| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्॥ वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम॥ १॥
ityuktaṃ śrīmaheśasya śrutvā vacanamādarāt.. vīrabhadrotisaṃtuṣṭaḥ praṇanāma maheśvarama.. 1..
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति॥ २॥
śāsanaṃ śirasā dhṛtvā devadevasya śūlinaḥ.pracacāla tataḥ śīghraṃ vīrabhadro makhaṃ prati.. 2..
शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्॥ तेन सार्द्धं महावीरान्मलयानलसन्निभान्॥ ॥ ३॥
śivotha preṣayāmāsa śobhārthaṃ koṭiśo gaṇān.. tena sārddhaṃ mahāvīrānmalayānalasannibhān.. .. 3..
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः॥ पश्चादपि ययुर्वीराः कुतूहलकरा गणाः॥ ४॥
atha te vīrabhadrasya purataḥ prabalā gaṇāḥ.. paścādapi yayurvīrāḥ kutūhalakarā gaṇāḥ.. 4..
वीरभद्रसमेता येगणाश्शतसहस्रशः ॥ पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५।]
vīrabhadrasametā yegaṇāśśatasahasraśaḥ .. pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ .. 5.]
गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ॥ सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ॥ ६॥
gaṇaissametaḥ kilatairmahātmā sa vīrabhadro haraveṣabhūṣaṇaḥ .. sahasrabāhurbhujagādhipāḍhyo yayau rathasthaḥ prabalotibhīkaraḥ .. 6..
नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ॥ अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥
nalvānaṃ ca sahasre dve pramāṇaṃ syaṃdanasya hi .. ayutenaiva siṃhānāṃ vāhanānāṃ prayatnataḥ .. 7..
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ॥ शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥
tathaiva prabalāḥ siṃhā bahavaḥ pārśvarakṣakāḥ .. śārdūlā makarā matsyā gajāstatra sahasraśaḥ .. 8..
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ॥ कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९ ॥
vīrabhadre pracalite dakṣanāśāya satvaram .. kalpavṛkṣasamutsṛṣṭā puṣpavṛṣṭirabhūttadā .. 9 ..
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ॥ चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥ 2.2.33.१०॥
tuṣṭuvuśca gaṇā vīra śipiviṣṭe praceṣṭitam .. cakruḥ kutūhalaṃ sarve tasmiṃśca gamanotsavaiḥ .. 2.2.33.10..
काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ॥ भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
kālī kātyāyinīśānī cāmuṃḍā muṃḍamardinī .. bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā .. 11 ..
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।ययौ दक्षविनाशाय सर्वभूतगणैस्सह ॥ १२॥
etābhirnavadurgābhirmahākālī samanvitā .yayau dakṣavināśāya sarvabhūtagaṇaissaha .. 12..
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ॥ कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ॥ १३ ॥
ḍākinī śākinī caiva bhūtapramathaguhyakāḥ .. kūṣmāṃḍāḥ parpaṭā ścaiva caṭakā brahmarākṣasāḥ .. 13 ..
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ॥ निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ॥ १४ ॥
bhairavāḥ kṣetrapālāśca dakṣayajñavināśakāḥ .. niryayustvaritaṃ vīrāśśivājñāpratipālakāḥ .. 14 ..
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ॥ निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥
tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam .. niryayau sahasā kruddhaṃ dakṣayajñaṃ vināśitum .. 15..
तेषां गणानां सर्वेषां संख्यानं शृणु नारद ॥ महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ॥ १६॥
teṣāṃ gaṇānāṃ sarveṣāṃ saṃkhyānaṃ śṛṇu nārada .. mahābalavatāṃ saṃghomukhyānāṃ dhairyaśālinām .. 16..
अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः॥ दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ॥ १७॥
abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ.. daśabhiḥ kekarākṣaśca vikṛto ṣṭābhireva .. 17..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥ षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ॥ १८ ॥
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ .. ṣaḍbhissarvāṅgako vīrastathaiva vikṛtānanaḥ .. 18 ..
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ॥ १९॥
jvālakeśo dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ .. saptabhiḥ samadajjīmān dudrabhoṣṭābhireva ca .. 19..
पंचभिश्च कपालीशः षड्भिस्संदारको गणः ॥ कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ 2.2.33.२० ॥
paṃcabhiśca kapālīśaḥ ṣaḍbhissaṃdārako gaṇaḥ .. koṭikoṭibhireveha koṭikuṇḍastathaiva ca .. 2.2.33.20 ..
विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ॥ सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥ २१ ॥
viṣṭaṃbho'ṣṭābhirvīraiḥ koṭibhirgaṇasaptamaḥ .. sahasrakoṭibhistāta saṃnādaḥ pippalastathā .. 21 ..
आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ॥ महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२ ॥
āveśanastathāṣṭābhiraṣṭābhiścaṃdratāpanaḥ .. mahāveśaḥ sahasreṇa koṭinā gaṇapo vṛtaḥ .. 22 ..
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ॥ विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ॥ २३ ॥
kuṇḍī dvādaśakoṭībhistathā parvatako mune .. vināśituṃ dakṣayajñaṃ niryayau gaṇasattama .. 23 ..
कालश्च कालकश्चैव महाकालस्तथैव च ॥ कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४ ॥
kālaśca kālakaścaiva mahākālastathaiva ca .. koṭīnāṃ śatakenaiva dakṣayajñaṃ yayau prati .. 24 ..
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ २५ ॥
agnikṛcchatakoṭyā ca koṭyāgnimukha eva ca .. ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ .. 25 ..
सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ॥ अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६ ॥
sannāhaśśatakoṭyā ca koṭyā ca kumudo gaṇaḥ .. amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ .. 26 ..
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ॥ सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७ ॥
kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā .. sumantrako gaṇādhīśastathā tāta suniryayau .. 27 ..
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ॥ तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ॥ २८ ॥
kākapādodaraḥ ṣaṣṭikoṭibhirgaṇasattamaḥ .. tathā santānakaḥ ṣaṣṭikoṭibhirgaṇapuṃgavaḥ .. 28 ..
महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ॥ २९ ॥
mahābalaśca navabhiḥ koṭibhiḥ puṃgavastathā .. 29 ..
मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ॥ नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ 2.2.33.३० ॥
madhupiṃgastathā tāta gaṇādhīśo hi niryayau .. nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca .. 2.2.33.30 ..
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ॥ काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ ३१ ॥
niryayau śatakoṭībhiścaturvaktro gaṇādhipaḥ .. kāṣṭhāgūḍheścatuṣṣaṣṭyā sukeśo vṛṣabhastathā .. 31 ..
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ॥ तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ॥ ३२॥
virūpākṣaśca koṭīnāṃ catuḥṣaṣṭyā gaṇeśvaraḥ .. tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca gaṇādhipaḥ .. 32..
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ॥ लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३ ॥
saṃvartakastathā caiva kulīśaśca svayaṃ prabhuḥ .. lokāṃtakaśca dīptātmā tathā daityāntako mune .. 33 ..
गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ॥ अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ॥ ३४ ॥
gaṇo bhṛṃgīriṭiḥ śrīmān devadevapriyastathā .. aśanirbhālakaścaiva catuḥṣaṣṭyā sahsrakaḥ .. 34 ..
कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ॥ वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ॥ ३५ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśa tibhirvṛtaḥ .. vīreśo hyabhyayādvīraḥ vīrabhadra śivājñayā .. 35 ..
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ॥ रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ॥ ३६ ॥
bhūtakoṭisahasraistu prayayau koṭibhistribhiḥ .. romajaiḥ śvagaṇai ścaiva tathā vīro yayau drutam .. 36 ..
तदा भेरीमहानादः शंखाश्च विविधस्वनाः ॥ जटाहरोमुखाश्चैव शृंगाणि विविधानि च ॥ ३७ ॥
tadā bherīmahānādaḥ śaṃkhāśca vividhasvanāḥ .. jaṭāharomukhāścaiva śṛṃgāṇi vividhāni ca .. 37 ..
ते तानि विततान्येव बंधनानि सुखानि च ॥ वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८ ॥
te tāni vitatānyeva baṃdhanāni sukhāni ca .. vāditrāṇi vineduśca vividhāni mahotsave .. 38 ..
वीरभद्रस्य यात्रायां सबलस्य महामुने ॥ शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९ ॥
vīrabhadrasya yātrāyāṃ sabalasya mahāmune .. śakunānyabhavaṃstatra bhūrīṇi sukhadāni ca .. 39 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanaṃ nāma trayastriṃśo'dhyāyaḥ .. 33 ..
ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ॥ दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १ ॥
evaṃ pracalite cāsmin vīrabhadre gaṇānvite .. duṣṭacihnāni dakṣeṇa dṛṣṭāni vibudhairapi .. 1 ..
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ॥ त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥
utpātā vividhāścāsan vīrabhadre gaṇānvite .. trividhā api devarṣe yajñavidhvaṃsasūcakāḥ .. 2..
दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ॥ नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ॥ ३॥
dakṣavāmākṣibāhūruvispaṃdassamajāyata .. nānākaṣṭapradastāta sarvathā'śubhasūcakaḥ .. 3..
भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ॥ दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥
bhūkaṃpassamabhūttatra dakṣayāgasthale tadā .. dakṣopaśyacca madhyāhne nakṣatrāṇyadbhutāni ca .. 4..
दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ॥ परिवेषसहस्रेण संक्रांतश्च भयंकरः ॥ ५॥
diśaścāsansumalināḥ karburobhūddivākaraḥ .. pariveṣasahasreṇa saṃkrāṃtaśca bhayaṃkaraḥ .. 5..
नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ॥ नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥
nakṣatrāṇi pataṃti sma vidyudagniprabhāṇi ca .. nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā .. 6..
गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः॥ आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः॥ ७॥
gṛdhrā dakṣa śiraḥ spṛṣṭvā samudbhūtāḥ sahasraśaḥ.. āsīdgṛdhrapakṣacchāyaissacchāyo yāgamaṃḍapaḥ.. 7..
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा॥ उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ॥ ८॥
vavāśire yāgabhūmau kroṣṭāro netrakastadā.. ulkāvṛṣṭirabhūttatra śvetavṛścikasaṃbhavā .. 8..
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः॥ शलभाश्च समुद्भूता विवर्तानिलकंपिताः ॥ ९॥
kharā vātā vavustatra pāṃśuvṛṣṭisamanvitāḥ.. śalabhāśca samudbhūtā vivartānilakaṃpitāḥ .. 9..
रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः॥ दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः॥ 2.2.34.१०॥
rītaiśca pavanai rūrddhvaṃ sa dakṣādhvaramaṃḍapaḥ.. daivānvitena dakṣeṇa yaḥ kṛto nūtanodbhutaḥ.. 2.2.34.10..
वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्॥ वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११ ॥
vemurdakṣādayassarve tadā śoṇitamadbhutam.. vemuśca māṃsakhaṇḍāni saśalyāni muhurmuhuḥ .. 11 ..
सकंपाश्च बभूवुस्ते दीपा वातहता इव ॥ दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२ ॥
sakaṃpāśca babhūvuste dīpā vātahatā iva .. duḥkhitāścābhavansarve śastradhārāhatā iva .. 12 ..
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ॥ प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ॥ १३ ॥
tadā ninādajātāni bāṣpavarṣāṇi tatkṣaṇe .. prātastuṣāravarṣīṇi padmānīva vanāṃtare .. 13 ..
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ॥ निशायां कमलाश्चैव कुमुदानीव संगवे ॥ १४॥
dakṣādyakṣīṇi jātāni hyakasmādviśadānyapi .. niśāyāṃ kamalāścaiva kumudānīva saṃgave .. 14..
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ॥ दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्॥ ॥ १५ ॥
asṛgvavarṣa devaśca timireṇāvṛtā diśaḥ .. digdāhobhūdviśeṣeṇa trāsayan sakalāñjanān.. .. 15 ..
एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ॥ भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ॥ १६॥
evaṃ vidhānyariṣṭāni dadṛśurvibudhādayaḥ .. bhayamāpedire'tyaṃtaṃ mune viṣṇvādikāstadā .. 16..
भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ॥ तरवस्तीरसंजाता नदीवेगहता इव ॥ १७ ॥
bhuvi te mūrchitāḥ peturhā hatāḥ sma itīrayan .. taravastīrasaṃjātā nadīvegahatā iva .. 17 ..
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ॥ कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८ ॥
patitvā te sthitā bhūmau krūrāḥ sarpā hatā iva .. kaṃdukā iva te bhūyaḥ patitāḥ punarutthitāḥ .. 18 ..
ततस्ते तापसंतप्ता रुरुदुः कुररी इव ॥ रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥
tataste tāpasaṃtaptā ruruduḥ kurarī iva .. rodanadhvanisaṃkrātoruktipratyuktikā iva .. 19..
सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ॥ स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ॥ 2.2.34.२० ॥
savaikuṃṭhāstatassarve tadā kuṃṭhitaśaktayaḥ .. svasvopakaṃṭhamākaṃṭhaṃ luluṭhuḥ kamaṭhā iva .. 2.2.34.20 ..
एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ॥ श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ॥ २१ ॥
etasminnaṃtare tatra saṃjātā cāśarīravāk .. śrāvayatyakhilān devāndakṣaṃ caiva viśeṣataḥ .. 21 ..
आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ॥ भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ॥ २२ ॥
dhik janma tava dakṣādya mahāmūḍhosi pāpadhīḥ .. bhaviṣyati mahadduḥkhamanivāryaṃ harodbhavam .. 22 ..
हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ॥ तेषामपि महादुःखं भविष्यति न संशयः ॥ २३ ॥
hāhāpi notra ye mūḍhāstava devādayasthitāḥ .. teṣāmapi mahāduḥkhaṃ bhaviṣyati na saṃśayaḥ .. 23 ..
ब्रह्मोवाच ॥ तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ॥ दक्षः प्रापद्भयं चाति परे देवादयोपि ह ॥ २४॥
brahmovāca .. tacchrutvākāśavacanaṃ dṛṣṭvāriṣṭāni tāni ca .. dakṣaḥ prāpadbhayaṃ cāti pare devādayopi ha .. 24..
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ॥ अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ॥ २५ ॥
vepamānastadā dakṣo vikalaścāti cetasi .. agacchaccharaṇaṃ viṣṇoḥ svaprabhoriṃdirāpateḥ .. 25 ..
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ॥ अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६ ॥
supraṇamya bhayāviṣṭaḥ saṃstūya ca vicetanaḥ .. avocaddevadevaṃ taṃ viṣṇuṃ svajanavatsalam .. 26 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satī khaṃḍe duśśakunadarśanaṃ nāma catustriṃśo'dhyāyaḥ .. 34 ..
ब्रह्मोवाच ।।
इत्युक्तं श्रीमहेशस्य श्रुत्वा वचनमादरात्॥ वीरभद्रोतिसंतुष्टः प्रणनाम महेश्वरम॥ १॥
ityuktaṃ śrīmaheśasya śrutvā vacanamādarāt.. vīrabhadrotisaṃtuṣṭaḥ praṇanāma maheśvarama.. 1..
शासनं शिरसा धृत्वा देवदेवस्य शूलिनः।प्रचचाल ततः शीघ्रं वीरभद्रो मखं प्रति॥ २॥
śāsanaṃ śirasā dhṛtvā devadevasya śūlinaḥ.pracacāla tataḥ śīghraṃ vīrabhadro makhaṃ prati.. 2..
शिवोथ प्रेषयामास शोभार्थं कोटिशो गणान्॥ तेन सार्द्धं महावीरान्मलयानलसन्निभान्॥ ॥ ३॥
śivotha preṣayāmāsa śobhārthaṃ koṭiśo gaṇān.. tena sārddhaṃ mahāvīrānmalayānalasannibhān.. .. 3..
अथ ते वीरभद्रस्य पुरतः प्रबला गणाः॥ पश्चादपि ययुर्वीराः कुतूहलकरा गणाः॥ ४॥
atha te vīrabhadrasya purataḥ prabalā gaṇāḥ.. paścādapi yayurvīrāḥ kutūhalakarā gaṇāḥ.. 4..
वीरभद्रसमेता येगणाश्शतसहस्रशः ॥ पार्षदाः कालकालस्य सर्वे रुद्रस्वरूपिणः ॥ ५।]
vīrabhadrasametā yegaṇāśśatasahasraśaḥ .. pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ .. 5.]
गणैस्समेतः किलतैर्महात्मा स वीरभद्रो हरवेषभूषणः ॥ सहस्रबाहुर्भुजगाधिपाढ्यो ययौ रथस्थः प्रबलोतिभीकरः ॥ ६॥
gaṇaissametaḥ kilatairmahātmā sa vīrabhadro haraveṣabhūṣaṇaḥ .. sahasrabāhurbhujagādhipāḍhyo yayau rathasthaḥ prabalotibhīkaraḥ .. 6..
नल्वानं च सहस्रे द्वे प्रमाणं स्यंदनस्य हि ॥ अयुतेनैव सिंहानां वाहनानां प्रयत्नतः ॥ ७॥
nalvānaṃ ca sahasre dve pramāṇaṃ syaṃdanasya hi .. ayutenaiva siṃhānāṃ vāhanānāṃ prayatnataḥ .. 7..
तथैव प्रबलाः सिंहा बहवः पार्श्वरक्षकाः ॥ शार्दूला मकरा मत्स्या गजास्तत्र सहस्रशः ॥ ८॥
tathaiva prabalāḥ siṃhā bahavaḥ pārśvarakṣakāḥ .. śārdūlā makarā matsyā gajāstatra sahasraśaḥ .. 8..
वीरभद्रे प्रचलिते दक्षनाशाय सत्वरम् ॥ कल्पवृक्षसमुत्सृष्टा पुष्पवृष्टिरभूत्तदा ॥ ९ ॥
vīrabhadre pracalite dakṣanāśāya satvaram .. kalpavṛkṣasamutsṛṣṭā puṣpavṛṣṭirabhūttadā .. 9 ..
तुष्टुवुश्च गणा वीर शिपिविष्टे प्रचेष्टितम् ॥ चक्रुः कुतूहलं सर्वे तस्मिंश्च गमनोत्सवैः ॥ 2.2.33.१०॥
tuṣṭuvuśca gaṇā vīra śipiviṣṭe praceṣṭitam .. cakruḥ kutūhalaṃ sarve tasmiṃśca gamanotsavaiḥ .. 2.2.33.10..
काली कात्यायिनीशानी चामुंडा मुंडमर्दिनी ॥ भद्रकाली तथा भद्रा त्वरिता वैष्णवी तथा ॥ ११ ॥
kālī kātyāyinīśānī cāmuṃḍā muṃḍamardinī .. bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā .. 11 ..
एताभिर्नवदुर्गाभिर्महाकाली समन्विता ।ययौ दक्षविनाशाय सर्वभूतगणैस्सह ॥ १२॥
etābhirnavadurgābhirmahākālī samanvitā .yayau dakṣavināśāya sarvabhūtagaṇaissaha .. 12..
डाकिनी शाकिनी चैव भूतप्रमथगुह्यकाः ॥ कूष्मांडाः पर्पटा श्चैव चटका ब्रह्मराक्षसाः ॥ १३ ॥
ḍākinī śākinī caiva bhūtapramathaguhyakāḥ .. kūṣmāṃḍāḥ parpaṭā ścaiva caṭakā brahmarākṣasāḥ .. 13 ..
भैरवाः क्षेत्रपालाश्च दक्षयज्ञविनाशकाः ॥ निर्ययुस्त्वरितं वीराश्शिवाज्ञाप्रतिपालकाः ॥ १४ ॥
bhairavāḥ kṣetrapālāśca dakṣayajñavināśakāḥ .. niryayustvaritaṃ vīrāśśivājñāpratipālakāḥ .. 14 ..
तथैव योगिनीचक्रं चतुःषष्टिगणान्वितम् ॥ निर्ययौ सहसा क्रुद्धं दक्षयज्ञं विनाशितुम् ॥ १५॥
tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam .. niryayau sahasā kruddhaṃ dakṣayajñaṃ vināśitum .. 15..
तेषां गणानां सर्वेषां संख्यानं शृणु नारद ॥ महाबलवतां संघोमुख्यानां धैर्यशालिनाम् ॥ १६॥
teṣāṃ gaṇānāṃ sarveṣāṃ saṃkhyānaṃ śṛṇu nārada .. mahābalavatāṃ saṃghomukhyānāṃ dhairyaśālinām .. 16..
अभ्ययाच्छंकुकर्णश्च दशकोट्या गणेश्वरः॥ दशभिः केकराक्षश्च विकृतो ष्टाभिरेव ॥ १७॥
abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ.. daśabhiḥ kekarākṣaśca vikṛto ṣṭābhireva .. 17..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रिकः ॥ षड्भिस्सर्वाङ्गको वीरस्तथैव विकृताननः ॥ १८ ॥
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ .. ṣaḍbhissarvāṅgako vīrastathaiva vikṛtānanaḥ .. 18 ..
ज्वालकेशो द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिः समदज्जीमान् दुद्रभोष्टाभिरेव च ॥ १९॥
jvālakeśo dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ .. saptabhiḥ samadajjīmān dudrabhoṣṭābhireva ca .. 19..
पंचभिश्च कपालीशः षड्भिस्संदारको गणः ॥ कोटिकोटिभिरेवेह कोटिकुण्डस्तथैव च ॥ 2.2.33.२० ॥
paṃcabhiśca kapālīśaḥ ṣaḍbhissaṃdārako gaṇaḥ .. koṭikoṭibhireveha koṭikuṇḍastathaiva ca .. 2.2.33.20 ..
विष्टंभोऽष्टाभिर्वीरैः कोटिभिर्गणसप्तमः ॥ सहस्रकोटिभिस्तात संनादः पिप्पलस्तथा ॥ २१ ॥
viṣṭaṃbho'ṣṭābhirvīraiḥ koṭibhirgaṇasaptamaḥ .. sahasrakoṭibhistāta saṃnādaḥ pippalastathā .. 21 ..
आवेशनस्तथाष्टाभिरष्टाभिश्चंद्रतापनः ॥ महावेशः सहस्रेण कोटिना गणपो वृतः ॥ २२ ॥
āveśanastathāṣṭābhiraṣṭābhiścaṃdratāpanaḥ .. mahāveśaḥ sahasreṇa koṭinā gaṇapo vṛtaḥ .. 22 ..
कुण्डी द्वादशकोटीभिस्तथा पर्वतको मुने ॥ विनाशितुं दक्षयज्ञं निर्ययौ गणसत्तम ॥ २३ ॥
kuṇḍī dvādaśakoṭībhistathā parvatako mune .. vināśituṃ dakṣayajñaṃ niryayau gaṇasattama .. 23 ..
कालश्च कालकश्चैव महाकालस्तथैव च ॥ कोटीनां शतकेनैव दक्षयज्ञं ययौ प्रति ॥ २४ ॥
kālaśca kālakaścaiva mahākālastathaiva ca .. koṭīnāṃ śatakenaiva dakṣayajñaṃ yayau prati .. 24 ..
अग्निकृच्छतकोट्या च कोट्याग्निमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव घनावहः ॥ २५ ॥
agnikṛcchatakoṭyā ca koṭyāgnimukha eva ca .. ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ .. 25 ..
सन्नाहश्शतकोट्या च कोट्या च कुमुदो गणः ॥ अमोघः कोकिलश्चैव कोटिकोट्या गणाधिपः ॥ २६ ॥
sannāhaśśatakoṭyā ca koṭyā ca kumudo gaṇaḥ .. amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ .. 26 ..
काष्ठागूढश्चतुःषष्ट्या सुकेशी वृषभस्तथा ॥ सुमन्त्रको गणाधीशस्तथा तात सुनिर्ययौ ॥ २७ ॥
kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā .. sumantrako gaṇādhīśastathā tāta suniryayau .. 27 ..
काकपादोदरः षष्टिकोटिभिर्गणसत्तमः ॥ तथा सन्तानकः षष्टिकोटिभिर्गणपुंगवः ॥ २८ ॥
kākapādodaraḥ ṣaṣṭikoṭibhirgaṇasattamaḥ .. tathā santānakaḥ ṣaṣṭikoṭibhirgaṇapuṃgavaḥ .. 28 ..
महाबलश्च नवभिः कोटिभिः पुंगवस्तथा ॥ २९ ॥
mahābalaśca navabhiḥ koṭibhiḥ puṃgavastathā .. 29 ..
मधुपिंगस्तथा तात गणाधीशो हि निर्ययौ ॥ नीलो नवत्या कोटीनां पूर्णभद्रस्तथैव च ॥ 2.2.33.३० ॥
madhupiṃgastathā tāta gaṇādhīśo hi niryayau .. nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca .. 2.2.33.30 ..
निर्ययौ शतकोटीभिश्चतुर्वक्त्रो गणाधिपः ॥ काष्ठागूढेश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ ३१ ॥
niryayau śatakoṭībhiścaturvaktro gaṇādhipaḥ .. kāṣṭhāgūḍheścatuṣṣaṣṭyā sukeśo vṛṣabhastathā .. 31 ..
विरूपाक्षश्च कोटीनां चतुःषष्ट्या गणेश्वरः ॥ तालकेतुः षडास्यश्च पंचास्यश्च गणाधिपः ॥ ३२॥
virūpākṣaśca koṭīnāṃ catuḥṣaṣṭyā gaṇeśvaraḥ .. tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca gaṇādhipaḥ .. 32..
संवर्तकस्तथा चैव कुलीशश्च स्वयं प्रभुः ॥ लोकांतकश्च दीप्तात्मा तथा दैत्यान्तको मुने ॥ ३३ ॥
saṃvartakastathā caiva kulīśaśca svayaṃ prabhuḥ .. lokāṃtakaśca dīptātmā tathā daityāntako mune .. 33 ..
गणो भृंगीरिटिः श्रीमान् देवदेवप्रियस्तथा ॥ अशनिर्भालकश्चैव चतुःषष्ट्या सह्स्रकः ॥ ३४ ॥
gaṇo bhṛṃgīriṭiḥ śrīmān devadevapriyastathā .. aśanirbhālakaścaiva catuḥṣaṣṭyā sahsrakaḥ .. 34 ..
कोटिकोटिसहस्राणां शतैर्विंश तिभिर्वृतः ॥ वीरेशो ह्यभ्ययाद्वीरः वीरभद्र शिवाज्ञया ॥ ३५ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśa tibhirvṛtaḥ .. vīreśo hyabhyayādvīraḥ vīrabhadra śivājñayā .. 35 ..
भूतकोटिसहस्रैस्तु प्रययौ कोटिभिस्त्रिभिः ॥ रोमजैः श्वगणै श्चैव तथा वीरो ययौ द्रुतम् ॥ ३६ ॥
bhūtakoṭisahasraistu prayayau koṭibhistribhiḥ .. romajaiḥ śvagaṇai ścaiva tathā vīro yayau drutam .. 36 ..
तदा भेरीमहानादः शंखाश्च विविधस्वनाः ॥ जटाहरोमुखाश्चैव शृंगाणि विविधानि च ॥ ३७ ॥
tadā bherīmahānādaḥ śaṃkhāśca vividhasvanāḥ .. jaṭāharomukhāścaiva śṛṃgāṇi vividhāni ca .. 37 ..
ते तानि विततान्येव बंधनानि सुखानि च ॥ वादित्राणि विनेदुश्च विविधानि महोत्सवे ॥ ३८ ॥
te tāni vitatānyeva baṃdhanāni sukhāni ca .. vāditrāṇi vineduśca vividhāni mahotsave .. 38 ..
वीरभद्रस्य यात्रायां सबलस्य महामुने ॥ शकुनान्यभवंस्तत्र भूरीणि सुखदानि च ॥ ३९ ॥
vīrabhadrasya yātrāyāṃ sabalasya mahāmune .. śakunānyabhavaṃstatra bhūrīṇi sukhadāni ca .. 39 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे वीरभद्रयात्रावर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanaṃ nāma trayastriṃśo'dhyāyaḥ .. 33 ..
ब्रह्मोवाच ।।
एवं प्रचलिते चास्मिन् वीरभद्रे गणान्विते ॥ दुष्टचिह्नानि दक्षेण दृष्टानि विबुधैरपि ॥ १ ॥
evaṃ pracalite cāsmin vīrabhadre gaṇānvite .. duṣṭacihnāni dakṣeṇa dṛṣṭāni vibudhairapi .. 1 ..
उत्पाता विविधाश्चासन् वीरभद्रे गणान्विते ॥ त्रिविधा अपि देवर्षे यज्ञविध्वंससूचकाः ॥ २॥
utpātā vividhāścāsan vīrabhadre gaṇānvite .. trividhā api devarṣe yajñavidhvaṃsasūcakāḥ .. 2..
दक्षवामाक्षिबाहूरुविस्पंदस्समजायत ॥ नानाकष्टप्रदस्तात सर्वथाऽशुभसूचकः ॥ ३॥
dakṣavāmākṣibāhūruvispaṃdassamajāyata .. nānākaṣṭapradastāta sarvathā'śubhasūcakaḥ .. 3..
भूकंपस्समभूत्तत्र दक्षयागस्थले तदा ॥ दक्षोपश्यच्च मध्याह्ने नक्षत्राण्यद्भुतानि च ॥ ४॥
bhūkaṃpassamabhūttatra dakṣayāgasthale tadā .. dakṣopaśyacca madhyāhne nakṣatrāṇyadbhutāni ca .. 4..
दिशश्चासन्सुमलिनाः कर्बुरोभूद्दिवाकरः ॥ परिवेषसहस्रेण संक्रांतश्च भयंकरः ॥ ५॥
diśaścāsansumalināḥ karburobhūddivākaraḥ .. pariveṣasahasreṇa saṃkrāṃtaśca bhayaṃkaraḥ .. 5..
नक्षत्राणि पतंति स्म विद्युदग्निप्रभाणि च ॥ नक्षत्राणामभूद्वक्रा गतिश्चाधोमुखी तदा ॥ ६॥
nakṣatrāṇi pataṃti sma vidyudagniprabhāṇi ca .. nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā .. 6..
गृध्रा दक्ष शिरः स्पृष्ट्वा समुद्भूताः सहस्रशः॥ आसीद्गृध्रपक्षच्छायैस्सच्छायो यागमंडपः॥ ७॥
gṛdhrā dakṣa śiraḥ spṛṣṭvā samudbhūtāḥ sahasraśaḥ.. āsīdgṛdhrapakṣacchāyaissacchāyo yāgamaṃḍapaḥ.. 7..
ववाशिरे यागभूमौ क्रोष्टारो नेत्रकस्तदा॥ उल्कावृष्टिरभूत्तत्र श्वेतवृश्चिकसंभवा ॥ ८॥
vavāśire yāgabhūmau kroṣṭāro netrakastadā.. ulkāvṛṣṭirabhūttatra śvetavṛścikasaṃbhavā .. 8..
खरा वाता ववुस्तत्र पांशुवृष्टिसमन्विताः॥ शलभाश्च समुद्भूता विवर्तानिलकंपिताः ॥ ९॥
kharā vātā vavustatra pāṃśuvṛṣṭisamanvitāḥ.. śalabhāśca samudbhūtā vivartānilakaṃpitāḥ .. 9..
रीतैश्च पवनै रूर्द्ध्वं स दक्षाध्वरमंडपः॥ दैवान्वितेन दक्षेण यः कृतो नूतनोद्भुतः॥ 2.2.34.१०॥
rītaiśca pavanai rūrddhvaṃ sa dakṣādhvaramaṃḍapaḥ.. daivānvitena dakṣeṇa yaḥ kṛto nūtanodbhutaḥ.. 2.2.34.10..
वेमुर्दक्षादयस्सर्वे तदा शोणितमद्भुतम्॥ वेमुश्च मांसखण्डानि सशल्यानि मुहुर्मुहुः ॥ ११ ॥
vemurdakṣādayassarve tadā śoṇitamadbhutam.. vemuśca māṃsakhaṇḍāni saśalyāni muhurmuhuḥ .. 11 ..
सकंपाश्च बभूवुस्ते दीपा वातहता इव ॥ दुःखिताश्चाभवन्सर्वे शस्त्रधाराहता इव ॥ १२ ॥
sakaṃpāśca babhūvuste dīpā vātahatā iva .. duḥkhitāścābhavansarve śastradhārāhatā iva .. 12 ..
तदा निनादजातानि बाष्पवर्षाणि तत्क्षणे ॥ प्रातस्तुषारवर्षीणि पद्मानीव वनांतरे ॥ १३ ॥
tadā ninādajātāni bāṣpavarṣāṇi tatkṣaṇe .. prātastuṣāravarṣīṇi padmānīva vanāṃtare .. 13 ..
दक्षाद्यक्षीणि जातानि ह्यकस्माद्विशदान्यपि ॥ निशायां कमलाश्चैव कुमुदानीव संगवे ॥ १४॥
dakṣādyakṣīṇi jātāni hyakasmādviśadānyapi .. niśāyāṃ kamalāścaiva kumudānīva saṃgave .. 14..
असृग्ववर्ष देवश्च तिमिरेणावृता दिशः ॥ दिग्दाहोभूद्विशेषेण त्रासयन् सकलाञ्जनान्॥ ॥ १५ ॥
asṛgvavarṣa devaśca timireṇāvṛtā diśaḥ .. digdāhobhūdviśeṣeṇa trāsayan sakalāñjanān.. .. 15 ..
एवं विधान्यरिष्टानि ददृशुर्विबुधादयः ॥ भयमापेदिरेऽत्यंतं मुने विष्ण्वादिकास्तदा ॥ १६॥
evaṃ vidhānyariṣṭāni dadṛśurvibudhādayaḥ .. bhayamāpedire'tyaṃtaṃ mune viṣṇvādikāstadā .. 16..
भुवि ते मूर्छिताः पेतुर्हा हताः स्म इतीरयन् ॥ तरवस्तीरसंजाता नदीवेगहता इव ॥ १७ ॥
bhuvi te mūrchitāḥ peturhā hatāḥ sma itīrayan .. taravastīrasaṃjātā nadīvegahatā iva .. 17 ..
पतित्वा ते स्थिता भूमौ क्रूराः सर्पा हता इव ॥ कंदुका इव ते भूयः पतिताः पुनरुत्थिताः ॥ १८ ॥
patitvā te sthitā bhūmau krūrāḥ sarpā hatā iva .. kaṃdukā iva te bhūyaḥ patitāḥ punarutthitāḥ .. 18 ..
ततस्ते तापसंतप्ता रुरुदुः कुररी इव ॥ रोदनध्वनिसंक्रातोरुक्तिप्रत्युक्तिका इव ॥ १९॥
tataste tāpasaṃtaptā ruruduḥ kurarī iva .. rodanadhvanisaṃkrātoruktipratyuktikā iva .. 19..
सवैकुंठास्ततस्सर्वे तदा कुंठितशक्तयः ॥ स्वस्वोपकंठमाकंठं लुलुठुः कमठा इव ॥ 2.2.34.२० ॥
savaikuṃṭhāstatassarve tadā kuṃṭhitaśaktayaḥ .. svasvopakaṃṭhamākaṃṭhaṃ luluṭhuḥ kamaṭhā iva .. 2.2.34.20 ..
एतस्मिन्नंतरे तत्र संजाता चाशरीरवाक् ॥ श्रावयत्यखिलान् देवान्दक्षं चैव विशेषतः ॥ २१ ॥
etasminnaṃtare tatra saṃjātā cāśarīravāk .. śrāvayatyakhilān devāndakṣaṃ caiva viśeṣataḥ .. 21 ..
आकाशवाण्युवाच ।।
धिक् जन्म तव दक्षाद्य महामूढोसि पापधीः ॥ भविष्यति महद्दुःखमनिवार्यं हरोद्भवम् ॥ २२ ॥
dhik janma tava dakṣādya mahāmūḍhosi pāpadhīḥ .. bhaviṣyati mahadduḥkhamanivāryaṃ harodbhavam .. 22 ..
हाहापि नोत्र ये मूढास्तव देवादयस्थिताः ॥ तेषामपि महादुःखं भविष्यति न संशयः ॥ २३ ॥
hāhāpi notra ye mūḍhāstava devādayasthitāḥ .. teṣāmapi mahāduḥkhaṃ bhaviṣyati na saṃśayaḥ .. 23 ..
ब्रह्मोवाच ॥ तच्छ्रुत्वाकाशवचनं दृष्ट्वारिष्टानि तानि च ॥ दक्षः प्रापद्भयं चाति परे देवादयोपि ह ॥ २४॥
brahmovāca .. tacchrutvākāśavacanaṃ dṛṣṭvāriṣṭāni tāni ca .. dakṣaḥ prāpadbhayaṃ cāti pare devādayopi ha .. 24..
वेपमानस्तदा दक्षो विकलश्चाति चेतसि ॥ अगच्छच्छरणं विष्णोः स्वप्रभोरिंदिरापतेः ॥ २५ ॥
vepamānastadā dakṣo vikalaścāti cetasi .. agacchaccharaṇaṃ viṣṇoḥ svaprabhoriṃdirāpateḥ .. 25 ..
सुप्रणम्य भयाविष्टः संस्तूय च विचेतनः ॥ अवोचद्देवदेवं तं विष्णुं स्वजनवत्सलम् ॥ २६ ॥
supraṇamya bhayāviṣṭaḥ saṃstūya ca vicetanaḥ .. avocaddevadevaṃ taṃ viṣṇuṃ svajanavatsalam .. 26 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खंडे दुश्शकुनदर्शनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satī khaṃḍe duśśakunadarśanaṃ nāma catustriṃśo'dhyāyaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In