Rudra Samhita - Sati Khanda

Adhyaya - 34

Devas sees bad omens at Daksha's sacrifice

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
दक्ष उवाच ।।
देवदेव हरे विष्णो दीनबंधो कृपानिधे ।। मम रक्षा विधातव्या भवता साध्वरस्य च ।। १ ।।
devadeva hare viṣṇo dīnabaṃdho kṛpānidhe || mama rakṣā vidhātavyā bhavatā sādhvarasya ca || 1 ||

Samhita : 3

Adhyaya :   34

Shloka :   1

रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ।। कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो।। २।।
rakṣakastvaṃ makhasyaiva makhakarmā makhātmakaḥ || kṛpā vidheyā yajñasya bhaṃgo bhavatu na prabho|| 2||

Samhita : 3

Adhyaya :   34

Shloka :   2

।। ब्रह्मोवाच ।।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ।। पपात पादयोस्तस्य भयव्याकुलमानसः ।। ३।।
itthaṃ bahuvidhāṃ dakṣaḥ kṛtvā vijñaptimādarāt || papāta pādayostasya bhayavyākulamānasaḥ || 3||

Samhita : 3

Adhyaya :   34

Shloka :   3

उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।। श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ।। ४ ।।
utthāpya taṃ tato viṣṇurdakṣaṃ viklinnamānasam || śrutvā ca tasya tadvākyaṃ kumaterasmaracchivam || 4 ||

Samhita : 3

Adhyaya :   34

Shloka :   4

स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ।। अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ।। ५ ।।
smṛtvā śivaṃ maheśānaṃ svaprabhuṃ parameśvaram || avadacchivatattvajño dakṣaṃ sabodhayanhariḥ || 5 ||

Samhita : 3

Adhyaya :   34

Shloka :   5

हरिरुवाच ।।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ।। सर्वथा ते हितकरं महामंत्रसुखप्रदम् ।। ६ ।।
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ || sarvathā te hitakaraṃ mahāmaṃtrasukhapradam || 6 ||

Samhita : 3

Adhyaya :   34

Shloka :   6

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।। सकलाधीश्वरस्यैव शंकरस्य परात्मनः ।। ७।।
avajñā hi kṛtā dakṣa tvayā tattvamajānatā || sakalādhīśvarasyaiva śaṃkarasya parātmanaḥ || 7||

Samhita : 3

Adhyaya :   34

Shloka :   7

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।। विफलं केवलं नैव विपत्तिश्च पदेपदे ।। ८ ।।
īśvarāvajñayā sarvaṃ kāryaṃ bhavati sarvathā || viphalaṃ kevalaṃ naiva vipattiśca padepade || 8 ||

Samhita : 3

Adhyaya :   34

Shloka :   8

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ।। त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ।। ९ ।।
apūjyā yatra pūjyaṃte pūjanīyo na pūjyate || trīṇi tatra bhaviṣyaṃti dāridryaṃ maraṇaṃ bhayam || 9 ||

Samhita : 3

Adhyaya :   34

Shloka :   9

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।। अमानितान्महेशाच्च महद्भयमुपस्थितम् ।। 2.2.35.१० ।।
tasmātsarvaprayatnena mānanīyo vṛṣadhvajaḥ || amānitānmaheśācca mahadbhayamupasthitam || 2.2.35.10 ||

Samhita : 3

Adhyaya :   34

Shloka :   10

अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ।। भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ।। ११ ।।
adyāpi na vayaṃ sarve prabhavaḥ prabhavāmahe || bhavato durnayenaiva mayā satyamudīryyate || 11 ||

Samhita : 3

Adhyaya :   34

Shloka :   11

ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ।। विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ।। १२।।
viṣṇostadvacanaṃ śrutvā dakṣaściṃtāparo'bhavat || vivarṇavadano bhūtvā tūṣṇīmāsīdbhuvi sthitaḥ || 12||

Samhita : 3

Adhyaya :   34

Shloka :   12

एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ।। अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ।। १३।।
etasminnaṃtare vīrabhadraḥ sainyasamanvitaḥ || agacchadadhvaraṃ rudraprerito gaṇanāyakaḥ || 13||

Samhita : 3

Adhyaya :   34

Shloka :   13

पृष्ठे केचित्समायाता गगने केचिदागताः।। दिशश्च विदिशः सर्वे समावृत्य तथापरे।। ।। १४।।
pṛṣṭhe kecitsamāyātā gagane kecidāgatāḥ|| diśaśca vidiśaḥ sarve samāvṛtya tathāpare|| || 14||

Samhita : 3

Adhyaya :   34

Shloka :   14

शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ।। असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ।। १५।।
śarvājñayā gaṇāḥ śūrā nirbhayā rudravikramāḥ || asaṃkhyāḥ siṃhanādānvai kurvaṃto vīrasattamāḥ || 15||

Samhita : 3

Adhyaya :   34

Shloka :   15

तेन नादेन महता नादितं भुवनत्रयम् ।। रजसा चावृतं व्योम तमसा चावृता दिशः ।। १६।।
tena nādena mahatā nāditaṃ bhuvanatrayam || rajasā cāvṛtaṃ vyoma tamasā cāvṛtā diśaḥ || 16||

Samhita : 3

Adhyaya :   34

Shloka :   16

सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ।। सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ।। १७।।
saptadvīpānvitā pṛthvī cacālāti bhayākulā || saśailakānanā tatra cukṣubhussakalābdhayaḥ || 17||

Samhita : 3

Adhyaya :   34

Shloka :   17

एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ।। दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ।। १८ ।।
evaṃbhūtaṃ ca tatsainyaṃ lokakṣayakaraṃ mahat || dṛṣṭvā ca vismitāssarve babhūvuramarādayaḥ || 18 ||

Samhita : 3

Adhyaya :   34

Shloka :   18

सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ।। दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत।। १९।।
sainyodyogamathālokya dakṣaścāsṛṅmukhākulaḥ || daṃḍavatpatito viṣṇuṃ sakalatro'bhyabhāṣata|| 19||

Samhita : 3

Adhyaya :   34

Shloka :   19

दक्ष उवाच ।।
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ।। सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ।। 2.2.35.२० ।।
bhavadbalenaiva mayā yajñaḥ prāraṃbhito mahān || satkarmasiddhaye viṣṇo pramāṇaṃ tvaṃ mahāprabho || 2.2.35.20 ||

Samhita : 3

Adhyaya :   34

Shloka :   20

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।। धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ।। २१।।
viṣṇo tvaṃ karmaṇāṃ sākṣī yajñānāṃ pratipālakaḥ || dharmasya vedagarbhasya brahmaṇastvaṃ mahāprabho || 21||

Samhita : 3

Adhyaya :   34

Shloka :   21

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।। त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ।। २२।। ।
tasmādrakṣā vidhātavyā yajñasyāsya mama prabho || tvadanyaḥ yassamarthosti yatastvaṃ sakalaprabhuḥ || 22|| |

Samhita : 3

Adhyaya :   34

Shloka :   22

ब्रह्मोवाच ।।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।। अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ।। २३।।
dakṣasya vacanaṃ śrutvā viṣṇurdīnataraṃ tadā || avocadbodhayaṃstaṃ vai śivatattvaparāṅmukham || 23||

Samhita : 3

Adhyaya :   34

Shloka :   23

विष्णुरुवाच ।।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।। ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ।। २४।।
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai || khyāto mama paṇaḥ satyo dharmasya paripālanam || 24||

Samhita : 3

Adhyaya :   34

Shloka :   24

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।। शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ।। २५।।
tatsatyaṃ tu tvayoktaṃ hi kiṃ tattasya vyatikramaḥ || śṛṇu tvaṃ vacmyahaṃ dakṣa krūrabuddhiṃ tyajā'dhunā || 25||

Samhita : 3

Adhyaya :   34

Shloka :   25

नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ।। तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ।। २६।।
naimiṣe nimiṣakṣetre yajjātaṃ vṛttamadbhutam || tatkiṃ na smaryate dakṣa vismṛtaṃ kiṃ kubuddhinā || 26||

Samhita : 3

Adhyaya :   34

Shloka :   26

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ।। न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः।। २७।।
rudrakopācca ko hyatra samartho rakṣaṇe tava || na yasyābhimataṃ dakṣa yastvāṃ rakṣati durmatiḥ|| 27||

Samhita : 3

Adhyaya :   34

Shloka :   27

किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ।। समर्थं केवलं कर्म न भविष्यति सर्वदा ।। २८ ।।
kiṃ karma kimakarmeti tatra paśyasi durmate || samarthaṃ kevalaṃ karma na bhaviṣyati sarvadā || 28 ||

Samhita : 3

Adhyaya :   34

Shloka :   28

स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ।। न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ।। २९।।
svakarmaviddhi tadyena samarthatvena jāyate || na tvanyaḥ karmaṇo dātā śaṃ bhavedīśvaraṃ vinā || 29||

Samhita : 3

Adhyaya :   34

Shloka :   29

ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ।। कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ।। 2.2.35.३० ।।
īśvarasya ca yo bhaktyā śāṃtastadgatamānasaḥ || karmaṇo hi phalaṃ tasya prayacchati tadā śivaḥ || 2.2.35.30 ||

Samhita : 3

Adhyaya :   34

Shloka :   30

केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ।। निरयं ते च गच्छंति कल्पकोटिशतानि च ।। ३१ ।।
kevalaṃ jñānamāśritya nirīśvaraparā narāḥ || nirayaṃ te ca gacchaṃti kalpakoṭiśatāni ca || 31 ||

Samhita : 3

Adhyaya :   34

Shloka :   31

पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ।। निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ।। ३२ ।।
punaḥ karmamayaiḥ pāśairvaddhā janmani janmani || nirayeṣu prapacyaṃte kevalaṃ karmarūpiṇaḥ || 32 ||

Samhita : 3

Adhyaya :   34

Shloka :   32

अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ।। रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ।। ३३।।
ayaṃ rudragaṇādhīśo vīrabhadro'ri mardanaḥ || rudrakopāgnisaṃbhūtaḥ samāyātodhvarāṃgaṇe || 33||

Samhita : 3

Adhyaya :   34

Shloka :   33

अयमस्मद्विनाशार्थमागतोस्ति न संशयः ।। अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ।। ३४ ।।
ayamasmadvināśārthamāgatosti na saṃśayaḥ || aśakyamasya nāstyeva kimapyastu tu vastutaḥ || 34 ||

Samhita : 3

Adhyaya :   34

Shloka :   34

प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ।। ततः प्रशांतहृदयो भविष्यति न संशयः ।। ३५ ।।
prajvālyāsmānayaṃ sarvān dhruvameva mahāprabhuḥ || tataḥ praśāṃtahṛdayo bhaviṣyati na saṃśayaḥ || 35 ||

Samhita : 3

Adhyaya :   34

Shloka :   35

श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ।। यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ।। ३६ ।।
śrīmahādevaśapathaṃ samullaṃghya bhramānmayā || yataḥ sthitaṃ tataḥ prāpyaṃ mayā duḥkhaṃ tvayā saha || 36 ||

Samhita : 3

Adhyaya :   34

Shloka :   36

शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ।। शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ।। ३७ ।।
śaktirmama tu nāstyeva dakṣādyaitannivāraṇe || śapathollaṃghanādeva śivadrohī yatosmyaham || 37 ||

Samhita : 3

Adhyaya :   34

Shloka :   37

कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ।। ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ।। ३८ ।।
kālatrayepi na yato maheśadrohiṇāṃ sukham || tato'vaśyaṃ mayā prāptaṃ duḥkhamadya tvayā saha || 38 ||

Samhita : 3

Adhyaya :   34

Shloka :   38

सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ।। शैवचक्रमिदं यस्मादशैवलयकारणम्।। ३९।।
sudarśanābhidhaṃ cakrametasminna lagiṣyati || śaivacakramidaṃ yasmādaśaivalayakāraṇam|| 39||

Samhita : 3

Adhyaya :   34

Shloka :   39

विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ।। हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ।। 2.2.35.४० ।।
vināpi vīrabhadreṇa nāmaitaccakramaiśvaram || hatvā gamiṣyatyadhunā satvaraṃ harasannidhau || 2.2.35.40 ||

Samhita : 3

Adhyaya :   34

Shloka :   40

शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ।। असंहत्यैव सहसा कृपयैव स्थिरं परम् ।। ४१।।
śaivaṃ śapathamullaṃghya sthitaṃ māṃ cakramīdṛśam || asaṃhatyaiva sahasā kṛpayaiva sthiraṃ param || 41||

Samhita : 3

Adhyaya :   34

Shloka :   41

अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ।। ४२।।
ataḥ paramidaṃ cakramapi na sthāsyati dhruvamgamiṣyatyadhunā śīghraṃ jvālāmālāsamākulam || 42||

Samhita : 3

Adhyaya :   34

Shloka :   42

वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ।। महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ।। ४३ ।।
vīrabhadraḥ pūjitopi śīghramasmābhirādarāt || mahākrodhasamākrāṃto nāsmānsaṃrakṣayiṣyati || 43 ||

Samhita : 3

Adhyaya :   34

Shloka :   43

अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ।। हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ।। ४४।।
akāṃḍapralayo'smākamāgatodya hi hā hahā || hā hā bata tavedānīṃ nāśosmākamupasthitaḥ || 44||

Samhita : 3

Adhyaya :   34

Shloka :   44

शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ।। शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ।। ४५।।
śaraṇyo'smākamadhunā nāstyeva hi jagattraye || śaṃkaradrohiṇo loke kaśśaraṇyo bhaviṣyati || 45||

Samhita : 3

Adhyaya :   34

Shloka :   45

तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ।। तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ।। ४६ ।।
tanunāśepi saṃprāpyāstaiścāpi yamayātanāḥ || tānaiva śakyate soḍhuṃ bahuduḥkhapradāyinīḥ || 46 ||

Samhita : 3

Adhyaya :   34

Shloka :   46

शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ।। तप्ततैलकटाहेषु पातयत्येव नान्यथा ।। ४७ ।।
śivadrohiṇamālokya daṣṭadaṃto yamaḥ svayam || taptatailakaṭāheṣu pātayatyeva nānyathā || 47 ||

Samhita : 3

Adhyaya :   34

Shloka :   47

गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ।। तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ।। ४८।।
gantumevāhamudyuktaṃ sarvathā śapathottaram || tathāpi na gataśśīghraṃ duṣṭasaṃsargapāpataḥ || 48||

Samhita : 3

Adhyaya :   34

Shloka :   48

यदद्य क्रियतेस्माभिः पलायनमितस्तदा ।। शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ।। ४९।।
yadadya kriyatesmābhiḥ palāyanamitastadā || śārvo nā karṣakaśśastrairasmānākarṣayiṣyati || 49||

Samhita : 3

Adhyaya :   34

Shloka :   49

स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ।। श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ।। 2.2.35.५० ।।
svarge vā bhuvi pātāle yatra kutrāpi vā yataḥ || śrīvīrabhadraśastrāṇāṃ gamanaṃ na hi durla bham || 2.2.35.50 ||

Samhita : 3

Adhyaya :   34

Shloka :   50

यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ।। तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ।। ५१ ।।
yāvataśca gaṇāssaṃti śrīrudrasya triśūlinaḥ || tāvatāmapi sarveṣāṃ śaktiretādṛśī dhuvam || 51 ||

Samhita : 3

Adhyaya :   34

Shloka :   51

श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ।। पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ।। ५२।।
śrīkālabhairavaḥ kāśyāṃ nakhāgreṇaiva līlayā || purā śiraśca ciccheda paṃcamaṃ brahmaṇo dhruvam || 52||

Samhita : 3

Adhyaya :   34

Shloka :   52

एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ।। वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ।। ५३ ।।
etaduktvā sthito viṣṇuratitrastamukhāmbujaḥ || vīrabhadropi saṃprāpa tadaivā'dhvaramaṃḍapam || 53 ||

Samhita : 3

Adhyaya :   34

Shloka :   53

एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ।। वीरभद्रेण सहितं ददृशुश्च सुरादया ।। ५४ ।।
evaṃ bruvati govinda āgataṃ sainyasāgaram || vīrabhadreṇa sahitaṃ dadṛśuśca surādayā || 54 ||

Samhita : 3

Adhyaya :   34

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne viṣṇuvākyavarṇanaṃ nāma paṃcatriṃśo'dhyāyaḥ || 35 ||

Samhita : 3

Adhyaya :   34

Shloka :   55

दक्ष उवाच ।।
देवदेव हरे विष्णो दीनबंधो कृपानिधे ।। मम रक्षा विधातव्या भवता साध्वरस्य च ।। १ ।।
devadeva hare viṣṇo dīnabaṃdho kṛpānidhe || mama rakṣā vidhātavyā bhavatā sādhvarasya ca || 1 ||

Samhita : 3

Adhyaya :   34

Shloka :   1

रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ।। कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो।। २।।
rakṣakastvaṃ makhasyaiva makhakarmā makhātmakaḥ || kṛpā vidheyā yajñasya bhaṃgo bhavatu na prabho|| 2||

Samhita : 3

Adhyaya :   34

Shloka :   2

।। ब्रह्मोवाच ।।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ।। पपात पादयोस्तस्य भयव्याकुलमानसः ।। ३।।
itthaṃ bahuvidhāṃ dakṣaḥ kṛtvā vijñaptimādarāt || papāta pādayostasya bhayavyākulamānasaḥ || 3||

Samhita : 3

Adhyaya :   34

Shloka :   3

उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ।। श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ।। ४ ।।
utthāpya taṃ tato viṣṇurdakṣaṃ viklinnamānasam || śrutvā ca tasya tadvākyaṃ kumaterasmaracchivam || 4 ||

Samhita : 3

Adhyaya :   34

Shloka :   4

स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ।। अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ।। ५ ।।
smṛtvā śivaṃ maheśānaṃ svaprabhuṃ parameśvaram || avadacchivatattvajño dakṣaṃ sabodhayanhariḥ || 5 ||

Samhita : 3

Adhyaya :   34

Shloka :   5

हरिरुवाच ।।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ।। सर्वथा ते हितकरं महामंत्रसुखप्रदम् ।। ६ ।।
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ || sarvathā te hitakaraṃ mahāmaṃtrasukhapradam || 6 ||

Samhita : 3

Adhyaya :   34

Shloka :   6

अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ।। सकलाधीश्वरस्यैव शंकरस्य परात्मनः ।। ७।।
avajñā hi kṛtā dakṣa tvayā tattvamajānatā || sakalādhīśvarasyaiva śaṃkarasya parātmanaḥ || 7||

Samhita : 3

Adhyaya :   34

Shloka :   7

ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ।। विफलं केवलं नैव विपत्तिश्च पदेपदे ।। ८ ।।
īśvarāvajñayā sarvaṃ kāryaṃ bhavati sarvathā || viphalaṃ kevalaṃ naiva vipattiśca padepade || 8 ||

Samhita : 3

Adhyaya :   34

Shloka :   8

अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ।। त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ।। ९ ।।
apūjyā yatra pūjyaṃte pūjanīyo na pūjyate || trīṇi tatra bhaviṣyaṃti dāridryaṃ maraṇaṃ bhayam || 9 ||

Samhita : 3

Adhyaya :   34

Shloka :   9

तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ।। अमानितान्महेशाच्च महद्भयमुपस्थितम् ।। 2.2.35.१० ।।
tasmātsarvaprayatnena mānanīyo vṛṣadhvajaḥ || amānitānmaheśācca mahadbhayamupasthitam || 2.2.35.10 ||

Samhita : 3

Adhyaya :   34

Shloka :   10

अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ।। भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ।। ११ ।।
adyāpi na vayaṃ sarve prabhavaḥ prabhavāmahe || bhavato durnayenaiva mayā satyamudīryyate || 11 ||

Samhita : 3

Adhyaya :   34

Shloka :   11

ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ।। विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ।। १२।।
viṣṇostadvacanaṃ śrutvā dakṣaściṃtāparo'bhavat || vivarṇavadano bhūtvā tūṣṇīmāsīdbhuvi sthitaḥ || 12||

Samhita : 3

Adhyaya :   34

Shloka :   12

एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ।। अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ।। १३।।
etasminnaṃtare vīrabhadraḥ sainyasamanvitaḥ || agacchadadhvaraṃ rudraprerito gaṇanāyakaḥ || 13||

Samhita : 3

Adhyaya :   34

Shloka :   13

पृष्ठे केचित्समायाता गगने केचिदागताः।। दिशश्च विदिशः सर्वे समावृत्य तथापरे।। ।। १४।।
pṛṣṭhe kecitsamāyātā gagane kecidāgatāḥ|| diśaśca vidiśaḥ sarve samāvṛtya tathāpare|| || 14||

Samhita : 3

Adhyaya :   34

Shloka :   14

शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ।। असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ।। १५।।
śarvājñayā gaṇāḥ śūrā nirbhayā rudravikramāḥ || asaṃkhyāḥ siṃhanādānvai kurvaṃto vīrasattamāḥ || 15||

Samhita : 3

Adhyaya :   34

Shloka :   15

तेन नादेन महता नादितं भुवनत्रयम् ।। रजसा चावृतं व्योम तमसा चावृता दिशः ।। १६।।
tena nādena mahatā nāditaṃ bhuvanatrayam || rajasā cāvṛtaṃ vyoma tamasā cāvṛtā diśaḥ || 16||

Samhita : 3

Adhyaya :   34

Shloka :   16

सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ।। सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ।। १७।।
saptadvīpānvitā pṛthvī cacālāti bhayākulā || saśailakānanā tatra cukṣubhussakalābdhayaḥ || 17||

Samhita : 3

Adhyaya :   34

Shloka :   17

एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ।। दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ।। १८ ।।
evaṃbhūtaṃ ca tatsainyaṃ lokakṣayakaraṃ mahat || dṛṣṭvā ca vismitāssarve babhūvuramarādayaḥ || 18 ||

Samhita : 3

Adhyaya :   34

Shloka :   18

सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ।। दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत।। १९।।
sainyodyogamathālokya dakṣaścāsṛṅmukhākulaḥ || daṃḍavatpatito viṣṇuṃ sakalatro'bhyabhāṣata|| 19||

Samhita : 3

Adhyaya :   34

Shloka :   19

दक्ष उवाच ।।
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ।। सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ।। 2.2.35.२० ।।
bhavadbalenaiva mayā yajñaḥ prāraṃbhito mahān || satkarmasiddhaye viṣṇo pramāṇaṃ tvaṃ mahāprabho || 2.2.35.20 ||

Samhita : 3

Adhyaya :   34

Shloka :   20

विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ।। धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ।। २१।।
viṣṇo tvaṃ karmaṇāṃ sākṣī yajñānāṃ pratipālakaḥ || dharmasya vedagarbhasya brahmaṇastvaṃ mahāprabho || 21||

Samhita : 3

Adhyaya :   34

Shloka :   21

तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ।। त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ।। २२।। ।
tasmādrakṣā vidhātavyā yajñasyāsya mama prabho || tvadanyaḥ yassamarthosti yatastvaṃ sakalaprabhuḥ || 22|| |

Samhita : 3

Adhyaya :   34

Shloka :   22

ब्रह्मोवाच ।।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ।। अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ।। २३।।
dakṣasya vacanaṃ śrutvā viṣṇurdīnataraṃ tadā || avocadbodhayaṃstaṃ vai śivatattvaparāṅmukham || 23||

Samhita : 3

Adhyaya :   34

Shloka :   23

विष्णुरुवाच ।।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ।। ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ।। २४।।
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai || khyāto mama paṇaḥ satyo dharmasya paripālanam || 24||

Samhita : 3

Adhyaya :   34

Shloka :   24

तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ।। शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ।। २५।।
tatsatyaṃ tu tvayoktaṃ hi kiṃ tattasya vyatikramaḥ || śṛṇu tvaṃ vacmyahaṃ dakṣa krūrabuddhiṃ tyajā'dhunā || 25||

Samhita : 3

Adhyaya :   34

Shloka :   25

नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ।। तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ।। २६।।
naimiṣe nimiṣakṣetre yajjātaṃ vṛttamadbhutam || tatkiṃ na smaryate dakṣa vismṛtaṃ kiṃ kubuddhinā || 26||

Samhita : 3

Adhyaya :   34

Shloka :   26

रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ।। न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः।। २७।।
rudrakopācca ko hyatra samartho rakṣaṇe tava || na yasyābhimataṃ dakṣa yastvāṃ rakṣati durmatiḥ|| 27||

Samhita : 3

Adhyaya :   34

Shloka :   27

किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ।। समर्थं केवलं कर्म न भविष्यति सर्वदा ।। २८ ।।
kiṃ karma kimakarmeti tatra paśyasi durmate || samarthaṃ kevalaṃ karma na bhaviṣyati sarvadā || 28 ||

Samhita : 3

Adhyaya :   34

Shloka :   28

स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ।। न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ।। २९।।
svakarmaviddhi tadyena samarthatvena jāyate || na tvanyaḥ karmaṇo dātā śaṃ bhavedīśvaraṃ vinā || 29||

Samhita : 3

Adhyaya :   34

Shloka :   29

ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ।। कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ।। 2.2.35.३० ।।
īśvarasya ca yo bhaktyā śāṃtastadgatamānasaḥ || karmaṇo hi phalaṃ tasya prayacchati tadā śivaḥ || 2.2.35.30 ||

Samhita : 3

Adhyaya :   34

Shloka :   30

केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ।। निरयं ते च गच्छंति कल्पकोटिशतानि च ।। ३१ ।।
kevalaṃ jñānamāśritya nirīśvaraparā narāḥ || nirayaṃ te ca gacchaṃti kalpakoṭiśatāni ca || 31 ||

Samhita : 3

Adhyaya :   34

Shloka :   31

पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ।। निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ।। ३२ ।।
punaḥ karmamayaiḥ pāśairvaddhā janmani janmani || nirayeṣu prapacyaṃte kevalaṃ karmarūpiṇaḥ || 32 ||

Samhita : 3

Adhyaya :   34

Shloka :   32

अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ।। रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ।। ३३।।
ayaṃ rudragaṇādhīśo vīrabhadro'ri mardanaḥ || rudrakopāgnisaṃbhūtaḥ samāyātodhvarāṃgaṇe || 33||

Samhita : 3

Adhyaya :   34

Shloka :   33

अयमस्मद्विनाशार्थमागतोस्ति न संशयः ।। अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ।। ३४ ।।
ayamasmadvināśārthamāgatosti na saṃśayaḥ || aśakyamasya nāstyeva kimapyastu tu vastutaḥ || 34 ||

Samhita : 3

Adhyaya :   34

Shloka :   34

प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ।। ततः प्रशांतहृदयो भविष्यति न संशयः ।। ३५ ।।
prajvālyāsmānayaṃ sarvān dhruvameva mahāprabhuḥ || tataḥ praśāṃtahṛdayo bhaviṣyati na saṃśayaḥ || 35 ||

Samhita : 3

Adhyaya :   34

Shloka :   35

श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ।। यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ।। ३६ ।।
śrīmahādevaśapathaṃ samullaṃghya bhramānmayā || yataḥ sthitaṃ tataḥ prāpyaṃ mayā duḥkhaṃ tvayā saha || 36 ||

Samhita : 3

Adhyaya :   34

Shloka :   36

शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ।। शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ।। ३७ ।।
śaktirmama tu nāstyeva dakṣādyaitannivāraṇe || śapathollaṃghanādeva śivadrohī yatosmyaham || 37 ||

Samhita : 3

Adhyaya :   34

Shloka :   37

कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ।। ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ।। ३८ ।।
kālatrayepi na yato maheśadrohiṇāṃ sukham || tato'vaśyaṃ mayā prāptaṃ duḥkhamadya tvayā saha || 38 ||

Samhita : 3

Adhyaya :   34

Shloka :   38

सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ।। शैवचक्रमिदं यस्मादशैवलयकारणम्।। ३९।।
sudarśanābhidhaṃ cakrametasminna lagiṣyati || śaivacakramidaṃ yasmādaśaivalayakāraṇam|| 39||

Samhita : 3

Adhyaya :   34

Shloka :   39

विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ।। हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ।। 2.2.35.४० ।।
vināpi vīrabhadreṇa nāmaitaccakramaiśvaram || hatvā gamiṣyatyadhunā satvaraṃ harasannidhau || 2.2.35.40 ||

Samhita : 3

Adhyaya :   34

Shloka :   40

शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ।। असंहत्यैव सहसा कृपयैव स्थिरं परम् ।। ४१।।
śaivaṃ śapathamullaṃghya sthitaṃ māṃ cakramīdṛśam || asaṃhatyaiva sahasā kṛpayaiva sthiraṃ param || 41||

Samhita : 3

Adhyaya :   34

Shloka :   41

अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ।। ४२।।
ataḥ paramidaṃ cakramapi na sthāsyati dhruvamgamiṣyatyadhunā śīghraṃ jvālāmālāsamākulam || 42||

Samhita : 3

Adhyaya :   34

Shloka :   42

वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ।। महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ।। ४३ ।।
vīrabhadraḥ pūjitopi śīghramasmābhirādarāt || mahākrodhasamākrāṃto nāsmānsaṃrakṣayiṣyati || 43 ||

Samhita : 3

Adhyaya :   34

Shloka :   43

अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ।। हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ।। ४४।।
akāṃḍapralayo'smākamāgatodya hi hā hahā || hā hā bata tavedānīṃ nāśosmākamupasthitaḥ || 44||

Samhita : 3

Adhyaya :   34

Shloka :   44

शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ।। शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ।। ४५।।
śaraṇyo'smākamadhunā nāstyeva hi jagattraye || śaṃkaradrohiṇo loke kaśśaraṇyo bhaviṣyati || 45||

Samhita : 3

Adhyaya :   34

Shloka :   45

तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ।। तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ।। ४६ ।।
tanunāśepi saṃprāpyāstaiścāpi yamayātanāḥ || tānaiva śakyate soḍhuṃ bahuduḥkhapradāyinīḥ || 46 ||

Samhita : 3

Adhyaya :   34

Shloka :   46

शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ।। तप्ततैलकटाहेषु पातयत्येव नान्यथा ।। ४७ ।।
śivadrohiṇamālokya daṣṭadaṃto yamaḥ svayam || taptatailakaṭāheṣu pātayatyeva nānyathā || 47 ||

Samhita : 3

Adhyaya :   34

Shloka :   47

गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ।। तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ।। ४८।।
gantumevāhamudyuktaṃ sarvathā śapathottaram || tathāpi na gataśśīghraṃ duṣṭasaṃsargapāpataḥ || 48||

Samhita : 3

Adhyaya :   34

Shloka :   48

यदद्य क्रियतेस्माभिः पलायनमितस्तदा ।। शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ।। ४९।।
yadadya kriyatesmābhiḥ palāyanamitastadā || śārvo nā karṣakaśśastrairasmānākarṣayiṣyati || 49||

Samhita : 3

Adhyaya :   34

Shloka :   49

स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ।। श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ।। 2.2.35.५० ।।
svarge vā bhuvi pātāle yatra kutrāpi vā yataḥ || śrīvīrabhadraśastrāṇāṃ gamanaṃ na hi durla bham || 2.2.35.50 ||

Samhita : 3

Adhyaya :   34

Shloka :   50

यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ।। तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ।। ५१ ।।
yāvataśca gaṇāssaṃti śrīrudrasya triśūlinaḥ || tāvatāmapi sarveṣāṃ śaktiretādṛśī dhuvam || 51 ||

Samhita : 3

Adhyaya :   34

Shloka :   51

श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ।। पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ।। ५२।।
śrīkālabhairavaḥ kāśyāṃ nakhāgreṇaiva līlayā || purā śiraśca ciccheda paṃcamaṃ brahmaṇo dhruvam || 52||

Samhita : 3

Adhyaya :   34

Shloka :   52

एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ।। वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ।। ५३ ।।
etaduktvā sthito viṣṇuratitrastamukhāmbujaḥ || vīrabhadropi saṃprāpa tadaivā'dhvaramaṃḍapam || 53 ||

Samhita : 3

Adhyaya :   34

Shloka :   53

एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ।। वीरभद्रेण सहितं ददृशुश्च सुरादया ।। ५४ ।।
evaṃ bruvati govinda āgataṃ sainyasāgaram || vīrabhadreṇa sahitaṃ dadṛśuśca surādayā || 54 ||

Samhita : 3

Adhyaya :   34

Shloka :   54

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ।। ३५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne viṣṇuvākyavarṇanaṃ nāma paṃcatriṃśo'dhyāyaḥ || 35 ||

Samhita : 3

Adhyaya :   34

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In