇānvitā || 37 ||

Samhita : 3

Adhyaya :   28

Shloka :   37

भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ।। सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्।। ३८।।
bhūṣitaṃ vṛṣamārohetyuktā rudreṇa sā satī || subhūṣitā satī yuktā hyagamatpitumaṃdiram|| 38||

Samhita : 3

Adhyaya :   28

Shloka :   38

महाराजोपचाराणि दत्तानि परमात्मना ।। सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ।। ३९।।
mahārājopacārāṇi dattāni paramātmanā || succhatracāmarādīni sadvastrābharaṇāni ca || 39||

Samhita : 3

Adhyaya :   28

Shloka :   39

गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ।। कुतूहलयुताः प्रीता महोत्सवसमन्विताः ।। 2.2.28.४० ।।
gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuśśivājñayā || kutūhalayutāḥ prītā mahotsavasamanvitāḥ || 2.2.28.40 ||

Samhita : 3

Adhyaya :   28

Shloka :   40

तदोत्सवो महानासीद्यजने तत्र सर्वतः ।। सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ।। ४१ ।।
tadotsavo mahānāsīdyajane tatra sarvataḥ || satyāśśivapriyāyāstu vāmadevagaṇaiḥ kṛtaḥ || 41 ||

Samhita : 3

Adhyaya :   28

Shloka :   41

कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ।। बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ।। ४२ ।।
kutūhalaṃ gaṇāścakruśśivayoryaśa ujjaguḥ || bālāṃtaḥ pupluvuḥ prītyā mahāvīrāśśivapriyāḥ || 42 ||

Samhita : 3

Adhyaya :   28

Shloka :   42

सर्वथासीन्महाशोभा गमने जागदम्बिके ।। सुखारावस्संबभूव पूरितं भुवनत्रयम् ।। ४३ ।।
sarvathāsīnmahāśobhā gamane jāgadambike || sukhārāvassaṃbabhūva pūritaṃ bhuvanatrayam || 43 ||

Samhita : 3

Adhyaya :   28

Shloka :   43

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ।। २८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīyātrāvarṇanaṃ nāmāṣṭaviṃśodhyāyaḥ || 28 ||

Samhita : 3

Adhyaya :   28

Shloka :   44

ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ।। तस्मिन्नैवांतरे देवो पर्वते गंधमादने ।। १ ।।
yadā yayurdakṣamakhamutsavena surarṣayaḥ || tasminnaivāṃtare devo parvate gaṃdhamādane || 1 ||

Samhita : 3

Adhyaya :   28

Shloka :   1

धारागृहे वितानेन सखीभिः परिवारिता ।। दाक्षायणी महाक्रीडाश्चकार विविधास्सती ।। २।।
dhārāgṛhe vitānena sakhībhiḥ parivāritā || dākṣāyaṇī mahākrīḍāścakāra vividhāssatī || 2||

Samhita : 3

Adhyaya :   28

Shloka :   2

क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती।। दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ।। ३ ।।
krīḍāsaktā tadā devī dadarśātha mudā satī|| dakṣayajñe prayāṃtaṃ ca rohiṇyā pṛcchya satvaram || 3 ||

Samhita : 3

Adhyaya :   28

Shloka :   3

दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ।। स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ।। ।। ४ ।।
dṛṣṭvā sīmaṃtayā bhūtāṃ vijayāṃ prāha sā satī || svasakhīṃ pravarāṃ prāṇapriyāṃ sā hi hitāvahām || || 4 ||

Samhita : 3

Adhyaya :   28

Shloka :   4

सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ।। क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ।। ५ ।।
he sakhīpravare prāṇapriye tvaṃ vijaye mama || kva gamiṣyati candroyaṃ rohiṇyāpṛcchya satvaram || 5 ||

Samhita : 3

Adhyaya :   28

Shloka :   5

ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्।। क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्।। ६।।
tathoktā vijayā satyā gatvā tatsannidhau drutam|| kva gacchasīti papraccha śaśinaṃ taṃ yathocitam|| 6||

Samhita : 3

Adhyaya :   28

Shloka :   6

विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ।। कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ।। ७।।
vijayoktamathākarṇya svayātrāṃ pūrvamādarāt || kathitaṃ tena tatsarvaṃ dakṣayajñotsavādikam || 7||

Samhita : 3

Adhyaya :   28

Shloka :   7

तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा।। कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ।। ८।।
tacchrutvā vijayā devīṃ tvaritā jātasaṃbhramā|| kathayāmāsa tatsarvaṃ yaduktaṃ śaśinā satīm || 8||

Samhita : 3

Adhyaya :   28

Shloka :   8

तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा।। विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ।। ९।।
tacchrutvā kālikā devī vismitābhūtsatī tadā|| vimṛśya kāraṇaṃ tatrājñātvā cetasyaciṃtayat || 9||

Samhita : 3

Adhyaya :   28

Shloka :   9

दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ।। आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ।। 2.2.28.१०।।
dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī || āhvānaṃ na karoti sma vismṛtā māṃ priyāṃ sutām || 2.2.28.10||

Samhita : 3

Adhyaya :   28

Shloka :   10

पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ।। चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ।। ११ ।।
pṛccheyaṃ śaṃkaraṃ tatra kāraṇaṃ sarvamādarāt || ciṃtayitveti sāsīdvai tatra gaṃtuṃ suniścayā || 11 ||

Samhita : 3

Adhyaya :   28

Shloka :   11

अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ।। स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ।। १२ ।।
atha dākṣāyaṇī devī vijayāṃ pravarāṃ sakhīm || sthāpayitvā drutaṃ tatra samagacchacchivāṃtikam || 12 ||

Samhita : 3

Adhyaya :   28

Shloka :   12

ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ।। नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ।। १३ ।।
dadarśa taṃ sabhāmadhye saṃsthitaṃ bahubhirgaṇaiḥ || naṃdyādibhirmahāvīraiḥ pravarairyūthayūthapai || 13 ||

Samhita : 3

Adhyaya :   28

Shloka :   13

दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ।। प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ।। १४ ।।
dṛṣṭvā taṃ prabhumīśānaṃ svapatiṃ sātha dakṣajā || praṣṭuṃ tatkāraṇaṃ śīghraṃ prāpa śaṃkarasaṃnidhim || 14 ||

Samhita : 3

Adhyaya :   28

Shloka :   14

शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ।। प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ।। १५ ।।
śivena sthāpitā svāṃke prītiyuktena svapriyā || pramoditā vacobhissā bahumānapurassaram || 15 ||

Samhita : 3

Adhyaya :   28

Shloka :   15

अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ।। सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ।। १६ ।।
atha śaṃbhurmahālīlassarveśassukhadassatām || satīmuvāca tvaritaṃ gaṇamadhyastha ādarāt || 16 ||

Samhita : 3

Adhyaya :   28

Shloka :   16

शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ।। कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ।। १७ ।।
kimarthamāgatātra tvaṃ sabhāmadhye savismayā || kāraṇaṃ tasya suprītyā śīghraṃ vada sumadhyame || 17 ||

Samhita : 3

Adhyaya :   28

Shloka :   17

ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ।। सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ।। १८ ।।
evamuktā tadā tena maheśena munīśvara || sāṃjalissupraṇamyāśu satyuvāca prabhuṃ śivā || 18 ||

Samhita : 3

Adhyaya :   28

Shloka :   18

सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ।। तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ।। १९ ।।
piturmama mahān yajño bhavatīti mayā śrutam || tatrotsavo mahānasti samavetāssurarṣayaḥ || 19 ||

Samhita : 3

Adhyaya :   28

Shloka :   19

पितुर्मम महायज्ञे कस्मात्तव न रोचते ।। गमनं देवदेवेश तत्सर्वं कथय प्रभो ।। 2.2.28.२० ।।
piturmama mahāyajñe kasmāttava na rocate || gamanaṃ devadeveśa tatsarvaṃ kathaya prabho || 2.2.28.20 ||

Samhita : 3

Adhyaya :   28

Shloka :   20

सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ।। कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ।। २१ ।।
suhṛdāmeṣa vai dharmassuhṛdbhissaha saṃgatiḥ || kurvaṃti yanmahādeva suhṛdaḥ prītivarddhinīm || 21 ||

Samhita : 3

Adhyaya :   28

Shloka :   21

तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ।। यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम।। २२ ।।
tasmātsarvaprayatnena mayāgaccha saha prabho || yajñavāṭaṃ piturmedya svāmin prārthanayā mama|| 22 ||

Samhita : 3

Adhyaya :   28

Shloka :   22

ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ।। दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ।। २३ ।।
tasyāstadvacanaṃ śrutvā satyā devo maheśvaraḥ || dakṣa vāgiṣuhṛdviddho babhāṣe sūnṛtaṃ vacaḥ || 23 ||

Samhita : 3

Adhyaya :   28

Shloka :   23

महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ।। २४ ।।
dakṣastava pitā devī mama drohī viśeṣataḥ || 24 ||

Samhita : 3

Adhyaya :   28

Shloka :   24

यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ।। ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ।। २५ ।।
yasya ye māninassarve sasurarṣimukhāḥ pare || te mūḍhā yajanaṃ prāptāḥ pituste jñānavarjitāḥ || 25 ||

Samhita : 3

Adhyaya :   28

Shloka :   25

अनाहूताश्च ये देवी गच्छंति परमंदिरम् ।। अवमानं प्राप्नुवंति मरणादधिकं तथा ।। २६ ।।
anāhūtāśca ye devī gacchaṃti paramaṃdiram || avamānaṃ prāpnuvaṃti maraṇādadhikaṃ tathā || 26 ||

Samhita : 3

Adhyaya :   28

Shloka :   26

परालयं गतोपींद्रो लघुर्भवति तद्विधः ।। का कथा च परेषां वै रीढा यात्रा हि तद्विधा ।। २७ ।।
parālayaṃ gatopīṃdro laghurbhavati tadvidhaḥ || kā kathā ca pareṣāṃ vai rīḍhā yātrā hi tadvidhā || 27 ||

Samhita : 3

Adhyaya :   28

Shloka :   27

तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ।। न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ।। २८।।
tasmāttvayā mayā cāpi dakṣasya yajanaṃ prati || na gaṃtavyaṃ viśeṣeṇa satyamuktaṃ mayā priyaṃ || 28||

Samhita : 3

Adhyaya :   28

Shloka :   28

तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ।। स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ।। २९।।
tathāribhirna vyathate hyarditopi śarairjanaḥ || svānāṃduruktibhirmarmatāḍitassa yathā mataḥ || 29||

Samhita : 3

Adhyaya :   28

Shloka :   29

विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ।। हतायां भूयसां धाम न पश्यंति खलाः प्रिये ।। 2.2.28.३० ।।
vidyādibhirguṇaiḥ ṣaḍbhirasadanyaissatāṃ smṛtau || hatāyāṃ bhūyasāṃ dhāma na paśyaṃti khalāḥ priye || 2.2.28.30 ||

Samhita : 3

Adhyaya :   28

Shloka :   30

ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ।। उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ।। ३१ ।।
evamuktā satī tena maheśena mahātmanā || uvāca roṣasaṃyuktā śivaṃ vākyavidāṃ varam || 31 ||

Samhita : 3

Adhyaya :   28

Shloka :   31

सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ।। अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ।। ३२ ।।
yajñassyātsaphalo yena sa tvaṃ śaṃbhokhileśvara || anāhūtosi tenādya pitrā me duṣṭakāriṇā || 32 ||

Samhita : 3

Adhyaya :   28

Shloka :   32

तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ।। सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ।। ३३।।
tatsarvaṃ jñātumicchāmi bhava bhāvaṃ durātmanaḥ || surarṣīṇāṃ ca sarveṣāmāgatānāṃ durātmanām || 33||

Samhita : 3

Adhyaya :   28

Shloka :   33

तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ।। अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ।। ३४ ।।
tasmāccādyaiva gacchāmi svapituryajanaṃ prabho || anujñāṃ dehi me nātha tatra gaṃtuṃ maheśvara || 34 ||

Samhita : 3

Adhyaya :   28

Shloka :   34

।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ।। विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ।। ३५ ।।
ityuktau bhagavān rudrastayā devyā śivassvayam || vijñātākhiladṛk draṣṭā satīṃ sūtikaro'bravīt || 35 ||

Samhita : 3

Adhyaya :   28

Shloka :   35

।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ।। सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ।। ३६।।
yadyevaṃ te rucirdevi tatra gaṃtumavaśyakam || suvrate vacanānme tvaṃ gaccha śīghraṃ piturmakham || 36||

Samhita : 3

Adhyaya :   28

Shloka :   36

एतं नंदिनमारुह्य वृषभं सज्जमादरात् ।। महाराजोपचाराणि कृत्वा बहुगुणान्विता ।। ३७ ।।
etaṃ naṃdinamāruhya vṛṣabhaṃ sajjamādarāt || mahārājopacārāṇi kṛtvā bahuguṇānvitā || 37 ||

Samhita : 3

Adhyaya :   28

Shloka :   37

भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ।। सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्।। ३८।।
bhūṣitaṃ vṛṣamārohetyuktā rudreṇa sā satī || subhūṣitā satī yuktā hyagamatpitumaṃdiram|| 38||

Samhita : 3

Adhyaya :   28

Shloka :   38

महाराजोपचाराणि दत्तानि परमात्मना ।। सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ।। ३९।।
mahārājopacārāṇi dattāni paramātmanā || succhatracāmarādīni sadvastrābharaṇāni ca || 39||

Samhita : 3

Adhyaya :   28

Shloka :   39

गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ।। कुतूहलयुताः प्रीता महोत्सवसमन्विताः ।। 2.2.28.४० ।।
gaṇāḥ ṣaṣṭisahasrāṇi raudrā jagmuśśivājñayā || kutūhalayutāḥ prītā mahotsavasamanvitāḥ || 2.2.28.40 ||

Samhita : 3

Adhyaya :   28

Shloka :   40

तदोत्सवो महानासीद्यजने तत्र सर्वतः ।। सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ।। ४१ ।।
tadotsavo mahānāsīdyajane tatra sarvataḥ || satyāśśivapriyāyāstu vāmadevagaṇaiḥ kṛtaḥ || 41 ||

Samhita : 3

Adhyaya :   28

Shloka :   41

कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ।। बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ।। ४२ ।।
kutūhalaṃ gaṇāścakruśśivayoryaśa ujjaguḥ || bālāṃtaḥ pupluvuḥ prītyā mahāvīrāśśivapriyāḥ || 42 ||

Samhita : 3

Adhyaya :   28

Shloka :   42

सर्वथासीन्महाशोभा गमने जागदम्बिके ।। सुखारावस्संबभूव पूरितं भुवनत्रयम् ।। ४३ ।।
sarvathāsīnmahāśobhā gamane jāgadambike || sukhārāvassaṃbabhūva pūritaṃ bhuvanatrayam || 43 ||

Samhita : 3

Adhyaya :   28

Shloka :   43

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ।। २८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīyātrāvarṇanaṃ nāmāṣṭaviṃśodhyāyaḥ || 28 ||

Samhita : 3

Adhyaya :   28

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In