| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ॥ अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १ ॥
etasminnantare tatra nabhovāṇī munīśvara .. avocacchṛṇvatāṃ dakṣasurādīnāṃ yathārthataḥ .. 1 ..
व्योमवाण्युवाच ।।
रे रे दक्ष दुराचार दंभाचारपरायण ॥ किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २॥
re re dakṣa durācāra daṃbhācāraparāyaṇa .. kiṃ kṛtaṃ te mahāmūḍha karma cānarthakārakam .. 2..
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ॥ प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम् ॥ ३ ॥
na kṛtaṃ śaivarājasya dadhīcervacanasya hi .. pramāṇaṃ tatkṛte mūḍha sarvānaṃdakaraṃ śubham .. 3 ..
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ॥ ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि ॥ ४॥
nirgataste makhādvipraḥ śāpaṃ dattvā sudussaham .. tatopi buddhaṃ kiṃcinno tvayā mūḍhena cetasi .. 4..
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ॥ समागतायास्सत्याश्च मंगलाया गृहं स्वतः ॥ ५॥
tataḥ kṛtaḥ kathaṃ no vai svaputryāstvādaraḥ paraḥ .. samāgatāyāssatyāśca maṃgalāyā gṛhaṃ svataḥ .. 5..
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ॥ ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः॥ ॥ ६ ॥
satībhavau nārcitau hi kimidaṃ jñānadurbala .. brahmaputra iti vṛthā garvitosi vimohitaḥ.. .. 6 ..
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ॥ त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी ॥ ७ ॥
sā satyeva sadārādhyā sarvā pāpaphalapradā .. trilokamātā kalyāṇī śaṃkarārddhāṃgabhāginī .. 7 ..
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ॥ माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी ॥ ८॥
sā satyevārcitā nityaṃ sarvasaubhāgyadāyinī .. māheśvarī svabhaktānāṃ sarvamaṃgaladāyinī .. 8..
सा सत्येवार्चिता नित्यं संसारभयनाशिनी॥ मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी ॥ ९ ॥
sā satyevārcitā nityaṃ saṃsārabhayanāśinī.. manobhīṣṭapradā daivī sarvopadravahāriṇī .. 9 ..
सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ॥ परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ 2.2.31.१० ॥
sā satyevārcitā nityaṃ kīrtisaṃpatpradāyinī .. paramā parameśānī bhuktimuktipradāyinī .. 2.2.31.10 ..
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ॥ अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११ ॥
sā satyeva jagaddhātrī jagadrakṣaṇakāriṇī .. anādiśaktiḥ kalpānte jagatsaṃhārakāriṇī .. 11 ..
सा सत्येव जगन्माता विष्णु माताविलासिनी ॥ ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२॥
sā satyeva jaganmātā viṣṇu mātāvilāsinī .. brahmendracandravahnyarkadevādijananī smṛtā .. 12..
सा सत्येव तपोधर्मदातादिफलदायिनी ॥ शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा ॥ १३॥
sā satyeva tapodharmadātādiphaladāyinī .. śaṃbhuśaktirmahādevī duṣṭahaṃtrī parātparā .. 13..
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ॥ तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४॥
īdṛgvidhā satī devī yasya patnī sadā priyā .. tasyai bhāgo na dattaste mūḍhena kuvicāriṇā .. 14..
शंभुर्हि परमेशानस्सर्वस्वामी परात्परः॥ विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५।
śaṃbhurhi parameśānassarvasvāmī parātparaḥ.. viṣṇubrahmādisaṃsevyaḥ sarvakalyāṇakārakaḥ .. 15.
तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ॥ युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः ॥ १६॥
tapyate hi tapaḥ siddhairetaddarśanakāṃkṣibhiḥ .. yujyate yogibhiryogairetaddarśanakāṃkṣibhiḥ .. 16..
अनंतधनधान्यानां यागादीनां तथैव च ॥ दर्शनं शंकरस्यैव महत्फलमुदाहृतम् ॥ १७॥
anaṃtadhanadhānyānāṃ yāgādīnāṃ tathaiva ca .. darśanaṃ śaṃkarasyaiva mahatphalamudāhṛtam .. 17..
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ॥ आदिविद्यावरस्वामी सर्वमंगलमंगलः ॥ १८ ॥
śiva eva jagaddhātā sarvavidyāpatiḥ prabhuḥ .. ādividyāvarasvāmī sarvamaṃgalamaṃgalaḥ .. 18 ..
तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ॥ अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति ॥ १९॥
tacchakterna kṛto yasmātsatkarodya tvayā khala .. ataevā'dhvarasyāsya vināśo hi bhaviṣyati .. 19..
अमंगलं भवत्येव पूजार्हाणामपूजया ॥ पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ 2.2.31.२०॥
amaṃgalaṃ bhavatyeva pūjārhāṇāmapūjayā .. pūjyamānā ca nāsau hi yataḥ pūjyatamā śivā .. 2.2.31.20..
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ॥ वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१ ॥
sahasreṇāpi śirasāṃ śeṣo yatpādajaṃ rajaḥ .. vahatyaharahaḥ prītyā tasya śaktiḥ śivā satī .. 21 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २२॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. viṣṇuviṣṇutvamāpannastasya śaṃbhoḥ priyā satī .. 22..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २३ ॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. brahmā brahmatvamāpannastasya śaṃbhoḥ priyā satī .. 23 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम् ॥ २४ ॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. indrādayo lokapālāḥ prāpussvaṃ svaṃ paraṃ padam .. 24 ..
जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ॥ सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५ ॥
jagatpitā śivaśśaktirjaganmātā ca sā satī .. satkṛtau na tvayā mūḍha kathaṃ śreyo bhaviṣyati .. 25 ..
दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥ यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥
daurbhāgyaṃ tvayi saṃkrāṃtaṃ saṃkrāṃtāstvayi cāpadaḥ .. yau cānārādhitau bhaktyā bhavānīśaṃkarau ca tau .. 26 ..
अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ॥ किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति ॥ २७ ॥
anabhyarcya śivaṃ śaṃbhuṃ kalyāṇaṃ prāpnuyāmiti .. kimasti garvo durvārassa garvodya vinaśyati .. 27 ..
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ॥ करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८ ॥
sarveśavimukho bhūtvā deveṣveteṣu kastava .. kariṣyati sahāyaṃ taṃ na te paśyāmi sarvathā .. 28 ..
यदि देवाः करिष्यंति साहाय्यमधुना तव ॥ तदा नाशं समाप्स्यंति शलभा इव वह्निना ॥ २९ ॥
yadi devāḥ kariṣyaṃti sāhāyyamadhunā tava .. tadā nāśaṃ samāpsyaṃti śalabhā iva vahninā .. 29 ..
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ॥ सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम् ॥ 2.2.31.३० ॥
jvalatvadya mukhaṃ te vai yajñadhvaṃso bhavatvati .. sahāyāstava yāvaṃtaste jvalaṃtvadya satvaram .. 2.2.31.30 ..
अमराणां च सर्वेषां शपथोऽमंगलाय ते ॥ करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१ ॥
amarāṇāṃ ca sarveṣāṃ śapatho'maṃgalāya te .. kariṣyaṃtyadya sāhāyyaṃ yadetasya durātmanaḥ .. 31 ..
निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२ ॥
nirgacchaṃtvamarāssvokametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 32 ..
निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ॥ अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा॥ ३३॥
nirgacchaṃtvapare sarve munināgādayo makhāt .. anyathā bhavatāṃ nāśo bhaviṣyatyadya sarvathā.. 33..
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४ ॥
nirgaccha tvaṃ hare śīghrametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 34 ..
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५॥
nirgaccha tvaṃ vidhe śīghrametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 35..
ब्रह्मोवाच ।।
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥ व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६॥
ityuktvādhvaraśālāyāmakhilāyāṃ susaṃsthitān .. vyaramatsā nabhovāṇī sarvakalyāṇakāriṇī .. 36..
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ॥ अकार्षुर्विस्मयं तात मुनयश्च तथा परे ॥ ३७ ॥
tacchrutvā vyomavacanaṃ sarve haryādayassurāḥ .. akārṣurvismayaṃ tāta munayaśca tathā pare .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५१ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne nabhovāṇīvarṇanaṃ nāmaikatriṃśo'dhyāyaḥ .. 51 ..
ब्रह्मोवाच ।।
एतस्मिन्नन्तरे तत्र नभोवाणी मुनीश्वर ॥ अवोचच्छृण्वतां दक्षसुरादीनां यथार्थतः ॥ १ ॥
etasminnantare tatra nabhovāṇī munīśvara .. avocacchṛṇvatāṃ dakṣasurādīnāṃ yathārthataḥ .. 1 ..
व्योमवाण्युवाच ।।
रे रे दक्ष दुराचार दंभाचारपरायण ॥ किं कृतं ते महामूढ कर्म चानर्थकारकम् ॥ २॥
re re dakṣa durācāra daṃbhācāraparāyaṇa .. kiṃ kṛtaṃ te mahāmūḍha karma cānarthakārakam .. 2..
न कृतं शैवराजस्य दधीचेर्वचनस्य हि ॥ प्रमाणं तत्कृते मूढ सर्वानंदकरं शुभम् ॥ ३ ॥
na kṛtaṃ śaivarājasya dadhīcervacanasya hi .. pramāṇaṃ tatkṛte mūḍha sarvānaṃdakaraṃ śubham .. 3 ..
निर्गतस्ते मखाद्विप्रः शापं दत्त्वा सुदुस्सहम् ॥ ततोपि बुद्धं किंचिन्नो त्वया मूढेन चेतसि ॥ ४॥
nirgataste makhādvipraḥ śāpaṃ dattvā sudussaham .. tatopi buddhaṃ kiṃcinno tvayā mūḍhena cetasi .. 4..
ततः कृतः कथं नो वै स्वपुत्र्यास्त्वादरः परः ॥ समागतायास्सत्याश्च मंगलाया गृहं स्वतः ॥ ५॥
tataḥ kṛtaḥ kathaṃ no vai svaputryāstvādaraḥ paraḥ .. samāgatāyāssatyāśca maṃgalāyā gṛhaṃ svataḥ .. 5..
सतीभवौ नार्चितौ हि किमिदं ज्ञानदुर्बल ॥ ब्रह्मपुत्र इति वृथा गर्वितोसि विमोहितः॥ ॥ ६ ॥
satībhavau nārcitau hi kimidaṃ jñānadurbala .. brahmaputra iti vṛthā garvitosi vimohitaḥ.. .. 6 ..
सा सत्येव सदाराध्या सर्वा पापफलप्रदा ॥ त्रिलोकमाता कल्याणी शंकरार्द्धांगभागिनी ॥ ७ ॥
sā satyeva sadārādhyā sarvā pāpaphalapradā .. trilokamātā kalyāṇī śaṃkarārddhāṃgabhāginī .. 7 ..
सा सत्येवार्चिता नित्यं सर्वसौभाग्यदायिनी ॥ माहेश्वरी स्वभक्तानां सर्वमंगलदायिनी ॥ ८॥
sā satyevārcitā nityaṃ sarvasaubhāgyadāyinī .. māheśvarī svabhaktānāṃ sarvamaṃgaladāyinī .. 8..
सा सत्येवार्चिता नित्यं संसारभयनाशिनी॥ मनोभीष्टप्रदा दैवी सर्वोपद्रवहारिणी ॥ ९ ॥
sā satyevārcitā nityaṃ saṃsārabhayanāśinī.. manobhīṣṭapradā daivī sarvopadravahāriṇī .. 9 ..
सा सत्येवार्चिता नित्यं कीर्तिसंपत्प्रदायिनी ॥ परमा परमेशानी भुक्तिमुक्तिप्रदायिनी ॥ 2.2.31.१० ॥
sā satyevārcitā nityaṃ kīrtisaṃpatpradāyinī .. paramā parameśānī bhuktimuktipradāyinī .. 2.2.31.10 ..
सा सत्येव जगद्धात्री जगद्रक्षणकारिणी ॥ अनादिशक्तिः कल्पान्ते जगत्संहारकारिणी ॥ ११ ॥
sā satyeva jagaddhātrī jagadrakṣaṇakāriṇī .. anādiśaktiḥ kalpānte jagatsaṃhārakāriṇī .. 11 ..
सा सत्येव जगन्माता विष्णु माताविलासिनी ॥ ब्रह्मेन्द्रचन्द्रवह्न्यर्कदेवादिजननी स्मृता ॥ १२॥
sā satyeva jaganmātā viṣṇu mātāvilāsinī .. brahmendracandravahnyarkadevādijananī smṛtā .. 12..
सा सत्येव तपोधर्मदातादिफलदायिनी ॥ शंभुशक्तिर्महादेवी दुष्टहंत्री परात्परा ॥ १३॥
sā satyeva tapodharmadātādiphaladāyinī .. śaṃbhuśaktirmahādevī duṣṭahaṃtrī parātparā .. 13..
ईदृग्विधा सती देवी यस्य पत्नी सदा प्रिया ॥ तस्यै भागो न दत्तस्ते मूढेन कुविचारिणा ॥ १४॥
īdṛgvidhā satī devī yasya patnī sadā priyā .. tasyai bhāgo na dattaste mūḍhena kuvicāriṇā .. 14..
शंभुर्हि परमेशानस्सर्वस्वामी परात्परः॥ विष्णुब्रह्मादिसंसेव्यः सर्वकल्याणकारकः ॥ १५।
śaṃbhurhi parameśānassarvasvāmī parātparaḥ.. viṣṇubrahmādisaṃsevyaḥ sarvakalyāṇakārakaḥ .. 15.
तप्यते हि तपः सिद्धैरेतद्दर्शनकांक्षिभिः ॥ युज्यते योगिभिर्योगैरेतद्दर्शनकांक्षिभिः ॥ १६॥
tapyate hi tapaḥ siddhairetaddarśanakāṃkṣibhiḥ .. yujyate yogibhiryogairetaddarśanakāṃkṣibhiḥ .. 16..
अनंतधनधान्यानां यागादीनां तथैव च ॥ दर्शनं शंकरस्यैव महत्फलमुदाहृतम् ॥ १७॥
anaṃtadhanadhānyānāṃ yāgādīnāṃ tathaiva ca .. darśanaṃ śaṃkarasyaiva mahatphalamudāhṛtam .. 17..
शिव एव जगद्धाता सर्वविद्यापतिः प्रभुः ॥ आदिविद्यावरस्वामी सर्वमंगलमंगलः ॥ १८ ॥
śiva eva jagaddhātā sarvavidyāpatiḥ prabhuḥ .. ādividyāvarasvāmī sarvamaṃgalamaṃgalaḥ .. 18 ..
तच्छक्तेर्न कृतो यस्मात्सत्करोद्य त्वया खल ॥ अतएवाऽध्वरस्यास्य विनाशो हि भविष्यति ॥ १९॥
tacchakterna kṛto yasmātsatkarodya tvayā khala .. ataevā'dhvarasyāsya vināśo hi bhaviṣyati .. 19..
अमंगलं भवत्येव पूजार्हाणामपूजया ॥ पूज्यमाना च नासौ हि यतः पूज्यतमा शिवा ॥ 2.2.31.२०॥
amaṃgalaṃ bhavatyeva pūjārhāṇāmapūjayā .. pūjyamānā ca nāsau hi yataḥ pūjyatamā śivā .. 2.2.31.20..
सहस्रेणापि शिरसां शेषो यत्पादजं रजः ॥ वहत्यहरहः प्रीत्या तस्य शक्तिः शिवा सती ॥ २१ ॥
sahasreṇāpi śirasāṃ śeṣo yatpādajaṃ rajaḥ .. vahatyaharahaḥ prītyā tasya śaktiḥ śivā satī .. 21 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ विष्णुविष्णुत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २२॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. viṣṇuviṣṇutvamāpannastasya śaṃbhoḥ priyā satī .. 22..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ ब्रह्मा ब्रह्मत्वमापन्नस्तस्य शंभोः प्रिया सती ॥ २३ ॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. brahmā brahmatvamāpannastasya śaṃbhoḥ priyā satī .. 23 ..
यत्पादपद्ममनिशं ध्यात्वा संपूज्य सादरम् ॥ इन्द्रादयो लोकपालाः प्रापुस्स्वं स्वं परं पदम् ॥ २४ ॥
yatpādapadmamaniśaṃ dhyātvā saṃpūjya sādaram .. indrādayo lokapālāḥ prāpussvaṃ svaṃ paraṃ padam .. 24 ..
जगत्पिता शिवश्शक्तिर्जगन्माता च सा सती ॥ सत्कृतौ न त्वया मूढ कथं श्रेयो भविष्यति ॥ २५ ॥
jagatpitā śivaśśaktirjaganmātā ca sā satī .. satkṛtau na tvayā mūḍha kathaṃ śreyo bhaviṣyati .. 25 ..
दौर्भाग्यं त्वयि संक्रांतं संक्रांतास्त्वयि चापदः ॥ यौ चानाराधितौ भक्त्या भवानीशंकरौ च तौ ॥ २६ ॥
daurbhāgyaṃ tvayi saṃkrāṃtaṃ saṃkrāṃtāstvayi cāpadaḥ .. yau cānārādhitau bhaktyā bhavānīśaṃkarau ca tau .. 26 ..
अनभ्यर्च्य शिवं शंभुं कल्याणं प्राप्नुयामिति ॥ किमस्ति गर्वो दुर्वारस्स गर्वोद्य विनश्यति ॥ २७ ॥
anabhyarcya śivaṃ śaṃbhuṃ kalyāṇaṃ prāpnuyāmiti .. kimasti garvo durvārassa garvodya vinaśyati .. 27 ..
सर्वेशविमुखो भूत्वा देवेष्वेतेषु कस्तव ॥ करिष्यति सहायं तं न ते पश्यामि सर्वथा ॥ २८ ॥
sarveśavimukho bhūtvā deveṣveteṣu kastava .. kariṣyati sahāyaṃ taṃ na te paśyāmi sarvathā .. 28 ..
यदि देवाः करिष्यंति साहाय्यमधुना तव ॥ तदा नाशं समाप्स्यंति शलभा इव वह्निना ॥ २९ ॥
yadi devāḥ kariṣyaṃti sāhāyyamadhunā tava .. tadā nāśaṃ samāpsyaṃti śalabhā iva vahninā .. 29 ..
ज्वलत्वद्य मुखं ते वै यज्ञध्वंसो भवत्वति ॥ सहायास्तव यावंतस्ते ज्वलंत्वद्य सत्वरम् ॥ 2.2.31.३० ॥
jvalatvadya mukhaṃ te vai yajñadhvaṃso bhavatvati .. sahāyāstava yāvaṃtaste jvalaṃtvadya satvaram .. 2.2.31.30 ..
अमराणां च सर्वेषां शपथोऽमंगलाय ते ॥ करिष्यंत्यद्य साहाय्यं यदेतस्य दुरात्मनः ॥ ३१ ॥
amarāṇāṃ ca sarveṣāṃ śapatho'maṃgalāya te .. kariṣyaṃtyadya sāhāyyaṃ yadetasya durātmanaḥ .. 31 ..
निर्गच्छंत्वमरास्स्वोकमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३२ ॥
nirgacchaṃtvamarāssvokametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 32 ..
निर्गच्छंत्वपरे सर्वे मुनिनागादयो मखात् ॥ अन्यथा भवतां नाशो भविष्यत्यद्य सर्वथा॥ ३३॥
nirgacchaṃtvapare sarve munināgādayo makhāt .. anyathā bhavatāṃ nāśo bhaviṣyatyadya sarvathā.. 33..
निर्गच्छ त्वं हरे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३४ ॥
nirgaccha tvaṃ hare śīghrametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 34 ..
निर्गच्छ त्वं विधे शीघ्रमेतदध्वरमंडपात् ॥ अन्यथा भवतो नाशो भविष्यत्यद्य सर्वथा ॥ ३५॥
nirgaccha tvaṃ vidhe śīghrametadadhvaramaṃḍapāt .. anyathā bhavato nāśo bhaviṣyatyadya sarvathā .. 35..
ब्रह्मोवाच ।।
इत्युक्त्वाध्वरशालायामखिलायां सुसंस्थितान् ॥ व्यरमत्सा नभोवाणी सर्वकल्याणकारिणी ॥ ३६॥
ityuktvādhvaraśālāyāmakhilāyāṃ susaṃsthitān .. vyaramatsā nabhovāṇī sarvakalyāṇakāriṇī .. 36..
तच्छ्रुत्वा व्योमवचनं सर्वे हर्यादयस्सुराः ॥ अकार्षुर्विस्मयं तात मुनयश्च तथा परे ॥ ३७ ॥
tacchrutvā vyomavacanaṃ sarve haryādayassurāḥ .. akārṣurvismayaṃ tāta munayaśca tathā pare .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने नभोवाणीवर्णनं नामैकत्रिंशोऽध्यायः ॥ ५१ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne nabhovāṇīvarṇanaṃ nāmaikatriṃśo'dhyāyaḥ .. 51 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In