Rudra Samhita - Sati Khanda

Adhyaya - 3

Kama is first cursed and then blessed

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ।। चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ।। १ ।।
tataste munayaḥ sarve tadābhiprāyavedinaḥ || cakrustaducitaṃ nāma marīcipramukhāssutāḥ || 1 ||

Samhita : 3

Adhyaya :   3

Shloka :   1

मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ।। दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ।। २।।
mukhāvalokanādeva jñātvā vṛttāṃtamanyataḥ || dakṣādayaśca sraṣṭāraḥ sthānaṃ patnīṃ ca te daduḥ || 2||

Samhita : 3

Adhyaya :   3

Shloka :   2

ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।। ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ।। ३ ।।
tato niścitya nāmāni marīcipramukhā dvijāḥ || ūcussaṃgatametasmai puruṣāya mamātmajāḥ || 3 ||

Samhita : 3

Adhyaya :   3

Shloka :   3

ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ।। तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ।। ४।।
yasmātpramathase tattvaṃ jātosmākaṃ yathā vidheḥ || tasmānmanmathanāmā tvaṃ loke khyāto bhaviṣyasi || 4||

Samhita : 3

Adhyaya :   3

Shloka :   4

जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते।। अतस्त्वं कामनामापि ख्यातो भव मनोभव ।। ५।।
jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate|| atastvaṃ kāmanāmāpi khyāto bhava manobhava || 5||

Samhita : 3

Adhyaya :   3

Shloka :   5

मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।। तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ।। ६।।
madanānmadanākhyastvaṃ jāto darpātsadarpakaḥ || tasmātkaṃdarpanāmāpi loke khyāto bhaviṣyasi || 6||

Samhita : 3

Adhyaya :   3

Shloka :   6

त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।। ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ।। ७।।
tvatsamaṃ sarvadevānāṃ yadvīryaṃ na bhaviṣyati || tataḥ sthānāni sarvāṇi sarvavyāpī bhavāṃstataḥ || 7||

Samhita : 3

Adhyaya :   3

Shloka :   7

दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ।। आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ।। ८।।
dakṣoyaṃ bhavate patnī svayaṃ dāsyati kāminīm || ādyaḥ prajāpatiryo hi yatheṣṭaṃ puruṣottamaḥ || 8||

Samhita : 3

Adhyaya :   3

Shloka :   8

एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।। संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ।। ९ ।।
eṣā ca kanyakā cārurūpā brahmamanobhavā || saṃdhyā nāmneti vikhyātā sarvaloke bhaviṣyati || 9 ||

Samhita : 3

Adhyaya :   3

Shloka :   9

ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ।। अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ।। 2.2.3.१० ।।
brahmaṇo dhyāyato yasmātsamyagjātā varāṃganā || atassaṃdhyeti vikhyātā krāṃtābhā tulyamallikā || 2.2.3.10 ||

Samhita : 3

Adhyaya :   3

Shloka :   10

।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ।। प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ।। ११ ।।
kausumāni tathāstrāṇi paṃcādāya manobhavaḥ || pracchannarūpī tatraiva ciṃtayāmāsa niścayam || 11 ||

Samhita : 3

Adhyaya :   3

Shloka :   11

हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।। मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ।। १२ ।।
harṣaṇaṃ rocanākhyaṃ ca mohanaṃ śoṣaṇaṃ tathā || māraṇaṃ ceti proktāni munermohakarāṇyapi || 12 ||

Samhita : 3

Adhyaya :   3

Shloka :   12

ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।। तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ।। १३ ।।
brahmaṇā mama yatkarma samuddiṣṭaṃ sanātanam || tadihaiva kariṣyāmi munīnāṃ sannidhau vidhe || 13 ||

Samhita : 3

Adhyaya :   3

Shloka :   13

तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ।। एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ।। १४।।
tiṣṭhaṃti munayaścātra svayaṃ cāpi prajāpatiḥ || eteṣāṃ sākṣibhūtaṃ me bhaviṣyaṃtyadya niścayam || 14||

Samhita : 3

Adhyaya :   3

Shloka :   14

संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।। इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ।। १५ ।।
saṃdhyāpi brahmaṇā proktā cedānīṃ preṣayedvacaḥ || iha karma parīkṣyaiva prayogānmohayāmyaham || 15 ||

Samhita : 3

Adhyaya :   3

Shloka :   15

ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ।। पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ।। १६ ।।
iti saṃcitya manasā niścitya ca manobhavaḥ || puṣpajaṃ puṣpajātasya yojayāmāsa mārgaṇaiḥ || 16 ||

Samhita : 3

Adhyaya :   3

Shloka :   16

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।। चकार वलयाकारं कामो धन्विवरस्तदा ।। १७ ।।
ālīḍhasthānamāsādya dhanurākṛṣya yatnataḥ || cakāra valayākāraṃ kāmo dhanvivarastadā || 17 ||

Samhita : 3

Adhyaya :   3

Shloka :   17

संहिते तेन कोदंडे मारुताश्च सुगंधयः ।। ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ।। १८ ।।
saṃhite tena kodaṃḍe mārutāśca sugaṃdhayaḥ || vavustatra muniśreṣṭha samyagāhlādakāriṇaḥ || 18 ||

Samhita : 3

Adhyaya :   3

Shloka :   18

ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।। पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ।। १९।।
tatastānapi dhātrādīn sarvāneva ca mānasān || pṛthak puṣpaśaraistīkṣṇairmohayāmāsa mohanaḥ || 19||

Samhita : 3

Adhyaya :   3

Shloka :   19

ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ।। सहितो मनसा कंचिद्विकारं प्रापुरादितः ।। 2.2.3.२० ।।
tataste munayassarve mohitāścāpyahaṃ mune || sahito manasā kaṃcidvikāraṃ prāpurāditaḥ || 2.2.3.20 ||

Samhita : 3

Adhyaya :   3

Shloka :   20

संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ।। आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ।। २१ ।।
saṃdhyāṃ sarve nirīkṣaṃtassavikāraṃ muhurmuhuḥ || āsan pravṛddhamadanāḥ strī yasmānmadanaidhinī || 21 ||

Samhita : 3

Adhyaya :   3

Shloka :   21

ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ।। यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ।। २२।।
tataḥ sarvānsa madano mohayitvā punaḥpunaḥ || yathendriyavikāraṃ ta prāpustānakarottathā || 22||

Samhita : 3

Adhyaya :   3

Shloka :   22

उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ।। तदैव चोनपंचाशद्भावा जाताश्शरीरतः ।। २३ ।।
udīriteṃdriyo dhātā vīkṣyāhaṃ sa yadā ca tām || tadaiva conapaṃcāśadbhāvā jātāśśarīrataḥ || 23 ||

Samhita : 3

Adhyaya :   3

Shloka :   23

सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ।। चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ।। २४ ।।
sāpi tairvīkṣyamāṇātha kaṃdarpaśarapātanāt || cakre muhurmuhurbhāvānkaṭākṣāvaraṇādikān || 24 ||

Samhita : 3

Adhyaya :   3

Shloka :   24

निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ।। कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ।। २५ ।।
nisargasuṃdarī saṃdhyā tānbhāvān mānasodbhavān || kurvaṃtyatitarāṃ reje svarṇadīva tanūrmibhiḥ || 25 ||

Samhita : 3

Adhyaya :   3

Shloka :   25

अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ।। धर्माभिपूरित तनुरभिलाषमहं मुने ।। २६।।
atha bhāvayutāṃ saṃdhyāṃ vīkṣyākārṣaṃ prajāpatiḥ || dharmābhipūrita tanurabhilāṣamahaṃ mune || 26||

Samhita : 3

Adhyaya :   3

Shloka :   26

ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ।। दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ।। २७ ।।
tataste munayassarve marīcyatrimukhā api || dakṣādyāśca dvijaśreṣṭha prāpurvekārikendriyam || 27 ||

Samhita : 3

Adhyaya :   3

Shloka :   27

दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ।। संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ।। २८।।
dṛṣṭvā tathāvidhā dakṣamarīcipramukhāśca mām || saṃdhyāṃ ca karmaṇi nije śraddadhe madanastadā || 28||

Samhita : 3

Adhyaya :   3

Shloka :   28

यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।। कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा।। २९।।
yadidaṃ brahmaṇā karma mamoddiṣṭaṃ mayāpi tat || kartuṃ śakyamiti hyaddhā bhāvitaṃ svabhuvā tadā|| 29||

Samhita : 3

Adhyaya :   3

Shloka :   29

इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ।। धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ।। 2.2.3.३० ।।
itthaṃ pāpagatiṃ vīkṣya bhrātṝṇāṃ ca pitustathā || dharmassasmāra śaṃbhuṃ vai tadā dharmāvanaṃ prabhum || 2.2.3.30 ||

Samhita : 3

Adhyaya :   3

Shloka :   30

संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ।। तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ।। ३१ ।।
saṃsmaranmanasā dharmaṃ śaṃkaraṃ dharmapālakam || tuṣṭāva vividhairvākyairdīno bhūtvājasaṃbhavaḥ || 31 ||

Samhita : 3

Adhyaya :   3

Shloka :   31

धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ।। सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ।। ३२ ।।
devadeva mahādeva dharmapāla namostu te || sṛṣṭisthitivināśānāṃ kartā śaṃbho tvameva hi || 32 ||

Samhita : 3

Adhyaya :   3

Shloka :   32

सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।। रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ।। ३३ ।।
sṛṣṭau brahmā sthitau viṣṇuḥ pralaye hararūpadhṛk || rajassattvatamobhiśca triguṇairaguṇaḥ prabho || 33 ||

Samhita : 3

Adhyaya :   3

Shloka :   33

निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।। निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ।। ३४ ।।
nistraiguṇyaḥ śivaḥ sākṣātturyaśca prakṛteḥ paraḥ || nirguṇo nirvikārī tvaṃ nānālīlāviśāradaḥ || 34 ||

Samhita : 3

Adhyaya :   3

Shloka :   34

रक्षरक्ष महादेव पापान्मां दुस्तरादितः ।। मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ।। ३५ ।।
rakṣarakṣa mahādeva pāpānmāṃ dustarāditaḥ || matpitāyaṃ tathā ceme bhrātaraḥ pāpabuddhayaḥ || 35 ||

Samhita : 3

Adhyaya :   3

Shloka :   35

ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।। तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ।। ३६ ।।
iti stuto maheśāno dharmeṇaiva paraḥ prabhuḥ || tatrājagāma śīghraṃ vai rakṣituṃ dharmamātmabhūḥ || 36 ||

Samhita : 3

Adhyaya :   3

Shloka :   36

जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्।। मां दक्षाद्यांश्च मनसा जहासोपजहास च ।। ३७ ।।
jāto viyadgataśśaṃbhurvidhiṃ dṛṣṭvā tathāvidham|| māṃ dakṣādyāṃśca manasā jahāsopajahāsa ca || 37 ||

Samhita : 3

Adhyaya :   3

Shloka :   37

स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ।। उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ।। ३८ ।।
sa sādhuvādaṃ tān sarvānvihasya ca punaḥ punaḥ || uvācedaṃ muniśreṣṭha lajjayan vṛṣabhadhvajaḥ || 38 ||

Samhita : 3

Adhyaya :   3

Shloka :   38

शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ।। दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ।। ३९।।
aho brahmaṃstava kathaṃ kāmabhāvassamudgataḥ || dṛṣṭvā ca tanayāṃ naiva yogyaṃ vedānusāriṇām || 39||

Samhita : 3

Adhyaya :   3

Shloka :   39

यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।। एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ।। 2.2.3.४० ।।
yathā mātā ca bhaginī bhrātṛpatnī tathā sutā || etaḥ kudṛṣṭyā draṣṭavyā na kadāpi vipaścitā || 2.2.3.40 ||

Samhita : 3

Adhyaya :   3

Shloka :   40

एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।। कथं तु काममात्रेण स ते विस्मारितो विधे ।। ४१ ।।
eṣa vai vedamārgasya niścayastvanmukhe sthitaḥ || kathaṃ tu kāmamātreṇa sa te vismārito vidhe || 41 ||

Samhita : 3

Adhyaya :   3

Shloka :   41

धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ।। कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ।। । ४२ ।।
dhairye jāgaritaṃ brahmanmanaste caturānana || kathaṃ kṣudreṇa kāmena raṃtuṃ vigaṭitaṃ vidhe || | 42 ||

Samhita : 3

Adhyaya :   3

Shloka :   42

एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।। कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ।। ४३ ।।
ekāṃtayoginastasmātsarvadādityadarśinaḥ || kathaṃ dakṣamarīcyādyā lolupāḥ strīṣu mānasāḥ || 43 ||

Samhita : 3

Adhyaya :   3

Shloka :   43

कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ।। विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ।। ४४।।
kathaṃ kāmopi maṃdātmā prābalyātsodhunaiva hi || vikṛtānbāṇaiḥ kṛtavānakālajñolpacetanaḥ || 44||

Samhita : 3

Adhyaya :   3

Shloka :   44

धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ।। धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ।। ४५।।
dhiktaṃ śrutaṃ sadā tasya yasya kāṃtā manoharat || dhairyādākṛṣya laulyeṣu majjayatyapi mānasam || 45||

Samhita : 3

Adhyaya :   3

Shloka :   45

ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ।। व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ।। ४६।।
iti tasya vacaḥ śrutvā loke sohaṃ śivasya ca || vrīḍayā dviguṇībhūtassvedārdrastvabhavaṃ kṣaṇāt || 46||

Samhita : 3

Adhyaya :   3

Shloka :   46

ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ।। जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ।। ४७।।
tato nigṛhyaiṃdriyakaṃ vikāraṃ cātyajaṃ mune || jighṛkṣurapi tadbhītyā tāṃ saṃdhyāṃ kāmarūpiṇīm || 47||

Samhita : 3

Adhyaya :   3

Shloka :   47

मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ।। धर्मांभोअग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ।। ४८।।
maccharīrāttu gharmāṃbho yatpapāta dvijottama || dharmāṃbhoagniṣvāttāḥ pitṛgaṇā jātāḥ pitṛgaṇāstataḥ || 48||

Samhita : 3

Adhyaya :   3

Shloka :   48

भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ।। नितांतयतयः पुण्यास्संसारविमुखाः परे ।। ४९।।
bhinnāṃjananibhāssarve phullarājīvalocanāḥ || nitāṃtayatayaḥ puṇyāssaṃsāravimukhāḥ pare || 49||

Samhita : 3

Adhyaya :   3

Shloka :   49

सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ।। षडशीतिसहस्राणि तथा बर्हिषदो मुने ।। 2.2.3.५० ।।
sahasrāṇāṃ catuḥṣaṣṭiragniṣvāttāḥ prakīrtitā || ṣaḍaśītisahasrāṇi tathā barhiṣado mune || 2.2.3.50 ||

Samhita : 3

Adhyaya :   3

Shloka :   50

घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ।। समस्तगुणसंपन्ना तस्माज्जाता वरांगना ।। ५१।।
gharmāṃbhaḥ patitaṃ bhūmau tadā dakṣaśarīrataḥ || samastaguṇasaṃpannā tasmājjātā varāṃganā || 51||

Samhita : 3

Adhyaya :   3

Shloka :   51

तन्वंगी सममध्या च तनुरोमावली श्रुता ।। मृद्वंगी चारुदशना नवकांचनसुप्रभा ।। ५२।।
tanvaṃgī samamadhyā ca tanuromāvalī śrutā || mṛdvaṃgī cārudaśanā navakāṃcanasuprabhā || 52||

Samhita : 3

Adhyaya :   3

Shloka :   52

सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।। नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ।। ५३।।
sarvāvayavaramyā ca pūrṇacandrānanāmbujā || nāmnā ratiriti khyātā munīnāmapi mohinī || 53||

Samhita : 3

Adhyaya :   3

Shloka :   53

मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ।। ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ।। ।। ५४ ।।
marīcipramukhā ṣaḍ vai nigṛhītendriyakriyāḥ || ṛte kratuṃ vasiṣṭhaṃ ca pulastyāṃgirasau tathā || || 54 ||

Samhita : 3

Adhyaya :   3

Shloka :   54

क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।। तेभ्यः पितृगणा जाता अपरे मुनिसत्तम।। ५५।।
kratvādīnāṃ caturṇāṃ ca bījaṃ bhūmau papāta ca || tebhyaḥ pitṛgaṇā jātā apare munisattama|| 55||

Samhita : 3

Adhyaya :   3

Shloka :   55

सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।। हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ।। ५६ ।।
somapā ājyapā nāmnā tathaivānye sukālinaḥ || haviṣmaṃtastu tāssarve kavyavāhāḥ prakīrtitāḥ || 56 ||

Samhita : 3

Adhyaya :   3

Shloka :   56

क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।। आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ।। ५७।।
kratostu somapāḥ putrā vasiṣṭhātkālinastathā || ājyapākhyāḥ pulastyasya haviṣmaṃtoṃgirassutāḥ || 57||

Samhita : 3

Adhyaya :   3

Shloka :   57

जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ।। लोकानां पितृवर्गेषु कव्यवाह स समंततः ।। ५८ ।।
jāteṣu teṣu viprendra agniṣvāttādikeṣvatha|| lokānāṃ pitṛvargeṣu kavyavāha sa samaṃtataḥ || 58 ||

Samhita : 3

Adhyaya :   3

Shloka :   58

संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।। निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ।। ५९ ।।
saṃdhyā pitṛprasūrbhūtvā taduddeśayutā'bhavat || nirdoṣā śaṃbhusaṃdṛṣṭā dharmakarmaparāyaṇā || 59 ||

Samhita : 3

Adhyaya :   3

Shloka :   59

एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ।। धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ।। 2.2.3.६० ।।
etasminnaṃtare śambhuranugṛhyākhilāndvijān || dharmaṃ saṃrakṣya vidhivadaṃtardhānaṃ gato drutam || 2.2.3.60 ||

Samhita : 3

Adhyaya :   3

Shloka :   60

अथ शंकरवाक्येन लज्जितोहं पितामहः ।। कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ।। ६१ ।।
atha śaṃkaravākyena lajjitohaṃ pitāmahaḥ || kaṃdarppāyākopiṃta hi bhrukuṭīkuṭilānanaḥ || 61 ||

Samhita : 3

Adhyaya :   3

Shloka :   61

दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ।। स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ।। ६२ ।।
dṛṣṭvā mukhamabhiprāyaṃ viditvā sopi manmathaḥ || svabāṇānsaṃjahārāśu bhītaḥ paśupatermune || 62 ||

Samhita : 3

Adhyaya :   3

Shloka :   62

ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।। अज्वलं चातिबलवान् दिधक्षुरिव पावकः ।। ६३ ।।
tataḥ kopasamāyuktaḥ padmayonirahaṃ mune || ajvalaṃ cātibalavān didhakṣuriva pāvakaḥ || 63 ||

Samhita : 3

Adhyaya :   3

Shloka :   63

भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ।। भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ।। ६४ ।।
bhavanetrāgninirdagdhaḥ kaṃdarpo darpamohitaḥ || bhaviṣyati mahādeve kṛtvā karmaṃ suduṣkaram || 64 ||

Samhita : 3

Adhyaya :   3

Shloka :   64

इति वेधास्त्वहं काममक्षयं द्विजसत्तम ।। समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ।। ६५ ।।
iti vedhāstvahaṃ kāmamakṣayaṃ dvijasattama || samakṣaṃ pitṛsaṃghasya munīnāṃ ca yatātmanām || 65 ||

Samhita : 3

Adhyaya :   3

Shloka :   65

इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।। प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ।। ६६ ।।
iti bhīto ratipatistatkṣaṇāttyaktamārgaṇaḥ || prādurbabhūva pratyakṣaṃ śāpaṃ śrutvātidāruṇam || 66 ||

Samhita : 3

Adhyaya :   3

Shloka :   66

ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ।। शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ।। ६७ ।।
brahmāṇaṃ māmuvācedaṃ sa dakṣādisutaṃ mune || śṛṇvatāṃ pitṛsaṃghānāṃ saṃdhyāyāśca vigarvadhīḥ || 67 ||

Samhita : 3

Adhyaya :   3

Shloka :   67

काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ।। अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ।। ६८ ।।
kimarthaṃ bhavatā brahmañ śaptohamiti dāruṇam || anāgāstava lokeśa nyāyyamārgānusāriṇaḥ || 68 ||

Samhita : 3

Adhyaya :   3

Shloka :   68

त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ।। तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ।। ६९ ।।
tvayā coktaṃ nu matkarma yattadbrahman kṛtaṃ mayā || tatra yogyo na śāpo me yato nānyatkṛtaṃ mayā || 69 ||

Samhita : 3

Adhyaya :   3

Shloka :   69

अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ।। इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ।। 2.2.3.७० ।।
ahaṃ viṣṇustathā śaṃbhuḥ sarve tvaccha ragocarāḥ || iti yadbhavatā proktaṃ tanmayāpi parīkṣitam || 2.2.3.70 ||

Samhita : 3

Adhyaya :   3

Shloka :   70

नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।। दारुणः समयश्चैव शापो देव जगत्पते ।। ७१ ।।
nāparādho mamāpyatra brahman mayi nirāgasi || dāruṇaḥ samayaścaiva śāpo deva jagatpate || 71 ||

Samhita : 3

Adhyaya :   3

Shloka :   71

ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।। प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः।। ।। ७२ ।।
iti tasya vacaḥ śrutvā brahmāhaṃ jagatāṃ patiḥ || pratyavocaṃ yatātmānaṃ madanaṃ damayanmuhuḥ|| || 72 ||

Samhita : 3

Adhyaya :   3

Shloka :   72

आत्मजा मम संध्येयं यस्मादेतत्स कामतः ।। लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ।। ७३ ।।
ātmajā mama saṃdhyeyaṃ yasmādetatsa kāmataḥ || lakṣyīkṛtohaṃ bhavatā tataśśāpo mayā kṛtaḥ || 73 ||

Samhita : 3

Adhyaya :   3

Shloka :   73

ब्रह्मोवाच ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ।। शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ।। ७४।।
adhunā śāṃtaroṣohaṃ tvāṃ vadāmi manobhava || śṛṇuṣva gatasaṃdehassukhī bhava bhayaṃ tyaja || 74||

Samhita : 3

Adhyaya :   3

Shloka :   74

त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।। तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ।। ७५ ।।
tvaṃ bhasma bhūtvā madana bhargalocanavahninā || tathaivāśu samaṃ paścāccharīraṃ prāpayiṣyasi || 75 ||

Samhita : 3

Adhyaya :   3

Shloka :   75

यदा करिष्यति हरोंजसा दारपरिग्रहम् ।। तदा स एव भवतश्शरीरं प्रापयिष्यति ।। ७६ ।।
yadā kariṣyati haroṃjasā dāraparigraham || tadā sa eva bhavataśśarīraṃ prāpayiṣyati || 76 ||

Samhita : 3

Adhyaya :   3

Shloka :   76

ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ।। अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ।। ७७।।
evamuktvātha madanamahaṃ lokapitāmahaḥ || aṃtargato munīndrāṇāṃ mānasānāṃ prapaśyatām || 77||

Samhita : 3

Adhyaya :   3

Shloka :   77

इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ।। संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ।। ७८।।
ityevaṃ me vacaśśrutvā madanastepi mānasāḥ || saṃbabhūvussutāssarve sukhino'raṃ gṛhaṃ gatāḥ || 78||

Samhita : 3

Adhyaya :   3

Shloka :   78

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ।। ३।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaśāpānugraho nāma tṛtīyo'dhyāyaḥ || 3||

Samhita : 3

Adhyaya :   3

Shloka :   79

ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ।। चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ।। १ ।।
tataste munayaḥ sarve tadābhiprāyavedinaḥ || cakrustaducitaṃ nāma marīcipramukhāssutāḥ || 1 ||

Samhita : 3

Adhyaya :   3

Shloka :   1

मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ।। दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ।। २।।
mukhāvalokanādeva jñātvā vṛttāṃtamanyataḥ || dakṣādayaśca sraṣṭāraḥ sthānaṃ patnīṃ ca te daduḥ || 2||

Samhita : 3

Adhyaya :   3

Shloka :   2

ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ।। ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ।। ३ ।।
tato niścitya nāmāni marīcipramukhā dvijāḥ || ūcussaṃgatametasmai puruṣāya mamātmajāḥ || 3 ||

Samhita : 3

Adhyaya :   3

Shloka :   3

ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ।। तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ।। ४।।
yasmātpramathase tattvaṃ jātosmākaṃ yathā vidheḥ || tasmānmanmathanāmā tvaṃ loke khyāto bhaviṣyasi || 4||

Samhita : 3

Adhyaya :   3

Shloka :   4

जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते।। अतस्त्वं कामनामापि ख्यातो भव मनोभव ।। ५।।
jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate|| atastvaṃ kāmanāmāpi khyāto bhava manobhava || 5||

Samhita : 3

Adhyaya :   3

Shloka :   5

मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ।। तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ।। ६।।
madanānmadanākhyastvaṃ jāto darpātsadarpakaḥ || tasmātkaṃdarpanāmāpi loke khyāto bhaviṣyasi || 6||

Samhita : 3

Adhyaya :   3

Shloka :   6

त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ।। ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ।। ७।।
tvatsamaṃ sarvadevānāṃ yadvīryaṃ na bhaviṣyati || tataḥ sthānāni sarvāṇi sarvavyāpī bhavāṃstataḥ || 7||

Samhita : 3

Adhyaya :   3

Shloka :   7

दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ।। आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ।। ८।।
dakṣoyaṃ bhavate patnī svayaṃ dāsyati kāminīm || ādyaḥ prajāpatiryo hi yatheṣṭaṃ puruṣottamaḥ || 8||

Samhita : 3

Adhyaya :   3

Shloka :   8

एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।। संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ।। ९ ।।
eṣā ca kanyakā cārurūpā brahmamanobhavā || saṃdhyā nāmneti vikhyātā sarvaloke bhaviṣyati || 9 ||

Samhita : 3

Adhyaya :   3

Shloka :   9

ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ।। अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ।। 2.2.3.१० ।।
brahmaṇo dhyāyato yasmātsamyagjātā varāṃganā || atassaṃdhyeti vikhyātā krāṃtābhā tulyamallikā || 2.2.3.10 ||

Samhita : 3

Adhyaya :   3

Shloka :   10

।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ।। प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ।। ११ ।।
kausumāni tathāstrāṇi paṃcādāya manobhavaḥ || pracchannarūpī tatraiva ciṃtayāmāsa niścayam || 11 ||

Samhita : 3

Adhyaya :   3

Shloka :   11

हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ।। मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ।। १२ ।।
harṣaṇaṃ rocanākhyaṃ ca mohanaṃ śoṣaṇaṃ tathā || māraṇaṃ ceti proktāni munermohakarāṇyapi || 12 ||

Samhita : 3

Adhyaya :   3

Shloka :   12

ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ।। तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ।। १३ ।।
brahmaṇā mama yatkarma samuddiṣṭaṃ sanātanam || tadihaiva kariṣyāmi munīnāṃ sannidhau vidhe || 13 ||

Samhita : 3

Adhyaya :   3

Shloka :   13

तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ।। एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ।। १४।।
tiṣṭhaṃti munayaścātra svayaṃ cāpi prajāpatiḥ || eteṣāṃ sākṣibhūtaṃ me bhaviṣyaṃtyadya niścayam || 14||

Samhita : 3

Adhyaya :   3

Shloka :   14

संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ।। इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ।। १५ ।।
saṃdhyāpi brahmaṇā proktā cedānīṃ preṣayedvacaḥ || iha karma parīkṣyaiva prayogānmohayāmyaham || 15 ||

Samhita : 3

Adhyaya :   3

Shloka :   15

ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ।। पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ।। १६ ।।
iti saṃcitya manasā niścitya ca manobhavaḥ || puṣpajaṃ puṣpajātasya yojayāmāsa mārgaṇaiḥ || 16 ||

Samhita : 3

Adhyaya :   3

Shloka :   16

आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।। चकार वलयाकारं कामो धन्विवरस्तदा ।। १७ ।।
ālīḍhasthānamāsādya dhanurākṛṣya yatnataḥ || cakāra valayākāraṃ kāmo dhanvivarastadā || 17 ||

Samhita : 3

Adhyaya :   3

Shloka :   17

संहिते तेन कोदंडे मारुताश्च सुगंधयः ।। ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ।। १८ ।।
saṃhite tena kodaṃḍe mārutāśca sugaṃdhayaḥ || vavustatra muniśreṣṭha samyagāhlādakāriṇaḥ || 18 ||

Samhita : 3

Adhyaya :   3

Shloka :   18

ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ।। पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ।। १९।।
tatastānapi dhātrādīn sarvāneva ca mānasān || pṛthak puṣpaśaraistīkṣṇairmohayāmāsa mohanaḥ || 19||

Samhita : 3

Adhyaya :   3

Shloka :   19

ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ।। सहितो मनसा कंचिद्विकारं प्रापुरादितः ।। 2.2.3.२० ।।
tataste munayassarve mohitāścāpyahaṃ mune || sahito manasā kaṃcidvikāraṃ prāpurāditaḥ || 2.2.3.20 ||

Samhita : 3

Adhyaya :   3

Shloka :   20

संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ।। आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ।। २१ ।।
saṃdhyāṃ sarve nirīkṣaṃtassavikāraṃ muhurmuhuḥ || āsan pravṛddhamadanāḥ strī yasmānmadanaidhinī || 21 ||

Samhita : 3

Adhyaya :   3

Shloka :   21

ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ।। यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ।। २२।।
tataḥ sarvānsa madano mohayitvā punaḥpunaḥ || yathendriyavikāraṃ ta prāpustānakarottathā || 22||

Samhita : 3

Adhyaya :   3

Shloka :   22

उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ।। तदैव चोनपंचाशद्भावा जाताश्शरीरतः ।। २३ ।।
udīriteṃdriyo dhātā vīkṣyāhaṃ sa yadā ca tām || tadaiva conapaṃcāśadbhāvā jātāśśarīrataḥ || 23 ||

Samhita : 3

Adhyaya :   3

Shloka :   23

सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ।। चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ।। २४ ।।
sāpi tairvīkṣyamāṇātha kaṃdarpaśarapātanāt || cakre muhurmuhurbhāvānkaṭākṣāvaraṇādikān || 24 ||

Samhita : 3

Adhyaya :   3

Shloka :   24

निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ।। कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ।। २५ ।।
nisargasuṃdarī saṃdhyā tānbhāvān mānasodbhavān || kurvaṃtyatitarāṃ reje svarṇadīva tanūrmibhiḥ || 25 ||

Samhita : 3

Adhyaya :   3

Shloka :   25

अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ।। धर्माभिपूरित तनुरभिलाषमहं मुने ।। २६।।
atha bhāvayutāṃ saṃdhyāṃ vīkṣyākārṣaṃ prajāpatiḥ || dharmābhipūrita tanurabhilāṣamahaṃ mune || 26||

Samhita : 3

Adhyaya :   3

Shloka :   26

ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ।। दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ।। २७ ।।
tataste munayassarve marīcyatrimukhā api || dakṣādyāśca dvijaśreṣṭha prāpurvekārikendriyam || 27 ||

Samhita : 3

Adhyaya :   3

Shloka :   27

दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ।। संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ।। २८।।
dṛṣṭvā tathāvidhā dakṣamarīcipramukhāśca mām || saṃdhyāṃ ca karmaṇi nije śraddadhe madanastadā || 28||

Samhita : 3

Adhyaya :   3

Shloka :   28

यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।। कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा।। २९।।
yadidaṃ brahmaṇā karma mamoddiṣṭaṃ mayāpi tat || kartuṃ śakyamiti hyaddhā bhāvitaṃ svabhuvā tadā|| 29||

Samhita : 3

Adhyaya :   3

Shloka :   29

इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ।। धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ।। 2.2.3.३० ।।
itthaṃ pāpagatiṃ vīkṣya bhrātṝṇāṃ ca pitustathā || dharmassasmāra śaṃbhuṃ vai tadā dharmāvanaṃ prabhum || 2.2.3.30 ||

Samhita : 3

Adhyaya :   3

Shloka :   30

संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ।। तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ।। ३१ ।।
saṃsmaranmanasā dharmaṃ śaṃkaraṃ dharmapālakam || tuṣṭāva vividhairvākyairdīno bhūtvājasaṃbhavaḥ || 31 ||

Samhita : 3

Adhyaya :   3

Shloka :   31

धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ।। सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ।। ३२ ।।
devadeva mahādeva dharmapāla namostu te || sṛṣṭisthitivināśānāṃ kartā śaṃbho tvameva hi || 32 ||

Samhita : 3

Adhyaya :   3

Shloka :   32

सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ।। रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ।। ३३ ।।
sṛṣṭau brahmā sthitau viṣṇuḥ pralaye hararūpadhṛk || rajassattvatamobhiśca triguṇairaguṇaḥ prabho || 33 ||

Samhita : 3

Adhyaya :   3

Shloka :   33

निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ।। निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ।। ३४ ।।
nistraiguṇyaḥ śivaḥ sākṣātturyaśca prakṛteḥ paraḥ || nirguṇo nirvikārī tvaṃ nānālīlāviśāradaḥ || 34 ||

Samhita : 3

Adhyaya :   3

Shloka :   34

रक्षरक्ष महादेव पापान्मां दुस्तरादितः ।। मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ।। ३५ ।।
rakṣarakṣa mahādeva pāpānmāṃ dustarāditaḥ || matpitāyaṃ tathā ceme bhrātaraḥ pāpabuddhayaḥ || 35 ||

Samhita : 3

Adhyaya :   3

Shloka :   35

ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ।। तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ।। ३६ ।।
iti stuto maheśāno dharmeṇaiva paraḥ prabhuḥ || tatrājagāma śīghraṃ vai rakṣituṃ dharmamātmabhūḥ || 36 ||

Samhita : 3

Adhyaya :   3

Shloka :   36

जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्।। मां दक्षाद्यांश्च मनसा जहासोपजहास च ।। ३७ ।।
jāto viyadgataśśaṃbhurvidhiṃ dṛṣṭvā tathāvidham|| māṃ dakṣādyāṃśca manasā jahāsopajahāsa ca || 37 ||

Samhita : 3

Adhyaya :   3

Shloka :   37

स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ।। उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ।। ३८ ।।
sa sādhuvādaṃ tān sarvānvihasya ca punaḥ punaḥ || uvācedaṃ muniśreṣṭha lajjayan vṛṣabhadhvajaḥ || 38 ||

Samhita : 3

Adhyaya :   3

Shloka :   38

शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ।। दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ।। ३९।।
aho brahmaṃstava kathaṃ kāmabhāvassamudgataḥ || dṛṣṭvā ca tanayāṃ naiva yogyaṃ vedānusāriṇām || 39||

Samhita : 3

Adhyaya :   3

Shloka :   39

यथा माता च भगिनी भ्रातृपत्नी तथा सुता ।। एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ।। 2.2.3.४० ।।
yathā mātā ca bhaginī bhrātṛpatnī tathā sutā || etaḥ kudṛṣṭyā draṣṭavyā na kadāpi vipaścitā || 2.2.3.40 ||

Samhita : 3

Adhyaya :   3

Shloka :   40

एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ।। कथं तु काममात्रेण स ते विस्मारितो विधे ।। ४१ ।।
eṣa vai vedamārgasya niścayastvanmukhe sthitaḥ || kathaṃ tu kāmamātreṇa sa te vismārito vidhe || 41 ||

Samhita : 3

Adhyaya :   3

Shloka :   41

धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ।। कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ।। । ४२ ।।
dhairye jāgaritaṃ brahmanmanaste caturānana || kathaṃ kṣudreṇa kāmena raṃtuṃ vigaṭitaṃ vidhe || | 42 ||

Samhita : 3

Adhyaya :   3

Shloka :   42

एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ।। कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ।। ४३ ।।
ekāṃtayoginastasmātsarvadādityadarśinaḥ || kathaṃ dakṣamarīcyādyā lolupāḥ strīṣu mānasāḥ || 43 ||

Samhita : 3

Adhyaya :   3

Shloka :   43

कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ।। विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ।। ४४।।
kathaṃ kāmopi maṃdātmā prābalyātsodhunaiva hi || vikṛtānbāṇaiḥ kṛtavānakālajñolpacetanaḥ || 44||

Samhita : 3

Adhyaya :   3

Shloka :   44

धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ।। धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ।। ४५।।
dhiktaṃ śrutaṃ sadā tasya yasya kāṃtā manoharat || dhairyādākṛṣya laulyeṣu majjayatyapi mānasam || 45||

Samhita : 3

Adhyaya :   3

Shloka :   45

ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ।। व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ।। ४६।।
iti tasya vacaḥ śrutvā loke sohaṃ śivasya ca || vrīḍayā dviguṇībhūtassvedārdrastvabhavaṃ kṣaṇāt || 46||

Samhita : 3

Adhyaya :   3

Shloka :   46

ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ।। जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ।। ४७।।
tato nigṛhyaiṃdriyakaṃ vikāraṃ cātyajaṃ mune || jighṛkṣurapi tadbhītyā tāṃ saṃdhyāṃ kāmarūpiṇīm || 47||

Samhita : 3

Adhyaya :   3

Shloka :   47

मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ।। धर्मांभोअग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ।। ४८।।
maccharīrāttu gharmāṃbho yatpapāta dvijottama || dharmāṃbhoagniṣvāttāḥ pitṛgaṇā jātāḥ pitṛgaṇāstataḥ || 48||

Samhita : 3

Adhyaya :   3

Shloka :   48

भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ।। नितांतयतयः पुण्यास्संसारविमुखाः परे ।। ४९।।
bhinnāṃjananibhāssarve phullarājīvalocanāḥ || nitāṃtayatayaḥ puṇyāssaṃsāravimukhāḥ pare || 49||

Samhita : 3

Adhyaya :   3

Shloka :   49

सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ।। षडशीतिसहस्राणि तथा बर्हिषदो मुने ।। 2.2.3.५० ।।
sahasrāṇāṃ catuḥṣaṣṭiragniṣvāttāḥ prakīrtitā || ṣaḍaśītisahasrāṇi tathā barhiṣado mune || 2.2.3.50 ||

Samhita : 3

Adhyaya :   3

Shloka :   50

घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ।। समस्तगुणसंपन्ना तस्माज्जाता वरांगना ।। ५१।।
gharmāṃbhaḥ patitaṃ bhūmau tadā dakṣaśarīrataḥ || samastaguṇasaṃpannā tasmājjātā varāṃganā || 51||

Samhita : 3

Adhyaya :   3

Shloka :   51

तन्वंगी सममध्या च तनुरोमावली श्रुता ।। मृद्वंगी चारुदशना नवकांचनसुप्रभा ।। ५२।।
tanvaṃgī samamadhyā ca tanuromāvalī śrutā || mṛdvaṃgī cārudaśanā navakāṃcanasuprabhā || 52||

Samhita : 3

Adhyaya :   3

Shloka :   52

सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ।। नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ।। ५३।।
sarvāvayavaramyā ca pūrṇacandrānanāmbujā || nāmnā ratiriti khyātā munīnāmapi mohinī || 53||

Samhita : 3

Adhyaya :   3

Shloka :   53

मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ।। ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ।। ।। ५४ ।।
marīcipramukhā ṣaḍ vai nigṛhītendriyakriyāḥ || ṛte kratuṃ vasiṣṭhaṃ ca pulastyāṃgirasau tathā || || 54 ||

Samhita : 3

Adhyaya :   3

Shloka :   54

क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ।। तेभ्यः पितृगणा जाता अपरे मुनिसत्तम।। ५५।।
kratvādīnāṃ caturṇāṃ ca bījaṃ bhūmau papāta ca || tebhyaḥ pitṛgaṇā jātā apare munisattama|| 55||

Samhita : 3

Adhyaya :   3

Shloka :   55

सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।। हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ।। ५६ ।।
somapā ājyapā nāmnā tathaivānye sukālinaḥ || haviṣmaṃtastu tāssarve kavyavāhāḥ prakīrtitāḥ || 56 ||

Samhita : 3

Adhyaya :   3

Shloka :   56

क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ।। आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ।। ५७।।
kratostu somapāḥ putrā vasiṣṭhātkālinastathā || ājyapākhyāḥ pulastyasya haviṣmaṃtoṃgirassutāḥ || 57||

Samhita : 3

Adhyaya :   3

Shloka :   57

जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ।। लोकानां पितृवर्गेषु कव्यवाह स समंततः ।। ५८ ।।
jāteṣu teṣu viprendra agniṣvāttādikeṣvatha|| lokānāṃ pitṛvargeṣu kavyavāha sa samaṃtataḥ || 58 ||

Samhita : 3

Adhyaya :   3

Shloka :   58

संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।। निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ।। ५९ ।।
saṃdhyā pitṛprasūrbhūtvā taduddeśayutā'bhavat || nirdoṣā śaṃbhusaṃdṛṣṭā dharmakarmaparāyaṇā || 59 ||

Samhita : 3

Adhyaya :   3

Shloka :   59

एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ।। धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ।। 2.2.3.६० ।।
etasminnaṃtare śambhuranugṛhyākhilāndvijān || dharmaṃ saṃrakṣya vidhivadaṃtardhānaṃ gato drutam || 2.2.3.60 ||

Samhita : 3

Adhyaya :   3

Shloka :   60

अथ शंकरवाक्येन लज्जितोहं पितामहः ।। कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ।। ६१ ।।
atha śaṃkaravākyena lajjitohaṃ pitāmahaḥ || kaṃdarppāyākopiṃta hi bhrukuṭīkuṭilānanaḥ || 61 ||

Samhita : 3

Adhyaya :   3

Shloka :   61

दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ।। स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ।। ६२ ।।
dṛṣṭvā mukhamabhiprāyaṃ viditvā sopi manmathaḥ || svabāṇānsaṃjahārāśu bhītaḥ paśupatermune || 62 ||

Samhita : 3

Adhyaya :   3

Shloka :   62

ततः कोपसमायुक्तः पद्मयोनिरहं मुने ।। अज्वलं चातिबलवान् दिधक्षुरिव पावकः ।। ६३ ।।
tataḥ kopasamāyuktaḥ padmayonirahaṃ mune || ajvalaṃ cātibalavān didhakṣuriva pāvakaḥ || 63 ||

Samhita : 3

Adhyaya :   3

Shloka :   63

भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ।। भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ।। ६४ ।।
bhavanetrāgninirdagdhaḥ kaṃdarpo darpamohitaḥ || bhaviṣyati mahādeve kṛtvā karmaṃ suduṣkaram || 64 ||

Samhita : 3

Adhyaya :   3

Shloka :   64

इति वेधास्त्वहं काममक्षयं द्विजसत्तम ।। समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ।। ६५ ।।
iti vedhāstvahaṃ kāmamakṣayaṃ dvijasattama || samakṣaṃ pitṛsaṃghasya munīnāṃ ca yatātmanām || 65 ||

Samhita : 3

Adhyaya :   3

Shloka :   65

इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ।। प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ।। ६६ ।।
iti bhīto ratipatistatkṣaṇāttyaktamārgaṇaḥ || prādurbabhūva pratyakṣaṃ śāpaṃ śrutvātidāruṇam || 66 ||

Samhita : 3

Adhyaya :   3

Shloka :   66

ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ।। शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ।। ६७ ।।
brahmāṇaṃ māmuvācedaṃ sa dakṣādisutaṃ mune || śṛṇvatāṃ pitṛsaṃghānāṃ saṃdhyāyāśca vigarvadhīḥ || 67 ||

Samhita : 3

Adhyaya :   3

Shloka :   67

काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ।। अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ।। ६८ ।।
kimarthaṃ bhavatā brahmañ śaptohamiti dāruṇam || anāgāstava lokeśa nyāyyamārgānusāriṇaḥ || 68 ||

Samhita : 3

Adhyaya :   3

Shloka :   68

त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ।। तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ।। ६९ ।।
tvayā coktaṃ nu matkarma yattadbrahman kṛtaṃ mayā || tatra yogyo na śāpo me yato nānyatkṛtaṃ mayā || 69 ||

Samhita : 3

Adhyaya :   3

Shloka :   69

अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ।। इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ।। 2.2.3.७० ।।
ahaṃ viṣṇustathā śaṃbhuḥ sarve tvaccha ragocarāḥ || iti yadbhavatā proktaṃ tanmayāpi parīkṣitam || 2.2.3.70 ||

Samhita : 3

Adhyaya :   3

Shloka :   70

नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ।। दारुणः समयश्चैव शापो देव जगत्पते ।। ७१ ।।
nāparādho mamāpyatra brahman mayi nirāgasi || dāruṇaḥ samayaścaiva śāpo deva jagatpate || 71 ||

Samhita : 3

Adhyaya :   3

Shloka :   71

ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ।। प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः।। ।। ७२ ।।
iti tasya vacaḥ śrutvā brahmāhaṃ jagatāṃ patiḥ || pratyavocaṃ yatātmānaṃ madanaṃ damayanmuhuḥ|| || 72 ||

Samhita : 3

Adhyaya :   3

Shloka :   72

आत्मजा मम संध्येयं यस्मादेतत्स कामतः ।। लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ।। ७३ ।।
ātmajā mama saṃdhyeyaṃ yasmādetatsa kāmataḥ || lakṣyīkṛtohaṃ bhavatā tataśśāpo mayā kṛtaḥ || 73 ||

Samhita : 3

Adhyaya :   3

Shloka :   73

ब्रह्मोवाच ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ।। शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ।। ७४।।
adhunā śāṃtaroṣohaṃ tvāṃ vadāmi manobhava || śṛṇuṣva gatasaṃdehassukhī bhava bhayaṃ tyaja || 74||

Samhita : 3

Adhyaya :   3

Shloka :   74

त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ।। तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ।। ७५ ।।
tvaṃ bhasma bhūtvā madana bhargalocanavahninā || tathaivāśu samaṃ paścāccharīraṃ prāpayiṣyasi || 75 ||

Samhita : 3

Adhyaya :   3

Shloka :   75

यदा करिष्यति हरोंजसा दारपरिग्रहम् ।। तदा स एव भवतश्शरीरं प्रापयिष्यति ।। ७६ ।।
yadā kariṣyati haroṃjasā dāraparigraham || tadā sa eva bhavataśśarīraṃ prāpayiṣyati || 76 ||

Samhita : 3

Adhyaya :   3

Shloka :   76

ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ।। अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ।। ७७।।
evamuktvātha madanamahaṃ lokapitāmahaḥ || aṃtargato munīndrāṇāṃ mānasānāṃ prapaśyatām || 77||

Samhita : 3

Adhyaya :   3

Shloka :   77

इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ।। संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ।। ७८।।
ityevaṃ me vacaśśrutvā madanastepi mānasāḥ || saṃbabhūvussutāssarve sukhino'raṃ gṛhaṃ gatāḥ || 78||

Samhita : 3

Adhyaya :   3

Shloka :   78

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ।। ३।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaśāpānugraho nāma tṛtīyo'dhyāyaḥ || 3||

Samhita : 3

Adhyaya :   3

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In