Rudra Samhita - Sati Khanda

Adhyaya - 30

Sati's casting off of her body and the subsequent disorder

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
मौनीभूता यदा सासीत्सती शंकरवल्लभा ।। चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ।। १ ।।
maunībhūtā yadā sāsītsatī śaṃkaravallabhā || caritraṃ kimabhūttatra vidhe tadvada cādarāt || 1 ||

Samhita : 3

Adhyaya :   30

Shloka :   1

ब्रह्मोवाच ।।
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात ।। क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः ।। २ ।।
maunībhūtā satī devī smṛtvā svapatimādarāta || kṣitāvudīcyāṃ sahasā niṣasāda praśāṃtadhīḥ || 2 ||

Samhita : 3

Adhyaya :   30

Shloka :   2

जलमाचम्य विधिवत् संवृता वाससा शुचिः ।। दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ।। ३।।
jalamācamya vidhivat saṃvṛtā vāsasā śuciḥ || dṛṅnimīlya patiṃ smṛtvā yogamārgaṃ samāviśat || 3||

Samhita : 3

Adhyaya :   30

Shloka :   3

कृत्वासमानावनिलौ प्राणापानौ सितानना।। उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः।। ४।।
kṛtvāsamānāvanilau prāṇāpānau sitānanā|| utthāpyodānamatha ca yatnātsā nābhicakrataḥ|| 4||

Samhita : 3

Adhyaya :   30

Shloka :   4

हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती ।। अनिंदितानयन्मध्यं शंकरप्राणवल्लभा ।। ५ ।।
hṛdi sthāpyorasi dhiyā sthitaṃ kaṃṭhādbhruvossatī || aniṃditānayanmadhyaṃ śaṃkaraprāṇavallabhā || 5 ||

Samhita : 3

Adhyaya :   30

Shloka :   5

एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ।। दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः ।। ६ ।।
evaṃ svadehaṃ sahasā dakṣakopājjihāsatī || dagdhe gātre vāyuśucirdhāraṇaṃ yogamārgataḥ || 6 ||

Samhita : 3

Adhyaya :   30

Shloka :   6

ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम् ।। अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ।। ७ ।।
tatassvabhartuścaraṇaṃ ciṃtayaṃtī na cāparam || apaśyatsā satī tatra yogamārganiviṣṭadhīḥ || 7 ||

Samhita : 3

Adhyaya :   30

Shloka :   7

हतकल्मषतद्देहः प्रापतच्च तदग्निना ।। भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ।। ८ ।। ।
hatakalmaṣataddehaḥ prāpatacca tadagninā || bhasmasādabhavatsadyo muniśreṣṭha tadicchayā || 8 || |

Samhita : 3

Adhyaya :   30

Shloka :   8

तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ।। हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः ।। ९।।
tatpaśyatāṃ ca khe bhūmau vādo'bhūtsumahāṃstadā || hāheti sodbhutaścitrassurādīnāṃ bhayāvahaḥ || 9||

Samhita : 3

Adhyaya :   30

Shloka :   9

हं प्रिया परा शंभोर्देवी दैवतमस्य हि ।। अहादसून् सती केन सुदुष्टेन प्रकोपिता ।। 2.2.30.१०।।
haṃ priyā parā śaṃbhordevī daivatamasya hi || ahādasūn satī kena suduṣṭena prakopitā || 2.2.30.10||

Samhita : 3

Adhyaya :   30

Shloka :   10

अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ।। चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ।। ११ ।।
aho tvanātmyaṃ sumahadasya dakṣasya paśyata || carācaraṃ prajā yasya yatputrasya prajāpateḥ || 11 ||

Samhita : 3

Adhyaya :   30

Shloka :   11

अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी ।। वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा ।। १२ ।।
ahodya dvimanā'bhūtsā satī devī manasvinī || vṛṣadhvajapriyā'bhīkṣṇaṃ mānayogyā satāṃ sadā || 12 ||

Samhita : 3

Adhyaya :   30

Shloka :   12

सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः ।। महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ।। १३।।
soyaṃ durmarṣahṛdayo brahmadhṛk sa prajāpatiḥ || mahatīmapakīrtiṃ hi prāpsyati tvakhile bhave || 13||

Samhita : 3

Adhyaya :   30

Shloka :   13

यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम् ।। महानरकभोगी स मृतये नोऽपराधतः ।। १४ ।।
yatsvāṃgajāṃ sutāṃ śaṃbhudviṭ nyaṣe dhatsamudyatām || mahānarakabhogī sa mṛtaye no'parādhataḥ || 14 ||

Samhita : 3

Adhyaya :   30

Shloka :   14

वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ।। द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ।। १५।।
vadatyevaṃ jane satyā dṛṣṭvā'sutyāgamadbhutam || drutaṃ tatpārṣadāḥ krodhādudatiṣṭhannudāyudhāḥ || 15||

Samhita : 3

Adhyaya :   30

Shloka :   15

द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा ।। शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः।। १६।।
dvāri sthitā gaṇāssarve rasāyutamitā ruṣā || śaṃkarasya prabhoste vā'kudhyannatimahābalāḥ|| 16||

Samhita : 3

Adhyaya :   30

Shloka :   16

हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः ।। उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः ।। १७ ।।
hāhākāramakurvaṃste dhikdhik na iti vādinaḥ || uccaissarve'sakṛdvīraḥśśaṃkarasya gaṇādhipāḥ || 17 ||

Samhita : 3

Adhyaya :   30

Shloka :   17

हाहाकारेण महता व्याप्त मासीद्दिगन्तरम् ।। सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः ।। १८ ।।
hāhākāreṇa mahatā vyāpta māsīddigantaram || sarve prāpan bhayaṃ devā munayonyepi te sthitāḥ || 18 ||

Samhita : 3

Adhyaya :   30

Shloka :   18

गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ।। कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम् ।। १९ ।।
gaṇāssaṃmaṃtrya te sarve'bhūvan kruddhā udāyudhāḥ || kurvantaḥ pralayaṃ vādyaśastrairvyāptaṃ digaṃtaram || 19 ||

Samhita : 3

Adhyaya :   30

Shloka :   19

शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः ।। शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ।। 2.2.30.२० ।।
śastrairaghnannijāṃgāni kecittatra śucākulāḥ || śiromukhāni devarṣe sutīkṣṇaiḥ prāṇanāśibhiḥ || 2.2.30.20 ||

Samhita : 3

Adhyaya :   30

Shloka :   20

इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा ।। गणायुते द्वे च तदा तदद्भुतमिवाभवत् ।। ।। २१ ।।
itthaṃ te vilayaṃ prāptā dākṣāyaṇyā samaṃ tadā || gaṇāyute dve ca tadā tadadbhutamivābhavat || || 21 ||

Samhita : 3

Adhyaya :   30

Shloka :   21

गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः ।। दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः ।। २२ ।।
gaṇā nāśā'vaśiṣṭā ye śaṃkarasya mahātmanaḥ || dakṣaṃ taṃ krodhitaṃ hantuṃ mudā tiṣṭhannudāyudhāḥ || 22 ||

Samhita : 3

Adhyaya :   30

Shloka :   22

तेषामापततां वेगं निशम्य भगवान् भृगुः ।। यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ।। २३ ।।
teṣāmāpatatāṃ vegaṃ niśamya bhagavān bhṛguḥ || yajñaghnaghnena yajuṣā dakṣiṇāgnau juhonmune || 23 ||

Samhita : 3

Adhyaya :   30

Shloka :   23

हूयमाने च भृगुणा समुत्पेतुर्महासुराः ।। ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः ।। २४ ।।
hūyamāne ca bhṛguṇā samutpeturmahāsurāḥ || ṛbhavo nāma prabalavīrāstatra sahasraśaḥ || 24 ||

Samhita : 3

Adhyaya :   30

Shloka :   24

तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ।। अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम्।। २५ ।।
tairalātāyudhaistatra pramathānāṃ munīśvara || abhūdyuddhaṃ suvikaṭaṃ śṛṇvatāṃ romaharṣaṇam|| 25 ||

Samhita : 3

Adhyaya :   30

Shloka :   25

ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः ।। अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ।। २६।।
ṛbhubhistairmahāvīrairhanyamānāssamantataḥ || ayatnayānāḥ pramathā uśadbhirbrahmatejasā || 26||

Samhita : 3

Adhyaya :   30

Shloka :   26

एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ।। शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत् ।। २७।।
evaṃ śivagaṇāste vai hatā vidrāvitā drutam || śivecchayā mahāśaktyā tadadbhutamivā'bhavat || 27||

Samhita : 3

Adhyaya :   30

Shloka :   27

तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः ।। विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन् ।। २८।।
taddṛṣṭvā ṛṣayo devāśśakrādyāssamarudgaṇāḥ || viśveśvinau lokapālāstūṣṇīṃ bhūtāstadā'bhavan || 28||

Samhita : 3

Adhyaya :   30

Shloka :   28

केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः ।। उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः।। २९।।
kecidviṣṇuṃ prabhuṃ tatra prārthayantassamantataḥ || udvignā mantrayaṃtaśca viprābhāvaṃ muhurmuhuḥ|| 29||

Samhita : 3

Adhyaya :   30

Shloka :   29

सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः ।। सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः ।। 2.2.30.३०।।
suvicāryodarkaphalaṃ mahodvignāssubuddhayaḥ || suraviṣṇvādayobhūvan tannāśādrāvaṇānmuhuḥ || 2.2.30.30||

Samhita : 3

Adhyaya :   30

Shloka :   30

एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ।। ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने ।। ३१ ।।
evaṃbhūtastadā yajño vighno jāto durātmanaḥ || brahmabaṃdhośca dakṣasya śaṃkaradrohiṇo mune || 31 ||

Samhita : 3

Adhyaya :   30

Shloka :   31

नारद उवाच ।।
मौनीभूता यदा सासीत्सती शंकरवल्लभा ।। चरित्रं किमभूत्तत्र विधे तद्वद चादरात् ।। १ ।।
maunībhūtā yadā sāsītsatī śaṃkaravallabhā || caritraṃ kimabhūttatra vidhe tadvada cādarāt || 1 ||

Samhita : 3

Adhyaya :   30

Shloka :   1

ब्रह्मोवाच ।।
मौनीभूता सती देवी स्मृत्वा स्वपतिमादरात ।। क्षितावुदीच्यां सहसा निषसाद प्रशांतधीः ।। २ ।।
maunībhūtā satī devī smṛtvā svapatimādarāta || kṣitāvudīcyāṃ sahasā niṣasāda praśāṃtadhīḥ || 2 ||

Samhita : 3

Adhyaya :   30

Shloka :   2

जलमाचम्य विधिवत् संवृता वाससा शुचिः ।। दृङ्निमील्य पतिं स्मृत्वा योगमार्गं समाविशत् ।। ३।।
jalamācamya vidhivat saṃvṛtā vāsasā śuciḥ || dṛṅnimīlya patiṃ smṛtvā yogamārgaṃ samāviśat || 3||

Samhita : 3

Adhyaya :   30

Shloka :   3

कृत्वासमानावनिलौ प्राणापानौ सितानना।। उत्थाप्योदानमथ च यत्नात्सा नाभिचक्रतः।। ४।।
kṛtvāsamānāvanilau prāṇāpānau sitānanā|| utthāpyodānamatha ca yatnātsā nābhicakrataḥ|| 4||

Samhita : 3

Adhyaya :   30

Shloka :   4

हृदि स्थाप्योरसि धिया स्थितं कंठाद्भ्रुवोस्सती ।। अनिंदितानयन्मध्यं शंकरप्राणवल्लभा ।। ५ ।।
hṛdi sthāpyorasi dhiyā sthitaṃ kaṃṭhādbhruvossatī || aniṃditānayanmadhyaṃ śaṃkaraprāṇavallabhā || 5 ||

Samhita : 3

Adhyaya :   30

Shloka :   5

एवं स्वदेहं सहसा दक्षकोपाज्जिहासती ।। दग्धे गात्रे वायुशुचिर्धारणं योगमार्गतः ।। ६ ।।
evaṃ svadehaṃ sahasā dakṣakopājjihāsatī || dagdhe gātre vāyuśucirdhāraṇaṃ yogamārgataḥ || 6 ||

Samhita : 3

Adhyaya :   30

Shloka :   6

ततस्स्वभर्तुश्चरणं चिंतयंती न चापरम् ।। अपश्यत्सा सती तत्र योगमार्गनिविष्टधीः ।। ७ ।।
tatassvabhartuścaraṇaṃ ciṃtayaṃtī na cāparam || apaśyatsā satī tatra yogamārganiviṣṭadhīḥ || 7 ||

Samhita : 3

Adhyaya :   30

Shloka :   7

हतकल्मषतद्देहः प्रापतच्च तदग्निना ।। भस्मसादभवत्सद्यो मुनिश्रेष्ठ तदिच्छया ।। ८ ।। ।
hatakalmaṣataddehaḥ prāpatacca tadagninā || bhasmasādabhavatsadyo muniśreṣṭha tadicchayā || 8 || |

Samhita : 3

Adhyaya :   30

Shloka :   8

तत्पश्यतां च खे भूमौ वादोऽभूत्सुमहांस्तदा ।। हाहेति सोद्भुतश्चित्रस्सुरादीनां भयावहः ।। ९।।
tatpaśyatāṃ ca khe bhūmau vādo'bhūtsumahāṃstadā || hāheti sodbhutaścitrassurādīnāṃ bhayāvahaḥ || 9||

Samhita : 3

Adhyaya :   30

Shloka :   9

हं प्रिया परा शंभोर्देवी दैवतमस्य हि ।। अहादसून् सती केन सुदुष्टेन प्रकोपिता ।। 2.2.30.१०।।
haṃ priyā parā śaṃbhordevī daivatamasya hi || ahādasūn satī kena suduṣṭena prakopitā || 2.2.30.10||

Samhita : 3

Adhyaya :   30

Shloka :   10

अहो त्वनात्म्यं सुमहदस्य दक्षस्य पश्यत ।। चराचरं प्रजा यस्य यत्पुत्रस्य प्रजापतेः ।। ११ ।।
aho tvanātmyaṃ sumahadasya dakṣasya paśyata || carācaraṃ prajā yasya yatputrasya prajāpateḥ || 11 ||

Samhita : 3

Adhyaya :   30

Shloka :   11

अहोद्य द्विमनाऽभूत्सा सती देवी मनस्विनी ।। वृषध्वजप्रियाऽभीक्ष्णं मानयोग्या सतां सदा ।। १२ ।।
ahodya dvimanā'bhūtsā satī devī manasvinī || vṛṣadhvajapriyā'bhīkṣṇaṃ mānayogyā satāṃ sadā || 12 ||

Samhita : 3

Adhyaya :   30

Shloka :   12

सोयं दुर्मर्षहृदयो ब्रह्मधृक् स प्रजापतिः ।। महतीमपकीर्तिं हि प्राप्स्यति त्वखिले भवे ।। १३।।
soyaṃ durmarṣahṛdayo brahmadhṛk sa prajāpatiḥ || mahatīmapakīrtiṃ hi prāpsyati tvakhile bhave || 13||

Samhita : 3

Adhyaya :   30

Shloka :   13

यत्स्वांगजां सुतां शंभुद्विट् न्यषे धत्समुद्यताम् ।। महानरकभोगी स मृतये नोऽपराधतः ।। १४ ।।
yatsvāṃgajāṃ sutāṃ śaṃbhudviṭ nyaṣe dhatsamudyatām || mahānarakabhogī sa mṛtaye no'parādhataḥ || 14 ||

Samhita : 3

Adhyaya :   30

Shloka :   14

वदत्येवं जने सत्या दृष्ट्वाऽसुत्यागमद्भुतम् ।। द्रुतं तत्पार्षदाः क्रोधादुदतिष्ठन्नुदायुधाः ।। १५।।
vadatyevaṃ jane satyā dṛṣṭvā'sutyāgamadbhutam || drutaṃ tatpārṣadāḥ krodhādudatiṣṭhannudāyudhāḥ || 15||

Samhita : 3

Adhyaya :   30

Shloka :   15

द्वारि स्थिता गणास्सर्वे रसायुतमिता रुषा ।। शंकरस्य प्रभोस्ते वाऽकुध्यन्नतिमहाबलाः।। १६।।
dvāri sthitā gaṇāssarve rasāyutamitā ruṣā || śaṃkarasya prabhoste vā'kudhyannatimahābalāḥ|| 16||

Samhita : 3

Adhyaya :   30

Shloka :   16

हाहाकारमकुर्वंस्ते धिक्धिक् न इति वादिनः ।। उच्चैस्सर्वेऽसकृद्वीरःश्शंकरस्य गणाधिपाः ।। १७ ।।
hāhākāramakurvaṃste dhikdhik na iti vādinaḥ || uccaissarve'sakṛdvīraḥśśaṃkarasya gaṇādhipāḥ || 17 ||

Samhita : 3

Adhyaya :   30

Shloka :   17

हाहाकारेण महता व्याप्त मासीद्दिगन्तरम् ।। सर्वे प्रापन् भयं देवा मुनयोन्येपि ते स्थिताः ।। १८ ।।
hāhākāreṇa mahatā vyāpta māsīddigantaram || sarve prāpan bhayaṃ devā munayonyepi te sthitāḥ || 18 ||

Samhita : 3

Adhyaya :   30

Shloka :   18

गणास्संमंत्र्य ते सर्वेऽभूवन् क्रुद्धा उदायुधाः ।। कुर्वन्तः प्रलयं वाद्यशस्त्रैर्व्याप्तं दिगंतरम् ।। १९ ।।
gaṇāssaṃmaṃtrya te sarve'bhūvan kruddhā udāyudhāḥ || kurvantaḥ pralayaṃ vādyaśastrairvyāptaṃ digaṃtaram || 19 ||

Samhita : 3

Adhyaya :   30

Shloka :   19

शस्त्रैरघ्नन्निजांगानि केचित्तत्र शुचाकुलाः ।। शिरोमुखानि देवर्षे सुतीक्ष्णैः प्राणनाशिभिः ।। 2.2.30.२० ।।
śastrairaghnannijāṃgāni kecittatra śucākulāḥ || śiromukhāni devarṣe sutīkṣṇaiḥ prāṇanāśibhiḥ || 2.2.30.20 ||

Samhita : 3

Adhyaya :   30

Shloka :   20

इत्थं ते विलयं प्राप्ता दाक्षायण्या समं तदा ।। गणायुते द्वे च तदा तदद्भुतमिवाभवत् ।। ।। २१ ।।
itthaṃ te vilayaṃ prāptā dākṣāyaṇyā samaṃ tadā || gaṇāyute dve ca tadā tadadbhutamivābhavat || || 21 ||

Samhita : 3

Adhyaya :   30

Shloka :   21

गणा नाशाऽवशिष्टा ये शंकरस्य महात्मनः ।। दक्षं तं क्रोधितं हन्तुं मुदा तिष्ठन्नुदायुधाः ।। २२ ।।
gaṇā nāśā'vaśiṣṭā ye śaṃkarasya mahātmanaḥ || dakṣaṃ taṃ krodhitaṃ hantuṃ mudā tiṣṭhannudāyudhāḥ || 22 ||

Samhita : 3

Adhyaya :   30

Shloka :   22

तेषामापततां वेगं निशम्य भगवान् भृगुः ।। यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहोन्मुने ।। २३ ।।
teṣāmāpatatāṃ vegaṃ niśamya bhagavān bhṛguḥ || yajñaghnaghnena yajuṣā dakṣiṇāgnau juhonmune || 23 ||

Samhita : 3

Adhyaya :   30

Shloka :   23

हूयमाने च भृगुणा समुत्पेतुर्महासुराः ।। ऋभवो नाम प्रबलवीरास्तत्र सहस्रशः ।। २४ ।।
hūyamāne ca bhṛguṇā samutpeturmahāsurāḥ || ṛbhavo nāma prabalavīrāstatra sahasraśaḥ || 24 ||

Samhita : 3

Adhyaya :   30

Shloka :   24

तैरलातायुधैस्तत्र प्रमथानां मुनीश्वर ।। अभूद्युद्धं सुविकटं शृण्वतां रोमहर्षणम्।। २५ ।।
tairalātāyudhaistatra pramathānāṃ munīśvara || abhūdyuddhaṃ suvikaṭaṃ śṛṇvatāṃ romaharṣaṇam|| 25 ||

Samhita : 3

Adhyaya :   30

Shloka :   25

ऋभुभिस्तैर्महावीरैर्हन्यमानास्समन्ततः ।। अयत्नयानाः प्रमथा उशद्भिर्ब्रह्मतेजसा ।। २६।।
ṛbhubhistairmahāvīrairhanyamānāssamantataḥ || ayatnayānāḥ pramathā uśadbhirbrahmatejasā || 26||

Samhita : 3

Adhyaya :   30

Shloka :   26

एवं शिवगणास्ते वै हता विद्राविता द्रुतम् ।। शिवेच्छया महाशक्त्या तदद्भुतमिवाऽभवत् ।। २७।।
evaṃ śivagaṇāste vai hatā vidrāvitā drutam || śivecchayā mahāśaktyā tadadbhutamivā'bhavat || 27||

Samhita : 3

Adhyaya :   30

Shloka :   27

तद्दृष्ट्वा ऋषयो देवाश्शक्राद्यास्समरुद्गणाः ।। विश्वेश्विनौ लोकपालास्तूष्णीं भूतास्तदाऽभवन् ।। २८।।
taddṛṣṭvā ṛṣayo devāśśakrādyāssamarudgaṇāḥ || viśveśvinau lokapālāstūṣṇīṃ bhūtāstadā'bhavan || 28||

Samhita : 3

Adhyaya :   30

Shloka :   28

केचिद्विष्णुं प्रभुं तत्र प्रार्थयन्तस्समन्ततः ।। उद्विग्ना मन्त्रयंतश्च विप्राभावं मुहुर्मुहुः।। २९।।
kecidviṣṇuṃ prabhuṃ tatra prārthayantassamantataḥ || udvignā mantrayaṃtaśca viprābhāvaṃ muhurmuhuḥ|| 29||

Samhita : 3

Adhyaya :   30

Shloka :   29

सुविचार्योदर्कफलं महोद्विग्नास्सुबुद्धयः ।। सुरविष्ण्वादयोभूवन् तन्नाशाद्रावणान्मुहुः ।। 2.2.30.३०।।
suvicāryodarkaphalaṃ mahodvignāssubuddhayaḥ || suraviṣṇvādayobhūvan tannāśādrāvaṇānmuhuḥ || 2.2.30.30||

Samhita : 3

Adhyaya :   30

Shloka :   30

एवंभूतस्तदा यज्ञो विघ्नो जातो दुरात्मनः ।। ब्रह्मबंधोश्च दक्षस्य शंकरद्रोहिणो मुने ।। ३१ ।।
evaṃbhūtastadā yajño vighno jāto durātmanaḥ || brahmabaṃdhośca dakṣasya śaṃkaradrohiṇo mune || 31 ||

Samhita : 3

Adhyaya :   30

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In