| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ॥ चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ॥ १ ॥
tataste munayaḥ sarve tadābhiprāyavedinaḥ .. cakrustaducitaṃ nāma marīcipramukhāssutāḥ .. 1 ..
मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ॥ दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥
mukhāvalokanādeva jñātvā vṛttāṃtamanyataḥ .. dakṣādayaśca sraṣṭāraḥ sthānaṃ patnīṃ ca te daduḥ .. 2..
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ॥ ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ॥ ३ ॥
tato niścitya nāmāni marīcipramukhā dvijāḥ .. ūcussaṃgatametasmai puruṣāya mamātmajāḥ .. 3 ..
ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ॥ तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥
yasmātpramathase tattvaṃ jātosmākaṃ yathā vidheḥ .. tasmānmanmathanāmā tvaṃ loke khyāto bhaviṣyasi .. 4..
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते॥ अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥
jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate.. atastvaṃ kāmanāmāpi khyāto bhava manobhava .. 5..
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ॥ तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥
madanānmadanākhyastvaṃ jāto darpātsadarpakaḥ .. tasmātkaṃdarpanāmāpi loke khyāto bhaviṣyasi .. 6..
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ॥ ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥
tvatsamaṃ sarvadevānāṃ yadvīryaṃ na bhaviṣyati .. tataḥ sthānāni sarvāṇi sarvavyāpī bhavāṃstataḥ .. 7..
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ॥ आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥
dakṣoyaṃ bhavate patnī svayaṃ dāsyati kāminīm .. ādyaḥ prajāpatiryo hi yatheṣṭaṃ puruṣottamaḥ .. 8..
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ॥ संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९ ॥
eṣā ca kanyakā cārurūpā brahmamanobhavā .. saṃdhyā nāmneti vikhyātā sarvaloke bhaviṣyati .. 9 ..
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ॥ अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ॥ 2.2.3.१० ॥
brahmaṇo dhyāyato yasmātsamyagjātā varāṃganā .. atassaṃdhyeti vikhyātā krāṃtābhā tulyamallikā .. 2.2.3.10 ..
।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ॥ प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ॥ ११ ॥
kausumāni tathāstrāṇi paṃcādāya manobhavaḥ .. pracchannarūpī tatraiva ciṃtayāmāsa niścayam .. 11 ..
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ॥ मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२ ॥
harṣaṇaṃ rocanākhyaṃ ca mohanaṃ śoṣaṇaṃ tathā .. māraṇaṃ ceti proktāni munermohakarāṇyapi .. 12 ..
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ॥ तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ॥ १३ ॥
brahmaṇā mama yatkarma samuddiṣṭaṃ sanātanam .. tadihaiva kariṣyāmi munīnāṃ sannidhau vidhe .. 13 ..
तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ॥ एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ॥ १४॥
tiṣṭhaṃti munayaścātra svayaṃ cāpi prajāpatiḥ .. eteṣāṃ sākṣibhūtaṃ me bhaviṣyaṃtyadya niścayam .. 14..
संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ॥ इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५ ॥
saṃdhyāpi brahmaṇā proktā cedānīṃ preṣayedvacaḥ .. iha karma parīkṣyaiva prayogānmohayāmyaham .. 15 ..
ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ॥ पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥
iti saṃcitya manasā niścitya ca manobhavaḥ .. puṣpajaṃ puṣpajātasya yojayāmāsa mārgaṇaiḥ .. 16 ..
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ॥ चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७ ॥
ālīḍhasthānamāsādya dhanurākṛṣya yatnataḥ .. cakāra valayākāraṃ kāmo dhanvivarastadā .. 17 ..
संहिते तेन कोदंडे मारुताश्च सुगंधयः ॥ ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८ ॥
saṃhite tena kodaṃḍe mārutāśca sugaṃdhayaḥ .. vavustatra muniśreṣṭha samyagāhlādakāriṇaḥ .. 18 ..
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ॥ पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥
tatastānapi dhātrādīn sarvāneva ca mānasān .. pṛthak puṣpaśaraistīkṣṇairmohayāmāsa mohanaḥ .. 19..
ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ॥ सहितो मनसा कंचिद्विकारं प्रापुरादितः ॥ 2.2.3.२० ॥
tataste munayassarve mohitāścāpyahaṃ mune .. sahito manasā kaṃcidvikāraṃ prāpurāditaḥ .. 2.2.3.20 ..
संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ॥ आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१ ॥
saṃdhyāṃ sarve nirīkṣaṃtassavikāraṃ muhurmuhuḥ .. āsan pravṛddhamadanāḥ strī yasmānmadanaidhinī .. 21 ..
ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ॥ यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ॥ २२॥
tataḥ sarvānsa madano mohayitvā punaḥpunaḥ .. yathendriyavikāraṃ ta prāpustānakarottathā .. 22..
उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ॥ तदैव चोनपंचाशद्भावा जाताश्शरीरतः ॥ २३ ॥
udīriteṃdriyo dhātā vīkṣyāhaṃ sa yadā ca tām .. tadaiva conapaṃcāśadbhāvā jātāśśarīrataḥ .. 23 ..
सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ॥ चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ॥ २४ ॥
sāpi tairvīkṣyamāṇātha kaṃdarpaśarapātanāt .. cakre muhurmuhurbhāvānkaṭākṣāvaraṇādikān .. 24 ..
निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ॥ कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५ ॥
nisargasuṃdarī saṃdhyā tānbhāvān mānasodbhavān .. kurvaṃtyatitarāṃ reje svarṇadīva tanūrmibhiḥ .. 25 ..
अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ॥ धर्माभिपूरित तनुरभिलाषमहं मुने ॥ २६॥
atha bhāvayutāṃ saṃdhyāṃ vīkṣyākārṣaṃ prajāpatiḥ .. dharmābhipūrita tanurabhilāṣamahaṃ mune .. 26..
ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ॥ दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ॥ २७ ॥
tataste munayassarve marīcyatrimukhā api .. dakṣādyāśca dvijaśreṣṭha prāpurvekārikendriyam .. 27 ..
दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ॥ संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८॥
dṛṣṭvā tathāvidhā dakṣamarīcipramukhāśca mām .. saṃdhyāṃ ca karmaṇi nije śraddadhe madanastadā .. 28..
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ॥ कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा॥ २९॥
yadidaṃ brahmaṇā karma mamoddiṣṭaṃ mayāpi tat .. kartuṃ śakyamiti hyaddhā bhāvitaṃ svabhuvā tadā.. 29..
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ॥ धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ॥ 2.2.3.३० ॥
itthaṃ pāpagatiṃ vīkṣya bhrātṝṇāṃ ca pitustathā .. dharmassasmāra śaṃbhuṃ vai tadā dharmāvanaṃ prabhum .. 2.2.3.30 ..
संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ॥ तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ॥ ३१ ॥
saṃsmaranmanasā dharmaṃ śaṃkaraṃ dharmapālakam .. tuṣṭāva vividhairvākyairdīno bhūtvājasaṃbhavaḥ .. 31 ..
धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ॥ सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ॥ ३२ ॥
devadeva mahādeva dharmapāla namostu te .. sṛṣṭisthitivināśānāṃ kartā śaṃbho tvameva hi .. 32 ..
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ॥ रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३ ॥
sṛṣṭau brahmā sthitau viṣṇuḥ pralaye hararūpadhṛk .. rajassattvatamobhiśca triguṇairaguṇaḥ prabho .. 33 ..
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ॥ निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४ ॥
nistraiguṇyaḥ śivaḥ sākṣātturyaśca prakṛteḥ paraḥ .. nirguṇo nirvikārī tvaṃ nānālīlāviśāradaḥ .. 34 ..
रक्षरक्ष महादेव पापान्मां दुस्तरादितः ॥ मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५ ॥
rakṣarakṣa mahādeva pāpānmāṃ dustarāditaḥ .. matpitāyaṃ tathā ceme bhrātaraḥ pāpabuddhayaḥ .. 35 ..
ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ॥ तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६ ॥
iti stuto maheśāno dharmeṇaiva paraḥ prabhuḥ .. tatrājagāma śīghraṃ vai rakṣituṃ dharmamātmabhūḥ .. 36 ..
जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्॥ मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७ ॥
jāto viyadgataśśaṃbhurvidhiṃ dṛṣṭvā tathāvidham.. māṃ dakṣādyāṃśca manasā jahāsopajahāsa ca .. 37 ..
स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ॥ उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥
sa sādhuvādaṃ tān sarvānvihasya ca punaḥ punaḥ .. uvācedaṃ muniśreṣṭha lajjayan vṛṣabhadhvajaḥ .. 38 ..
शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ॥ दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९॥
aho brahmaṃstava kathaṃ kāmabhāvassamudgataḥ .. dṛṣṭvā ca tanayāṃ naiva yogyaṃ vedānusāriṇām .. 39..
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ॥ एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ 2.2.3.४० ॥
yathā mātā ca bhaginī bhrātṛpatnī tathā sutā .. etaḥ kudṛṣṭyā draṣṭavyā na kadāpi vipaścitā .. 2.2.3.40 ..
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ॥ कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१ ॥
eṣa vai vedamārgasya niścayastvanmukhe sthitaḥ .. kathaṃ tu kāmamātreṇa sa te vismārito vidhe .. 41 ..
धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ॥ कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ॥ । ४२ ॥
dhairye jāgaritaṃ brahmanmanaste caturānana .. kathaṃ kṣudreṇa kāmena raṃtuṃ vigaṭitaṃ vidhe .. . 42 ..
एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ॥ कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥
ekāṃtayoginastasmātsarvadādityadarśinaḥ .. kathaṃ dakṣamarīcyādyā lolupāḥ strīṣu mānasāḥ .. 43 ..
कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ॥ विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ॥ ४४॥
kathaṃ kāmopi maṃdātmā prābalyātsodhunaiva hi .. vikṛtānbāṇaiḥ kṛtavānakālajñolpacetanaḥ .. 44..
धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ॥ धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५॥
dhiktaṃ śrutaṃ sadā tasya yasya kāṃtā manoharat .. dhairyādākṛṣya laulyeṣu majjayatyapi mānasam .. 45..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ॥ व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६॥
iti tasya vacaḥ śrutvā loke sohaṃ śivasya ca .. vrīḍayā dviguṇībhūtassvedārdrastvabhavaṃ kṣaṇāt .. 46..
ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ॥ जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ॥ ४७॥
tato nigṛhyaiṃdriyakaṃ vikāraṃ cātyajaṃ mune .. jighṛkṣurapi tadbhītyā tāṃ saṃdhyāṃ kāmarūpiṇīm .. 47..
मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ॥ धर्मांभोअग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८॥
maccharīrāttu gharmāṃbho yatpapāta dvijottama .. dharmāṃbhoagniṣvāttāḥ pitṛgaṇā jātāḥ pitṛgaṇāstataḥ .. 48..
भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ॥ नितांतयतयः पुण्यास्संसारविमुखाः परे ॥ ४९॥
bhinnāṃjananibhāssarve phullarājīvalocanāḥ .. nitāṃtayatayaḥ puṇyāssaṃsāravimukhāḥ pare .. 49..
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ॥ षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ 2.2.3.५० ॥
sahasrāṇāṃ catuḥṣaṣṭiragniṣvāttāḥ prakīrtitā .. ṣaḍaśītisahasrāṇi tathā barhiṣado mune .. 2.2.3.50 ..
घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ॥ समस्तगुणसंपन्ना तस्माज्जाता वरांगना ॥ ५१॥
gharmāṃbhaḥ patitaṃ bhūmau tadā dakṣaśarīrataḥ .. samastaguṇasaṃpannā tasmājjātā varāṃganā .. 51..
तन्वंगी सममध्या च तनुरोमावली श्रुता ॥ मृद्वंगी चारुदशना नवकांचनसुप्रभा ॥ ५२॥
tanvaṃgī samamadhyā ca tanuromāvalī śrutā .. mṛdvaṃgī cārudaśanā navakāṃcanasuprabhā .. 52..
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ॥ नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३॥
sarvāvayavaramyā ca pūrṇacandrānanāmbujā .. nāmnā ratiriti khyātā munīnāmapi mohinī .. 53..
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ॥ ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ॥ ॥ ५४ ॥
marīcipramukhā ṣaḍ vai nigṛhītendriyakriyāḥ .. ṛte kratuṃ vasiṣṭhaṃ ca pulastyāṃgirasau tathā .. .. 54 ..
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ॥ तेभ्यः पितृगणा जाता अपरे मुनिसत्तम॥ ५५॥
kratvādīnāṃ caturṇāṃ ca bījaṃ bhūmau papāta ca .. tebhyaḥ pitṛgaṇā jātā apare munisattama.. 55..
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ॥ हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६ ॥
somapā ājyapā nāmnā tathaivānye sukālinaḥ .. haviṣmaṃtastu tāssarve kavyavāhāḥ prakīrtitāḥ .. 56 ..
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ॥ आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ॥ ५७॥
kratostu somapāḥ putrā vasiṣṭhātkālinastathā .. ājyapākhyāḥ pulastyasya haviṣmaṃtoṃgirassutāḥ .. 57..
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ॥ लोकानां पितृवर्गेषु कव्यवाह स समंततः ॥ ५८ ॥
jāteṣu teṣu viprendra agniṣvāttādikeṣvatha.. lokānāṃ pitṛvargeṣu kavyavāha sa samaṃtataḥ .. 58 ..
संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ॥ निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ॥ ५९ ॥
saṃdhyā pitṛprasūrbhūtvā taduddeśayutā'bhavat .. nirdoṣā śaṃbhusaṃdṛṣṭā dharmakarmaparāyaṇā .. 59 ..
एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ॥ धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ॥ 2.2.3.६० ॥
etasminnaṃtare śambhuranugṛhyākhilāndvijān .. dharmaṃ saṃrakṣya vidhivadaṃtardhānaṃ gato drutam .. 2.2.3.60 ..
अथ शंकरवाक्येन लज्जितोहं पितामहः ॥ कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ॥ ६१ ॥
atha śaṃkaravākyena lajjitohaṃ pitāmahaḥ .. kaṃdarppāyākopiṃta hi bhrukuṭīkuṭilānanaḥ .. 61 ..
दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ॥ स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ॥ ६२ ॥
dṛṣṭvā mukhamabhiprāyaṃ viditvā sopi manmathaḥ .. svabāṇānsaṃjahārāśu bhītaḥ paśupatermune .. 62 ..
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ॥ अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३ ॥
tataḥ kopasamāyuktaḥ padmayonirahaṃ mune .. ajvalaṃ cātibalavān didhakṣuriva pāvakaḥ .. 63 ..
भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ॥ भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ॥ ६४ ॥
bhavanetrāgninirdagdhaḥ kaṃdarpo darpamohitaḥ .. bhaviṣyati mahādeve kṛtvā karmaṃ suduṣkaram .. 64 ..
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ॥ समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ॥ ६५ ॥
iti vedhāstvahaṃ kāmamakṣayaṃ dvijasattama .. samakṣaṃ pitṛsaṃghasya munīnāṃ ca yatātmanām .. 65 ..
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ॥ प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६ ॥
iti bhīto ratipatistatkṣaṇāttyaktamārgaṇaḥ .. prādurbabhūva pratyakṣaṃ śāpaṃ śrutvātidāruṇam .. 66 ..
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ॥ शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ॥ ६७ ॥
brahmāṇaṃ māmuvācedaṃ sa dakṣādisutaṃ mune .. śṛṇvatāṃ pitṛsaṃghānāṃ saṃdhyāyāśca vigarvadhīḥ .. 67 ..
काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ॥ अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८ ॥
kimarthaṃ bhavatā brahmañ śaptohamiti dāruṇam .. anāgāstava lokeśa nyāyyamārgānusāriṇaḥ .. 68 ..
त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ॥ तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९ ॥
tvayā coktaṃ nu matkarma yattadbrahman kṛtaṃ mayā .. tatra yogyo na śāpo me yato nānyatkṛtaṃ mayā .. 69 ..
अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ॥ इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ 2.2.3.७० ॥
ahaṃ viṣṇustathā śaṃbhuḥ sarve tvaccha ragocarāḥ .. iti yadbhavatā proktaṃ tanmayāpi parīkṣitam .. 2.2.3.70 ..
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ॥ दारुणः समयश्चैव शापो देव जगत्पते ॥ ७१ ॥
nāparādho mamāpyatra brahman mayi nirāgasi .. dāruṇaḥ samayaścaiva śāpo deva jagatpate .. 71 ..
ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ॥ प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः॥ ॥ ७२ ॥
iti tasya vacaḥ śrutvā brahmāhaṃ jagatāṃ patiḥ .. pratyavocaṃ yatātmānaṃ madanaṃ damayanmuhuḥ.. .. 72 ..
आत्मजा मम संध्येयं यस्मादेतत्स कामतः ॥ लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ॥ ७३ ॥
ātmajā mama saṃdhyeyaṃ yasmādetatsa kāmataḥ .. lakṣyīkṛtohaṃ bhavatā tataśśāpo mayā kṛtaḥ .. 73 ..
ब्रह्मोवाच ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ॥ शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ॥ ७४॥
adhunā śāṃtaroṣohaṃ tvāṃ vadāmi manobhava .. śṛṇuṣva gatasaṃdehassukhī bhava bhayaṃ tyaja .. 74..
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ॥ तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५ ॥
tvaṃ bhasma bhūtvā madana bhargalocanavahninā .. tathaivāśu samaṃ paścāccharīraṃ prāpayiṣyasi .. 75 ..
यदा करिष्यति हरोंजसा दारपरिग्रहम् ॥ तदा स एव भवतश्शरीरं प्रापयिष्यति ॥ ७६ ॥
yadā kariṣyati haroṃjasā dāraparigraham .. tadā sa eva bhavataśśarīraṃ prāpayiṣyati .. 76 ..
ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ॥ अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७॥
evamuktvātha madanamahaṃ lokapitāmahaḥ .. aṃtargato munīndrāṇāṃ mānasānāṃ prapaśyatām .. 77..
इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ॥ संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ॥ ७८॥
ityevaṃ me vacaśśrutvā madanastepi mānasāḥ .. saṃbabhūvussutāssarve sukhino'raṃ gṛhaṃ gatāḥ .. 78..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaśāpānugraho nāma tṛtīyo'dhyāyaḥ .. 3..
ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ॥ चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ॥ १ ॥
tataste munayaḥ sarve tadābhiprāyavedinaḥ .. cakrustaducitaṃ nāma marīcipramukhāssutāḥ .. 1 ..
मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ॥ दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥
mukhāvalokanādeva jñātvā vṛttāṃtamanyataḥ .. dakṣādayaśca sraṣṭāraḥ sthānaṃ patnīṃ ca te daduḥ .. 2..
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ॥ ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ॥ ३ ॥
tato niścitya nāmāni marīcipramukhā dvijāḥ .. ūcussaṃgatametasmai puruṣāya mamātmajāḥ .. 3 ..
ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ॥ तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥
yasmātpramathase tattvaṃ jātosmākaṃ yathā vidheḥ .. tasmānmanmathanāmā tvaṃ loke khyāto bhaviṣyasi .. 4..
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते॥ अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥
jagatsu kāmarūpastvaṃ tvatsamo na hi vidyate.. atastvaṃ kāmanāmāpi khyāto bhava manobhava .. 5..
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ॥ तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥
madanānmadanākhyastvaṃ jāto darpātsadarpakaḥ .. tasmātkaṃdarpanāmāpi loke khyāto bhaviṣyasi .. 6..
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ॥ ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥
tvatsamaṃ sarvadevānāṃ yadvīryaṃ na bhaviṣyati .. tataḥ sthānāni sarvāṇi sarvavyāpī bhavāṃstataḥ .. 7..
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ॥ आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥
dakṣoyaṃ bhavate patnī svayaṃ dāsyati kāminīm .. ādyaḥ prajāpatiryo hi yatheṣṭaṃ puruṣottamaḥ .. 8..
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ॥ संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९ ॥
eṣā ca kanyakā cārurūpā brahmamanobhavā .. saṃdhyā nāmneti vikhyātā sarvaloke bhaviṣyati .. 9 ..
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ॥ अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ॥ 2.2.3.१० ॥
brahmaṇo dhyāyato yasmātsamyagjātā varāṃganā .. atassaṃdhyeti vikhyātā krāṃtābhā tulyamallikā .. 2.2.3.10 ..
।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ॥ प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ॥ ११ ॥
kausumāni tathāstrāṇi paṃcādāya manobhavaḥ .. pracchannarūpī tatraiva ciṃtayāmāsa niścayam .. 11 ..
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ॥ मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२ ॥
harṣaṇaṃ rocanākhyaṃ ca mohanaṃ śoṣaṇaṃ tathā .. māraṇaṃ ceti proktāni munermohakarāṇyapi .. 12 ..
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ॥ तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ॥ १३ ॥
brahmaṇā mama yatkarma samuddiṣṭaṃ sanātanam .. tadihaiva kariṣyāmi munīnāṃ sannidhau vidhe .. 13 ..
तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ॥ एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ॥ १४॥
tiṣṭhaṃti munayaścātra svayaṃ cāpi prajāpatiḥ .. eteṣāṃ sākṣibhūtaṃ me bhaviṣyaṃtyadya niścayam .. 14..
संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ॥ इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५ ॥
saṃdhyāpi brahmaṇā proktā cedānīṃ preṣayedvacaḥ .. iha karma parīkṣyaiva prayogānmohayāmyaham .. 15 ..
ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ॥ पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥
iti saṃcitya manasā niścitya ca manobhavaḥ .. puṣpajaṃ puṣpajātasya yojayāmāsa mārgaṇaiḥ .. 16 ..
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ॥ चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७ ॥
ālīḍhasthānamāsādya dhanurākṛṣya yatnataḥ .. cakāra valayākāraṃ kāmo dhanvivarastadā .. 17 ..
संहिते तेन कोदंडे मारुताश्च सुगंधयः ॥ ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८ ॥
saṃhite tena kodaṃḍe mārutāśca sugaṃdhayaḥ .. vavustatra muniśreṣṭha samyagāhlādakāriṇaḥ .. 18 ..
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ॥ पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥
tatastānapi dhātrādīn sarvāneva ca mānasān .. pṛthak puṣpaśaraistīkṣṇairmohayāmāsa mohanaḥ .. 19..
ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ॥ सहितो मनसा कंचिद्विकारं प्रापुरादितः ॥ 2.2.3.२० ॥
tataste munayassarve mohitāścāpyahaṃ mune .. sahito manasā kaṃcidvikāraṃ prāpurāditaḥ .. 2.2.3.20 ..
संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ॥ आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१ ॥
saṃdhyāṃ sarve nirīkṣaṃtassavikāraṃ muhurmuhuḥ .. āsan pravṛddhamadanāḥ strī yasmānmadanaidhinī .. 21 ..
ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ॥ यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ॥ २२॥
tataḥ sarvānsa madano mohayitvā punaḥpunaḥ .. yathendriyavikāraṃ ta prāpustānakarottathā .. 22..
उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ॥ तदैव चोनपंचाशद्भावा जाताश्शरीरतः ॥ २३ ॥
udīriteṃdriyo dhātā vīkṣyāhaṃ sa yadā ca tām .. tadaiva conapaṃcāśadbhāvā jātāśśarīrataḥ .. 23 ..
सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ॥ चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ॥ २४ ॥
sāpi tairvīkṣyamāṇātha kaṃdarpaśarapātanāt .. cakre muhurmuhurbhāvānkaṭākṣāvaraṇādikān .. 24 ..
निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ॥ कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५ ॥
nisargasuṃdarī saṃdhyā tānbhāvān mānasodbhavān .. kurvaṃtyatitarāṃ reje svarṇadīva tanūrmibhiḥ .. 25 ..
अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ॥ धर्माभिपूरित तनुरभिलाषमहं मुने ॥ २६॥
atha bhāvayutāṃ saṃdhyāṃ vīkṣyākārṣaṃ prajāpatiḥ .. dharmābhipūrita tanurabhilāṣamahaṃ mune .. 26..
ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ॥ दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ॥ २७ ॥
tataste munayassarve marīcyatrimukhā api .. dakṣādyāśca dvijaśreṣṭha prāpurvekārikendriyam .. 27 ..
दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ॥ संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८॥
dṛṣṭvā tathāvidhā dakṣamarīcipramukhāśca mām .. saṃdhyāṃ ca karmaṇi nije śraddadhe madanastadā .. 28..
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ॥ कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा॥ २९॥
yadidaṃ brahmaṇā karma mamoddiṣṭaṃ mayāpi tat .. kartuṃ śakyamiti hyaddhā bhāvitaṃ svabhuvā tadā.. 29..
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ॥ धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ॥ 2.2.3.३० ॥
itthaṃ pāpagatiṃ vīkṣya bhrātṝṇāṃ ca pitustathā .. dharmassasmāra śaṃbhuṃ vai tadā dharmāvanaṃ prabhum .. 2.2.3.30 ..
संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ॥ तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ॥ ३१ ॥
saṃsmaranmanasā dharmaṃ śaṃkaraṃ dharmapālakam .. tuṣṭāva vividhairvākyairdīno bhūtvājasaṃbhavaḥ .. 31 ..
धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ॥ सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ॥ ३२ ॥
devadeva mahādeva dharmapāla namostu te .. sṛṣṭisthitivināśānāṃ kartā śaṃbho tvameva hi .. 32 ..
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ॥ रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३ ॥
sṛṣṭau brahmā sthitau viṣṇuḥ pralaye hararūpadhṛk .. rajassattvatamobhiśca triguṇairaguṇaḥ prabho .. 33 ..
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ॥ निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४ ॥
nistraiguṇyaḥ śivaḥ sākṣātturyaśca prakṛteḥ paraḥ .. nirguṇo nirvikārī tvaṃ nānālīlāviśāradaḥ .. 34 ..
रक्षरक्ष महादेव पापान्मां दुस्तरादितः ॥ मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५ ॥
rakṣarakṣa mahādeva pāpānmāṃ dustarāditaḥ .. matpitāyaṃ tathā ceme bhrātaraḥ pāpabuddhayaḥ .. 35 ..
ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ॥ तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६ ॥
iti stuto maheśāno dharmeṇaiva paraḥ prabhuḥ .. tatrājagāma śīghraṃ vai rakṣituṃ dharmamātmabhūḥ .. 36 ..
जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्॥ मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७ ॥
jāto viyadgataśśaṃbhurvidhiṃ dṛṣṭvā tathāvidham.. māṃ dakṣādyāṃśca manasā jahāsopajahāsa ca .. 37 ..
स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ॥ उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥
sa sādhuvādaṃ tān sarvānvihasya ca punaḥ punaḥ .. uvācedaṃ muniśreṣṭha lajjayan vṛṣabhadhvajaḥ .. 38 ..
शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ॥ दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९॥
aho brahmaṃstava kathaṃ kāmabhāvassamudgataḥ .. dṛṣṭvā ca tanayāṃ naiva yogyaṃ vedānusāriṇām .. 39..
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ॥ एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ 2.2.3.४० ॥
yathā mātā ca bhaginī bhrātṛpatnī tathā sutā .. etaḥ kudṛṣṭyā draṣṭavyā na kadāpi vipaścitā .. 2.2.3.40 ..
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ॥ कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१ ॥
eṣa vai vedamārgasya niścayastvanmukhe sthitaḥ .. kathaṃ tu kāmamātreṇa sa te vismārito vidhe .. 41 ..
धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ॥ कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ॥ । ४२ ॥
dhairye jāgaritaṃ brahmanmanaste caturānana .. kathaṃ kṣudreṇa kāmena raṃtuṃ vigaṭitaṃ vidhe .. . 42 ..
एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ॥ कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥
ekāṃtayoginastasmātsarvadādityadarśinaḥ .. kathaṃ dakṣamarīcyādyā lolupāḥ strīṣu mānasāḥ .. 43 ..
कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ॥ विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ॥ ४४॥
kathaṃ kāmopi maṃdātmā prābalyātsodhunaiva hi .. vikṛtānbāṇaiḥ kṛtavānakālajñolpacetanaḥ .. 44..
धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ॥ धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५॥
dhiktaṃ śrutaṃ sadā tasya yasya kāṃtā manoharat .. dhairyādākṛṣya laulyeṣu majjayatyapi mānasam .. 45..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ॥ व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६॥
iti tasya vacaḥ śrutvā loke sohaṃ śivasya ca .. vrīḍayā dviguṇībhūtassvedārdrastvabhavaṃ kṣaṇāt .. 46..
ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ॥ जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ॥ ४७॥
tato nigṛhyaiṃdriyakaṃ vikāraṃ cātyajaṃ mune .. jighṛkṣurapi tadbhītyā tāṃ saṃdhyāṃ kāmarūpiṇīm .. 47..
मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ॥ धर्मांभोअग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८॥
maccharīrāttu gharmāṃbho yatpapāta dvijottama .. dharmāṃbhoagniṣvāttāḥ pitṛgaṇā jātāḥ pitṛgaṇāstataḥ .. 48..
भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ॥ नितांतयतयः पुण्यास्संसारविमुखाः परे ॥ ४९॥
bhinnāṃjananibhāssarve phullarājīvalocanāḥ .. nitāṃtayatayaḥ puṇyāssaṃsāravimukhāḥ pare .. 49..
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ॥ षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ 2.2.3.५० ॥
sahasrāṇāṃ catuḥṣaṣṭiragniṣvāttāḥ prakīrtitā .. ṣaḍaśītisahasrāṇi tathā barhiṣado mune .. 2.2.3.50 ..
घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ॥ समस्तगुणसंपन्ना तस्माज्जाता वरांगना ॥ ५१॥
gharmāṃbhaḥ patitaṃ bhūmau tadā dakṣaśarīrataḥ .. samastaguṇasaṃpannā tasmājjātā varāṃganā .. 51..
तन्वंगी सममध्या च तनुरोमावली श्रुता ॥ मृद्वंगी चारुदशना नवकांचनसुप्रभा ॥ ५२॥
tanvaṃgī samamadhyā ca tanuromāvalī śrutā .. mṛdvaṃgī cārudaśanā navakāṃcanasuprabhā .. 52..
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ॥ नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३॥
sarvāvayavaramyā ca pūrṇacandrānanāmbujā .. nāmnā ratiriti khyātā munīnāmapi mohinī .. 53..
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ॥ ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ॥ ॥ ५४ ॥
marīcipramukhā ṣaḍ vai nigṛhītendriyakriyāḥ .. ṛte kratuṃ vasiṣṭhaṃ ca pulastyāṃgirasau tathā .. .. 54 ..
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ॥ तेभ्यः पितृगणा जाता अपरे मुनिसत्तम॥ ५५॥
kratvādīnāṃ caturṇāṃ ca bījaṃ bhūmau papāta ca .. tebhyaḥ pitṛgaṇā jātā apare munisattama.. 55..
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ॥ हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६ ॥
somapā ājyapā nāmnā tathaivānye sukālinaḥ .. haviṣmaṃtastu tāssarve kavyavāhāḥ prakīrtitāḥ .. 56 ..
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ॥ आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ॥ ५७॥
kratostu somapāḥ putrā vasiṣṭhātkālinastathā .. ājyapākhyāḥ pulastyasya haviṣmaṃtoṃgirassutāḥ .. 57..
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ॥ लोकानां पितृवर्गेषु कव्यवाह स समंततः ॥ ५८ ॥
jāteṣu teṣu viprendra agniṣvāttādikeṣvatha.. lokānāṃ pitṛvargeṣu kavyavāha sa samaṃtataḥ .. 58 ..
संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ॥ निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ॥ ५९ ॥
saṃdhyā pitṛprasūrbhūtvā taduddeśayutā'bhavat .. nirdoṣā śaṃbhusaṃdṛṣṭā dharmakarmaparāyaṇā .. 59 ..
एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ॥ धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ॥ 2.2.3.६० ॥
etasminnaṃtare śambhuranugṛhyākhilāndvijān .. dharmaṃ saṃrakṣya vidhivadaṃtardhānaṃ gato drutam .. 2.2.3.60 ..
अथ शंकरवाक्येन लज्जितोहं पितामहः ॥ कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ॥ ६१ ॥
atha śaṃkaravākyena lajjitohaṃ pitāmahaḥ .. kaṃdarppāyākopiṃta hi bhrukuṭīkuṭilānanaḥ .. 61 ..
दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ॥ स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ॥ ६२ ॥
dṛṣṭvā mukhamabhiprāyaṃ viditvā sopi manmathaḥ .. svabāṇānsaṃjahārāśu bhītaḥ paśupatermune .. 62 ..
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ॥ अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३ ॥
tataḥ kopasamāyuktaḥ padmayonirahaṃ mune .. ajvalaṃ cātibalavān didhakṣuriva pāvakaḥ .. 63 ..
भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ॥ भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ॥ ६४ ॥
bhavanetrāgninirdagdhaḥ kaṃdarpo darpamohitaḥ .. bhaviṣyati mahādeve kṛtvā karmaṃ suduṣkaram .. 64 ..
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ॥ समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ॥ ६५ ॥
iti vedhāstvahaṃ kāmamakṣayaṃ dvijasattama .. samakṣaṃ pitṛsaṃghasya munīnāṃ ca yatātmanām .. 65 ..
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ॥ प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६ ॥
iti bhīto ratipatistatkṣaṇāttyaktamārgaṇaḥ .. prādurbabhūva pratyakṣaṃ śāpaṃ śrutvātidāruṇam .. 66 ..
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ॥ शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ॥ ६७ ॥
brahmāṇaṃ māmuvācedaṃ sa dakṣādisutaṃ mune .. śṛṇvatāṃ pitṛsaṃghānāṃ saṃdhyāyāśca vigarvadhīḥ .. 67 ..
काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ॥ अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८ ॥
kimarthaṃ bhavatā brahmañ śaptohamiti dāruṇam .. anāgāstava lokeśa nyāyyamārgānusāriṇaḥ .. 68 ..
त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ॥ तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९ ॥
tvayā coktaṃ nu matkarma yattadbrahman kṛtaṃ mayā .. tatra yogyo na śāpo me yato nānyatkṛtaṃ mayā .. 69 ..
अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ॥ इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ 2.2.3.७० ॥
ahaṃ viṣṇustathā śaṃbhuḥ sarve tvaccha ragocarāḥ .. iti yadbhavatā proktaṃ tanmayāpi parīkṣitam .. 2.2.3.70 ..
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ॥ दारुणः समयश्चैव शापो देव जगत्पते ॥ ७१ ॥
nāparādho mamāpyatra brahman mayi nirāgasi .. dāruṇaḥ samayaścaiva śāpo deva jagatpate .. 71 ..
ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ॥ प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः॥ ॥ ७२ ॥
iti tasya vacaḥ śrutvā brahmāhaṃ jagatāṃ patiḥ .. pratyavocaṃ yatātmānaṃ madanaṃ damayanmuhuḥ.. .. 72 ..
आत्मजा मम संध्येयं यस्मादेतत्स कामतः ॥ लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ॥ ७३ ॥
ātmajā mama saṃdhyeyaṃ yasmādetatsa kāmataḥ .. lakṣyīkṛtohaṃ bhavatā tataśśāpo mayā kṛtaḥ .. 73 ..
ब्रह्मोवाच ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ॥ शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ॥ ७४॥
adhunā śāṃtaroṣohaṃ tvāṃ vadāmi manobhava .. śṛṇuṣva gatasaṃdehassukhī bhava bhayaṃ tyaja .. 74..
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ॥ तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५ ॥
tvaṃ bhasma bhūtvā madana bhargalocanavahninā .. tathaivāśu samaṃ paścāccharīraṃ prāpayiṣyasi .. 75 ..
यदा करिष्यति हरोंजसा दारपरिग्रहम् ॥ तदा स एव भवतश्शरीरं प्रापयिष्यति ॥ ७६ ॥
yadā kariṣyati haroṃjasā dāraparigraham .. tadā sa eva bhavataśśarīraṃ prāpayiṣyati .. 76 ..
ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ॥ अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७॥
evamuktvātha madanamahaṃ lokapitāmahaḥ .. aṃtargato munīndrāṇāṃ mānasānāṃ prapaśyatām .. 77..
इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ॥ संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ॥ ७८॥
ityevaṃ me vacaśśrutvā madanastepi mānasāḥ .. saṃbabhūvussutāssarve sukhino'raṃ gṛhaṃ gatāḥ .. 78..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe kāmaśāpānugraho nāma tṛtīyo'dhyāyaḥ .. 3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In