| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः ॥ सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १ ॥
dākṣāyaṇī gatā tatra tatra yajño mahāprabhaḥ .. surāsuramunīndrādikutūhalasamanvitaḥ .. 1 ..
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ॥ ददर्श सुप्रभं चारु सुरर्षिगण संयुतम् ॥ २ ॥
svapiturbhavanaṃ tatra nānāścaryasamanvitam .. dadarśa suprabhaṃ cāru surarṣigaṇa saṃyutam .. 2 ..
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ॥ नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३ ॥
dvāri sthitā tadā devī hyavaruhya nijāsanāt .. nandino'bhyaṃtaraṃ śīghramekaivāgacchadadhvaram .. 3 ..
आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी ॥ अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४ ॥
āgatāṃ ca satīṃ dṛṣṭvā'siknī mātā yaśasvinī .. akarodādaraṃ tasyā bhaginyaśca yathocitam .. 4 ..
नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन ॥ नान्योपि तद्भयात्तत्र शिवमायाविमोहितः ॥ ५ ॥
nākarodādaraṃ dakṣo dṛṣṭvā tāmapi kiṃcana .. nānyopi tadbhayāttatra śivamāyāvimohitaḥ .. 5 ..
अथ सा मातरं देवी पितरं च सती मुने ॥ अनमद्विस्मितात्यंतं सर्वलोक पराभवात् ॥ ६ ॥
atha sā mātaraṃ devī pitaraṃ ca satī mune .. anamadvismitātyaṃtaṃ sarvaloka parābhavāt .. 6 ..
भागानपश्यद्देवानां हर्यादीनां तदध्वरे ॥ न शंभुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७ ॥
bhāgānapaśyaddevānāṃ haryādīnāṃ tadadhvare .. na śaṃbhubhāgamakarot krodhaṃ durviṣahaṃ satī .. 7 ..
सत्युवाच ।।
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ॥ क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८ ॥
tadā dakṣaṃ dahantīva ruṣā pūrṇā satī bhṛśam .. krūradṛṣṭyā vilokyaiva sarvānapyapamānitā .. 8 ..
सत्युवाच ।।
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ॥ येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९ ॥
anāhūtastvayā kasmācchaṃbhuḥ paramaśobhanaḥ .. yena pūtamidaṃ viśvaṃ samagraṃ sacarācaram .. 9 ..
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥ यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः ॥ 2.2.29.१० ॥
yajño yajñavidāṃ śreṣṭho yajñāṃgo yajñadakṣiṇaḥ .. yajñakartā ca yaśśaṃbhustaṃ vinā ca kathaṃ makhaḥ .. 2.2.29.10 ..
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ॥ विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११॥
yasya smaraṇamātreṇa sarvaṃ pūtaṃ bhavatyaho .. vinā tena kṛtaṃ sarvamapavitraṃ bhaviṣyati .. 11..
द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥ शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२॥
dravyamaṃtrādikaṃ sarvaṃ havyaṃ kavyaṃ ca yanmayam .. śaṃbhunā hi vinā tena kathaṃ yajñaḥ pravartitaḥ .. 12..
किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ॥ भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम ॥ १३ ॥
kiṃ śivaṃ surasāmānyaṃ matyākārṣīranādaram .. bhraṣṭabuddhirbhavānadya jātosi janakādhama .. 13 ..
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ॥ प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४ ॥
viṣṇubrahmādayo devā yaṃ saṃsevya maheśvaram .. prāptāḥ svapadavīṃ sarve taṃ na jānāsi re haram .. 14 ..
एते कथं समायाता विष्णुब्रह्मादयस्सुराः ॥ तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा ॥ १५ ॥
ete kathaṃ samāyātā viṣṇubrahmādayassurāḥ .. tava yajñe vinā śaṃbhuṃ svaprabhuṃ munayastathā .. 15 ..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ॥ पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका ॥ १६ ॥
ityuktvā parameśānī viṣṇvādīnsakalān prati .. pṛthakpṛthagavocatsā bhartsayaṃtī bhavātmikā .. 16 ..
सत्युवाच ।।
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ॥ सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह ॥ १७ ॥
he viṣṇo tvaṃ mahādevaṃ kiṃ na jānāsi tattvataḥ .. saguṇaṃ nirguṇaṃ cāpi śrutayo yaṃ vadaṃti ha .. 17 ..
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ॥ अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे॥ १८॥
yadyapi tvāṃ karaṃ dattvā bahuvāraṃ maheśvaraḥ .. aśikṣayatpurā śālvapramukhākṛtibhirhare.. 18..
तदपि ज्ञानमायातं न ते चेतसि दुर्मते ॥ भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना ॥ १९॥
tadapi jñānamāyātaṃ na te cetasi durmate .. bhāgārthī dakṣayajñesmin śivaṃ svasvāminaṃ vinā .. 19..
पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम् ॥ कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम् ॥ 2.2.29.२० ॥
purā paṃcamukho bhūtvā garvito'si sadāśivam .. kṛtaścaturmukhastena vismṛtosi tadadbhutam .. 2.2.29.20 ..
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ॥ भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा ॥ २१ ॥
indra tvaṃ kiṃ na jānāsi mahādevasya vikramam .. bhasmī kṛtaḥ paviste hi hareṇa krūrakarmaṇā .. 21 ..
हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ॥ अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२ ॥
he surāḥ kinna jānītha mahādevasya vikramam .. atre vasiṣṭha munayo yuṣmābhiḥ kiṃ kṛtaṃ tviha .. 22 ..
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ॥ शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥ २३ ॥
bhikṣāṭanaṃ ca kṛtavān purā dāruvane vibhuḥ .. śapto yadbhikṣuko rudro bhavadbhirmunibhistadā .. 23 ..
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ॥ तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४ ॥
śaptenāpi ca rudreṇa yatkṛtaṃ vismṛtaṃ katham .. talliṃgenākhilaṃ dagdhaṃ bhuvanaṃ sacarācaram .. 24 ..
सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः ॥ मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे ॥ २५ ॥
sarve mūḍhāśca saṃjātā viṣṇubrahmādayassurāḥ .. munayo'nye vinā śaṃbhumāgatā yadihādhvare .. 25 ..
सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः ॥ योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६ ॥
sarve vedāśca saṃbhūtāḥ sāṃgāśśāstrāṇi vāgyataḥ .. yosau vedāṃtagaśśambhuḥ kaiścijjñātuṃ na pāryate .. 26 ..
ब्रह्मोवाच ।।
इत्यनेकविधा वाणीरगदज्जगदम्बिका ॥ कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७ ॥
ityanekavidhā vāṇīragadajjagadambikā .. kopānvitā satī tatra hṛdayena vidūyatā .. 27 ..
विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः ॥ मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८ ॥
viṣṇvādayokhilā devā munayo ye ca tadvacaḥ .. maunībhūtāstadākarṇya bhayavyākulamānasāḥ .. 28 ..
अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः॥ विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः ॥ २९॥
atha dakṣassamākarṇya svaputryāstādṛśaṃ vacaḥ.. vilokya krūradṛṣṭyā tāṃ satīṃ kuddho'bravīdvacaḥ .. 29..
दक्ष उवाच ।।
तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥ गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ 2.2.29.३०॥
tava kiṃ bahunoktena kāryaṃ nāstīha sāṃpratam .. gaccha vā tiṣṭha vā bhadre kasmāttvaṃ hi samāgatā .. 2.2.29.30..
अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः ॥ अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१॥
amaṃgalastu te bhartā śivosau gamyate budhaiḥ .. akulīko vedabāhyo bhūtapretapiśācarāṭ .. 31..
तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत् ॥ देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥
tasmānnāhvārito rudro yajñārthaṃ sukuveṣabhṛt .. devarṣisaṃsadi mayā jñātvā putri vipaścitā .. 32..
विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना॥ रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३॥
vidhinā preritena tvaṃ dattā maṃdena pāpinā.. rudrāyāviditārthāya coddhatāya durātmane .. 33..
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ॥ यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना॥ ३४॥
tasmātkopaṃ parityajya svasthā bhava śucismite .. yadyāgatāsi yajñesmin dāyaṃ gṛhṇīṣva cātmanā.. 34..
ब्रह्मोवाच।।
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता ॥ निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम् ॥ ३५ ॥
dakṣeṇokteti sā putrī satī trailokyapū jitā .. niṃdāyuktaṃ svapitaraṃ dṛṣṭvāsīdruṣitā bhṛśam .. 35 ..
अर्चितयत्तदा सेति कथं यास्यामि शंकरम् ॥ शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६ ॥
arcitayattadā seti kathaṃ yāsyāmi śaṃkaram .. śaṃkaraṃ draṣṭukāmāhaṃ pṛṣṭā vakṣye kimuttaram .. 36 ..
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ॥ निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७ ॥
atha provāca pitaraṃ dakṣaṃ taṃ duṣṭamānasam .. niśśvasaṃtī ruṣāviṣṭā sā satī trijagatprasūḥ .. 37 ..
सत्युवाच ।।
यो निंदति महादेवं निंद्यमानं शृणोति वा ॥ तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
yo niṃdati mahādevaṃ niṃdyamānaṃ śṛṇoti vā .. tāvubhau narakaṃ yātau yāvaccandradivākarau .. 38 ..
तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ॥ किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः ॥ ३९ ॥
tasmāttyakṣyāmyahaṃ devaṃ pravekṣyāmi hutāśanam .. kiṃ jīvitena me tāta śṛṇvaṃtyānādaraṃ prabhoḥ .. 39 ..
यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः ॥ छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ 2.2.29.४०॥
yadi śaktassvayaṃ śaṃbhorniṃdakasya viśeṣataḥ .. chiṃdyāt prasahya rasanāṃ tadā śuddhyenna saṃśayaḥ .. 2.2.29.40..
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ॥ कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान् ॥ ४१॥
yadyaśakto janastatra nirayātsupidhāya vai .. karṇau dhīmān tataśśuddhyedvadaṃtīdaṃ budhānvarān .. 41..
ब्रह्मोवाच ।।
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ॥ अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा ॥ ४२॥
itthamuktvā dharmanītiṃ paścāttāpamavāpa sā .. asmaracchāṃkaraṃ vākyaṃ dūyamānena cetasā .. 42..
ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ॥ सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३॥
tatassaṃkuddhya sā dakṣaṃ niśśaṃkaṃ prāha tānapi .. sarvānviṣṇvādikāndevānmunīnapi satī dhruvam .. 43..
सत्युवाच ।।
तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ॥ इह भुक्त्वा महादुःखमंते यास्यसि यातनाम् ॥ ४४ ॥
tāta tvaṃ niṃdakaśśaṃbhoḥ paścāttāpaṃ gamiṣyasi .. iha bhuktvā mahāduḥkhamaṃte yāsyasi yātanām .. 44 ..
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ॥ तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥ ४५ ॥
yasya loke'priyo nāsti priyaścaiva parātmanaḥ .. tasminnavaire śarvesmin tvāṃ vinā kaḥ pratīpakaḥ .. 45 ..
महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ॥ महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना ॥ ४६ ॥
mahadviniṃdā nāścaryaṃ sarvadā'satsu serṣyakam .. mahadaṃghrirajo dhvastatamassu saiva śobhanā .. 46 ..
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ॥ सकृत्प्रसंगात्सकलमघमाशु विहंति तत् ॥ ४७ ॥
śiveti dvyakṣaraṃ yasya nṛṇāṃ nāma gireritam .. sakṛtprasaṃgātsakalamaghamāśu vihaṃti tat .. 47 ..
पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः ॥ अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः ॥ ४८ ॥
pavitrakīrtitamalaṃ bhavān dveṣṭi śivetaraḥ .. alaṃghyaśāsanaṃ śaṃbhumaho sarveśvaraṃ khalaḥ .. 48 ..
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ॥ सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९॥
yatpādapadmaṃ mahatāṃ mano'lisuniṣevitam .. sarvārthadaṃ brahmarasaiḥ sarvārthibhirathādarāt .. 49..
यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात् ॥ भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे ॥ 2.2.29.५०॥
yadvarṣatyarthinaśśīghraṃ lokasya śivaādarāt .. bhavān druhyati mūrkhatvāttasmai cāśeṣabaṃdhave .. 2.2.29.50..
किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ॥ ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे ॥ ५१ ॥
kiṃvā śivākhyamaśivaṃ tvadanye na vidurbudhāḥ .. brahmādayastaṃ munayassanakādyāstathāpare .. 51 ..
अवकीर्य जटाभूतैश्श्मशाने स कपालधृक् ॥ तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२ ॥
avakīrya jaṭābhūtaiśśmaśāne sa kapāladhṛk .. tanmālyabhasma vā jñātvā prītyāvasadudāradhīḥ .. 52 ..
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद् ॥ निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः ॥ ५३॥
ye mūrddhabhirdadhati taccaraṇotsṛṣṭamārād .. nirmālyaṃ munayo devāssa śivaḥ parameśvaraḥ .. 53..
प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम् ॥ वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥ ५४॥
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karmacodi tam .. vede vivicya vṛttaṃ ca tadvicāryaṃ manīṣibhiḥ .. 54..
विरोधियौगपद्यैककर्तृके च तथा द्वयम् ॥ परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन ॥ ५५ ॥
virodhiyaugapadyaikakartṛke ca tathā dvayam .. parabrahmaṇi śaṃbho tu karmarcchaṃti na kiṃcana .. 55 ..
मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा ॥ यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६॥
mā vaḥ padavyassma pitaryā asmadāsthitāssadā .. yajñaśālāsu vo dhūmravartmabhuktojjhitāḥ param .. 56..
नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः॥ अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७॥
no'vyaktaliṃgassatatamavadhūtasusevitaḥ.. abhimānamato na tvaṃ kuru tāta kubuddhidhṛk .. 57..
किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम्॥ ५८॥
kiṃbahūktena vacasā duṣṭastvaṃ sarvathā kudhīḥ.tvadudbhavena dehena na me kiṃcitprayojanam.. 58..
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ॥ परित्याज्यो विशेषेण तत्संबंधो विपश्चिता ॥ ५९॥
tajjanma dhigyo mahatāṃ sarvathāvadyakṛtkhalaḥ .. parityājyo viśeṣeṇa tatsaṃbaṃdho vipaścitā .. 59..
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ॥ दाक्षायणीति सहसाहं भवामि सुदुर्मनाः ॥ 2.2.29.६०॥
gotraṃ tvadīyaṃ bhagavān yadāha vṛṣabhadhvajaḥ .. dākṣāyaṇīti sahasāhaṃ bhavāmi sudurmanāḥ .. 2.2.29.60..
तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा ॥ व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा॥ ६१॥
tasmāttvadaṃgajaṃ dehaṃ kuṇapaṃ garhitaṃ sadā .. vyutsṛjya nūnamadhunā bhaviṣyāmi sukhāvahā.. 61..
हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः ॥ सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२ ॥
he surā munayassarve yūyaṃ śṛṇuta madvacaḥ .. sarvathānucitaṃ karma yuṣmākaṃ duṣṭacetasām .. 62 ..
सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः ॥ प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम् ॥ ६३ ॥
sarve yūyaṃ vimūḍhā hi śivaniṃdāḥ kalipriyāḥ .. prāpsyaṃti daṇḍaṃ niyatamakhilaṃ ca harāddhruvam .. 63 ..
ब्रह्मोवाच ।।
दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा ॥ अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम्॥ ६४॥
dakṣamuktvādhvare tāṃśca vyaramatsā satī tadā .. anūdya cetasā śambhumasmaratprāṇavallabham.. 64..
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvākyavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ .. 29 ..
ब्रह्मोवाच ।।
दाक्षायणी गता तत्र तत्र यज्ञो महाप्रभः ॥ सुरासुरमुनीन्द्रादिकुतूहलसमन्वितः ॥ १ ॥
dākṣāyaṇī gatā tatra tatra yajño mahāprabhaḥ .. surāsuramunīndrādikutūhalasamanvitaḥ .. 1 ..
स्वपितुर्भवनं तत्र नानाश्चर्यसमन्वितम् ॥ ददर्श सुप्रभं चारु सुरर्षिगण संयुतम् ॥ २ ॥
svapiturbhavanaṃ tatra nānāścaryasamanvitam .. dadarśa suprabhaṃ cāru surarṣigaṇa saṃyutam .. 2 ..
द्वारि स्थिता तदा देवी ह्यवरुह्य निजासनात् ॥ नन्दिनोऽभ्यंतरं शीघ्रमेकैवागच्छदध्वरम् ॥ ३ ॥
dvāri sthitā tadā devī hyavaruhya nijāsanāt .. nandino'bhyaṃtaraṃ śīghramekaivāgacchadadhvaram .. 3 ..
आगतां च सतीं दृष्ट्वाऽसिक्नी माता यशस्विनी ॥ अकरोदादरं तस्या भगिन्यश्च यथोचितम् ॥ ४ ॥
āgatāṃ ca satīṃ dṛṣṭvā'siknī mātā yaśasvinī .. akarodādaraṃ tasyā bhaginyaśca yathocitam .. 4 ..
नाकरोदादरं दक्षो दृष्ट्वा तामपि किंचन ॥ नान्योपि तद्भयात्तत्र शिवमायाविमोहितः ॥ ५ ॥
nākarodādaraṃ dakṣo dṛṣṭvā tāmapi kiṃcana .. nānyopi tadbhayāttatra śivamāyāvimohitaḥ .. 5 ..
अथ सा मातरं देवी पितरं च सती मुने ॥ अनमद्विस्मितात्यंतं सर्वलोक पराभवात् ॥ ६ ॥
atha sā mātaraṃ devī pitaraṃ ca satī mune .. anamadvismitātyaṃtaṃ sarvaloka parābhavāt .. 6 ..
भागानपश्यद्देवानां हर्यादीनां तदध्वरे ॥ न शंभुभागमकरोत् क्रोधं दुर्विषहं सती ॥ ७ ॥
bhāgānapaśyaddevānāṃ haryādīnāṃ tadadhvare .. na śaṃbhubhāgamakarot krodhaṃ durviṣahaṃ satī .. 7 ..
सत्युवाच ।।
तदा दक्षं दहन्तीव रुषा पूर्णा सती भृशम् ॥ क्रूरदृष्ट्या विलोक्यैव सर्वानप्यपमानिता ॥ ८ ॥
tadā dakṣaṃ dahantīva ruṣā pūrṇā satī bhṛśam .. krūradṛṣṭyā vilokyaiva sarvānapyapamānitā .. 8 ..
सत्युवाच ।।
अनाहूतस्त्वया कस्माच्छंभुः परमशोभनः ॥ येन पूतमिदं विश्वं समग्रं सचराचरम् ॥ ९ ॥
anāhūtastvayā kasmācchaṃbhuḥ paramaśobhanaḥ .. yena pūtamidaṃ viśvaṃ samagraṃ sacarācaram .. 9 ..
यज्ञो यज्ञविदां श्रेष्ठो यज्ञांगो यज्ञदक्षिणः ॥ यज्ञकर्ता च यश्शंभुस्तं विना च कथं मखः ॥ 2.2.29.१० ॥
yajño yajñavidāṃ śreṣṭho yajñāṃgo yajñadakṣiṇaḥ .. yajñakartā ca yaśśaṃbhustaṃ vinā ca kathaṃ makhaḥ .. 2.2.29.10 ..
यस्य स्मरणमात्रेण सर्वं पूतं भवत्यहो ॥ विना तेन कृतं सर्वमपवित्रं भविष्यति ॥ ११॥
yasya smaraṇamātreṇa sarvaṃ pūtaṃ bhavatyaho .. vinā tena kṛtaṃ sarvamapavitraṃ bhaviṣyati .. 11..
द्रव्यमंत्रादिकं सर्वं हव्यं कव्यं च यन्मयम् ॥ शंभुना हि विना तेन कथं यज्ञः प्रवर्तितः ॥ १२॥
dravyamaṃtrādikaṃ sarvaṃ havyaṃ kavyaṃ ca yanmayam .. śaṃbhunā hi vinā tena kathaṃ yajñaḥ pravartitaḥ .. 12..
किं शिवं सुरसामान्यं मत्याकार्षीरनादरम् ॥ भ्रष्टबुद्धिर्भवानद्य जातोसि जनकाधम ॥ १३ ॥
kiṃ śivaṃ surasāmānyaṃ matyākārṣīranādaram .. bhraṣṭabuddhirbhavānadya jātosi janakādhama .. 13 ..
विष्णुब्रह्मादयो देवा यं संसेव्य महेश्वरम् ॥ प्राप्ताः स्वपदवीं सर्वे तं न जानासि रे हरम् ॥ १४ ॥
viṣṇubrahmādayo devā yaṃ saṃsevya maheśvaram .. prāptāḥ svapadavīṃ sarve taṃ na jānāsi re haram .. 14 ..
एते कथं समायाता विष्णुब्रह्मादयस्सुराः ॥ तव यज्ञे विना शंभुं स्वप्रभुं मुनयस्तथा ॥ १५ ॥
ete kathaṃ samāyātā viṣṇubrahmādayassurāḥ .. tava yajñe vinā śaṃbhuṃ svaprabhuṃ munayastathā .. 15 ..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानी विष्ण्वादीन्सकलान् प्रति ॥ पृथक्पृथगवोचत्सा भर्त्सयंती भवात्मिका ॥ १६ ॥
ityuktvā parameśānī viṣṇvādīnsakalān prati .. pṛthakpṛthagavocatsā bhartsayaṃtī bhavātmikā .. 16 ..
सत्युवाच ।।
हे विष्णो त्वं महादेवं किं न जानासि तत्त्वतः ॥ सगुणं निर्गुणं चापि श्रुतयो यं वदंति ह ॥ १७ ॥
he viṣṇo tvaṃ mahādevaṃ kiṃ na jānāsi tattvataḥ .. saguṇaṃ nirguṇaṃ cāpi śrutayo yaṃ vadaṃti ha .. 17 ..
यद्यपि त्वां करं दत्त्वा बहुवारं महेश्वरः ॥ अशिक्षयत्पुरा शाल्वप्रमुखाकृतिभिर्हरे॥ १८॥
yadyapi tvāṃ karaṃ dattvā bahuvāraṃ maheśvaraḥ .. aśikṣayatpurā śālvapramukhākṛtibhirhare.. 18..
तदपि ज्ञानमायातं न ते चेतसि दुर्मते ॥ भागार्थी दक्षयज्ञेस्मिन् शिवं स्वस्वामिनं विना ॥ १९॥
tadapi jñānamāyātaṃ na te cetasi durmate .. bhāgārthī dakṣayajñesmin śivaṃ svasvāminaṃ vinā .. 19..
पुरा पंचमुखो भूत्वा गर्वितोऽसि सदाशिवम् ॥ कृतश्चतुर्मुखस्तेन विस्मृतोसि तदद्भुतम् ॥ 2.2.29.२० ॥
purā paṃcamukho bhūtvā garvito'si sadāśivam .. kṛtaścaturmukhastena vismṛtosi tadadbhutam .. 2.2.29.20 ..
इन्द्र त्वं किं न जानासि महादेवस्य विक्रमम् ॥ भस्मी कृतः पविस्ते हि हरेण क्रूरकर्मणा ॥ २१ ॥
indra tvaṃ kiṃ na jānāsi mahādevasya vikramam .. bhasmī kṛtaḥ paviste hi hareṇa krūrakarmaṇā .. 21 ..
हे सुराः किन्न जानीथ महादेवस्य विक्रमम् ॥ अत्रे वसिष्ठ मुनयो युष्माभिः किं कृतं त्विह ॥ २२ ॥
he surāḥ kinna jānītha mahādevasya vikramam .. atre vasiṣṭha munayo yuṣmābhiḥ kiṃ kṛtaṃ tviha .. 22 ..
भिक्षाटनं च कृतवान् पुरा दारुवने विभुः ॥ शप्तो यद्भिक्षुको रुद्रो भवद्भिर्मुनिभिस्तदा ॥ २३ ॥
bhikṣāṭanaṃ ca kṛtavān purā dāruvane vibhuḥ .. śapto yadbhikṣuko rudro bhavadbhirmunibhistadā .. 23 ..
शप्तेनापि च रुद्रेण यत्कृतं विस्मृतं कथम् ॥ तल्लिंगेनाखिलं दग्धं भुवनं सचराचरम् ॥ २४ ॥
śaptenāpi ca rudreṇa yatkṛtaṃ vismṛtaṃ katham .. talliṃgenākhilaṃ dagdhaṃ bhuvanaṃ sacarācaram .. 24 ..
सर्वे मूढाश्च संजाता विष्णुब्रह्मादयस्सुराः ॥ मुनयोऽन्ये विना शंभुमागता यदिहाध्वरे ॥ २५ ॥
sarve mūḍhāśca saṃjātā viṣṇubrahmādayassurāḥ .. munayo'nye vinā śaṃbhumāgatā yadihādhvare .. 25 ..
सर्वे वेदाश्च संभूताः सांगाश्शास्त्राणि वाग्यतः ॥ योसौ वेदांतगश्शम्भुः कैश्चिज्ज्ञातुं न पार्यते ॥ २६ ॥
sarve vedāśca saṃbhūtāḥ sāṃgāśśāstrāṇi vāgyataḥ .. yosau vedāṃtagaśśambhuḥ kaiścijjñātuṃ na pāryate .. 26 ..
ब्रह्मोवाच ।।
इत्यनेकविधा वाणीरगदज्जगदम्बिका ॥ कोपान्विता सती तत्र हृदयेन विदूयता ॥ २७ ॥
ityanekavidhā vāṇīragadajjagadambikā .. kopānvitā satī tatra hṛdayena vidūyatā .. 27 ..
विष्ण्वादयोखिला देवा मुनयो ये च तद्वचः ॥ मौनीभूतास्तदाकर्ण्य भयव्याकुलमानसाः ॥ २८ ॥
viṣṇvādayokhilā devā munayo ye ca tadvacaḥ .. maunībhūtāstadākarṇya bhayavyākulamānasāḥ .. 28 ..
अथ दक्षस्समाकर्ण्य स्वपुत्र्यास्तादृशं वचः॥ विलोक्य क्रूरदृष्ट्या तां सतीं कुद्धोऽब्रवीद्वचः ॥ २९॥
atha dakṣassamākarṇya svaputryāstādṛśaṃ vacaḥ.. vilokya krūradṛṣṭyā tāṃ satīṃ kuddho'bravīdvacaḥ .. 29..
दक्ष उवाच ।।
तव किं बहुनोक्तेन कार्यं नास्तीह सांप्रतम् ॥ गच्छ वा तिष्ठ वा भद्रे कस्मात्त्वं हि समागता ॥ 2.2.29.३०॥
tava kiṃ bahunoktena kāryaṃ nāstīha sāṃpratam .. gaccha vā tiṣṭha vā bhadre kasmāttvaṃ hi samāgatā .. 2.2.29.30..
अमंगलस्तु ते भर्ता शिवोसौ गम्यते बुधैः ॥ अकुलीको वेदबाह्यो भूतप्रेतपिशाचराट् ॥ ३१॥
amaṃgalastu te bhartā śivosau gamyate budhaiḥ .. akulīko vedabāhyo bhūtapretapiśācarāṭ .. 31..
तस्मान्नाह्वारितो रुद्रो यज्ञार्थं सुकुवेषभृत् ॥ देवर्षिसंसदि मया ज्ञात्वा पुत्रि विपश्चिता ॥ ३२॥
tasmānnāhvārito rudro yajñārthaṃ sukuveṣabhṛt .. devarṣisaṃsadi mayā jñātvā putri vipaścitā .. 32..
विधिना प्रेरितेन त्वं दत्ता मंदेन पापिना॥ रुद्रायाविदितार्थाय चोद्धताय दुरात्मने ॥ ३३॥
vidhinā preritena tvaṃ dattā maṃdena pāpinā.. rudrāyāviditārthāya coddhatāya durātmane .. 33..
तस्मात्कोपं परित्यज्य स्वस्था भव शुचिस्मिते ॥ यद्यागतासि यज्ञेस्मिन् दायं गृह्णीष्व चात्मना॥ ३४॥
tasmātkopaṃ parityajya svasthā bhava śucismite .. yadyāgatāsi yajñesmin dāyaṃ gṛhṇīṣva cātmanā.. 34..
ब्रह्मोवाच।।
दक्षेणोक्तेति सा पुत्री सती त्रैलोक्यपू जिता ॥ निंदायुक्तं स्वपितरं दृष्ट्वासीद्रुषिता भृशम् ॥ ३५ ॥
dakṣeṇokteti sā putrī satī trailokyapū jitā .. niṃdāyuktaṃ svapitaraṃ dṛṣṭvāsīdruṣitā bhṛśam .. 35 ..
अर्चितयत्तदा सेति कथं यास्यामि शंकरम् ॥ शंकरं द्रष्टुकामाहं पृष्टा वक्ष्ये किमुत्तरम् ॥ ३६ ॥
arcitayattadā seti kathaṃ yāsyāmi śaṃkaram .. śaṃkaraṃ draṣṭukāmāhaṃ pṛṣṭā vakṣye kimuttaram .. 36 ..
अथ प्रोवाच पितरं दक्षं तं दुष्टमानसम् ॥ निश्श्वसंती रुषाविष्टा सा सती त्रिजगत्प्रसूः ॥ ३७ ॥
atha provāca pitaraṃ dakṣaṃ taṃ duṣṭamānasam .. niśśvasaṃtī ruṣāviṣṭā sā satī trijagatprasūḥ .. 37 ..
सत्युवाच ।।
यो निंदति महादेवं निंद्यमानं शृणोति वा ॥ तावुभौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ ३८ ॥
yo niṃdati mahādevaṃ niṃdyamānaṃ śṛṇoti vā .. tāvubhau narakaṃ yātau yāvaccandradivākarau .. 38 ..
तस्मात्त्यक्ष्याम्यहं देवं प्रवेक्ष्यामि हुताशनम् ॥ किं जीवितेन मे तात शृण्वंत्यानादरं प्रभोः ॥ ३९ ॥
tasmāttyakṣyāmyahaṃ devaṃ pravekṣyāmi hutāśanam .. kiṃ jīvitena me tāta śṛṇvaṃtyānādaraṃ prabhoḥ .. 39 ..
यदि शक्तस्स्वयं शंभोर्निंदकस्य विशेषतः ॥ छिंद्यात् प्रसह्य रसनां तदा शुद्ध्येन्न संशयः ॥ 2.2.29.४०॥
yadi śaktassvayaṃ śaṃbhorniṃdakasya viśeṣataḥ .. chiṃdyāt prasahya rasanāṃ tadā śuddhyenna saṃśayaḥ .. 2.2.29.40..
यद्यशक्तो जनस्तत्र निरयात्सुपिधाय वै ॥ कर्णौ धीमान् ततश्शुद्ध्येद्वदंतीदं बुधान्वरान् ॥ ४१॥
yadyaśakto janastatra nirayātsupidhāya vai .. karṇau dhīmān tataśśuddhyedvadaṃtīdaṃ budhānvarān .. 41..
ब्रह्मोवाच ।।
इत्थमुक्त्वा धर्मनीतिं पश्चात्तापमवाप सा ॥ अस्मरच्छांकरं वाक्यं दूयमानेन चेतसा ॥ ४२॥
itthamuktvā dharmanītiṃ paścāttāpamavāpa sā .. asmaracchāṃkaraṃ vākyaṃ dūyamānena cetasā .. 42..
ततस्संकुद्ध्य सा दक्षं निश्शंकं प्राह तानपि ॥ सर्वान्विष्ण्वादिकान्देवान्मुनीनपि सती ध्रुवम् ॥ ४३॥
tatassaṃkuddhya sā dakṣaṃ niśśaṃkaṃ prāha tānapi .. sarvānviṣṇvādikāndevānmunīnapi satī dhruvam .. 43..
सत्युवाच ।।
तात त्वं निंदकश्शंभोः पश्चात्तापं गमिष्यसि ॥ इह भुक्त्वा महादुःखमंते यास्यसि यातनाम् ॥ ४४ ॥
tāta tvaṃ niṃdakaśśaṃbhoḥ paścāttāpaṃ gamiṣyasi .. iha bhuktvā mahāduḥkhamaṃte yāsyasi yātanām .. 44 ..
यस्य लोकेऽप्रियो नास्ति प्रियश्चैव परात्मनः ॥ तस्मिन्नवैरे शर्वेस्मिन् त्वां विना कः प्रतीपकः ॥ ४५ ॥
yasya loke'priyo nāsti priyaścaiva parātmanaḥ .. tasminnavaire śarvesmin tvāṃ vinā kaḥ pratīpakaḥ .. 45 ..
महद्विनिंदा नाश्चर्यं सर्वदाऽसत्सु सेर्ष्यकम् ॥ महदंघ्रिरजो ध्वस्ततमस्सु सैव शोभना ॥ ४६ ॥
mahadviniṃdā nāścaryaṃ sarvadā'satsu serṣyakam .. mahadaṃghrirajo dhvastatamassu saiva śobhanā .. 46 ..
शिवेति द्व्यक्षरं यस्य नृणां नाम गिरेरितम् ॥ सकृत्प्रसंगात्सकलमघमाशु विहंति तत् ॥ ४७ ॥
śiveti dvyakṣaraṃ yasya nṛṇāṃ nāma gireritam .. sakṛtprasaṃgātsakalamaghamāśu vihaṃti tat .. 47 ..
पवित्रकीर्तितमलं भवान् द्वेष्टि शिवेतरः ॥ अलंघ्यशासनं शंभुमहो सर्वेश्वरं खलः ॥ ४८ ॥
pavitrakīrtitamalaṃ bhavān dveṣṭi śivetaraḥ .. alaṃghyaśāsanaṃ śaṃbhumaho sarveśvaraṃ khalaḥ .. 48 ..
यत्पादपद्मं महतां मनोऽलिसुनिषेवितम् ॥ सर्वार्थदं ब्रह्मरसैः सर्वार्थिभिरथादरात् ॥ ४९॥
yatpādapadmaṃ mahatāṃ mano'lisuniṣevitam .. sarvārthadaṃ brahmarasaiḥ sarvārthibhirathādarāt .. 49..
यद्वर्षत्यर्थिनश्शीघ्रं लोकस्य शिवआदरात् ॥ भवान् द्रुह्यति मूर्खत्वात्तस्मै चाशेषबंधवे ॥ 2.2.29.५०॥
yadvarṣatyarthinaśśīghraṃ lokasya śivaādarāt .. bhavān druhyati mūrkhatvāttasmai cāśeṣabaṃdhave .. 2.2.29.50..
किंवा शिवाख्यमशिवं त्वदन्ये न विदुर्बुधाः ॥ ब्रह्मादयस्तं मुनयस्सनकाद्यास्तथापरे ॥ ५१ ॥
kiṃvā śivākhyamaśivaṃ tvadanye na vidurbudhāḥ .. brahmādayastaṃ munayassanakādyāstathāpare .. 51 ..
अवकीर्य जटाभूतैश्श्मशाने स कपालधृक् ॥ तन्माल्यभस्म वा ज्ञात्वा प्रीत्यावसदुदारधीः ॥ ५२ ॥
avakīrya jaṭābhūtaiśśmaśāne sa kapāladhṛk .. tanmālyabhasma vā jñātvā prītyāvasadudāradhīḥ .. 52 ..
ये मूर्द्धभिर्दधति तच्चरणोत्सृष्टमाराद् ॥ निर्माल्यं मुनयो देवास्स शिवः परमेश्वरः ॥ ५३॥
ye mūrddhabhirdadhati taccaraṇotsṛṣṭamārād .. nirmālyaṃ munayo devāssa śivaḥ parameśvaraḥ .. 53..
प्रवृत्तं च निवृत्तं च द्विविधं कर्मचोदि तम् ॥ वेदे विविच्य वृत्तं च तद्विचार्यं मनीषिभिः ॥ ५४॥
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karmacodi tam .. vede vivicya vṛttaṃ ca tadvicāryaṃ manīṣibhiḥ .. 54..
विरोधियौगपद्यैककर्तृके च तथा द्वयम् ॥ परब्रह्मणि शंभो तु कर्मर्च्छंति न किंचन ॥ ५५ ॥
virodhiyaugapadyaikakartṛke ca tathā dvayam .. parabrahmaṇi śaṃbho tu karmarcchaṃti na kiṃcana .. 55 ..
मा वः पदव्यस्स्म पितर्या अस्मदास्थितास्सदा ॥ यज्ञशालासु वो धूम्रवर्त्मभुक्तोज्झिताः परम् ॥ ५६॥
mā vaḥ padavyassma pitaryā asmadāsthitāssadā .. yajñaśālāsu vo dhūmravartmabhuktojjhitāḥ param .. 56..
नोऽव्यक्तलिंगस्सततमवधूतसुसेवितः॥ अभिमानमतो न त्वं कुरु तात कुबुद्धिधृक् ॥ ५७॥
no'vyaktaliṃgassatatamavadhūtasusevitaḥ.. abhimānamato na tvaṃ kuru tāta kubuddhidhṛk .. 57..
किंबहूक्तेन वचसा दुष्टस्त्वं सर्वथा कुधीः।त्वदुद्भवेन देहेन न मे किंचित्प्रयोजनम्॥ ५८॥
kiṃbahūktena vacasā duṣṭastvaṃ sarvathā kudhīḥ.tvadudbhavena dehena na me kiṃcitprayojanam.. 58..
तज्जन्म धिग्यो महतां सर्वथावद्यकृत्खलः ॥ परित्याज्यो विशेषेण तत्संबंधो विपश्चिता ॥ ५९॥
tajjanma dhigyo mahatāṃ sarvathāvadyakṛtkhalaḥ .. parityājyo viśeṣeṇa tatsaṃbaṃdho vipaścitā .. 59..
गोत्रं त्वदीयं भगवान् यदाह वृषभध्वजः ॥ दाक्षायणीति सहसाहं भवामि सुदुर्मनाः ॥ 2.2.29.६०॥
gotraṃ tvadīyaṃ bhagavān yadāha vṛṣabhadhvajaḥ .. dākṣāyaṇīti sahasāhaṃ bhavāmi sudurmanāḥ .. 2.2.29.60..
तस्मात्त्वदंगजं देहं कुणपं गर्हितं सदा ॥ व्युत्सृज्य नूनमधुना भविष्यामि सुखावहा॥ ६१॥
tasmāttvadaṃgajaṃ dehaṃ kuṇapaṃ garhitaṃ sadā .. vyutsṛjya nūnamadhunā bhaviṣyāmi sukhāvahā.. 61..
हे सुरा मुनयस्सर्वे यूयं शृणुत मद्वचः ॥ सर्वथानुचितं कर्म युष्माकं दुष्टचेतसाम् ॥ ६२ ॥
he surā munayassarve yūyaṃ śṛṇuta madvacaḥ .. sarvathānucitaṃ karma yuṣmākaṃ duṣṭacetasām .. 62 ..
सर्वे यूयं विमूढा हि शिवनिंदाः कलिप्रियाः ॥ प्राप्स्यंति दण्डं नियतमखिलं च हराद्ध्रुवम् ॥ ६३ ॥
sarve yūyaṃ vimūḍhā hi śivaniṃdāḥ kalipriyāḥ .. prāpsyaṃti daṇḍaṃ niyatamakhilaṃ ca harāddhruvam .. 63 ..
ब्रह्मोवाच ।।
दक्षमुक्त्वाध्वरे तांश्च व्यरमत्सा सती तदा ॥ अनूद्य चेतसा शम्भुमस्मरत्प्राणवल्लभम्॥ ६४॥
dakṣamuktvādhvare tāṃśca vyaramatsā satī tadā .. anūdya cetasā śambhumasmaratprāṇavallabham.. 64..
इतिश्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवाक्यवर्णनं नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥
itiśrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satīvākyavarṇanaṃ nāmaikonatriṃśo'dhyāyaḥ .. 29 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In