| |
|

This overlay will guide you through the buttons:

श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ॥ अन्ये च कृतवंतः किं ततश्च किमभूद्वद ॥ १ ॥
śrutvā vyomagiraṃ dakṣaḥ kimakārṣīttadā'budhaḥ .. anye ca kṛtavaṃtaḥ kiṃ tataśca kimabhūdvada .. 1 ..
नारद उवाच ।।
पराजिताः शिवगणा भृगुमंत्रबलेन वै ॥ किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २
parājitāḥ śivagaṇā bhṛgumaṃtrabalena vai .. kimakārṣuḥ kutra gatāstattvaṃ vada mahāmate .. 2
ब्रह्मोवाच ।।
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ॥ नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३॥
śrutvā vyomagiraṃ sarve vismitāśca surādayaḥ .. nāvocatkiṃcidapi te tiṣṭhantastu vimohitāḥ .. 3..
पलायमाना ये वीरा भृगुमंत्रबलेन ते ॥ अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः ॥ ४॥
palāyamānā ye vīrā bhṛgumaṃtrabalena te .. avaśiṣṭā śśivagaṇāśśivaṃ śaraṇamāyayuḥ .. 4..
सर्वं निवेदयामासू रुद्रायामिततेजसे ॥ चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५ ॥
sarvaṃ nivedayāmāsū rudrāyāmitatejase .. caritraṃ ca tathābhūtaṃ supraṇamyādarācca te .. 5 ..
गणा ऊचुः ।।
देवदेव महादेव पाहि नश्शरणागतान्॥ संशृण्वादरतो नाथ सती वार्तां च विस्तरात् ॥ ६ ॥
devadeva mahādeva pāhi naśśaraṇāgatān.. saṃśṛṇvādarato nātha satī vārtāṃ ca vistarāt .. 6 ..
गर्वितेन महेशानदक्षेन सुदुरात्मना ॥ अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा ॥ ७ ॥
garvitena maheśānadakṣena sudurātmanā .. avamānaḥ kṛtassatyā'nādaro nirjaraistathā .. 7 ..
तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् ॥ दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः ॥ ८ ॥
tubhyaṃ bhāgamadātro sa devebhyaśca pradattavān .. durvacāṃsyavadatproccairduṣṭo dakṣassugarvitaḥ .. 8 ..
ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ॥ विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९॥
tato dṛṣṭvā na te bhāgaṃ yajñe'kupyatsatī prabho .. viniṃdya bahuśastātamadhākṣītsvatanuṃ tadā .. 9..
गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया ॥ स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ 2.2.32.१० ॥
gaṇāstvayutasaṃkhyākā mṛtāstatra vilajjayā .. svāṃgānyāchidya śastraiśca krudhyāma hyapare vayam .. 2.2.32.10 ..
तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ॥ तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११ ॥
tadyajñe dhvaṃsituṃ vegātsannaddhāstu bhayāvahāḥ .. tiraskṛtā hi bhṛguṇā svaprabhāvādvirodhinā .. 11 ..
ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो ॥ निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात् ॥ १२ ॥
te vayaṃ śaraṇaṃ prāptāstava viśvaṃbhara prabho .. nirbhayān kuru nastasmāddayamānabhavādbhayāt .. 12 ..
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ॥ दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३ ॥
apamānaṃ viśeṣeṇa tasmin yajñe mahāprabho .. dakṣādyāste'khilā duṣṭā akurvan garvitā ati .. 13 ..
इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ॥ तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४ ॥
ityuktaṃ nikhilaṃ vṛttaṃ sveṣāṃ satyāśca nārada .. teṣāṃ ca mūḍhabuddhīnāṃ yathecchasi tathā kuru .. 14 ..
ब्रह्मोवाच ।।
इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ॥ सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५ ॥
ityākarṇyavacastasya svagaṇānāṃ vacaḥ prabhuḥ .. sasmāra nāradaṃ sarvaṃ jñātuṃ taccaritaṃ laghu .. 15 ..
आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ॥ प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान् ॥ १६ ॥
āgatastvaṃ drutaṃ tatra devarṣe divyadarśana .. praṇamya śaṃkaraṃ bhaktyā sāṃjalistatra tasthivān .. 16 ..
त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ॥ दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७॥
tvāṃ praśasyātha sa svāmī satyā vārttāṃ ca pṛṣṭavān .. dakṣayajñagatāyā vai paraṃ ca caritaṃ tathā .. 17..
पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना॥ तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत् ॥ १८॥
pṛṣṭena śaṃbhunā tāta tvayāśveva śivātmanā.. tatsarvaṃ kathitaṃ vṛtaṃ jātaṃ dakṣādhvare hi yat .. 18..
तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् ॥ चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः॥ १९॥
tadākarṇyeśvaro vākyaṃ mune tattvanmukhoditam .. cukopātidrutaṃ rudro mahāraudraparākramaḥ.. 19..
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ॥ आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ 2.2.32.२० ॥
utpāṭyaikāṃ jaṭāṃ rudro lokasaṃhārakārakaḥ .. āsphālayāmāsa ruṣā parvatasya tadopari .. 2.2.32.20 ..
तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ॥ संबभूव महारावो महाप्रलयभीषणः ॥ ॥ २१ ॥
todanācca dvidhā bhūtā sā jaṭā ca mune prabhoḥ .. saṃbabhūva mahārāvo mahāpralayabhīṣaṇaḥ .. .. 21 ..
तज्जटायास्समुद्भूतो वीरभद्रो महाबलः ॥ पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२ ॥
tajjaṭāyāssamudbhūto vīrabhadro mahābalaḥ .. pūrvabhāgena devarṣe mahābhīmo gaṇāgraṇīḥ .. 22 ..
स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् ॥ प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान् ॥ २३॥
sa bhūmiṃ viśvato vṛttvātyatiṣṭhaddaśāṃgulam .. pralayānalasaṃkāśaḥ pronnato dossahasravān .. 23..
कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ॥ जातं ज्वराणां शतकं संनिपातास्त्रयोदश ॥ २४॥
kopaniśvāsatastatra mahārudrasya ceśituḥ .. jātaṃ jvarāṇāṃ śatakaṃ saṃnipātāstrayodaśa .. 24..
महाकाली समुत्पन्ना तज्जटापरभा गतः ॥ महाभयंकरा तात भूतकोटिभिरावृता ॥ २५॥
mahākālī samutpannā tajjaṭāparabhā gataḥ .. mahābhayaṃkarā tāta bhūtakoṭibhirāvṛtā .. 25..
सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः ॥ स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः ॥ २६ ॥
sarve mūrttidharāḥ krūrāḥ svara lokabhayaṃkarāḥ .. svatejasā prajvalaṃto dahaṃta iva sarvataḥ .. 26 ..
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम्॥ कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७॥
atha vīro vīrabhadraḥ praṇamya parameśvaram.. kṛtāṃjalipuṭaḥ prāha vākyaṃ vākyaviśāradaḥ .. 27..
वीरभद्र उवाच ।।
महारुद्र महारौद्र सोमसूर्याग्निलोचन ॥ किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८॥
mahārudra mahāraudra somasūryāgnilocana .. kiṃ kartavyaṃ mayā kāryaṃ śīghramājñāpaya prabho .. 28..
शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः ॥ पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः ॥ २९॥
śoṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva siṃdhavaḥ .. peṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva parvatāḥ .. 29..
क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर ॥ क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान् ॥ 2.2.32.३०॥
kṣaṇena bhasmasātkuryāṃ brahmāṃḍamuta kiṃ hara .. kṣaṇena bhasmasātkuryāmsurānvā kiṃ munīśvarān .. 2.2.32.30..
व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ॥ कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१॥
vyāśvāsaḥ sarvalokānāṃ kimu cāryo hi śaṃkara .. kartavya kimuteśāna sarvaprāṇivihiṃsanam .. 31..
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ॥ पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२ ॥
mamāśakyaṃ na kutrāpi tvatprasādānmaheśvara .. parākrameṇa mattulyo na bhūto na bhaviṣyati .. 32 ..
यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ॥ तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः॥ ३३॥
yatra yatkāryamuddiśya preṣayiṣyasi māṃ prabho .. tatkāryaṃ sādhayāmyeva satvaraṃ tvatprasādataḥ.. 33..
क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते ॥ हरातोहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४ ॥
kṣudrāstaraṃti lokābdhiṃ śāsanācchaṃkarasya te .. harātohaṃ na kiṃ tartuṃ mahāpatsāgaraṃ kṣamaḥ .. 34 ..
त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः ॥ क्षणेन शक्यते कर्तुं शंकरात्र न संशयः ॥ ३५॥
tvatpreṣitatṛṇenāpi mahatkāryaṃ mayatnataḥ .. kṣaṇena śakyate kartuṃ śaṃkarātra na saṃśayaḥ .. 35..
लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति ॥ तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ॥ ३६ ॥
līlāmātreṇa te śaṃbho kāryaṃ yadyapi siddhyati .. tathāpyahaṃ preṣaṇīyo tavaivānugraho hyayam .. 36 ..
शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् ॥ विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात् ॥ ३७ ॥
śaktiretādṛśī śaṃbho mamāpi tvadanugrahāt .. vinā śaktirna kasyāpi śaṃkara tvadanugrahāt .. 37 ..
त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ॥ नैव चालयितुं शक्तस्सत्यमेतन्न संशयः ॥ ३८ ॥
tvadājñayā vinā kopi tṛṇādīnapi vastutaḥ .. naiva cālayituṃ śaktassatyametanna saṃśayaḥ .. 38 ..
शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर ॥ तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम् ॥ ३९ ॥
śaṃbho niyamyāssarvepi devādyāste maheśvara .. tathaivāhaṃ niyamyaste niyaṃtussarvadehinām .. 39 ..
प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ॥ प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम् ॥ 2.2.32.४० ॥
praṇatosmi mahādeva bhūyopi praṇatosmyaham .. preṣaya sveṣṭa siddhyarthaṃ māmadya hara satvaram .. 2.2.32.40 ..
स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः ॥ भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१ ॥
spaṃdopi jāyate śaṃbho sakhyāṃgānāṃ muhurmuhuḥ .. bhaviṣyatyadya vijayo māmataḥ preṣaya prabho .. 41 ..
हर्षोत्साहविशेषोपि जायते मम कश्चन ॥ शंभो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२ ॥
harṣotsāhaviśeṣopi jāyate mama kaścana .. śaṃbho tvatpādakamale saṃsaktaśca mano mama .. 42 ..
भविष्यति प्रतिपदं शुभसंतानसंततिः ॥ ४३ ॥
bhaviṣyati pratipadaṃ śubhasaṃtānasaṃtatiḥ .. 43 ..
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ॥ यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४॥
tasyaiva vijayo nityaṃ tasyaiva śubhamanvaham .. yasya śaṃbhau dṛḍhā bhaktistvayi śobhanasaṃśraye .. 44..
ब्रह्मोवाच ।।
इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः ॥ वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५ ॥
ityuktaṃ tadvacaḥ śrutvā saṃtuṣṭo maṃgalāpatiḥ .. vīrabhadra jayeti tvaṃ proktāśīḥ prāha taṃ punaḥ .. 45 ..
महेश्वर उवाच ।।
शृणु मद्वचनं तात वीरभद्र सुचेतसा ॥ करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम् ॥ ४६ ॥
śṛṇu madvacanaṃ tāta vīrabhadra sucetasā .. karaṇīyaṃ prayatnena taddrutaṃ me pratoṣakam .. 46 ..
यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ॥ मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७ ॥
yāgaṃ kartuṃ samudyukto dakṣo vidhisutaḥ khalaḥ .. madvirodhī viśeṣeṇa mahāgarvo'budho'dhunā .. 47 ..
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ॥ पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८॥
tanmakhaṃ bhasmasātkṛtvā sayāgaparivārakam .. punarāyāhi matsthānaṃ satvaraṃ gaṇasattama .. 48..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्॥ ४९॥
surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana .. tānapyadyaiva sahasā bhasmasātkuru satvaram.. 49..
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा ॥ अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ 2.2.32.५० ॥
tatrāstu viṣṇurbrahmā vā śacīśo vā yamopi vā .. api cādyaiva tānsarvānpātayasva prayatnataḥ .. 2.2.32.50 ..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१ ॥
surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana .. tānapyadyaiva sahasā bhasmasātkuru satvaram .. 51 ..
दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये ॥ तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२ ॥
dadhīcikṛtamullaṃghya śapathaṃ mayi tatra ye .. tiṣṭhaṃti te prayatnena jvālanīyāstvayā dhruvam .. 52 ..
प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् ॥ नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम् ॥ ५३ ॥
pramathāścāgamiṣyaṃti yadi viṣṇvādayo bhramāt .. nānākarṣaṇamaṃtreṇa jvālayānīya satvaram .. 53 ..
ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः ॥ ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४ ॥
ye tatrollaṃghya śapathaṃ madīyaṃ garvitāḥ sthitāḥ .. te hi maddrohiṇo'tastān jvālayānalamālayā .. 54 ..
सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ॥ प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५॥
sapatnīkānsasārāṃśca dakṣayāgasthalasthitān .. prajvālya bhasmasātkṛtvā punarāyāhi satvaram .. 55..
तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् ॥ स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६॥
tatra tvayi gate devā viśvādya api sādaram .. stoṣyaṃti tvāṃ tadāpyāśu jvālayā jvālayaiva tān .. 56..
देवानपि कृतद्रोहान् ज्वालामालासमाकुलः ॥ ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम् ॥ ५७॥
devānapi kṛtadrohān jvālāmālāsamākulaḥ .. jvālaya jvalanaiśśīghraṃ mādhyāyādhyāyapālakam .. 57..
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् ॥ प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८ ॥
dakṣādīnsakalāṃstatra sapatnīkānsabāṃdhavān .. prajvālya vīra dakṣaṃ nu salīlaṃ salilaṃ piba .. 58 ..
ब्रह्मोवाच ।।
इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ॥ विरराम महावीरं कालारिस्सकलेश्वरः ॥ ५९॥
ityukto roṣatāmrākṣo vedamaryādapālakaḥ .. virarāma mahāvīraṃ kālārissakaleśvaraḥ .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe vīrabhadrotpattiśivopadeśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32..
श्रुत्वा व्योमगिरं दक्षः किमकार्षीत्तदाऽबुधः ॥ अन्ये च कृतवंतः किं ततश्च किमभूद्वद ॥ १ ॥
śrutvā vyomagiraṃ dakṣaḥ kimakārṣīttadā'budhaḥ .. anye ca kṛtavaṃtaḥ kiṃ tataśca kimabhūdvada .. 1 ..
नारद उवाच ।।
पराजिताः शिवगणा भृगुमंत्रबलेन वै ॥ किमकार्षुः कुत्र गतास्तत्त्वं वद महामते ॥ २
parājitāḥ śivagaṇā bhṛgumaṃtrabalena vai .. kimakārṣuḥ kutra gatāstattvaṃ vada mahāmate .. 2
ब्रह्मोवाच ।।
श्रुत्वा व्योमगिरं सर्वे विस्मिताश्च सुरादयः ॥ नावोचत्किंचिदपि ते तिष्ठन्तस्तु विमोहिताः ॥ ३॥
śrutvā vyomagiraṃ sarve vismitāśca surādayaḥ .. nāvocatkiṃcidapi te tiṣṭhantastu vimohitāḥ .. 3..
पलायमाना ये वीरा भृगुमंत्रबलेन ते ॥ अवशिष्टा श्शिवगणाश्शिवं शरणमाययुः ॥ ४॥
palāyamānā ye vīrā bhṛgumaṃtrabalena te .. avaśiṣṭā śśivagaṇāśśivaṃ śaraṇamāyayuḥ .. 4..
सर्वं निवेदयामासू रुद्रायामिततेजसे ॥ चरित्रं च तथाभूतं सुप्रणम्यादराच्च ते ॥ ५ ॥
sarvaṃ nivedayāmāsū rudrāyāmitatejase .. caritraṃ ca tathābhūtaṃ supraṇamyādarācca te .. 5 ..
गणा ऊचुः ।।
देवदेव महादेव पाहि नश्शरणागतान्॥ संशृण्वादरतो नाथ सती वार्तां च विस्तरात् ॥ ६ ॥
devadeva mahādeva pāhi naśśaraṇāgatān.. saṃśṛṇvādarato nātha satī vārtāṃ ca vistarāt .. 6 ..
गर्वितेन महेशानदक्षेन सुदुरात्मना ॥ अवमानः कृतस्सत्याऽनादरो निर्जरैस्तथा ॥ ७ ॥
garvitena maheśānadakṣena sudurātmanā .. avamānaḥ kṛtassatyā'nādaro nirjaraistathā .. 7 ..
तुभ्यं भागमदात्रो स देवेभ्यश्च प्रदत्तवान् ॥ दुर्वचांस्यवदत्प्रोच्चैर्दुष्टो दक्षस्सुगर्वितः ॥ ८ ॥
tubhyaṃ bhāgamadātro sa devebhyaśca pradattavān .. durvacāṃsyavadatproccairduṣṭo dakṣassugarvitaḥ .. 8 ..
ततो दृष्ट्वा न ते भागं यज्ञेऽकुप्यत्सती प्रभो ॥ विनिंद्य बहुशस्तातमधाक्षीत्स्वतनुं तदा ॥ ९॥
tato dṛṣṭvā na te bhāgaṃ yajñe'kupyatsatī prabho .. viniṃdya bahuśastātamadhākṣītsvatanuṃ tadā .. 9..
गणास्त्वयुतसंख्याका मृतास्तत्र विलज्जया ॥ स्वांगान्याछिद्य शस्त्रैश्च क्रुध्याम ह्यपरे वयम् ॥ 2.2.32.१० ॥
gaṇāstvayutasaṃkhyākā mṛtāstatra vilajjayā .. svāṃgānyāchidya śastraiśca krudhyāma hyapare vayam .. 2.2.32.10 ..
तद्यज्ञे ध्वंसितुं वेगात्सन्नद्धास्तु भयावहाः ॥ तिरस्कृता हि भृगुणा स्वप्रभावाद्विरोधिना ॥ ११ ॥
tadyajñe dhvaṃsituṃ vegātsannaddhāstu bhayāvahāḥ .. tiraskṛtā hi bhṛguṇā svaprabhāvādvirodhinā .. 11 ..
ते वयं शरणं प्राप्तास्तव विश्वंभर प्रभो ॥ निर्भयान् कुरु नस्तस्माद्दयमानभवाद्भयात् ॥ १२ ॥
te vayaṃ śaraṇaṃ prāptāstava viśvaṃbhara prabho .. nirbhayān kuru nastasmāddayamānabhavādbhayāt .. 12 ..
अपमानं विशेषेण तस्मिन् यज्ञे महाप्रभो ॥ दक्षाद्यास्तेऽखिला दुष्टा अकुर्वन् गर्विता अति ॥ १३ ॥
apamānaṃ viśeṣeṇa tasmin yajñe mahāprabho .. dakṣādyāste'khilā duṣṭā akurvan garvitā ati .. 13 ..
इत्युक्तं निखिलं वृत्तं स्वेषां सत्याश्च नारद ॥ तेषां च मूढबुद्धीनां यथेच्छसि तथा कुरु ॥ १४ ॥
ityuktaṃ nikhilaṃ vṛttaṃ sveṣāṃ satyāśca nārada .. teṣāṃ ca mūḍhabuddhīnāṃ yathecchasi tathā kuru .. 14 ..
ब्रह्मोवाच ।।
इत्याकर्ण्यवचस्तस्य स्वगणानां वचः प्रभुः ॥ सस्मार नारदं सर्वं ज्ञातुं तच्चरितं लघु ॥ १५ ॥
ityākarṇyavacastasya svagaṇānāṃ vacaḥ prabhuḥ .. sasmāra nāradaṃ sarvaṃ jñātuṃ taccaritaṃ laghu .. 15 ..
आगतस्त्वं द्रुतं तत्र देवर्षे दिव्यदर्शन ॥ प्रणम्य शंकरं भक्त्या सांजलिस्तत्र तस्थिवान् ॥ १६ ॥
āgatastvaṃ drutaṃ tatra devarṣe divyadarśana .. praṇamya śaṃkaraṃ bhaktyā sāṃjalistatra tasthivān .. 16 ..
त्वां प्रशस्याथ स स्वामी सत्या वार्त्तां च पृष्टवान् ॥ दक्षयज्ञगताया वै परं च चरितं तथा ॥ १७॥
tvāṃ praśasyātha sa svāmī satyā vārttāṃ ca pṛṣṭavān .. dakṣayajñagatāyā vai paraṃ ca caritaṃ tathā .. 17..
पृष्टेन शंभुना तात त्वयाश्वेव शिवात्मना॥ तत्सर्वं कथितं वृतं जातं दक्षाध्वरे हि यत् ॥ १८॥
pṛṣṭena śaṃbhunā tāta tvayāśveva śivātmanā.. tatsarvaṃ kathitaṃ vṛtaṃ jātaṃ dakṣādhvare hi yat .. 18..
तदाकर्ण्येश्वरो वाक्यं मुने तत्त्वन्मुखोदितम् ॥ चुकोपातिद्रुतं रुद्रो महारौद्रपराक्रमः॥ १९॥
tadākarṇyeśvaro vākyaṃ mune tattvanmukhoditam .. cukopātidrutaṃ rudro mahāraudraparākramaḥ.. 19..
उत्पाट्यैकां जटां रुद्रो लोकसंहारकारकः ॥ आस्फालयामास रुषा पर्वतस्य तदोपरि ॥ 2.2.32.२० ॥
utpāṭyaikāṃ jaṭāṃ rudro lokasaṃhārakārakaḥ .. āsphālayāmāsa ruṣā parvatasya tadopari .. 2.2.32.20 ..
तोदनाच्च द्विधा भूता सा जटा च मुने प्रभोः ॥ संबभूव महारावो महाप्रलयभीषणः ॥ ॥ २१ ॥
todanācca dvidhā bhūtā sā jaṭā ca mune prabhoḥ .. saṃbabhūva mahārāvo mahāpralayabhīṣaṇaḥ .. .. 21 ..
तज्जटायास्समुद्भूतो वीरभद्रो महाबलः ॥ पूर्वभागेन देवर्षे महाभीमो गणाग्रणीः ॥ २२ ॥
tajjaṭāyāssamudbhūto vīrabhadro mahābalaḥ .. pūrvabhāgena devarṣe mahābhīmo gaṇāgraṇīḥ .. 22 ..
स भूमिं विश्वतो वृत्त्वात्यतिष्ठद्दशांगुलम् ॥ प्रलयानलसंकाशः प्रोन्नतो दोस्सहस्रवान् ॥ २३॥
sa bhūmiṃ viśvato vṛttvātyatiṣṭhaddaśāṃgulam .. pralayānalasaṃkāśaḥ pronnato dossahasravān .. 23..
कोपनिश्वासतस्तत्र महारुद्रस्य चेशितुः ॥ जातं ज्वराणां शतकं संनिपातास्त्रयोदश ॥ २४॥
kopaniśvāsatastatra mahārudrasya ceśituḥ .. jātaṃ jvarāṇāṃ śatakaṃ saṃnipātāstrayodaśa .. 24..
महाकाली समुत्पन्ना तज्जटापरभा गतः ॥ महाभयंकरा तात भूतकोटिभिरावृता ॥ २५॥
mahākālī samutpannā tajjaṭāparabhā gataḥ .. mahābhayaṃkarā tāta bhūtakoṭibhirāvṛtā .. 25..
सर्वे मूर्त्तिधराः क्रूराः स्वर लोकभयंकराः ॥ स्वतेजसा प्रज्वलंतो दहंत इव सर्वतः ॥ २६ ॥
sarve mūrttidharāḥ krūrāḥ svara lokabhayaṃkarāḥ .. svatejasā prajvalaṃto dahaṃta iva sarvataḥ .. 26 ..
अथ वीरो वीरभद्रः प्रणम्य परमेश्वरम्॥ कृतांजलिपुटः प्राह वाक्यं वाक्यविशारदः ॥ २७॥
atha vīro vīrabhadraḥ praṇamya parameśvaram.. kṛtāṃjalipuṭaḥ prāha vākyaṃ vākyaviśāradaḥ .. 27..
वीरभद्र उवाच ।।
महारुद्र महारौद्र सोमसूर्याग्निलोचन ॥ किं कर्तव्यं मया कार्यं शीघ्रमाज्ञापय प्रभो ॥ २८॥
mahārudra mahāraudra somasūryāgnilocana .. kiṃ kartavyaṃ mayā kāryaṃ śīghramājñāpaya prabho .. 28..
शोषणीयाः किमीशान क्षणार्द्धेनैव सिंधवः ॥ पेषणीयाः किमीशान क्षणार्द्धेनैव पर्वताः ॥ २९॥
śoṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva siṃdhavaḥ .. peṣaṇīyāḥ kimīśāna kṣaṇārddhenaiva parvatāḥ .. 29..
क्षणेन भस्मसात्कुर्यां ब्रह्मांडमुत किं हर ॥ क्षणेन भस्मसात्कुर्याम्सुरान्वा किं मुनीश्वरान् ॥ 2.2.32.३०॥
kṣaṇena bhasmasātkuryāṃ brahmāṃḍamuta kiṃ hara .. kṣaṇena bhasmasātkuryāmsurānvā kiṃ munīśvarān .. 2.2.32.30..
व्याश्वासः सर्वलोकानां किमु चार्यो हि शंकर ॥ कर्तव्य किमुतेशान सर्वप्राणिविहिंसनम् ॥ ३१॥
vyāśvāsaḥ sarvalokānāṃ kimu cāryo hi śaṃkara .. kartavya kimuteśāna sarvaprāṇivihiṃsanam .. 31..
ममाशक्यं न कुत्रापि त्वत्प्रसादान्महेश्वर ॥ पराक्रमेण मत्तुल्यो न भूतो न भविष्यति ॥ ३२ ॥
mamāśakyaṃ na kutrāpi tvatprasādānmaheśvara .. parākrameṇa mattulyo na bhūto na bhaviṣyati .. 32 ..
यत्र यत्कार्यमुद्दिश्य प्रेषयिष्यसि मां प्रभो ॥ तत्कार्यं साधयाम्येव सत्वरं त्वत्प्रसादतः॥ ३३॥
yatra yatkāryamuddiśya preṣayiṣyasi māṃ prabho .. tatkāryaṃ sādhayāmyeva satvaraṃ tvatprasādataḥ.. 33..
क्षुद्रास्तरंति लोकाब्धिं शासनाच्छंकरस्य ते ॥ हरातोहं न किं तर्तुं महापत्सागरं क्षमः ॥ ३४ ॥
kṣudrāstaraṃti lokābdhiṃ śāsanācchaṃkarasya te .. harātohaṃ na kiṃ tartuṃ mahāpatsāgaraṃ kṣamaḥ .. 34 ..
त्वत्प्रेषिततृणेनापि महत्कार्यं मयत्नतः ॥ क्षणेन शक्यते कर्तुं शंकरात्र न संशयः ॥ ३५॥
tvatpreṣitatṛṇenāpi mahatkāryaṃ mayatnataḥ .. kṣaṇena śakyate kartuṃ śaṃkarātra na saṃśayaḥ .. 35..
लीलामात्रेण ते शंभो कार्यं यद्यपि सिद्ध्यति ॥ तथाप्यहं प्रेषणीयो तवैवानुग्रहो ह्ययम् ॥ ३६ ॥
līlāmātreṇa te śaṃbho kāryaṃ yadyapi siddhyati .. tathāpyahaṃ preṣaṇīyo tavaivānugraho hyayam .. 36 ..
शक्तिरेतादृशी शंभो ममापि त्वदनुग्रहात् ॥ विना शक्तिर्न कस्यापि शंकर त्वदनुग्रहात् ॥ ३७ ॥
śaktiretādṛśī śaṃbho mamāpi tvadanugrahāt .. vinā śaktirna kasyāpi śaṃkara tvadanugrahāt .. 37 ..
त्वदाज्ञया विना कोपि तृणादीनपि वस्तुतः ॥ नैव चालयितुं शक्तस्सत्यमेतन्न संशयः ॥ ३८ ॥
tvadājñayā vinā kopi tṛṇādīnapi vastutaḥ .. naiva cālayituṃ śaktassatyametanna saṃśayaḥ .. 38 ..
शंभो नियम्यास्सर्वेपि देवाद्यास्ते महेश्वर ॥ तथैवाहं नियम्यस्ते नियंतुस्सर्वदेहिनाम् ॥ ३९ ॥
śaṃbho niyamyāssarvepi devādyāste maheśvara .. tathaivāhaṃ niyamyaste niyaṃtussarvadehinām .. 39 ..
प्रणतोस्मि महादेव भूयोपि प्रणतोस्म्यहम् ॥ प्रेषय स्वेष्ट सिद्ध्यर्थं मामद्य हर सत्वरम् ॥ 2.2.32.४० ॥
praṇatosmi mahādeva bhūyopi praṇatosmyaham .. preṣaya sveṣṭa siddhyarthaṃ māmadya hara satvaram .. 2.2.32.40 ..
स्पंदोपि जायते शंभो सख्यांगानां मुहुर्मुहुः ॥ भविष्यत्यद्य विजयो मामतः प्रेषय प्रभो ॥ ४१ ॥
spaṃdopi jāyate śaṃbho sakhyāṃgānāṃ muhurmuhuḥ .. bhaviṣyatyadya vijayo māmataḥ preṣaya prabho .. 41 ..
हर्षोत्साहविशेषोपि जायते मम कश्चन ॥ शंभो त्वत्पादकमले संसक्तश्च मनो मम ॥ ४२ ॥
harṣotsāhaviśeṣopi jāyate mama kaścana .. śaṃbho tvatpādakamale saṃsaktaśca mano mama .. 42 ..
भविष्यति प्रतिपदं शुभसंतानसंततिः ॥ ४३ ॥
bhaviṣyati pratipadaṃ śubhasaṃtānasaṃtatiḥ .. 43 ..
तस्यैव विजयो नित्यं तस्यैव शुभमन्वहम् ॥ यस्य शंभौ दृढा भक्तिस्त्वयि शोभनसंश्रये ॥ ४४॥
tasyaiva vijayo nityaṃ tasyaiva śubhamanvaham .. yasya śaṃbhau dṛḍhā bhaktistvayi śobhanasaṃśraye .. 44..
ब्रह्मोवाच ।।
इत्युक्तं तद्वचः श्रुत्वा संतुष्टो मंगलापतिः ॥ वीरभद्र जयेति त्वं प्रोक्ताशीः प्राह तं पुनः ॥ ४५ ॥
ityuktaṃ tadvacaḥ śrutvā saṃtuṣṭo maṃgalāpatiḥ .. vīrabhadra jayeti tvaṃ proktāśīḥ prāha taṃ punaḥ .. 45 ..
महेश्वर उवाच ।।
शृणु मद्वचनं तात वीरभद्र सुचेतसा ॥ करणीयं प्रयत्नेन तद्द्रुतं मे प्रतोषकम् ॥ ४६ ॥
śṛṇu madvacanaṃ tāta vīrabhadra sucetasā .. karaṇīyaṃ prayatnena taddrutaṃ me pratoṣakam .. 46 ..
यागं कर्तुं समुद्युक्तो दक्षो विधिसुतः खलः ॥ मद्विरोधी विशेषेण महागर्वोऽबुधोऽधुना ॥ ४७ ॥
yāgaṃ kartuṃ samudyukto dakṣo vidhisutaḥ khalaḥ .. madvirodhī viśeṣeṇa mahāgarvo'budho'dhunā .. 47 ..
तन्मखं भस्मसात्कृत्वा सयागपरिवारकम् ॥ पुनरायाहि मत्स्थानं सत्वरं गणसत्तम ॥ ४८॥
tanmakhaṃ bhasmasātkṛtvā sayāgaparivārakam .. punarāyāhi matsthānaṃ satvaraṃ gaṇasattama .. 48..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम्॥ ४९॥
surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana .. tānapyadyaiva sahasā bhasmasātkuru satvaram.. 49..
तत्रास्तु विष्णुर्ब्रह्मा वा शचीशो वा यमोपि वा ॥ अपि चाद्यैव तान्सर्वान्पातयस्व प्रयत्नतः ॥ 2.2.32.५० ॥
tatrāstu viṣṇurbrahmā vā śacīśo vā yamopi vā .. api cādyaiva tānsarvānpātayasva prayatnataḥ .. 2.2.32.50 ..
सुरा भवंतु गंधर्वा यक्षा वान्ये च केचन ॥ तानप्यद्यैव सहसा भस्मसात्कुरु सत्वरम् ॥ ५१ ॥
surā bhavaṃtu gaṃdharvā yakṣā vānye ca kecana .. tānapyadyaiva sahasā bhasmasātkuru satvaram .. 51 ..
दधीचिकृतमुल्लंघ्य शपथं मयि तत्र ये ॥ तिष्ठंति ते प्रयत्नेन ज्वालनीयास्त्वया ध्रुवम् ॥ ५२ ॥
dadhīcikṛtamullaṃghya śapathaṃ mayi tatra ye .. tiṣṭhaṃti te prayatnena jvālanīyāstvayā dhruvam .. 52 ..
प्रमथाश्चागमिष्यंति यदि विष्ण्वादयो भ्रमात् ॥ नानाकर्षणमंत्रेण ज्वालयानीय सत्वरम् ॥ ५३ ॥
pramathāścāgamiṣyaṃti yadi viṣṇvādayo bhramāt .. nānākarṣaṇamaṃtreṇa jvālayānīya satvaram .. 53 ..
ये तत्रोल्लंघ्य शपथं मदीयं गर्विताः स्थिताः ॥ ते हि मद्द्रोहिणोऽतस्तान् ज्वालयानलमालया ॥ ५४ ॥
ye tatrollaṃghya śapathaṃ madīyaṃ garvitāḥ sthitāḥ .. te hi maddrohiṇo'tastān jvālayānalamālayā .. 54 ..
सपत्नीकान्ससारांश्च दक्षयागस्थलस्थितान् ॥ प्रज्वाल्य भस्मसात्कृत्वा पुनरायाहि सत्वरम् ॥ ५५॥
sapatnīkānsasārāṃśca dakṣayāgasthalasthitān .. prajvālya bhasmasātkṛtvā punarāyāhi satvaram .. 55..
तत्र त्वयि गते देवा विश्वाद्य अपि सादरम् ॥ स्तोष्यंति त्वां तदाप्याशु ज्वालया ज्वालयैव तान् ॥ ५६॥
tatra tvayi gate devā viśvādya api sādaram .. stoṣyaṃti tvāṃ tadāpyāśu jvālayā jvālayaiva tān .. 56..
देवानपि कृतद्रोहान् ज्वालामालासमाकुलः ॥ ज्वालय ज्वलनैश्शीघ्रं माध्यायाध्यायपालकम् ॥ ५७॥
devānapi kṛtadrohān jvālāmālāsamākulaḥ .. jvālaya jvalanaiśśīghraṃ mādhyāyādhyāyapālakam .. 57..
दक्षादीन्सकलांस्तत्र सपत्नीकान्सबांधवान् ॥ प्रज्वाल्य वीर दक्षं नु सलीलं सलिलं पिब ॥ ५८ ॥
dakṣādīnsakalāṃstatra sapatnīkānsabāṃdhavān .. prajvālya vīra dakṣaṃ nu salīlaṃ salilaṃ piba .. 58 ..
ब्रह्मोवाच ।।
इत्युक्तो रोषताम्राक्षो वेदमर्यादपालकः ॥ विरराम महावीरं कालारिस्सकलेश्वरः ॥ ५९॥
ityukto roṣatāmrākṣo vedamaryādapālakaḥ .. virarāma mahāvīraṃ kālārissakaleśvaraḥ .. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे वीरभद्रोत्पत्तिशिवोपदेशवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe vīrabhadrotpattiśivopadeśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ .. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In