Rudra Samhita - Sati Khanda

Adhyaya - 33

March of Virabhadra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्।। वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम।। १।।
ityuktaṃ śrīmaheśasya śrutvā vacanamādarāt|| vīrabhadrotisaṃtuṣṭaḥ praṇanāma maheśvarama|| 1||

Samhita : 3

Adhyaya :   33

Shloka :   1

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति।। २।।
śāsanaṃ śirasā dhṛtvā devadevasya śūlinaḥ|pracacāla tataḥ śīghraṃ vīrabhadro makhaṃ prati|| 2||

Samhita : 3

Adhyaya :   33

Shloka :   2

शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्।। तेन सार्द्धं महावीरान्मलयानलसन्निभान्।। ।। ३।।
śivotha preṣayāmāsa śobhārthaṃ koṭiśo gaṇān|| tena sārddhaṃ mahāvīrānmalayānalasannibhān|| || 3||

Samhita : 3

Adhyaya :   33

Shloka :   3

अथ ते वीरभद्रस्य पुरतः प्रबला गणाः।। पश्चादपि ययुर्वीराः कुतूहलकरा गणाः।। ४।।
atha te vīrabhadrasya purataḥ prabalā gaṇāḥ|| paścādapi yayurvīrāḥ kutūhalakarā gaṇāḥ|| 4||

Samhita : 3

Adhyaya :   33

Shloka :   4

वीरभद्रसमेता येगणाश्शतसहस्रशः ।। पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ।। ५।]
vīrabhadrasametā yegaṇāśśatasahasraśaḥ || pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ || 5|]

Samhita : 3

Adhyaya :   33

Shloka :   5

गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ।। सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ।। ६।।
gaṇaissametaḥ kilatairmahātmā sa vīrabhadro haraveṣabhūṣaṇaḥ || sahasrabāhurbhujagādhipāḍhyo yayau rathasthaḥ prabalotibhīkaraḥ || 6||

Samhita : 3

Adhyaya :   33

Shloka :   6

नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ।। अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ।। ७।।
nalvānaṃ ca sahasre dve pramāṇaṃ syaṃdanasya hi || ayutenaiva siṃhānāṃ vāhanānāṃ prayatnataḥ || 7||

Samhita : 3

Adhyaya :   33

Shloka :   7

तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।। शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ।। ८।।
tathaiva prabalāḥ siṃhā bahavaḥ pārśvarakṣakāḥ || śārdūlā makarā matsyā gajāstatra sahasraśaḥ || 8||

Samhita : 3

Adhyaya :   33

Shloka :   8

वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।। कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ।। ९ ।।
vīrabhadre pracalite dakṣanāśāya satvaram || kalpavṛkṣasamutsṛṣṭā puṣpavṛṣṭirabhūttadā || 9 ||

Samhita : 3

Adhyaya :   33

Shloka :   9

तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ।। चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ।। 2.2.33.१०।।
tuṣṭuvuśca gaṇā vīra śipiviṣṭe praceṣṭitam || cakruḥ kutūhalaṃ sarve tasmiṃśca gamanotsavaiḥ || 2.2.33.10||

Samhita : 3

Adhyaya :   33

Shloka :   10

काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ।। भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ।। ११ ।।
kālī kātyāyinīśānī cāmuṃḍā muṃḍamardinī || bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā || 11 ||

Samhita : 3

Adhyaya :   33

Shloka :   11

एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।ययौ दक्षविनाशाय सर्वभूतगणैस्सह ।। १२।।
etābhirnavadurgābhirmahākālī samanvitā |yayau dakṣavināśāya sarvabhūtagaṇaissaha || 12||

Samhita : 3

Adhyaya :   33

Shloka :   12

डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।। कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ।। १३ ।।
ḍākinī śākinī caiva bhūtapramathaguhyakāḥ || kūṣmāṃḍāḥ parpaṭā ścaiva caṭakā brahmarākṣasāḥ || 13 ||

Samhita : 3

Adhyaya :   33

Shloka :   13

भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।। निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ।। १४ ।।
bhairavāḥ kṣetrapālāśca dakṣayajñavināśakāḥ || niryayustvaritaṃ vīrāśśivājñāpratipālakāḥ || 14 ||

Samhita : 3

Adhyaya :   33

Shloka :   14

तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।। निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ।। १५।।
tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam || niryayau sahasā kruddhaṃ dakṣayajñaṃ vināśitum || 15||

Samhita : 3

Adhyaya :   33

Shloka :   15

तेषां गणानां सर्वेषां संख्यानं शृणु नारद ।। महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ।। १६।।
teṣāṃ gaṇānāṃ sarveṣāṃ saṃkhyānaṃ śṛṇu nārada || mahābalavatāṃ saṃghomukhyānāṃ dhairyaśālinām || 16||

Samhita : 3

Adhyaya :   33

Shloka :   16

अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः।। दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ।। १७।।
abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ|| daśabhiḥ kekarākṣaśca vikṛto ṣṭābhireva || 17||

Samhita : 3

Adhyaya :   33

Shloka :   17

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।। षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ।। १८ ।।
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ || ṣaḍbhissarvāṅgako vīrastathaiva vikṛtānanaḥ || 18 ||

Samhita : 3

Adhyaya :   33

Shloka :   18

ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ।। सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ।। १९।।
jvālakeśo dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ || saptabhiḥ samadajjīmān dudrabhoṣṭābhireva ca || 19||

Samhita : 3

Adhyaya :   33

Shloka :   19

पंचभिश्च कपालीशः षड्भिस्संदारको गणः ।। कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ।। 2.2.33.२० ।।
paṃcabhiśca kapālīśaḥ ṣaḍbhissaṃdārako gaṇaḥ || koṭikoṭibhireveha koṭikuṇḍastathaiva ca || 2.2.33.20 ||

Samhita : 3

Adhyaya :   33

Shloka :   20

विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ।। सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ।। २१ ।।
viṣṭaṃbho'ṣṭābhirvīraiḥ koṭibhirgaṇasaptamaḥ || sahasrakoṭibhistāta saṃnādaḥ pippalastathā || 21 ||

Samhita : 3

Adhyaya :   33

Shloka :   21

आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ।। महावेशः सहस्रेण कोटिना गणपो वृतः ।। २२ ।।
āveśanastathāṣṭābhiraṣṭābhiścaṃdratāpanaḥ || mahāveśaḥ sahasreṇa koṭinā gaṇapo vṛtaḥ || 22 ||

Samhita : 3

Adhyaya :   33

Shloka :   22

कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।। विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ।। २३ ।।
kuṇḍī dvādaśakoṭībhistathā parvatako mune || vināśituṃ dakṣayajñaṃ niryayau gaṇasattama || 23 ||

Samhita : 3

Adhyaya :   33

Shloka :   23

कालश्च कालकश्चैव महाकालस्तथैव च ।। कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ।। २४ ।।
kālaśca kālakaścaiva mahākālastathaiva ca || koṭīnāṃ śatakenaiva dakṣayajñaṃ yayau prati || 24 ||

Samhita : 3

Adhyaya :   33

Shloka :   24

अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।। आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ।। २५ ।।
agnikṛcchatakoṭyā ca koṭyāgnimukha eva ca || ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ || 25 ||

Samhita : 3

Adhyaya :   33

Shloka :   25

सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ।। अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ।। २६ ।।
sannāhaśśatakoṭyā ca koṭyā ca kumudo gaṇaḥ || amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ || 26 ||

Samhita : 3

Adhyaya :   33

Shloka :   26

काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।। सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ।। २७ ।।
kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā || sumantrako gaṇādhīśastathā tāta suniryayau || 27 ||

Samhita : 3

Adhyaya :   33

Shloka :   27

काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।। तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ।। २८ ।।
kākapādodaraḥ ṣaṣṭikoṭibhirgaṇasattamaḥ || tathā santānakaḥ ṣaṣṭikoṭibhirgaṇapuṃgavaḥ || 28 ||

Samhita : 3

Adhyaya :   33

Shloka :   28

महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ।। २९ ।।
mahābalaśca navabhiḥ koṭibhiḥ puṃgavastathā || 29 ||

Samhita : 3

Adhyaya :   33

Shloka :   29

मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ।। नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ।। 2.2.33.३० ।।
madhupiṃgastathā tāta gaṇādhīśo hi niryayau || nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca || 2.2.33.30 ||

Samhita : 3

Adhyaya :   33

Shloka :   30

निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ।। काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ।। ३१ ।।
niryayau śatakoṭībhiścaturvaktro gaṇādhipaḥ || kāṣṭhāgūḍheścatuṣṣaṣṭyā sukeśo vṛṣabhastathā || 31 ||

Samhita : 3

Adhyaya :   33

Shloka :   31

विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।। तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ।। ३२।।
virūpākṣaśca koṭīnāṃ catuḥṣaṣṭyā gaṇeśvaraḥ || tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca gaṇādhipaḥ || 32||

Samhita : 3

Adhyaya :   33

Shloka :   32

संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।। लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।। ३३ ।।
saṃvartakastathā caiva kulīśaśca svayaṃ prabhuḥ || lokāṃtakaśca dīptātmā tathā daityāntako mune || 33 ||

Samhita : 3

Adhyaya :   33

Shloka :   33

गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ।। अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ।। ३४ ।।
gaṇo bhṛṃgīriṭiḥ śrīmān devadevapriyastathā || aśanirbhālakaścaiva catuḥṣaṣṭyā sahsrakaḥ || 34 ||

Samhita : 3

Adhyaya :   33

Shloka :   34

कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ।। वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ।। ३५ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśa tibhirvṛtaḥ || vīreśo hyabhyayādvīraḥ vīrabhadra śivājñayā || 35 ||

Samhita : 3

Adhyaya :   33

Shloka :   35

भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।। रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ।। ३६ ।।
bhūtakoṭisahasraistu prayayau koṭibhistribhiḥ || romajaiḥ śvagaṇai ścaiva tathā vīro yayau drutam || 36 ||

Samhita : 3

Adhyaya :   33

Shloka :   36

तदा भेरीमहानादः शंखाश्च विविधस्वनाः ।। जटाहरोमुखाश्चैव शृंगाणि विविधानि च ।। ३७ ।।
tadā bherīmahānādaḥ śaṃkhāśca vividhasvanāḥ || jaṭāharomukhāścaiva śṛṃgāṇi vividhāni ca || 37 ||

Samhita : 3

Adhyaya :   33

Shloka :   37

ते तानि विततान्येव बंधनानि सुखानि च ।। वादित्राणि विनेदुश्च विविधानि महोत्सवे ।। ३८ ।।
te tāni vitatānyeva baṃdhanāni sukhāni ca || vāditrāṇi vineduśca vividhāni mahotsave || 38 ||

Samhita : 3

Adhyaya :   33

Shloka :   38

वीरभद्रस्य यात्रायां सबलस्य महामुने ।। शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ।। ३९ ।।
vīrabhadrasya yātrāyāṃ sabalasya mahāmune || śakunānyabhavaṃstatra bhūrīṇi sukhadāni ca || 39 ||

Samhita : 3

Adhyaya :   33

Shloka :   39

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||

Samhita : 3

Adhyaya :   33

Shloka :   40

ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।। दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ।। १ ।।
evaṃ pracalite cāsmin vīrabhadre gaṇānvite || duṣṭacihnāni dakṣeṇa dṛṣṭāni vibudhairapi || 1 ||

Samhita : 3

Adhyaya :   33

Shloka :   41

उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।। त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ।। २।।
utpātā vividhāścāsan vīrabhadre gaṇānvite || trividhā api devarṣe yajñavidhvaṃsasūcakāḥ || 2||

Samhita : 3

Adhyaya :   33

Shloka :   42

दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ।। नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ।। ३।।
dakṣavāmākṣibāhūruvispaṃdassamajāyata || nānākaṣṭapradastāta sarvathā'śubhasūcakaḥ || 3||

Samhita : 3

Adhyaya :   33

Shloka :   43

भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ।। दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ।। ४।।
bhūkaṃpassamabhūttatra dakṣayāgasthale tadā || dakṣopaśyacca madhyāhne nakṣatrāṇyadbhutāni ca || 4||

Samhita : 3

Adhyaya :   33

Shloka :   44

दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ।। परिवेषसहस्रेण संक्रांतश्च भयंकरः ।। ५।।
diśaścāsansumalināḥ karburobhūddivākaraḥ || pariveṣasahasreṇa saṃkrāṃtaśca bhayaṃkaraḥ || 5||

Samhita : 3

Adhyaya :   33

Shloka :   45

नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ।। नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ।। ६।।
nakṣatrāṇi pataṃti sma vidyudagniprabhāṇi ca || nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā || 6||

Samhita : 3

Adhyaya :   33

Shloka :   46

गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः।। आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः।। ७।।
gṛdhrā dakṣa śiraḥ spṛṣṭvā samudbhūtāḥ sahasraśaḥ|| āsīdgṛdhrapakṣacchāyaissacchāyo yāgamaṃḍapaḥ|| 7||

Samhita : 3

Adhyaya :   33

Shloka :   47

ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा।। उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ।। ८।।
vavāśire yāgabhūmau kroṣṭāro netrakastadā|| ulkāvṛṣṭirabhūttatra śvetavṛścikasaṃbhavā || 8||

Samhita : 3

Adhyaya :   33

Shloka :   48

खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः।। शलभाश्च समुद्भूता विवर्तानिलकंपिताः ।। ९।।
kharā vātā vavustatra pāṃśuvṛṣṭisamanvitāḥ|| śalabhāśca samudbhūtā vivartānilakaṃpitāḥ || 9||

Samhita : 3

Adhyaya :   33

Shloka :   49

रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः।। दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः।। 2.2.34.१०।।
rītaiśca pavanai rūrddhvaṃ sa dakṣādhvaramaṃḍapaḥ|| daivānvitena dakṣeṇa yaḥ kṛto nūtanodbhutaḥ|| 2.2.34.10||

Samhita : 3

Adhyaya :   33

Shloka :   50

वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्।। वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ।। ११ ।।
vemurdakṣādayassarve tadā śoṇitamadbhutam|| vemuśca māṃsakhaṇḍāni saśalyāni muhurmuhuḥ || 11 ||

Samhita : 3

Adhyaya :   33

Shloka :   51

सकंपाश्च बभूवुस्ते दीपा वातहता इव ।। दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ।। १२ ।।
sakaṃpāśca babhūvuste dīpā vātahatā iva || duḥkhitāścābhavansarve śastradhārāhatā iva || 12 ||

Samhita : 3

Adhyaya :   33

Shloka :   52

तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।। प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ।। १३ ।।
tadā ninādajātāni bāṣpavarṣāṇi tatkṣaṇe || prātastuṣāravarṣīṇi padmānīva vanāṃtare || 13 ||

Samhita : 3

Adhyaya :   33

Shloka :   53

दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।। निशायां कमलाश्चैव कुमुदानीव संगवे ।। १४।।
dakṣādyakṣīṇi jātāni hyakasmādviśadānyapi || niśāyāṃ kamalāścaiva kumudānīva saṃgave || 14||

Samhita : 3

Adhyaya :   33

Shloka :   54

असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।। दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्।। ।। १५ ।।
asṛgvavarṣa devaśca timireṇāvṛtā diśaḥ || digdāhobhūdviśeṣeṇa trāsayan sakalāñjanān|| || 15 ||

Samhita : 3

Adhyaya :   33

Shloka :   55

एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ।। भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ।। १६।।
evaṃ vidhānyariṣṭāni dadṛśurvibudhādayaḥ || bhayamāpedire'tyaṃtaṃ mune viṣṇvādikāstadā || 16||

Samhita : 3

Adhyaya :   33

Shloka :   56

भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।। तरवस्तीरसंजाता नदीवेगहता इव ।। १७ ।।
bhuvi te mūrchitāḥ peturhā hatāḥ sma itīrayan || taravastīrasaṃjātā nadīvegahatā iva || 17 ||

Samhita : 3

Adhyaya :   33

Shloka :   57

पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।। कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ।। १८ ।।
patitvā te sthitā bhūmau krūrāḥ sarpā hatā iva || kaṃdukā iva te bhūyaḥ patitāḥ punarutthitāḥ || 18 ||

Samhita : 3

Adhyaya :   33

Shloka :   58

ततस्ते तापसंतप्ता रुरुदुः कुररी इव ।। रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ।। १९।।
tataste tāpasaṃtaptā ruruduḥ kurarī iva || rodanadhvanisaṃkrātoruktipratyuktikā iva || 19||

Samhita : 3

Adhyaya :   33

Shloka :   59

सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ।। स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ।। 2.2.34.२० ।।
savaikuṃṭhāstatassarve tadā kuṃṭhitaśaktayaḥ || svasvopakaṃṭhamākaṃṭhaṃ luluṭhuḥ kamaṭhā iva || 2.2.34.20 ||

Samhita : 3

Adhyaya :   33

Shloka :   60

एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ।। श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ।। २१ ।।
etasminnaṃtare tatra saṃjātā cāśarīravāk || śrāvayatyakhilān devāndakṣaṃ caiva viśeṣataḥ || 21 ||

Samhita : 3

Adhyaya :   33

Shloka :   61

आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ।। भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ।। २२ ।।
dhik janma tava dakṣādya mahāmūḍhosi pāpadhīḥ || bhaviṣyati mahadduḥkhamanivāryaṃ harodbhavam || 22 ||

Samhita : 3

Adhyaya :   33

Shloka :   62

हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ।। तेषामपि महादुःखं भविष्यति न संशयः ।। २३ ।।
hāhāpi notra ye mūḍhāstava devādayasthitāḥ || teṣāmapi mahāduḥkhaṃ bhaviṣyati na saṃśayaḥ || 23 ||

Samhita : 3

Adhyaya :   33

Shloka :   63

ब्रह्मोवाच ।। तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।। दक्षः प्रापद्भयं चाति परे देवादयोपि ह ।। २४।।
brahmovāca || tacchrutvākāśavacanaṃ dṛṣṭvāriṣṭāni tāni ca || dakṣaḥ prāpadbhayaṃ cāti pare devādayopi ha || 24||

Samhita : 3

Adhyaya :   33

Shloka :   64

वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।। अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ।। २५ ।।
vepamānastadā dakṣo vikalaścāti cetasi || agacchaccharaṇaṃ viṣṇoḥ svaprabhoriṃdirāpateḥ || 25 ||

Samhita : 3

Adhyaya :   33

Shloka :   65

सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।। अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ।। २६ ।।
supraṇamya bhayāviṣṭaḥ saṃstūya ca vicetanaḥ || avocaddevadevaṃ taṃ viṣṇuṃ svajanavatsalam || 26 ||

Samhita : 3

Adhyaya :   33

Shloka :   66

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satī khaṃḍe duśśakunadarśanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||

Samhita : 3

Adhyaya :   33

Shloka :   67

ब्रह्मोवाच ।।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्।। वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम।। १।।
ityuktaṃ śrīmaheśasya śrutvā vacanamādarāt|| vīrabhadrotisaṃtuṣṭaḥ praṇanāma maheśvarama|| 1||

Samhita : 3

Adhyaya :   33

Shloka :   1

शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति।। २।।
śāsanaṃ śirasā dhṛtvā devadevasya śūlinaḥ|pracacāla tataḥ śīghraṃ vīrabhadro makhaṃ prati|| 2||

Samhita : 3

Adhyaya :   33

Shloka :   2

शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्।। तेन सार्द्धं महावीरान्मलयानलसन्निभान्।। ।। ३।।
śivotha preṣayāmāsa śobhārthaṃ koṭiśo gaṇān|| tena sārddhaṃ mahāvīrānmalayānalasannibhān|| || 3||

Samhita : 3

Adhyaya :   33

Shloka :   3

अथ ते वीरभद्रस्य पुरतः प्रबला गणाः।। पश्चादपि ययुर्वीराः कुतूहलकरा गणाः।। ४।।
atha te vīrabhadrasya purataḥ prabalā gaṇāḥ|| paścādapi yayurvīrāḥ kutūhalakarā gaṇāḥ|| 4||

Samhita : 3

Adhyaya :   33

Shloka :   4

वीरभद्रसमेता येगणाश्शतसहस्रशः ।। पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ।। ५।]
vīrabhadrasametā yegaṇāśśatasahasraśaḥ || pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ || 5|]

Samhita : 3

Adhyaya :   33

Shloka :   5

गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ।। सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ।। ६।।
gaṇaissametaḥ kilatairmahātmā sa vīrabhadro haraveṣabhūṣaṇaḥ || sahasrabāhurbhujagādhipāḍhyo yayau rathasthaḥ prabalotibhīkaraḥ || 6||

Samhita : 3

Adhyaya :   33

Shloka :   6

नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ।। अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ।। ७।।
nalvānaṃ ca sahasre dve pramāṇaṃ syaṃdanasya hi || ayutenaiva siṃhānāṃ vāhanānāṃ prayatnataḥ || 7||

Samhita : 3

Adhyaya :   33

Shloka :   7

तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ।। शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ।। ८।।
tathaiva prabalāḥ siṃhā bahavaḥ pārśvarakṣakāḥ || śārdūlā makarā matsyā gajāstatra sahasraśaḥ || 8||

Samhita : 3

Adhyaya :   33

Shloka :   8

वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ।। कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ।। ९ ।।
vīrabhadre pracalite dakṣanāśāya satvaram || kalpavṛkṣasamutsṛṣṭā puṣpavṛṣṭirabhūttadā || 9 ||

Samhita : 3

Adhyaya :   33

Shloka :   9

तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ।। चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ।। 2.2.33.१०।।
tuṣṭuvuśca gaṇā vīra śipiviṣṭe praceṣṭitam || cakruḥ kutūhalaṃ sarve tasmiṃśca gamanotsavaiḥ || 2.2.33.10||

Samhita : 3

Adhyaya :   33

Shloka :   10

काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ।। भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ।। ११ ।।
kālī kātyāyinīśānī cāmuṃḍā muṃḍamardinī || bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā || 11 ||

Samhita : 3

Adhyaya :   33

Shloka :   11

एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।ययौ दक्षविनाशाय सर्वभूतगणैस्सह ।। १२।।
etābhirnavadurgābhirmahākālī samanvitā |yayau dakṣavināśāya sarvabhūtagaṇaissaha || 12||

Samhita : 3

Adhyaya :   33

Shloka :   12

डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ।। कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ।। १३ ।।
ḍākinī śākinī caiva bhūtapramathaguhyakāḥ || kūṣmāṃḍāḥ parpaṭā ścaiva caṭakā brahmarākṣasāḥ || 13 ||

Samhita : 3

Adhyaya :   33

Shloka :   13

भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ।। निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ।। १४ ।।
bhairavāḥ kṣetrapālāśca dakṣayajñavināśakāḥ || niryayustvaritaṃ vīrāśśivājñāpratipālakāḥ || 14 ||

Samhita : 3

Adhyaya :   33

Shloka :   14

तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ।। निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ।। १५।।
tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam || niryayau sahasā kruddhaṃ dakṣayajñaṃ vināśitum || 15||

Samhita : 3

Adhyaya :   33

Shloka :   15

तेषां गणानां सर्वेषां संख्यानं शृणु नारद ।। महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ।। १६।।
teṣāṃ gaṇānāṃ sarveṣāṃ saṃkhyānaṃ śṛṇu nārada || mahābalavatāṃ saṃghomukhyānāṃ dhairyaśālinām || 16||

Samhita : 3

Adhyaya :   33

Shloka :   16

अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः।। दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ।। १७।।
abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ|| daśabhiḥ kekarākṣaśca vikṛto ṣṭābhireva || 17||

Samhita : 3

Adhyaya :   33

Shloka :   17

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ।। षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ।। १८ ।।
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ || ṣaḍbhissarvāṅgako vīrastathaiva vikṛtānanaḥ || 18 ||

Samhita : 3

Adhyaya :   33

Shloka :   18

ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ।। सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ।। १९।।
jvālakeśo dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ || saptabhiḥ samadajjīmān dudrabhoṣṭābhireva ca || 19||

Samhita : 3

Adhyaya :   33

Shloka :   19

पंचभिश्च कपालीशः षड्भिस्संदारको गणः ।। कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ।। 2.2.33.२० ।।
paṃcabhiśca kapālīśaḥ ṣaḍbhissaṃdārako gaṇaḥ || koṭikoṭibhireveha koṭikuṇḍastathaiva ca || 2.2.33.20 ||

Samhita : 3

Adhyaya :   33

Shloka :   20

विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ।। सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ।। २१ ।।
viṣṭaṃbho'ṣṭābhirvīraiḥ koṭibhirgaṇasaptamaḥ || sahasrakoṭibhistāta saṃnādaḥ pippalastathā || 21 ||

Samhita : 3

Adhyaya :   33

Shloka :   21

आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ।। महावेशः सहस्रेण कोटिना गणपो वृतः ।। २२ ।।
āveśanastathāṣṭābhiraṣṭābhiścaṃdratāpanaḥ || mahāveśaḥ sahasreṇa koṭinā gaṇapo vṛtaḥ || 22 ||

Samhita : 3

Adhyaya :   33

Shloka :   22

कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ।। विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ।। २३ ।।
kuṇḍī dvādaśakoṭībhistathā parvatako mune || vināśituṃ dakṣayajñaṃ niryayau gaṇasattama || 23 ||

Samhita : 3

Adhyaya :   33

Shloka :   23

कालश्च कालकश्चैव महाकालस्तथैव च ।। कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ।। २४ ।।
kālaśca kālakaścaiva mahākālastathaiva ca || koṭīnāṃ śatakenaiva dakṣayajñaṃ yayau prati || 24 ||

Samhita : 3

Adhyaya :   33

Shloka :   24

अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ।। आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ।। २५ ।।
agnikṛcchatakoṭyā ca koṭyāgnimukha eva ca || ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ || 25 ||

Samhita : 3

Adhyaya :   33

Shloka :   25

सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ।। अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ।। २६ ।।
sannāhaśśatakoṭyā ca koṭyā ca kumudo gaṇaḥ || amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ || 26 ||

Samhita : 3

Adhyaya :   33

Shloka :   26

काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ।। सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ।। २७ ।।
kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā || sumantrako gaṇādhīśastathā tāta suniryayau || 27 ||

Samhita : 3

Adhyaya :   33

Shloka :   27

काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ।। तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ।। २८ ।।
kākapādodaraḥ ṣaṣṭikoṭibhirgaṇasattamaḥ || tathā santānakaḥ ṣaṣṭikoṭibhirgaṇapuṃgavaḥ || 28 ||

Samhita : 3

Adhyaya :   33

Shloka :   28

महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ।। २९ ।।
mahābalaśca navabhiḥ koṭibhiḥ puṃgavastathā || 29 ||

Samhita : 3

Adhyaya :   33

Shloka :   29

मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ।। नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ।। 2.2.33.३० ।।
madhupiṃgastathā tāta gaṇādhīśo hi niryayau || nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca || 2.2.33.30 ||

Samhita : 3

Adhyaya :   33

Shloka :   30

निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ।। काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ।। ३१ ।।
niryayau śatakoṭībhiścaturvaktro gaṇādhipaḥ || kāṣṭhāgūḍheścatuṣṣaṣṭyā sukeśo vṛṣabhastathā || 31 ||

Samhita : 3

Adhyaya :   33

Shloka :   31

विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ।। तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ।। ३२।।
virūpākṣaśca koṭīnāṃ catuḥṣaṣṭyā gaṇeśvaraḥ || tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca gaṇādhipaḥ || 32||

Samhita : 3

Adhyaya :   33

Shloka :   32

संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ।। लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ।। ३३ ।।
saṃvartakastathā caiva kulīśaśca svayaṃ prabhuḥ || lokāṃtakaśca dīptātmā tathā daityāntako mune || 33 ||

Samhita : 3

Adhyaya :   33

Shloka :   33

गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ।। अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ।। ३४ ।।
gaṇo bhṛṃgīriṭiḥ śrīmān devadevapriyastathā || aśanirbhālakaścaiva catuḥṣaṣṭyā sahsrakaḥ || 34 ||

Samhita : 3

Adhyaya :   33

Shloka :   34

कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ।। वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ।। ३५ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśa tibhirvṛtaḥ || vīreśo hyabhyayādvīraḥ vīrabhadra śivājñayā || 35 ||

Samhita : 3

Adhyaya :   33

Shloka :   35

भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ।। रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ।। ३६ ।।
bhūtakoṭisahasraistu prayayau koṭibhistribhiḥ || romajaiḥ śvagaṇai ścaiva tathā vīro yayau drutam || 36 ||

Samhita : 3

Adhyaya :   33

Shloka :   36

तदा भेरीमहानादः शंखाश्च विविधस्वनाः ।। जटाहरोमुखाश्चैव शृंगाणि विविधानि च ।। ३७ ।।
tadā bherīmahānādaḥ śaṃkhāśca vividhasvanāḥ || jaṭāharomukhāścaiva śṛṃgāṇi vividhāni ca || 37 ||

Samhita : 3

Adhyaya :   33

Shloka :   37

ते तानि विततान्येव बंधनानि सुखानि च ।। वादित्राणि विनेदुश्च विविधानि महोत्सवे ।। ३८ ।।
te tāni vitatānyeva baṃdhanāni sukhāni ca || vāditrāṇi vineduśca vividhāni mahotsave || 38 ||

Samhita : 3

Adhyaya :   33

Shloka :   38

वीरभद्रस्य यात्रायां सबलस्य महामुने ।। शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ।। ३९ ।।
vīrabhadrasya yātrāyāṃ sabalasya mahāmune || śakunānyabhavaṃstatra bhūrīṇi sukhadāni ca || 39 ||

Samhita : 3

Adhyaya :   33

Shloka :   39

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||

Samhita : 3

Adhyaya :   33

Shloka :   40

ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ।। दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ।। १ ।।
evaṃ pracalite cāsmin vīrabhadre gaṇānvite || duṣṭacihnāni dakṣeṇa dṛṣṭāni vibudhairapi || 1 ||

Samhita : 3

Adhyaya :   33

Shloka :   41

उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ।। त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ।। २।।
utpātā vividhāścāsan vīrabhadre gaṇānvite || trividhā api devarṣe yajñavidhvaṃsasūcakāḥ || 2||

Samhita : 3

Adhyaya :   33

Shloka :   42

दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ।। नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ।। ३।।
dakṣavāmākṣibāhūruvispaṃdassamajāyata || nānākaṣṭapradastāta sarvathā'śubhasūcakaḥ || 3||

Samhita : 3

Adhyaya :   33

Shloka :   43

भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ।। दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ।। ४।।
bhūkaṃpassamabhūttatra dakṣayāgasthale tadā || dakṣopaśyacca madhyāhne nakṣatrāṇyadbhutāni ca || 4||

Samhita : 3

Adhyaya :   33

Shloka :   44

दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ।। परिवेषसहस्रेण संक्रांतश्च भयंकरः ।। ५।।
diśaścāsansumalināḥ karburobhūddivākaraḥ || pariveṣasahasreṇa saṃkrāṃtaśca bhayaṃkaraḥ || 5||

Samhita : 3

Adhyaya :   33

Shloka :   45

नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ।। नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ।। ६।।
nakṣatrāṇi pataṃti sma vidyudagniprabhāṇi ca || nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā || 6||

Samhita : 3

Adhyaya :   33

Shloka :   46

गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः।। आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः।। ७।।
gṛdhrā dakṣa śiraḥ spṛṣṭvā samudbhūtāḥ sahasraśaḥ|| āsīdgṛdhrapakṣacchāyaissacchāyo yāgamaṃḍapaḥ|| 7||

Samhita : 3

Adhyaya :   33

Shloka :   47

ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा।। उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ।। ८।।
vavāśire yāgabhūmau kroṣṭāro netrakastadā|| ulkāvṛṣṭirabhūttatra śvetavṛścikasaṃbhavā || 8||

Samhita : 3

Adhyaya :   33

Shloka :   48

खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः।। शलभाश्च समुद्भूता विवर्तानिलकंपिताः ।। ९।।
kharā vātā vavustatra pāṃśuvṛṣṭisamanvitāḥ|| śalabhāśca samudbhūtā vivartānilakaṃpitāḥ || 9||

Samhita : 3

Adhyaya :   33

Shloka :   49

रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः।। दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः।। 2.2.34.१०।।
rītaiśca pavanai rūrddhvaṃ sa dakṣādhvaramaṃḍapaḥ|| daivānvitena dakṣeṇa yaḥ kṛto nūtanodbhutaḥ|| 2.2.34.10||

Samhita : 3

Adhyaya :   33

Shloka :   50

वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्।। वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ।। ११ ।।
vemurdakṣādayassarve tadā śoṇitamadbhutam|| vemuśca māṃsakhaṇḍāni saśalyāni muhurmuhuḥ || 11 ||

Samhita : 3

Adhyaya :   33

Shloka :   51

सकंपाश्च बभूवुस्ते दीपा वातहता इव ।। दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ।। १२ ।।
sakaṃpāśca babhūvuste dīpā vātahatā iva || duḥkhitāścābhavansarve śastradhārāhatā iva || 12 ||

Samhita : 3

Adhyaya :   33

Shloka :   52

तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ।। प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ।। १३ ।।
tadā ninādajātāni bāṣpavarṣāṇi tatkṣaṇe || prātastuṣāravarṣīṇi padmānīva vanāṃtare || 13 ||

Samhita : 3

Adhyaya :   33

Shloka :   53

दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ।। निशायां कमलाश्चैव कुमुदानीव संगवे ।। १४।।
dakṣādyakṣīṇi jātāni hyakasmādviśadānyapi || niśāyāṃ kamalāścaiva kumudānīva saṃgave || 14||

Samhita : 3

Adhyaya :   33

Shloka :   54

असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ।। दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्।। ।। १५ ।।
asṛgvavarṣa devaśca timireṇāvṛtā diśaḥ || digdāhobhūdviśeṣeṇa trāsayan sakalāñjanān|| || 15 ||

Samhita : 3

Adhyaya :   33

Shloka :   55

एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ।। भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ।। १६।।
evaṃ vidhānyariṣṭāni dadṛśurvibudhādayaḥ || bhayamāpedire'tyaṃtaṃ mune viṣṇvādikāstadā || 16||

Samhita : 3

Adhyaya :   33

Shloka :   56

भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ।। तरवस्तीरसंजाता नदीवेगहता इव ।। १७ ।।
bhuvi te mūrchitāḥ peturhā hatāḥ sma itīrayan || taravastīrasaṃjātā nadīvegahatā iva || 17 ||

Samhita : 3

Adhyaya :   33

Shloka :   57

पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ।। कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ।। १८ ।।
patitvā te sthitā bhūmau krūrāḥ sarpā hatā iva || kaṃdukā iva te bhūyaḥ patitāḥ punarutthitāḥ || 18 ||

Samhita : 3

Adhyaya :   33

Shloka :   58

ततस्ते तापसंतप्ता रुरुदुः कुररी इव ।। रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ।। १९।।
tataste tāpasaṃtaptā ruruduḥ kurarī iva || rodanadhvanisaṃkrātoruktipratyuktikā iva || 19||

Samhita : 3

Adhyaya :   33

Shloka :   59

सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ।। स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ।। 2.2.34.२० ।।
savaikuṃṭhāstatassarve tadā kuṃṭhitaśaktayaḥ || svasvopakaṃṭhamākaṃṭhaṃ luluṭhuḥ kamaṭhā iva || 2.2.34.20 ||

Samhita : 3

Adhyaya :   33

Shloka :   60

एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ।। श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ।। २१ ।।
etasminnaṃtare tatra saṃjātā cāśarīravāk || śrāvayatyakhilān devāndakṣaṃ caiva viśeṣataḥ || 21 ||

Samhita : 3

Adhyaya :   33

Shloka :   61

आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ।। भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ।। २२ ।।
dhik janma tava dakṣādya mahāmūḍhosi pāpadhīḥ || bhaviṣyati mahadduḥkhamanivāryaṃ harodbhavam || 22 ||

Samhita : 3

Adhyaya :   33

Shloka :   62

हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ।। तेषामपि महादुःखं भविष्यति न संशयः ।। २३ ।।
hāhāpi notra ye mūḍhāstava devādayasthitāḥ || teṣāmapi mahāduḥkhaṃ bhaviṣyati na saṃśayaḥ || 23 ||

Samhita : 3

Adhyaya :   33

Shloka :   63

ब्रह्मोवाच ।। तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ।। दक्षः प्रापद्भयं चाति परे देवादयोपि ह ।। २४।।
brahmovāca || tacchrutvākāśavacanaṃ dṛṣṭvāriṣṭāni tāni ca || dakṣaḥ prāpadbhayaṃ cāti pare devādayopi ha || 24||

Samhita : 3

Adhyaya :   33

Shloka :   64

वेपमानस्तदा दक्षो विकलश्चाति चेतसि ।। अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ।। २५ ।।
vepamānastadā dakṣo vikalaścāti cetasi || agacchaccharaṇaṃ viṣṇoḥ svaprabhoriṃdirāpateḥ || 25 ||

Samhita : 3

Adhyaya :   33

Shloka :   65

सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ।। अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ।। २६ ।।
supraṇamya bhayāviṣṭaḥ saṃstūya ca vicetanaḥ || avocaddevadevaṃ taṃ viṣṇuṃ svajanavatsalam || 26 ||

Samhita : 3

Adhyaya :   33

Shloka :   66

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satī khaṃḍe duśśakunadarśanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||

Samhita : 3

Adhyaya :   33

Shloka :   67

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In