| |
|

This overlay will guide you through the buttons:

दक्ष उवाच ।।
देवदेव हरे विष्णो दीनबंधो कृपानिधे ॥ मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १ ॥
devadeva hare viṣṇo dīnabaṃdho kṛpānidhe .. mama rakṣā vidhātavyā bhavatā sādhvarasya ca .. 1 ..
रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ॥ कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो॥ २॥
rakṣakastvaṃ makhasyaiva makhakarmā makhātmakaḥ .. kṛpā vidheyā yajñasya bhaṃgo bhavatu na prabho.. 2..
।। ब्रह्मोवाच ।।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ॥ पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥
itthaṃ bahuvidhāṃ dakṣaḥ kṛtvā vijñaptimādarāt .. papāta pādayostasya bhayavyākulamānasaḥ .. 3..
उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ॥ श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४ ॥
utthāpya taṃ tato viṣṇurdakṣaṃ viklinnamānasam .. śrutvā ca tasya tadvākyaṃ kumaterasmaracchivam .. 4 ..
स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ॥ अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ॥ ५ ॥
smṛtvā śivaṃ maheśānaṃ svaprabhuṃ parameśvaram .. avadacchivatattvajño dakṣaṃ sabodhayanhariḥ .. 5 ..
हरिरुवाच ।।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ॥ सर्वथा ते हितकरं महामंत्रसुखप्रदम् ॥ ६ ॥
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ .. sarvathā te hitakaraṃ mahāmaṃtrasukhapradam .. 6 ..
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ॥ सकलाधीश्वरस्यैव शंकरस्य परात्मनः ॥ ७॥
avajñā hi kṛtā dakṣa tvayā tattvamajānatā .. sakalādhīśvarasyaiva śaṃkarasya parātmanaḥ .. 7..
ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ॥ विफलं केवलं नैव विपत्तिश्च पदेपदे ॥ ८ ॥
īśvarāvajñayā sarvaṃ kāryaṃ bhavati sarvathā .. viphalaṃ kevalaṃ naiva vipattiśca padepade .. 8 ..
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥ त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ॥ ९ ॥
apūjyā yatra pūjyaṃte pūjanīyo na pūjyate .. trīṇi tatra bhaviṣyaṃti dāridryaṃ maraṇaṃ bhayam .. 9 ..
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥ अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ 2.2.35.१० ॥
tasmātsarvaprayatnena mānanīyo vṛṣadhvajaḥ .. amānitānmaheśācca mahadbhayamupasthitam .. 2.2.35.10 ..
अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ॥ भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ॥ ११ ॥
adyāpi na vayaṃ sarve prabhavaḥ prabhavāmahe .. bhavato durnayenaiva mayā satyamudīryyate .. 11 ..
ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥ विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥
viṣṇostadvacanaṃ śrutvā dakṣaściṃtāparo'bhavat .. vivarṇavadano bhūtvā tūṣṇīmāsīdbhuvi sthitaḥ .. 12..
एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ॥ अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥
etasminnaṃtare vīrabhadraḥ sainyasamanvitaḥ .. agacchadadhvaraṃ rudraprerito gaṇanāyakaḥ .. 13..
पृष्ठे केचित्समायाता गगने केचिदागताः॥ दिशश्च विदिशः सर्वे समावृत्य तथापरे॥ ॥ १४॥
pṛṣṭhe kecitsamāyātā gagane kecidāgatāḥ.. diśaśca vidiśaḥ sarve samāvṛtya tathāpare.. .. 14..
शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ॥ असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ॥ १५॥
śarvājñayā gaṇāḥ śūrā nirbhayā rudravikramāḥ .. asaṃkhyāḥ siṃhanādānvai kurvaṃto vīrasattamāḥ .. 15..
तेन नादेन महता नादितं भुवनत्रयम् ॥ रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥
tena nādena mahatā nāditaṃ bhuvanatrayam .. rajasā cāvṛtaṃ vyoma tamasā cāvṛtā diśaḥ .. 16..
सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ॥ सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ॥ १७॥
saptadvīpānvitā pṛthvī cacālāti bhayākulā .. saśailakānanā tatra cukṣubhussakalābdhayaḥ .. 17..
एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ॥ दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ॥ १८ ॥
evaṃbhūtaṃ ca tatsainyaṃ lokakṣayakaraṃ mahat .. dṛṣṭvā ca vismitāssarve babhūvuramarādayaḥ .. 18 ..
सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ॥ दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत॥ १९॥
sainyodyogamathālokya dakṣaścāsṛṅmukhākulaḥ .. daṃḍavatpatito viṣṇuṃ sakalatro'bhyabhāṣata.. 19..
दक्ष उवाच ।।
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥ सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ 2.2.35.२० ॥
bhavadbalenaiva mayā yajñaḥ prāraṃbhito mahān .. satkarmasiddhaye viṣṇo pramāṇaṃ tvaṃ mahāprabho .. 2.2.35.20 ..
विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ॥ धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥
viṣṇo tvaṃ karmaṇāṃ sākṣī yajñānāṃ pratipālakaḥ .. dharmasya vedagarbhasya brahmaṇastvaṃ mahāprabho .. 21..
तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ॥ त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ॥ २२॥ ।
tasmādrakṣā vidhātavyā yajñasyāsya mama prabho .. tvadanyaḥ yassamarthosti yatastvaṃ sakalaprabhuḥ .. 22.. .
ब्रह्मोवाच ।।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ॥ अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥
dakṣasya vacanaṃ śrutvā viṣṇurdīnataraṃ tadā .. avocadbodhayaṃstaṃ vai śivatattvaparāṅmukham .. 23..
विष्णुरुवाच ।।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥ ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai .. khyāto mama paṇaḥ satyo dharmasya paripālanam .. 24..
तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ॥ शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥ २५॥
tatsatyaṃ tu tvayoktaṃ hi kiṃ tattasya vyatikramaḥ .. śṛṇu tvaṃ vacmyahaṃ dakṣa krūrabuddhiṃ tyajā'dhunā .. 25..
नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ॥ तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥
naimiṣe nimiṣakṣetre yajjātaṃ vṛttamadbhutam .. tatkiṃ na smaryate dakṣa vismṛtaṃ kiṃ kubuddhinā .. 26..
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥ न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः॥ २७॥
rudrakopācca ko hyatra samartho rakṣaṇe tava .. na yasyābhimataṃ dakṣa yastvāṃ rakṣati durmatiḥ.. 27..
किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ॥ समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८ ॥
kiṃ karma kimakarmeti tatra paśyasi durmate .. samarthaṃ kevalaṃ karma na bhaviṣyati sarvadā .. 28 ..
स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ॥ न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥ २९॥
svakarmaviddhi tadyena samarthatvena jāyate .. na tvanyaḥ karmaṇo dātā śaṃ bhavedīśvaraṃ vinā .. 29..
ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ॥ कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ 2.2.35.३० ॥
īśvarasya ca yo bhaktyā śāṃtastadgatamānasaḥ .. karmaṇo hi phalaṃ tasya prayacchati tadā śivaḥ .. 2.2.35.30 ..
केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ॥ निरयं ते च गच्छंति कल्पकोटिशतानि च ॥ ३१ ॥
kevalaṃ jñānamāśritya nirīśvaraparā narāḥ .. nirayaṃ te ca gacchaṃti kalpakoṭiśatāni ca .. 31 ..
पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ॥ निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ॥ ३२ ॥
punaḥ karmamayaiḥ pāśairvaddhā janmani janmani .. nirayeṣu prapacyaṃte kevalaṃ karmarūpiṇaḥ .. 32 ..
अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ॥ रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ॥ ३३॥
ayaṃ rudragaṇādhīśo vīrabhadro'ri mardanaḥ .. rudrakopāgnisaṃbhūtaḥ samāyātodhvarāṃgaṇe .. 33..
अयमस्मद्विनाशार्थमागतोस्ति न संशयः ॥ अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४ ॥
ayamasmadvināśārthamāgatosti na saṃśayaḥ .. aśakyamasya nāstyeva kimapyastu tu vastutaḥ .. 34 ..
प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ॥ ततः प्रशांतहृदयो भविष्यति न संशयः ॥ ३५ ॥
prajvālyāsmānayaṃ sarvān dhruvameva mahāprabhuḥ .. tataḥ praśāṃtahṛdayo bhaviṣyati na saṃśayaḥ .. 35 ..
श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ॥ यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६ ॥
śrīmahādevaśapathaṃ samullaṃghya bhramānmayā .. yataḥ sthitaṃ tataḥ prāpyaṃ mayā duḥkhaṃ tvayā saha .. 36 ..
शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ॥ शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ॥ ३७ ॥
śaktirmama tu nāstyeva dakṣādyaitannivāraṇe .. śapathollaṃghanādeva śivadrohī yatosmyaham .. 37 ..
कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ॥ ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८ ॥
kālatrayepi na yato maheśadrohiṇāṃ sukham .. tato'vaśyaṃ mayā prāptaṃ duḥkhamadya tvayā saha .. 38 ..
सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ॥ शैवचक्रमिदं यस्मादशैवलयकारणम्॥ ३९॥
sudarśanābhidhaṃ cakrametasminna lagiṣyati .. śaivacakramidaṃ yasmādaśaivalayakāraṇam.. 39..
विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ॥ हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ 2.2.35.४० ॥
vināpi vīrabhadreṇa nāmaitaccakramaiśvaram .. hatvā gamiṣyatyadhunā satvaraṃ harasannidhau .. 2.2.35.40 ..
शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ॥ असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१॥
śaivaṃ śapathamullaṃghya sthitaṃ māṃ cakramīdṛśam .. asaṃhatyaiva sahasā kṛpayaiva sthiraṃ param .. 41..
अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥ ४२॥
ataḥ paramidaṃ cakramapi na sthāsyati dhruvamgamiṣyatyadhunā śīghraṃ jvālāmālāsamākulam .. 42..
वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ॥ महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ॥ ४३ ॥
vīrabhadraḥ pūjitopi śīghramasmābhirādarāt .. mahākrodhasamākrāṃto nāsmānsaṃrakṣayiṣyati .. 43 ..
अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ॥ हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ॥ ४४॥
akāṃḍapralayo'smākamāgatodya hi hā hahā .. hā hā bata tavedānīṃ nāśosmākamupasthitaḥ .. 44..
शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ॥ शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ॥ ४५॥
śaraṇyo'smākamadhunā nāstyeva hi jagattraye .. śaṃkaradrohiṇo loke kaśśaraṇyo bhaviṣyati .. 45..
तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ॥ तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६ ॥
tanunāśepi saṃprāpyāstaiścāpi yamayātanāḥ .. tānaiva śakyate soḍhuṃ bahuduḥkhapradāyinīḥ .. 46 ..
शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ॥ तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७ ॥
śivadrohiṇamālokya daṣṭadaṃto yamaḥ svayam .. taptatailakaṭāheṣu pātayatyeva nānyathā .. 47 ..
गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ॥ तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ॥ ४८॥
gantumevāhamudyuktaṃ sarvathā śapathottaram .. tathāpi na gataśśīghraṃ duṣṭasaṃsargapāpataḥ .. 48..
यदद्य क्रियतेस्माभिः पलायनमितस्तदा ॥ शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९॥
yadadya kriyatesmābhiḥ palāyanamitastadā .. śārvo nā karṣakaśśastrairasmānākarṣayiṣyati .. 49..
स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ॥ श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ॥ 2.2.35.५० ॥
svarge vā bhuvi pātāle yatra kutrāpi vā yataḥ .. śrīvīrabhadraśastrāṇāṃ gamanaṃ na hi durla bham .. 2.2.35.50 ..
यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ॥ तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ॥ ५१ ॥
yāvataśca gaṇāssaṃti śrīrudrasya triśūlinaḥ .. tāvatāmapi sarveṣāṃ śaktiretādṛśī dhuvam .. 51 ..
श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ॥ पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ॥ ५२॥
śrīkālabhairavaḥ kāśyāṃ nakhāgreṇaiva līlayā .. purā śiraśca ciccheda paṃcamaṃ brahmaṇo dhruvam .. 52..
एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ॥ वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ॥ ५३ ॥
etaduktvā sthito viṣṇuratitrastamukhāmbujaḥ .. vīrabhadropi saṃprāpa tadaivā'dhvaramaṃḍapam .. 53 ..
एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ॥ वीरभद्रेण सहितं ददृशुश्च सुरादया ॥ ५४ ॥
evaṃ bruvati govinda āgataṃ sainyasāgaram .. vīrabhadreṇa sahitaṃ dadṛśuśca surādayā .. 54 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne viṣṇuvākyavarṇanaṃ nāma paṃcatriṃśo'dhyāyaḥ .. 35 ..
दक्ष उवाच ।।
देवदेव हरे विष्णो दीनबंधो कृपानिधे ॥ मम रक्षा विधातव्या भवता साध्वरस्य च ॥ १ ॥
devadeva hare viṣṇo dīnabaṃdho kṛpānidhe .. mama rakṣā vidhātavyā bhavatā sādhvarasya ca .. 1 ..
रक्षकस्त्वं मखस्यैव मखकर्मा मखात्मकः ॥ कृपा विधेया यज्ञस्य भंगो भवतु न प्रभो॥ २॥
rakṣakastvaṃ makhasyaiva makhakarmā makhātmakaḥ .. kṛpā vidheyā yajñasya bhaṃgo bhavatu na prabho.. 2..
।। ब्रह्मोवाच ।।
इत्थं बहुविधां दक्षः कृत्वा विज्ञप्तिमादरात् ॥ पपात पादयोस्तस्य भयव्याकुलमानसः ॥ ३॥
itthaṃ bahuvidhāṃ dakṣaḥ kṛtvā vijñaptimādarāt .. papāta pādayostasya bhayavyākulamānasaḥ .. 3..
उत्थाप्य तं ततो विष्णुर्दक्षं विक्लिन्नमानसम् ॥ श्रुत्वा च तस्य तद्वाक्यं कुमतेरस्मरच्छिवम् ॥ ४ ॥
utthāpya taṃ tato viṣṇurdakṣaṃ viklinnamānasam .. śrutvā ca tasya tadvākyaṃ kumaterasmaracchivam .. 4 ..
स्मृत्वा शिवं महेशानं स्वप्रभुं परमेश्वरम् ॥ अवदच्छिवतत्त्वज्ञो दक्षं सबोधयन्हरिः ॥ ५ ॥
smṛtvā śivaṃ maheśānaṃ svaprabhuṃ parameśvaram .. avadacchivatattvajño dakṣaṃ sabodhayanhariḥ .. 5 ..
हरिरुवाच ।।
शृणु दक्ष प्रवक्ष्यामि तत्त्वतः शृणु मे वचः ॥ सर्वथा ते हितकरं महामंत्रसुखप्रदम् ॥ ६ ॥
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ .. sarvathā te hitakaraṃ mahāmaṃtrasukhapradam .. 6 ..
अवज्ञा हि कृता दक्ष त्वया तत्त्वमजानता ॥ सकलाधीश्वरस्यैव शंकरस्य परात्मनः ॥ ७॥
avajñā hi kṛtā dakṣa tvayā tattvamajānatā .. sakalādhīśvarasyaiva śaṃkarasya parātmanaḥ .. 7..
ईश्वरावज्ञया सर्वं कार्यं भवति सर्वथा ॥ विफलं केवलं नैव विपत्तिश्च पदेपदे ॥ ८ ॥
īśvarāvajñayā sarvaṃ kāryaṃ bhavati sarvathā .. viphalaṃ kevalaṃ naiva vipattiśca padepade .. 8 ..
अपूज्या यत्र पूज्यंते पूजनीयो न पूज्यते ॥ त्रीणि तत्र भविष्यंति दारिद्र्यं मरणं भयम् ॥ ९ ॥
apūjyā yatra pūjyaṃte pūjanīyo na pūjyate .. trīṇi tatra bhaviṣyaṃti dāridryaṃ maraṇaṃ bhayam .. 9 ..
तस्मात्सर्वप्रयत्नेन माननीयो वृषध्वजः ॥ अमानितान्महेशाच्च महद्भयमुपस्थितम् ॥ 2.2.35.१० ॥
tasmātsarvaprayatnena mānanīyo vṛṣadhvajaḥ .. amānitānmaheśācca mahadbhayamupasthitam .. 2.2.35.10 ..
अद्यापि न वयं सर्वे प्रभवः प्रभवामहे ॥ भवतो दुर्नयेनैव मया सत्यमुदीर्य्यते ॥ ११ ॥
adyāpi na vayaṃ sarve prabhavaḥ prabhavāmahe .. bhavato durnayenaiva mayā satyamudīryyate .. 11 ..
ब्रह्मोवाच ।।
विष्णोस्तद्वचनं श्रुत्वा दक्षश्चिंतापरोऽभवत् ॥ विवर्णवदनो भूत्वा तूष्णीमासीद्भुवि स्थितः ॥ १२॥
viṣṇostadvacanaṃ śrutvā dakṣaściṃtāparo'bhavat .. vivarṇavadano bhūtvā tūṣṇīmāsīdbhuvi sthitaḥ .. 12..
एतस्मिन्नंतरे वीरभद्रः सैन्यसमन्वितः ॥ अगच्छदध्वरं रुद्रप्रेरितो गणनायकः ॥ १३॥
etasminnaṃtare vīrabhadraḥ sainyasamanvitaḥ .. agacchadadhvaraṃ rudraprerito gaṇanāyakaḥ .. 13..
पृष्ठे केचित्समायाता गगने केचिदागताः॥ दिशश्च विदिशः सर्वे समावृत्य तथापरे॥ ॥ १४॥
pṛṣṭhe kecitsamāyātā gagane kecidāgatāḥ.. diśaśca vidiśaḥ sarve samāvṛtya tathāpare.. .. 14..
शर्वाज्ञया गणाः शूरा निर्भया रुद्रविक्रमाः ॥ असंख्याः सिंहनादान्वै कुर्वंतो वीरसत्तमाः ॥ १५॥
śarvājñayā gaṇāḥ śūrā nirbhayā rudravikramāḥ .. asaṃkhyāḥ siṃhanādānvai kurvaṃto vīrasattamāḥ .. 15..
तेन नादेन महता नादितं भुवनत्रयम् ॥ रजसा चावृतं व्योम तमसा चावृता दिशः ॥ १६॥
tena nādena mahatā nāditaṃ bhuvanatrayam .. rajasā cāvṛtaṃ vyoma tamasā cāvṛtā diśaḥ .. 16..
सप्तद्वीपान्विता पृथ्वी चचालाति भयाकुला ॥ सशैलकानना तत्र चुक्षुभुस्सकलाब्धयः ॥ १७॥
saptadvīpānvitā pṛthvī cacālāti bhayākulā .. saśailakānanā tatra cukṣubhussakalābdhayaḥ .. 17..
एवंभूतं च तत्सैन्यं लोकक्षयकरं महत् ॥ दृष्ट्वा च विस्मितास्सर्वे बभूवुरमरादयः ॥ १८ ॥
evaṃbhūtaṃ ca tatsainyaṃ lokakṣayakaraṃ mahat .. dṛṣṭvā ca vismitāssarve babhūvuramarādayaḥ .. 18 ..
सैन्योद्योगमथालोक्य दक्षश्चासृङ्मुखाकुलः ॥ दंडवत्पतितो विष्णुं सकलत्रोऽभ्यभाषत॥ १९॥
sainyodyogamathālokya dakṣaścāsṛṅmukhākulaḥ .. daṃḍavatpatito viṣṇuṃ sakalatro'bhyabhāṣata.. 19..
दक्ष उवाच ।।
भवद्बलेनैव मया यज्ञः प्रारंभितो महान् ॥ सत्कर्मसिद्धये विष्णो प्रमाणं त्वं महाप्रभो ॥ 2.2.35.२० ॥
bhavadbalenaiva mayā yajñaḥ prāraṃbhito mahān .. satkarmasiddhaye viṣṇo pramāṇaṃ tvaṃ mahāprabho .. 2.2.35.20 ..
विष्णो त्वं कर्मणां साक्षी यज्ञानां प्रतिपालकः ॥ धर्मस्य वेदगर्भस्य ब्रह्मणस्त्वं महाप्रभो ॥ २१॥
viṣṇo tvaṃ karmaṇāṃ sākṣī yajñānāṃ pratipālakaḥ .. dharmasya vedagarbhasya brahmaṇastvaṃ mahāprabho .. 21..
तस्माद्रक्षा विधातव्या यज्ञस्यास्य मम प्रभो ॥ त्वदन्यः यस्समर्थोस्ति यतस्त्वं सकलप्रभुः ॥ २२॥ ।
tasmādrakṣā vidhātavyā yajñasyāsya mama prabho .. tvadanyaḥ yassamarthosti yatastvaṃ sakalaprabhuḥ .. 22.. .
ब्रह्मोवाच ।।
दक्षस्य वचनं श्रुत्वा विष्णुर्दीनतरं तदा ॥ अवोचद्बोधयंस्तं वै शिवतत्त्वपराङ्मुखम् ॥ २३॥
dakṣasya vacanaṃ śrutvā viṣṇurdīnataraṃ tadā .. avocadbodhayaṃstaṃ vai śivatattvaparāṅmukham .. 23..
विष्णुरुवाच ।।
मया रक्षा विधातव्या तव यज्ञस्य दक्ष वै ॥ ख्यातो मम पणः सत्यो धर्मस्य परिपालनम् ॥ २४॥
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai .. khyāto mama paṇaḥ satyo dharmasya paripālanam .. 24..
तत्सत्यं तु त्वयोक्तं हि किं तत्तस्य व्यतिक्रमः ॥ शृणु त्वं वच्म्यहं दक्ष क्रूरबुद्धिं त्यजाऽधुना ॥ २५॥
tatsatyaṃ tu tvayoktaṃ hi kiṃ tattasya vyatikramaḥ .. śṛṇu tvaṃ vacmyahaṃ dakṣa krūrabuddhiṃ tyajā'dhunā .. 25..
नैमिषे निमिषक्षेत्रे यज्जातं वृत्तमद्भुतम् ॥ तत्किं न स्मर्यते दक्ष विस्मृतं किं कुबुद्धिना ॥ २६॥
naimiṣe nimiṣakṣetre yajjātaṃ vṛttamadbhutam .. tatkiṃ na smaryate dakṣa vismṛtaṃ kiṃ kubuddhinā .. 26..
रुद्रकोपाच्च को ह्यत्र समर्थो रक्षणे तव ॥ न यस्याभिमतं दक्ष यस्त्वां रक्षति दुर्मतिः॥ २७॥
rudrakopācca ko hyatra samartho rakṣaṇe tava .. na yasyābhimataṃ dakṣa yastvāṃ rakṣati durmatiḥ.. 27..
किं कर्म किमकर्मेति तत्र पश्यसि दुर्मते ॥ समर्थं केवलं कर्म न भविष्यति सर्वदा ॥ २८ ॥
kiṃ karma kimakarmeti tatra paśyasi durmate .. samarthaṃ kevalaṃ karma na bhaviṣyati sarvadā .. 28 ..
स्वकर्मविद्धि तद्येन समर्थत्वेन जायते ॥ न त्वन्यः कर्मणो दाता शं भवेदीश्वरं विना ॥ २९॥
svakarmaviddhi tadyena samarthatvena jāyate .. na tvanyaḥ karmaṇo dātā śaṃ bhavedīśvaraṃ vinā .. 29..
ईश्वरस्य च यो भक्त्या शांतस्तद्गतमानसः ॥ कर्मणो हि फलं तस्य प्रयच्छति तदा शिवः ॥ 2.2.35.३० ॥
īśvarasya ca yo bhaktyā śāṃtastadgatamānasaḥ .. karmaṇo hi phalaṃ tasya prayacchati tadā śivaḥ .. 2.2.35.30 ..
केवलं ज्ञानमाश्रित्य निरीश्वरपरा नराः ॥ निरयं ते च गच्छंति कल्पकोटिशतानि च ॥ ३१ ॥
kevalaṃ jñānamāśritya nirīśvaraparā narāḥ .. nirayaṃ te ca gacchaṃti kalpakoṭiśatāni ca .. 31 ..
पुनः कर्ममयैः पाशैर्वद्धा जन्मनि जन्मनि ॥ निरयेषु प्रपच्यंते केवलं कर्मरूपिणः ॥ ३२ ॥
punaḥ karmamayaiḥ pāśairvaddhā janmani janmani .. nirayeṣu prapacyaṃte kevalaṃ karmarūpiṇaḥ .. 32 ..
अयं रुद्रगणाधीशो वीरभद्रोऽरि मर्दनः ॥ रुद्रकोपाग्निसंभूतः समायातोध्वरांगणे ॥ ३३॥
ayaṃ rudragaṇādhīśo vīrabhadro'ri mardanaḥ .. rudrakopāgnisaṃbhūtaḥ samāyātodhvarāṃgaṇe .. 33..
अयमस्मद्विनाशार्थमागतोस्ति न संशयः ॥ अशक्यमस्य नास्त्येव किमप्यस्तु तु वस्तुतः ॥ ३४ ॥
ayamasmadvināśārthamāgatosti na saṃśayaḥ .. aśakyamasya nāstyeva kimapyastu tu vastutaḥ .. 34 ..
प्रज्वाल्यास्मानयं सर्वान् ध्रुवमेव महाप्रभुः ॥ ततः प्रशांतहृदयो भविष्यति न संशयः ॥ ३५ ॥
prajvālyāsmānayaṃ sarvān dhruvameva mahāprabhuḥ .. tataḥ praśāṃtahṛdayo bhaviṣyati na saṃśayaḥ .. 35 ..
श्रीमहादेवशपथं समुल्लंघ्य भ्रमान्मया ॥ यतः स्थितं ततः प्राप्यं मया दुःखं त्वया सह ॥ ३६ ॥
śrīmahādevaśapathaṃ samullaṃghya bhramānmayā .. yataḥ sthitaṃ tataḥ prāpyaṃ mayā duḥkhaṃ tvayā saha .. 36 ..
शक्तिर्मम तु नास्त्येव दक्षाद्यैतन्निवारणे ॥ शपथोल्लंघनादेव शिवद्रोही यतोस्म्यहम् ॥ ३७ ॥
śaktirmama tu nāstyeva dakṣādyaitannivāraṇe .. śapathollaṃghanādeva śivadrohī yatosmyaham .. 37 ..
कालत्रयेपि न यतो महेशद्रोहिणां सुखम् ॥ ततोऽवश्यं मया प्राप्तं दुःखमद्य त्वया सह ॥ ३८ ॥
kālatrayepi na yato maheśadrohiṇāṃ sukham .. tato'vaśyaṃ mayā prāptaṃ duḥkhamadya tvayā saha .. 38 ..
सुदर्शनाभिधं चक्रमेतस्मिन्न लगिष्यति ॥ शैवचक्रमिदं यस्मादशैवलयकारणम्॥ ३९॥
sudarśanābhidhaṃ cakrametasminna lagiṣyati .. śaivacakramidaṃ yasmādaśaivalayakāraṇam.. 39..
विनापि वीरभद्रेण नामैतच्चक्रमैश्वरम् ॥ हत्वा गमिष्यत्यधुना सत्वरं हरसन्निधौ ॥ 2.2.35.४० ॥
vināpi vīrabhadreṇa nāmaitaccakramaiśvaram .. hatvā gamiṣyatyadhunā satvaraṃ harasannidhau .. 2.2.35.40 ..
शैवं शपथमुल्लंघ्य स्थितं मां चक्रमीदृशम् ॥ असंहत्यैव सहसा कृपयैव स्थिरं परम् ॥ ४१॥
śaivaṃ śapathamullaṃghya sthitaṃ māṃ cakramīdṛśam .. asaṃhatyaiva sahasā kṛpayaiva sthiraṃ param .. 41..
अतः परमिदं चक्रमपि न स्थास्यति ध्रुवम्गमिष्यत्यधुना शीघ्रं ज्वालामालासमाकुलम् ॥ ४२॥
ataḥ paramidaṃ cakramapi na sthāsyati dhruvamgamiṣyatyadhunā śīghraṃ jvālāmālāsamākulam .. 42..
वीरभद्रः पूजितोपि शीघ्रमस्माभिरादरात् ॥ महाक्रोधसमाक्रांतो नास्मान्संरक्षयिष्यति ॥ ४३ ॥
vīrabhadraḥ pūjitopi śīghramasmābhirādarāt .. mahākrodhasamākrāṃto nāsmānsaṃrakṣayiṣyati .. 43 ..
अकांडप्रलयोऽस्माकमागतोद्य हि हा हहा ॥ हा हा बत तवेदानीं नाशोस्माकमुपस्थितः ॥ ४४॥
akāṃḍapralayo'smākamāgatodya hi hā hahā .. hā hā bata tavedānīṃ nāśosmākamupasthitaḥ .. 44..
शरण्योऽस्माकमधुना नास्त्येव हि जगत्त्रये ॥ शंकरद्रोहिणो लोके कश्शरण्यो भविष्यति ॥ ४५॥
śaraṇyo'smākamadhunā nāstyeva hi jagattraye .. śaṃkaradrohiṇo loke kaśśaraṇyo bhaviṣyati .. 45..
तनुनाशेपि संप्राप्यास्तैश्चापि यमयातनाः ॥ तानैव शक्यते सोढुं बहुदुःखप्रदायिनीः ॥ ४६ ॥
tanunāśepi saṃprāpyāstaiścāpi yamayātanāḥ .. tānaiva śakyate soḍhuṃ bahuduḥkhapradāyinīḥ .. 46 ..
शिवद्रोहिणमालोक्य दष्टदंतो यमः स्वयम् ॥ तप्ततैलकटाहेषु पातयत्येव नान्यथा ॥ ४७ ॥
śivadrohiṇamālokya daṣṭadaṃto yamaḥ svayam .. taptatailakaṭāheṣu pātayatyeva nānyathā .. 47 ..
गन्तुमेवाहमुद्युक्तं सर्वथा शपथोत्तरम् ॥ तथापि न गतश्शीघ्रं दुष्टसंसर्गपापतः ॥ ४८॥
gantumevāhamudyuktaṃ sarvathā śapathottaram .. tathāpi na gataśśīghraṃ duṣṭasaṃsargapāpataḥ .. 48..
यदद्य क्रियतेस्माभिः पलायनमितस्तदा ॥ शार्वो ना कर्षकश्शस्त्रैरस्मानाकर्षयिष्यति ॥ ४९॥
yadadya kriyatesmābhiḥ palāyanamitastadā .. śārvo nā karṣakaśśastrairasmānākarṣayiṣyati .. 49..
स्वर्गे वा भुवि पाताले यत्र कुत्रापि वा यतः ॥ श्रीवीरभद्रशस्त्राणां गमनं न हि दुर्ल भम् ॥ 2.2.35.५० ॥
svarge vā bhuvi pātāle yatra kutrāpi vā yataḥ .. śrīvīrabhadraśastrāṇāṃ gamanaṃ na hi durla bham .. 2.2.35.50 ..
यावतश्च गणास्संति श्रीरुद्रस्य त्रिशूलिनः ॥ तावतामपि सर्वेषां शक्तिरेतादृशी धुवम् ॥ ५१ ॥
yāvataśca gaṇāssaṃti śrīrudrasya triśūlinaḥ .. tāvatāmapi sarveṣāṃ śaktiretādṛśī dhuvam .. 51 ..
श्रीकालभैरवः काश्यां नखाग्रेणैव लीलया ॥ पुरा शिरश्च चिच्छेद पंचमं ब्रह्मणो ध्रुवम् ॥ ५२॥
śrīkālabhairavaḥ kāśyāṃ nakhāgreṇaiva līlayā .. purā śiraśca ciccheda paṃcamaṃ brahmaṇo dhruvam .. 52..
एतदुक्त्वा स्थितो विष्णुरतित्रस्तमुखाम्बुजः ॥ वीरभद्रोपि संप्राप तदैवाऽध्वरमंडपम् ॥ ५३ ॥
etaduktvā sthito viṣṇuratitrastamukhāmbujaḥ .. vīrabhadropi saṃprāpa tadaivā'dhvaramaṃḍapam .. 53 ..
एवं ब्रुवति गोविन्द आगतं सैन्यसागरम् ॥ वीरभद्रेण सहितं ददृशुश्च सुरादया ॥ ५४ ॥
evaṃ bruvati govinda āgataṃ sainyasāgaram .. vīrabhadreṇa sahitaṃ dadṛśuśca surādayā .. 54 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सत्युपाख्याने विष्णुवाक्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ३५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne viṣṇuvākyavarṇanaṃ nāma paṃcatriṃśo'dhyāyaḥ .. 35 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In