Rudra Samhita - Sati Khanda

Adhyaya - 35

Vishnu Statement

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।। वज्रपाणिस्सुरैस्सार्द्धं योद्धुकामोऽभवत्तदा ।। १ ।।
indro'pi prahasan viṣṇumātmavādarataṃ tadā || vajrapāṇissuraissārddhaṃ yoddhukāmo'bhavattadā || 1 ||

Samhita : 3

Adhyaya :   35

Shloka :   1

तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।। यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ।। २ ।।
tadendro gajamārūḍho bastārūḍho'nalastathā || yamo mahiṣamārūḍho nirṛtiḥ pretameva ca || 2 ||

Samhita : 3

Adhyaya :   35

Shloka :   2

पाशी च मकरारूढो मृगारूढो स्सदागतिः ।। कुबेरः पुष्पकारूढस्संनद्धोभूदतंद्रितः ।। ३ ।।
pāśī ca makarārūḍho mṛgārūḍho ssadāgatiḥ || kuberaḥ puṣpakārūḍhassaṃnaddhobhūdataṃdritaḥ || 3 ||

Samhita : 3

Adhyaya :   35

Shloka :   3

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ।। आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ।। ४।।
tathānye surasaṃghāśca yakṣacāraṇaguhyakāḥ || āruhya vāhanānyeva svāni svāni pratāpinaḥ || 4||

Samhita : 3

Adhyaya :   35

Shloka :   4

तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।। तदंतिकं समागत्य सकलत्रोऽभ्यभाषत ।। ५ ।।
teṣāmudyogamālokya dakṣaścāsṛṅmukhastathā || tadaṃtikaṃ samāgatya sakalatro'bhyabhāṣata || 5 ||

Samhita : 3

Adhyaya :   35

Shloka :   5

दक्षउवाच ।।
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ।। सत्कर्मसिद्धये यूयं प्रमाणास्स्युर्महाप्रभाः ।। ६ ।।
yuṣmadbalenaiva mayā yajñaḥ prāraṃbhito mahān || satkarmasiddhaye yūyaṃ pramāṇāssyurmahāprabhāḥ || 6 ||

Samhita : 3

Adhyaya :   35

Shloka :   6

ब्रह्मोवाच ।।
तच्छ्रुत्वा दक्षवचनं सर्वे देवास्सवासवाः ।। निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः।। ७।।
tacchrutvā dakṣavacanaṃ sarve devāssavāsavāḥ || niryayustvaritaṃ tatra yuddhaṃ kartuṃ samudyatāḥ|| 7||

Samhita : 3

Adhyaya :   35

Shloka :   7

अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः।। शक्रादयो लोकपाला मोहिताः शिवमायया।। ८।।
atha devagaṇāḥ sarve yuyudhuste balānvitāḥ|| śakrādayo lokapālā mohitāḥ śivamāyayā|| 8||

Samhita : 3

Adhyaya :   35

Shloka :   8

देवानां च गणानां च तदासीत्समरो महान् ।। तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ।। ९।।
devānāṃ ca gaṇānāṃ ca tadāsītsamaro mahān || tīkṣṇatomaranārācairyuyudhuste parasparam || 9||

Samhita : 3

Adhyaya :   35

Shloka :   9

नेदुश्शंखाश्च भेर्य्यश्च तस्मिन् रणमहोत्सवे ।। महादुंदुभयो नेदुः पटहा डिंडिमादयः ।। 2.2.36.१०।।
neduśśaṃkhāśca bheryyaśca tasmin raṇamahotsave || mahāduṃdubhayo neduḥ paṭahā ḍiṃḍimādayaḥ || 2.2.36.10||

Samhita : 3

Adhyaya :   35

Shloka :   10

तेन शब्देन महता श्लाघ्मानास्तदा सुराः ।। लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ।। ११ ।।
tena śabdena mahatā ślāghmānāstadā surāḥ || lokapālaiśca sahitā jaghnustāñchivakiṃkarān || 11 ||

Samhita : 3

Adhyaya :   35

Shloka :   11

इन्द्राद्यैर्लोकपालैश्च गणाश्शंभो पराङ्मुखाः ।। कृत्ताश्च मुनिशार्दूल भृगोर्मंत्रबलेन च ।। १२।।
indrādyairlokapālaiśca gaṇāśśaṃbho parāṅmukhāḥ || kṛttāśca muniśārdūla bhṛgormaṃtrabalena ca || 12||

Samhita : 3

Adhyaya :   35

Shloka :   12

उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।। यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ।। १३ ।।
uccāṭanaṃ kṛtaṃ teṣāṃ bhṛguṇā yajvanā tadā || yajanārthaṃ ca devānāṃ tuṣṭyarthaṃ dīkṣitasya ca || 13 ||

Samhita : 3

Adhyaya :   35

Shloka :   13

पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः ।। भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ।। १४ ।।
parājitānsvakāndṛṣṭvā vīrabhadro ruṣānvitaḥ || bhūtapretapiśācāṃśca kṛtvā tāneva pṛṣṭhataḥ || 14 ||

Samhita : 3

Adhyaya :   35

Shloka :   14

वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।। महात्रिशूलमादाय पातयामास निर्जरान् ।। १५।।
vṛṣabhasthān puraskṛtya svayaṃ caiva mahābalaḥ || mahātriśūlamādāya pātayāmāsa nirjarān || 15||

Samhita : 3

Adhyaya :   35

Shloka :   15

देवान्यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।। शूलघातैश्च सर्वे गणा वेगात् प्रजघ्निरे।। १६।।
devānyakṣān sādhyagaṇān guhyakān cāraṇānapi || śūlaghātaiśca sarve gaṇā vegāt prajaghnire|| 16||

Samhita : 3

Adhyaya :   35

Shloka :   16

केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः।। अन्यैश्शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन्।। १७।।
keciddvidhā kṛtāḥ khaḍgairmudgaraiśca vipothitāḥ|| anyaiśśastrairapi surā gaṇairbhinnāstadā'bhavan|| 17||

Samhita : 3

Adhyaya :   35

Shloka :   17

एवं पराजितास्सर्वे पलायनपरायणाः।। परस्परं परित्यज्य गता देवास्त्रिविष्टपम्।। १८।।
evaṃ parājitāssarve palāyanaparāyaṇāḥ|| parasparaṃ parityajya gatā devāstriviṣṭapam|| 18||

Samhita : 3

Adhyaya :   35

Shloka :   18

केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।। संग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ।। १९ ।।
kevalaṃ lokapālāste śakrādyāstasthurutsukāḥ || saṃgrāme dāruṇe tasmin dhṛtvā dhairyaṃ mahābalāḥ || 19 ||

Samhita : 3

Adhyaya :   35

Shloka :   19

सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।। बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ।। 2.2.36.२० ।।
sarve militvā śakrādyā devāstatra raṇājire || bṛhaspatiṃ ca papracchurvinayāvanatāstadā || 2.2.36.20 ||

Samhita : 3

Adhyaya :   35

Shloka :   20

लोकपाला ऊचुः ।।
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।। शीघ्रं वद पृच्छतो नः कुतोऽ स्माकं जयो भवेत् ।। २१।।
guro bṛhaspate tāta mahāprājña dayānidhe || śīghraṃ vada pṛcchato naḥ kuto' smākaṃ jayo bhavet || 21||

Samhita : 3

Adhyaya :   35

Shloka :   21

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां स्मृत्वा शंभुं प्रयत्नवान् ।। बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ।। २२ ।।
ityākarṇya vacasteṣāṃ smṛtvā śaṃbhuṃ prayatnavān || bṛhaspatiruvācedaṃ mahendraṃ jñānadurbalam || 22 ||

Samhita : 3

Adhyaya :   35

Shloka :   22

बृहस्पतिरुवाच ।।
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।। तदेव विवृणोमीन्द्र सावधानतया शृणु ।। २३ ।।
yaduktaṃ viṣṇunā pūrvaṃ tatsarvaṃ jātamadya vai || tadeva vivṛṇomīndra sāvadhānatayā śṛṇu || 23 ||

Samhita : 3

Adhyaya :   35

Shloka :   23

अस्ति यक्षेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।। कर्तारं भजते सोपि न स्वकर्त्तुः प्रभुर्हि सः ।। २४ ।।
asti yakṣeśvaraḥ kaścit phaladaḥ sarvakarmaṇām || kartāraṃ bhajate sopi na svakarttuḥ prabhurhi saḥ || 24 ||

Samhita : 3

Adhyaya :   35

Shloka :   24

अमंत्रौषधयस्सर्वे नाभिचारा न लौकिकाः ।। न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ।। २५ ।।
amaṃtrauṣadhayassarve nābhicārā na laukikāḥ || na karmāṇi na vedāśca na mīmāṃsādvayaṃ tathā || 25 ||

Samhita : 3

Adhyaya :   35

Shloka :   25

अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।। ज्ञातुं नेशं संभवंति वदंत्येवं पुरातनाः ।। २६ ।।
anyānyapi ca śāstrāṇi nānāvedayutāni ca || jñātuṃ neśaṃ saṃbhavaṃti vadaṃtyevaṃ purātanāḥ || 26 ||

Samhita : 3

Adhyaya :   35

Shloka :   26

न स्वज्ञेयो महेशानस्सर्ववेदायुतेन सः ।। भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ।। २७ ।।
na svajñeyo maheśānassarvavedāyutena saḥ || bhakterananyaśaraṇairnānyatheti mahāśrutiḥ || 27 ||

Samhita : 3

Adhyaya :   35

Shloka :   27

शांत्या च परया दृष्ट्या सर्वथा निर्विकारया ।। तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ।। २८।।
śāṃtyā ca parayā dṛṣṭyā sarvathā nirvikārayā || tadanugrahato nūnaṃ jñātavyo hi sadāśivaḥ || 28||

Samhita : 3

Adhyaya :   35

Shloka :   28

परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।। सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ।। २९ ।।
paraṃ tu saṃvadiṣyāmi kāryākārya vivakṣitau || sidhyaṃśaṃ ca sureśāna taṃ śṛṇu tvaṃ hitāya vai || 29 ||

Samhita : 3

Adhyaya :   35

Shloka :   29

त्वमिंद्र बालिशो भूत्वा लोकपालैः सदाद्य वै ।। आगतो दक्ष यज्ञं हि किं करिष्यसि विक्रमम् ।। 2.2.36.३० ।।
tvamiṃdra bāliśo bhūtvā lokapālaiḥ sadādya vai || āgato dakṣa yajñaṃ hi kiṃ kariṣyasi vikramam || 2.2.36.30 ||

Samhita : 3

Adhyaya :   35

Shloka :   30

एते रुद्रसहायाश्च गणाः परमकोपनाः ।। आगता यज्ञविघ्नार्थं तं करिष्यंत्यसंशयम ।। ३१ ।।
ete rudrasahāyāśca gaṇāḥ paramakopanāḥ || āgatā yajñavighnārthaṃ taṃ kariṣyaṃtyasaṃśayama || 31 ||

Samhita : 3

Adhyaya :   35

Shloka :   31

सर्वथा न ह्युपायोत्र केषांचिदपि तत्त्वतः ।। यज्ञविघ्नविनाशार्थ सत्यं सत्यं ब्रवीम्यहम् ।। ३२।।
sarvathā na hyupāyotra keṣāṃcidapi tattvataḥ || yajñavighnavināśārtha satyaṃ satyaṃ bravīmyaham || 32||

Samhita : 3

Adhyaya :   35

Shloka :   32

ब्रह्मोवाच ।।
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ।। चिंतामापेदिरे सर्वे लोकपालास्सवासवाः ।। ३३ ।।
evaṃ bṛhaspatervākyaṃ śrutvā te hi divaukasaḥ || ciṃtāmāpedire sarve lokapālāssavāsavāḥ || 33 ||

Samhita : 3

Adhyaya :   35

Shloka :   33

ततोब्रवीद्वीरभद्रो महावीरगणैर्वृतः ।। इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ।। ३४ ।।
tatobravīdvīrabhadro mahāvīragaṇairvṛtaḥ || indrādīn lokapālāṃstān smṛtvā manasi śaṃkaram || 34 ||

Samhita : 3

Adhyaya :   35

Shloka :   34

वीरभद्र उवाच ।।
सर्वे यूयं बालिशत्वादवदानार्थमागताः ।। ।अवदानं प्रयच्छामि आगच्छत ममांतिकम् ।। ३५।।
sarve yūyaṃ bāliśatvādavadānārthamāgatāḥ || |avadānaṃ prayacchāmi āgacchata mamāṃtikam || 35||

Samhita : 3

Adhyaya :   35

Shloka :   35

हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप।। हे पाशपाणे हे वायो निर्ऋते यम शेष हे ।। ३६ ।।
he śakra he śuce bhāno he śaśin he dhanādhipa|| he pāśapāṇe he vāyo nirṛte yama śeṣa he || 36 ||

Samhita : 3

Adhyaya :   35

Shloka :   36

हे सुरासुरसंघाहीहैत यूयं हे विचक्षणाः ।। अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ।। ३७ ।।
he surāsurasaṃghāhīhaita yūyaṃ he vicakṣaṇāḥ || avadānāni dāsyāmi ātṛptyādyāsatāṃ varāḥ || 37 ||

Samhita : 3

Adhyaya :   35

Shloka :   37

।। ब्रह्मोवाच ।।
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ।। निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ।। तैर्बाणैर्निहतास्सर्वे वासवाद्याः सुरेश्वराः ।। ३८ ।।
evamuktvā sitairbāṇairjaghānātha ruṣānvitaḥ || nikhilāṃstān surān sadyo vīrabhadro gaṇāgraṇīḥ || tairbāṇairnihatāssarve vāsavādyāḥ sureśvarāḥ || 38 ||

Samhita : 3

Adhyaya :   35

Shloka :   38

पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ।। गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ।। यज्ञवाटोपकंठं हि वीरभद्रोगमद्गणैः ।। ३९ ।।
palāyanaparā bhūtvā jagmuste ca diśo daśa || gateṣu lokapāleṣu vidruteṣu sureṣu ca || yajñavāṭopakaṃṭhaṃ hi vīrabhadrogamadgaṇaiḥ || 39 ||

Samhita : 3

Adhyaya :   35

Shloka :   39

तदा ते ऋषयस्सर्वे सुभीता हि रमेश्वरम् ।। विज्ञप्तुकामास्सहसा शीघ्रमूचुर्नता भृशम् ।। 2.2.36.४० ।।
tadā te ṛṣayassarve subhītā hi rameśvaram || vijñaptukāmāssahasā śīghramūcurnatā bhṛśam || 2.2.36.40 ||

Samhita : 3

Adhyaya :   35

Shloka :   40

ऋषय ऊचुः ।।
देवदेव रमानाथ सर्वेश्वर महाप्रभो ।। रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ।। ४१ ।। ।
devadeva ramānātha sarveśvara mahāprabho || rakṣa yajñaṃ hi dakṣasya yajñosi tvaṃ na saṃśayaḥ || 41 || |

Samhita : 3

Adhyaya :   35

Shloka :   41

यज्ञकर्मा यज्ञरूपो यज्ञांगो यज्ञरक्षकः ।। रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ।। ४२ ।।
yajñakarmā yajñarūpo yajñāṃgo yajñarakṣakaḥ || rakṣa yajñamato rakṣa tvattonyo na hi rakṣakaḥ || 42 ||

Samhita : 3

Adhyaya :   35

Shloka :   42

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ।। योद्धुकामो भयाद्विष्णुर्वीरभद्रेण तेन वै ।। ४३ ।।
ityākarṇya vacasteṣāmṛṣīṇāṃ vacanaṃ hariḥ || yoddhukāmo bhayādviṣṇurvīrabhadreṇa tena vai || 43 ||

Samhita : 3

Adhyaya :   35

Shloka :   43

चतुर्भुजस्सुसनद्धो चक्रायुधधरः करैः ।। महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ।। ४४।।
caturbhujassusanaddho cakrāyudhadharaḥ karaiḥ || mahābalomaragaṇairyajñavāṭātsa niryayau || 44||

Samhita : 3

Adhyaya :   35

Shloka :   44

वीरभद्रः शूलपाणिर्नानागणसमन्वितः ।। ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम्।। ।। ४५ ।।
vīrabhadraḥ śūlapāṇirnānāgaṇasamanvitaḥ || dadarśa viṣṇuṃ saṃnaddhaṃ yoddhukāmaṃ mahāprabhum|| || 45 ||

Samhita : 3

Adhyaya :   35

Shloka :   45

तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः ।। कृतांत इव पापिष्ठं मृगेन्द्र इव वारणम् ।। ४६।।
taṃ dṛṣṭvā vīrabhadrobhūdbhrukuṭīkuṭilānanaḥ || kṛtāṃta iva pāpiṣṭhaṃ mṛgendra iva vāraṇam || 46||

Samhita : 3

Adhyaya :   35

Shloka :   46

तथाविधं हरिं दृष्ट्वा वीरभद्रो रिमर्दनः ।। अवदत्त्वरितः क्रुद्धो गणैर्वीरैस्समावृतः ।। ४७ ।।
tathāvidhaṃ hariṃ dṛṣṭvā vīrabhadro rimardanaḥ || avadattvaritaḥ kruddho gaṇairvīraissamāvṛtaḥ || 47 ||

Samhita : 3

Adhyaya :   35

Shloka :   47

वीरभद्र उवाच ।।
रेरे हरे महादेव शपथोल्लंघनं त्वया ।। कथमद्य कृतं चित्ते गर्वः किमभवत्तव ।। ४८ ।।
rere hare mahādeva śapathollaṃghanaṃ tvayā || kathamadya kṛtaṃ citte garvaḥ kimabhavattava || 48 ||

Samhita : 3

Adhyaya :   35

Shloka :   48

तव श्रीरुद्रशपथोल्लंघने शक्तिरस्ति किम् ।। को वा त्वमसिको वा ते रक्ष कोस्ति जगत्त्रये। ।। ४९ ।।
tava śrīrudraśapathollaṃghane śaktirasti kim || ko vā tvamasiko vā te rakṣa kosti jagattraye| || 49 ||

Samhita : 3

Adhyaya :   35

Shloka :   49

अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।। दक्षस्य यज्ञपातात्त्वं कथं जातोसि तद्वद ।। 2.2.36.५० ।।
atra tvamāgataḥ kasmādvayaṃ tannaiva vidmahe || dakṣasya yajñapātāttvaṃ kathaṃ jātosi tadvada || 2.2.36.50 ||

Samhita : 3

Adhyaya :   35

Shloka :   50

दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया ।। प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ।। ५१।।
dākṣāyaṇyākṛtaṃ yacca tanna dṛṣṭaṃ kimu tvayā || proktaṃ yacca dadhīcena śrutaṃ tanna kimu tvayā || 51||

Samhita : 3

Adhyaya :   35

Shloka :   51

त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ।। अवदानं प्रयच्छामि तव चापि महाभुज ।। ५२ ।।
tvañcāpi dakṣayajñesminnavadānārthamāgataḥ || avadānaṃ prayacchāmi tava cāpi mahābhuja || 52 ||

Samhita : 3

Adhyaya :   35

Shloka :   52

वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ।। कस्तवास्ति समायातो रक्षकोद्य ममांतिकम् ।। ५३ ।।
vakṣo vidārayiṣyāmi triśūlena hare tava || kastavāsti samāyāto rakṣakodya mamāṃtikam || 53 ||

Samhita : 3

Adhyaya :   35

Shloka :   53

पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।। दग्धं भवंतमधुना पेषयिष्यामि सत्वरम् ।। ५४।।
pātayiṣyāmi bhūpṛṣṭhe jvālayiṣyāmi vahninā || dagdhaṃ bhavaṃtamadhunā peṣayiṣyāmi satvaram || 54||

Samhita : 3

Adhyaya :   35

Shloka :   54

रेरे हरे दुराचार महेश विमुखाधम ।। श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ।। ५५ ।।
rere hare durācāra maheśa vimukhādhama || śrīmahārudramāhātmyaṃ kinna jānāsi pāvanam || 55 ||

Samhita : 3

Adhyaya :   35

Shloka :   55

तथापि त्वं महाबाहो योद्धुकामोग्रतः स्थितः ।। नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ।। ५६।।
tathāpi tvaṃ mahābāho yoddhukāmogrataḥ sthitaḥ || neṣyāmi punarāvṛttiṃ yadi tiṣṭhestvamātmanā || 56||

Samhita : 3

Adhyaya :   35

Shloka :   56

ब्रह्मोवाच ।। ।।
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ।। उवाच विहसन् प्रीत्या विष्णुस्त्र सुरेश्वरः ।। ५७।।
tasya tadvacanaṃ śrutvā vīrabhadrasya buddhimān || uvāca vihasan prītyā viṣṇustra sureśvaraḥ || 57||

Samhita : 3

Adhyaya :   35

Shloka :   57

विष्णुरुवाच ।।
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ।। न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ।। ५८।।
śṛṇu tvaṃ vīrabhadrādya pravakṣyāmi tvadagrataḥ || na rudravimukhaṃ māṃ tvaṃ vada śaṃkarasevakam || 58||

Samhita : 3

Adhyaya :   35

Shloka :   58

अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।। दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ।। ५९ ।।
anena prārthitaḥ pūrvaṃ yajñārthaṃ ca punaḥ punaḥ || dakṣeṇāviditārthena karmaniṣṭhena mauḍhyataḥ || 59 ||

Samhita : 3

Adhyaya :   35

Shloka :   59

अहं भक्तपराधीनस्तथा सोपि महेश्वरः ।। दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ।। 2.2.36.६० ।।
ahaṃ bhaktaparādhīnastathā sopi maheśvaraḥ || dakṣo bhakto hi me tāta tasmādatrāgato makhe || 2.2.36.60 ||

Samhita : 3

Adhyaya :   35

Shloka :   60

शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ।। रुद्रतेजस्स्वरूपो हि सुप्रतापालयंप्रभो ।। ६१ ।।
śṛṇu pratijñāṃ me vīra rudrakopasamudbhava || rudratejassvarūpo hi supratāpālayaṃprabho || 61 ||

Samhita : 3

Adhyaya :   35

Shloka :   61

अहं निवारयामि त्वां त्वं च मां विनिवारय ।। तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ।। ६२ ।।
ahaṃ nivārayāmi tvāṃ tvaṃ ca māṃ vinivāraya || tadbhaviṣyati yadbhāvi kariṣye'haṃ parākramam || 62 ||

Samhita : 3

Adhyaya :   35

Shloka :   62

ब्रह्मोवाच ।।
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ।। अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ।। ६३ ।।
ityuktavati govinde prahasya sa mahābhujaḥ || avadatsuprasannosmi tvāṃ jñātvāsmatprabhoḥ priyam || 63 ||

Samhita : 3

Adhyaya :   35

Shloka :   63

ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ।। प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ।। ६४ ।।
tato vihasya suprīto vīrabhadro gaṇāgraṇīḥ || praśrayāvanatovādīdviṣṇuṃ devaṃ hi tattvataḥ || 64 ||

Samhita : 3

Adhyaya :   35

Shloka :   64

वीरभद्र उवाच ।।
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ।। इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ।। ६५ ।।
tava bhāvaparīkṣārthamityuktaṃ me mahāprabho || idānīṃ tattvato vacmi śṛṇu tvaṃ sāvadhānataḥ || 65 ||

Samhita : 3

Adhyaya :   35

Shloka :   65

यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।। इति वेदा वर्णयंति शिवशासनतो हरे ।। ६६ ।।
yathā śivastathā tvaṃ hi yathā tvaṃ ca tathā śivaḥ || iti vedā varṇayaṃti śivaśāsanato hare || 66 ||

Samhita : 3

Adhyaya :   35

Shloka :   66

शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ।। तथापि च रमानाथ प्रवादोचितमादरात् ।। ६७ ।।
śivājñayā vayaṃ sarve sevakāḥ śaṃkarasya vai || tathāpi ca ramānātha pravādocitamādarāt || 67 ||

Samhita : 3

Adhyaya :   35

Shloka :   67

ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ।। प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ।। ६८ ।।
tacchrutvā vacanaṃ tasya vīrabhadrasya so'cyutaḥ || prahasya cedaṃ provāca vīrabhadramidaṃ vacaḥ || 68 ||

Samhita : 3

Adhyaya :   35

Shloka :   68

विष्णुरुवाच ।।
युद्धं कुरु महावीर मया सार्द्धमशंकितः ।। तवास्त्रैः पूर्यमाणोहं गमिष्यामि स्वमाश्रमम् ।। ६९ ।।
yuddhaṃ kuru mahāvīra mayā sārddhamaśaṃkitaḥ || tavāstraiḥ pūryamāṇohaṃ gamiṣyāmi svamāśramam || 69 ||

Samhita : 3

Adhyaya :   35

Shloka :   69

ब्रह्मोवाच ।।
इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च ।। स्वगणैर्वीरभद्रोपि सन्नद्धोथ महाबलः ।। 2.2.36.७० ।।
ityuktvā hi viramyāsau sannaddhobhūdraṇāya ca || svagaṇairvīrabhadropi sannaddhotha mahābalaḥ || 2.2.36.70 ||

Samhita : 3

Adhyaya :   35

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुवीरभद्रसम्वादो नाम षट्त्रिंशोऽध्यायः ।। ३६।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇuvīrabhadrasamvādo nāma ṣaṭtriṃśo'dhyāyaḥ || 36||

Samhita : 3

Adhyaya :   35

Shloka :   71

ब्रह्मोवाच ।।
इन्द्रोऽपि प्रहसन् विष्णुमात्मवादरतं तदा ।। वज्रपाणिस्सुरैस्सार्द्धं योद्धुकामोऽभवत्तदा ।। १ ।।
indro'pi prahasan viṣṇumātmavādarataṃ tadā || vajrapāṇissuraissārddhaṃ yoddhukāmo'bhavattadā || 1 ||

Samhita : 3

Adhyaya :   35

Shloka :   1

तदेन्द्रो गजमारूढो बस्तारूढोऽनलस्तथा ।। यमो महिषमारूढो निर्ऋतिः प्रेतमेव च ।। २ ।।
tadendro gajamārūḍho bastārūḍho'nalastathā || yamo mahiṣamārūḍho nirṛtiḥ pretameva ca || 2 ||

Samhita : 3

Adhyaya :   35

Shloka :   2

पाशी च मकरारूढो मृगारूढो स्सदागतिः ।। कुबेरः पुष्पकारूढस्संनद्धोभूदतंद्रितः ।। ३ ।।
pāśī ca makarārūḍho mṛgārūḍho ssadāgatiḥ || kuberaḥ puṣpakārūḍhassaṃnaddhobhūdataṃdritaḥ || 3 ||

Samhita : 3

Adhyaya :   35

Shloka :   3

तथान्ये सुरसंघाश्च यक्षचारणगुह्यकाः ।। आरुह्य वाहनान्येव स्वानि स्वानि प्रतापिनः ।। ४।।
tathānye surasaṃghāśca yakṣacāraṇaguhyakāḥ || āruhya vāhanānyeva svāni svāni pratāpinaḥ || 4||

Samhita : 3

Adhyaya :   35

Shloka :   4

तेषामुद्योगमालोक्य दक्षश्चासृङ्मुखस्तथा ।। तदंतिकं समागत्य सकलत्रोऽभ्यभाषत ।। ५ ।।
teṣāmudyogamālokya dakṣaścāsṛṅmukhastathā || tadaṃtikaṃ samāgatya sakalatro'bhyabhāṣata || 5 ||

Samhita : 3

Adhyaya :   35

Shloka :   5

दक्षउवाच ।।
युष्मद्बलेनैव मया यज्ञः प्रारंभितो महान् ।। सत्कर्मसिद्धये यूयं प्रमाणास्स्युर्महाप्रभाः ।। ६ ।।
yuṣmadbalenaiva mayā yajñaḥ prāraṃbhito mahān || satkarmasiddhaye yūyaṃ pramāṇāssyurmahāprabhāḥ || 6 ||

Samhita : 3

Adhyaya :   35

Shloka :   6

ब्रह्मोवाच ।।
तच्छ्रुत्वा दक्षवचनं सर्वे देवास्सवासवाः ।। निर्ययुस्त्वरितं तत्र युद्धं कर्तुं समुद्यताः।। ७।।
tacchrutvā dakṣavacanaṃ sarve devāssavāsavāḥ || niryayustvaritaṃ tatra yuddhaṃ kartuṃ samudyatāḥ|| 7||

Samhita : 3

Adhyaya :   35

Shloka :   7

अथ देवगणाः सर्वे युयुधुस्ते बलान्विताः।। शक्रादयो लोकपाला मोहिताः शिवमायया।। ८।।
atha devagaṇāḥ sarve yuyudhuste balānvitāḥ|| śakrādayo lokapālā mohitāḥ śivamāyayā|| 8||

Samhita : 3

Adhyaya :   35

Shloka :   8

देवानां च गणानां च तदासीत्समरो महान् ।। तीक्ष्णतोमरनाराचैर्युयुधुस्ते परस्परम् ।। ९।।
devānāṃ ca gaṇānāṃ ca tadāsītsamaro mahān || tīkṣṇatomaranārācairyuyudhuste parasparam || 9||

Samhita : 3

Adhyaya :   35

Shloka :   9

नेदुश्शंखाश्च भेर्य्यश्च तस्मिन् रणमहोत्सवे ।। महादुंदुभयो नेदुः पटहा डिंडिमादयः ।। 2.2.36.१०।।
neduśśaṃkhāśca bheryyaśca tasmin raṇamahotsave || mahāduṃdubhayo neduḥ paṭahā ḍiṃḍimādayaḥ || 2.2.36.10||

Samhita : 3

Adhyaya :   35

Shloka :   10

तेन शब्देन महता श्लाघ्मानास्तदा सुराः ।। लोकपालैश्च सहिता जघ्नुस्ताञ्छिवकिंकरान् ।। ११ ।।
tena śabdena mahatā ślāghmānāstadā surāḥ || lokapālaiśca sahitā jaghnustāñchivakiṃkarān || 11 ||

Samhita : 3

Adhyaya :   35

Shloka :   11

इन्द्राद्यैर्लोकपालैश्च गणाश्शंभो पराङ्मुखाः ।। कृत्ताश्च मुनिशार्दूल भृगोर्मंत्रबलेन च ।। १२।।
indrādyairlokapālaiśca gaṇāśśaṃbho parāṅmukhāḥ || kṛttāśca muniśārdūla bhṛgormaṃtrabalena ca || 12||

Samhita : 3

Adhyaya :   35

Shloka :   12

उच्चाटनं कृतं तेषां भृगुणा यज्वना तदा ।। यजनार्थं च देवानां तुष्ट्यर्थं दीक्षितस्य च ।। १३ ।।
uccāṭanaṃ kṛtaṃ teṣāṃ bhṛguṇā yajvanā tadā || yajanārthaṃ ca devānāṃ tuṣṭyarthaṃ dīkṣitasya ca || 13 ||

Samhita : 3

Adhyaya :   35

Shloka :   13

पराजितान्स्वकान्दृष्ट्वा वीरभद्रो रुषान्वितः ।। भूतप्रेतपिशाचांश्च कृत्वा तानेव पृष्ठतः ।। १४ ।।
parājitānsvakāndṛṣṭvā vīrabhadro ruṣānvitaḥ || bhūtapretapiśācāṃśca kṛtvā tāneva pṛṣṭhataḥ || 14 ||

Samhita : 3

Adhyaya :   35

Shloka :   14

वृषभस्थान् पुरस्कृत्य स्वयं चैव महाबलः ।। महात्रिशूलमादाय पातयामास निर्जरान् ।। १५।।
vṛṣabhasthān puraskṛtya svayaṃ caiva mahābalaḥ || mahātriśūlamādāya pātayāmāsa nirjarān || 15||

Samhita : 3

Adhyaya :   35

Shloka :   15

देवान्यक्षान् साध्यगणान् गुह्यकान् चारणानपि ।। शूलघातैश्च सर्वे गणा वेगात् प्रजघ्निरे।। १६।।
devānyakṣān sādhyagaṇān guhyakān cāraṇānapi || śūlaghātaiśca sarve gaṇā vegāt prajaghnire|| 16||

Samhita : 3

Adhyaya :   35

Shloka :   16

केचिद्द्विधा कृताः खड्गैर्मुद्गरैश्च विपोथिताः।। अन्यैश्शस्त्रैरपि सुरा गणैर्भिन्नास्तदाऽभवन्।। १७।।
keciddvidhā kṛtāḥ khaḍgairmudgaraiśca vipothitāḥ|| anyaiśśastrairapi surā gaṇairbhinnāstadā'bhavan|| 17||

Samhita : 3

Adhyaya :   35

Shloka :   17

एवं पराजितास्सर्वे पलायनपरायणाः।। परस्परं परित्यज्य गता देवास्त्रिविष्टपम्।। १८।।
evaṃ parājitāssarve palāyanaparāyaṇāḥ|| parasparaṃ parityajya gatā devāstriviṣṭapam|| 18||

Samhita : 3

Adhyaya :   35

Shloka :   18

केवलं लोकपालास्ते शक्राद्यास्तस्थुरुत्सुकाः ।। संग्रामे दारुणे तस्मिन् धृत्वा धैर्यं महाबलाः ।। १९ ।।
kevalaṃ lokapālāste śakrādyāstasthurutsukāḥ || saṃgrāme dāruṇe tasmin dhṛtvā dhairyaṃ mahābalāḥ || 19 ||

Samhita : 3

Adhyaya :   35

Shloka :   19

सर्वे मिलित्वा शक्राद्या देवास्तत्र रणाजिरे ।। बृहस्पतिं च पप्रच्छुर्विनयावनतास्तदा ।। 2.2.36.२० ।।
sarve militvā śakrādyā devāstatra raṇājire || bṛhaspatiṃ ca papracchurvinayāvanatāstadā || 2.2.36.20 ||

Samhita : 3

Adhyaya :   35

Shloka :   20

लोकपाला ऊचुः ।।
गुरो बृहस्पते तात महाप्राज्ञ दयानिधे ।। शीघ्रं वद पृच्छतो नः कुतोऽ स्माकं जयो भवेत् ।। २१।।
guro bṛhaspate tāta mahāprājña dayānidhe || śīghraṃ vada pṛcchato naḥ kuto' smākaṃ jayo bhavet || 21||

Samhita : 3

Adhyaya :   35

Shloka :   21

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां स्मृत्वा शंभुं प्रयत्नवान् ।। बृहस्पतिरुवाचेदं महेन्द्रं ज्ञानदुर्बलम् ।। २२ ।।
ityākarṇya vacasteṣāṃ smṛtvā śaṃbhuṃ prayatnavān || bṛhaspatiruvācedaṃ mahendraṃ jñānadurbalam || 22 ||

Samhita : 3

Adhyaya :   35

Shloka :   22

बृहस्पतिरुवाच ।।
यदुक्तं विष्णुना पूर्वं तत्सर्वं जातमद्य वै ।। तदेव विवृणोमीन्द्र सावधानतया शृणु ।। २३ ।।
yaduktaṃ viṣṇunā pūrvaṃ tatsarvaṃ jātamadya vai || tadeva vivṛṇomīndra sāvadhānatayā śṛṇu || 23 ||

Samhita : 3

Adhyaya :   35

Shloka :   23

अस्ति यक्षेश्वरः कश्चित् फलदः सर्वकर्मणाम् ।। कर्तारं भजते सोपि न स्वकर्त्तुः प्रभुर्हि सः ।। २४ ।।
asti yakṣeśvaraḥ kaścit phaladaḥ sarvakarmaṇām || kartāraṃ bhajate sopi na svakarttuḥ prabhurhi saḥ || 24 ||

Samhita : 3

Adhyaya :   35

Shloka :   24

अमंत्रौषधयस्सर्वे नाभिचारा न लौकिकाः ।। न कर्माणि न वेदाश्च न मीमांसाद्वयं तथा ।। २५ ।।
amaṃtrauṣadhayassarve nābhicārā na laukikāḥ || na karmāṇi na vedāśca na mīmāṃsādvayaṃ tathā || 25 ||

Samhita : 3

Adhyaya :   35

Shloka :   25

अन्यान्यपि च शास्त्राणि नानावेदयुतानि च ।। ज्ञातुं नेशं संभवंति वदंत्येवं पुरातनाः ।। २६ ।।
anyānyapi ca śāstrāṇi nānāvedayutāni ca || jñātuṃ neśaṃ saṃbhavaṃti vadaṃtyevaṃ purātanāḥ || 26 ||

Samhita : 3

Adhyaya :   35

Shloka :   26

न स्वज्ञेयो महेशानस्सर्ववेदायुतेन सः ।। भक्तेरनन्यशरणैर्नान्यथेति महाश्रुतिः ।। २७ ।।
na svajñeyo maheśānassarvavedāyutena saḥ || bhakterananyaśaraṇairnānyatheti mahāśrutiḥ || 27 ||

Samhita : 3

Adhyaya :   35

Shloka :   27

शांत्या च परया दृष्ट्या सर्वथा निर्विकारया ।। तदनुग्रहतो नूनं ज्ञातव्यो हि सदाशिवः ।। २८।।
śāṃtyā ca parayā dṛṣṭyā sarvathā nirvikārayā || tadanugrahato nūnaṃ jñātavyo hi sadāśivaḥ || 28||

Samhita : 3

Adhyaya :   35

Shloka :   28

परं तु संवदिष्यामि कार्याकार्य विवक्षितौ ।। सिध्यंशं च सुरेशान तं शृणु त्वं हिताय वै ।। २९ ।।
paraṃ tu saṃvadiṣyāmi kāryākārya vivakṣitau || sidhyaṃśaṃ ca sureśāna taṃ śṛṇu tvaṃ hitāya vai || 29 ||

Samhita : 3

Adhyaya :   35

Shloka :   29

त्वमिंद्र बालिशो भूत्वा लोकपालैः सदाद्य वै ।। आगतो दक्ष यज्ञं हि किं करिष्यसि विक्रमम् ।। 2.2.36.३० ।।
tvamiṃdra bāliśo bhūtvā lokapālaiḥ sadādya vai || āgato dakṣa yajñaṃ hi kiṃ kariṣyasi vikramam || 2.2.36.30 ||

Samhita : 3

Adhyaya :   35

Shloka :   30

एते रुद्रसहायाश्च गणाः परमकोपनाः ।। आगता यज्ञविघ्नार्थं तं करिष्यंत्यसंशयम ।। ३१ ।।
ete rudrasahāyāśca gaṇāḥ paramakopanāḥ || āgatā yajñavighnārthaṃ taṃ kariṣyaṃtyasaṃśayama || 31 ||

Samhita : 3

Adhyaya :   35

Shloka :   31

सर्वथा न ह्युपायोत्र केषांचिदपि तत्त्वतः ।। यज्ञविघ्नविनाशार्थ सत्यं सत्यं ब्रवीम्यहम् ।। ३२।।
sarvathā na hyupāyotra keṣāṃcidapi tattvataḥ || yajñavighnavināśārtha satyaṃ satyaṃ bravīmyaham || 32||

Samhita : 3

Adhyaya :   35

Shloka :   32

ब्रह्मोवाच ।।
एवं बृहस्पतेर्वाक्यं श्रुत्वा ते हि दिवौकसः ।। चिंतामापेदिरे सर्वे लोकपालास्सवासवाः ।। ३३ ।।
evaṃ bṛhaspatervākyaṃ śrutvā te hi divaukasaḥ || ciṃtāmāpedire sarve lokapālāssavāsavāḥ || 33 ||

Samhita : 3

Adhyaya :   35

Shloka :   33

ततोब्रवीद्वीरभद्रो महावीरगणैर्वृतः ।। इन्द्रादीन् लोकपालांस्तान् स्मृत्वा मनसि शंकरम् ।। ३४ ।।
tatobravīdvīrabhadro mahāvīragaṇairvṛtaḥ || indrādīn lokapālāṃstān smṛtvā manasi śaṃkaram || 34 ||

Samhita : 3

Adhyaya :   35

Shloka :   34

वीरभद्र उवाच ।।
सर्वे यूयं बालिशत्वादवदानार्थमागताः ।। ।अवदानं प्रयच्छामि आगच्छत ममांतिकम् ।। ३५।।
sarve yūyaṃ bāliśatvādavadānārthamāgatāḥ || |avadānaṃ prayacchāmi āgacchata mamāṃtikam || 35||

Samhita : 3

Adhyaya :   35

Shloka :   35

हे शक्र हे शुचे भानो हे शशिन् हे धनाधिप।। हे पाशपाणे हे वायो निर्ऋते यम शेष हे ।। ३६ ।।
he śakra he śuce bhāno he śaśin he dhanādhipa|| he pāśapāṇe he vāyo nirṛte yama śeṣa he || 36 ||

Samhita : 3

Adhyaya :   35

Shloka :   36

हे सुरासुरसंघाहीहैत यूयं हे विचक्षणाः ।। अवदानानि दास्यामि आतृप्त्याद्यासतां वराः ।। ३७ ।।
he surāsurasaṃghāhīhaita yūyaṃ he vicakṣaṇāḥ || avadānāni dāsyāmi ātṛptyādyāsatāṃ varāḥ || 37 ||

Samhita : 3

Adhyaya :   35

Shloka :   37

।। ब्रह्मोवाच ।।
एवमुक्त्वा सितैर्बाणैर्जघानाथ रुषान्वितः ।। निखिलांस्तान् सुरान् सद्यो वीरभद्रो गणाग्रणीः ।। तैर्बाणैर्निहतास्सर्वे वासवाद्याः सुरेश्वराः ।। ३८ ।।
evamuktvā sitairbāṇairjaghānātha ruṣānvitaḥ || nikhilāṃstān surān sadyo vīrabhadro gaṇāgraṇīḥ || tairbāṇairnihatāssarve vāsavādyāḥ sureśvarāḥ || 38 ||

Samhita : 3

Adhyaya :   35

Shloka :   38

पलायनपरा भूत्वा जग्मुस्ते च दिशो दश ।। गतेषु लोकपालेषु विद्रुतेषु सुरेषु च ।। यज्ञवाटोपकंठं हि वीरभद्रोगमद्गणैः ।। ३९ ।।
palāyanaparā bhūtvā jagmuste ca diśo daśa || gateṣu lokapāleṣu vidruteṣu sureṣu ca || yajñavāṭopakaṃṭhaṃ hi vīrabhadrogamadgaṇaiḥ || 39 ||

Samhita : 3

Adhyaya :   35

Shloka :   39

तदा ते ऋषयस्सर्वे सुभीता हि रमेश्वरम् ।। विज्ञप्तुकामास्सहसा शीघ्रमूचुर्नता भृशम् ।। 2.2.36.४० ।।
tadā te ṛṣayassarve subhītā hi rameśvaram || vijñaptukāmāssahasā śīghramūcurnatā bhṛśam || 2.2.36.40 ||

Samhita : 3

Adhyaya :   35

Shloka :   40

ऋषय ऊचुः ।।
देवदेव रमानाथ सर्वेश्वर महाप्रभो ।। रक्ष यज्ञं हि दक्षस्य यज्ञोसि त्वं न संशयः ।। ४१ ।। ।
devadeva ramānātha sarveśvara mahāprabho || rakṣa yajñaṃ hi dakṣasya yajñosi tvaṃ na saṃśayaḥ || 41 || |

Samhita : 3

Adhyaya :   35

Shloka :   41

यज्ञकर्मा यज्ञरूपो यज्ञांगो यज्ञरक्षकः ।। रक्ष यज्ञमतो रक्ष त्वत्तोन्यो न हि रक्षकः ।। ४२ ।।
yajñakarmā yajñarūpo yajñāṃgo yajñarakṣakaḥ || rakṣa yajñamato rakṣa tvattonyo na hi rakṣakaḥ || 42 ||

Samhita : 3

Adhyaya :   35

Shloka :   42

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषामृषीणां वचनं हरिः ।। योद्धुकामो भयाद्विष्णुर्वीरभद्रेण तेन वै ।। ४३ ।।
ityākarṇya vacasteṣāmṛṣīṇāṃ vacanaṃ hariḥ || yoddhukāmo bhayādviṣṇurvīrabhadreṇa tena vai || 43 ||

Samhita : 3

Adhyaya :   35

Shloka :   43

चतुर्भुजस्सुसनद्धो चक्रायुधधरः करैः ।। महाबलोमरगणैर्यज्ञवाटात्स निर्ययौ ।। ४४।।
caturbhujassusanaddho cakrāyudhadharaḥ karaiḥ || mahābalomaragaṇairyajñavāṭātsa niryayau || 44||

Samhita : 3

Adhyaya :   35

Shloka :   44

वीरभद्रः शूलपाणिर्नानागणसमन्वितः ।। ददर्श विष्णुं संनद्धं योद्धुकामं महाप्रभुम्।। ।। ४५ ।।
vīrabhadraḥ śūlapāṇirnānāgaṇasamanvitaḥ || dadarśa viṣṇuṃ saṃnaddhaṃ yoddhukāmaṃ mahāprabhum|| || 45 ||

Samhita : 3

Adhyaya :   35

Shloka :   45

तं दृष्ट्वा वीरभद्रोभूद्भ्रुकुटीकुटिलाननः ।। कृतांत इव पापिष्ठं मृगेन्द्र इव वारणम् ।। ४६।।
taṃ dṛṣṭvā vīrabhadrobhūdbhrukuṭīkuṭilānanaḥ || kṛtāṃta iva pāpiṣṭhaṃ mṛgendra iva vāraṇam || 46||

Samhita : 3

Adhyaya :   35

Shloka :   46

तथाविधं हरिं दृष्ट्वा वीरभद्रो रिमर्दनः ।। अवदत्त्वरितः क्रुद्धो गणैर्वीरैस्समावृतः ।। ४७ ।।
tathāvidhaṃ hariṃ dṛṣṭvā vīrabhadro rimardanaḥ || avadattvaritaḥ kruddho gaṇairvīraissamāvṛtaḥ || 47 ||

Samhita : 3

Adhyaya :   35

Shloka :   47

वीरभद्र उवाच ।।
रेरे हरे महादेव शपथोल्लंघनं त्वया ।। कथमद्य कृतं चित्ते गर्वः किमभवत्तव ।। ४८ ।।
rere hare mahādeva śapathollaṃghanaṃ tvayā || kathamadya kṛtaṃ citte garvaḥ kimabhavattava || 48 ||

Samhita : 3

Adhyaya :   35

Shloka :   48

तव श्रीरुद्रशपथोल्लंघने शक्तिरस्ति किम् ।। को वा त्वमसिको वा ते रक्ष कोस्ति जगत्त्रये। ।। ४९ ।।
tava śrīrudraśapathollaṃghane śaktirasti kim || ko vā tvamasiko vā te rakṣa kosti jagattraye| || 49 ||

Samhita : 3

Adhyaya :   35

Shloka :   49

अत्र त्वमागतः कस्माद्वयं तन्नैव विद्महे ।। दक्षस्य यज्ञपातात्त्वं कथं जातोसि तद्वद ।। 2.2.36.५० ।।
atra tvamāgataḥ kasmādvayaṃ tannaiva vidmahe || dakṣasya yajñapātāttvaṃ kathaṃ jātosi tadvada || 2.2.36.50 ||

Samhita : 3

Adhyaya :   35

Shloka :   50

दाक्षायण्याकृतं यच्च तन्न दृष्टं किमु त्वया ।। प्रोक्तं यच्च दधीचेन श्रुतं तन्न किमु त्वया ।। ५१।।
dākṣāyaṇyākṛtaṃ yacca tanna dṛṣṭaṃ kimu tvayā || proktaṃ yacca dadhīcena śrutaṃ tanna kimu tvayā || 51||

Samhita : 3

Adhyaya :   35

Shloka :   51

त्वञ्चापि दक्षयज्ञेस्मिन्नवदानार्थमागतः ।। अवदानं प्रयच्छामि तव चापि महाभुज ।। ५२ ।।
tvañcāpi dakṣayajñesminnavadānārthamāgataḥ || avadānaṃ prayacchāmi tava cāpi mahābhuja || 52 ||

Samhita : 3

Adhyaya :   35

Shloka :   52

वक्षो विदारयिष्यामि त्रिशूलेन हरे तव ।। कस्तवास्ति समायातो रक्षकोद्य ममांतिकम् ।। ५३ ।।
vakṣo vidārayiṣyāmi triśūlena hare tava || kastavāsti samāyāto rakṣakodya mamāṃtikam || 53 ||

Samhita : 3

Adhyaya :   35

Shloka :   53

पातयिष्यामि भूपृष्ठे ज्वालयिष्यामि वह्निना ।। दग्धं भवंतमधुना पेषयिष्यामि सत्वरम् ।। ५४।।
pātayiṣyāmi bhūpṛṣṭhe jvālayiṣyāmi vahninā || dagdhaṃ bhavaṃtamadhunā peṣayiṣyāmi satvaram || 54||

Samhita : 3

Adhyaya :   35

Shloka :   54

रेरे हरे दुराचार महेश विमुखाधम ।। श्रीमहारुद्रमाहात्म्यं किन्न जानासि पावनम् ।। ५५ ।।
rere hare durācāra maheśa vimukhādhama || śrīmahārudramāhātmyaṃ kinna jānāsi pāvanam || 55 ||

Samhita : 3

Adhyaya :   35

Shloka :   55

तथापि त्वं महाबाहो योद्धुकामोग्रतः स्थितः ।। नेष्यामि पुनरावृत्तिं यदि तिष्ठेस्त्वमात्मना ।। ५६।।
tathāpi tvaṃ mahābāho yoddhukāmogrataḥ sthitaḥ || neṣyāmi punarāvṛttiṃ yadi tiṣṭhestvamātmanā || 56||

Samhita : 3

Adhyaya :   35

Shloka :   56

ब्रह्मोवाच ।। ।।
तस्य तद्वचनं श्रुत्वा वीरभद्रस्य बुद्धिमान् ।। उवाच विहसन् प्रीत्या विष्णुस्त्र सुरेश्वरः ।। ५७।।
tasya tadvacanaṃ śrutvā vīrabhadrasya buddhimān || uvāca vihasan prītyā viṣṇustra sureśvaraḥ || 57||

Samhita : 3

Adhyaya :   35

Shloka :   57

विष्णुरुवाच ।।
शृणु त्वं वीरभद्राद्य प्रवक्ष्यामि त्वदग्रतः ।। न रुद्रविमुखं मां त्वं वद शंकरसेवकम् ।। ५८।।
śṛṇu tvaṃ vīrabhadrādya pravakṣyāmi tvadagrataḥ || na rudravimukhaṃ māṃ tvaṃ vada śaṃkarasevakam || 58||

Samhita : 3

Adhyaya :   35

Shloka :   58

अनेन प्रार्थितः पूर्वं यज्ञार्थं च पुनः पुनः ।। दक्षेणाविदितार्थेन कर्मनिष्ठेन मौढ्यतः ।। ५९ ।।
anena prārthitaḥ pūrvaṃ yajñārthaṃ ca punaḥ punaḥ || dakṣeṇāviditārthena karmaniṣṭhena mauḍhyataḥ || 59 ||

Samhita : 3

Adhyaya :   35

Shloka :   59

अहं भक्तपराधीनस्तथा सोपि महेश्वरः ।। दक्षो भक्तो हि मे तात तस्मादत्रागतो मखे ।। 2.2.36.६० ।।
ahaṃ bhaktaparādhīnastathā sopi maheśvaraḥ || dakṣo bhakto hi me tāta tasmādatrāgato makhe || 2.2.36.60 ||

Samhita : 3

Adhyaya :   35

Shloka :   60

शृणु प्रतिज्ञां मे वीर रुद्रकोपसमुद्भव ।। रुद्रतेजस्स्वरूपो हि सुप्रतापालयंप्रभो ।। ६१ ।।
śṛṇu pratijñāṃ me vīra rudrakopasamudbhava || rudratejassvarūpo hi supratāpālayaṃprabho || 61 ||

Samhita : 3

Adhyaya :   35

Shloka :   61

अहं निवारयामि त्वां त्वं च मां विनिवारय ।। तद्भविष्यति यद्भावि करिष्येऽहं पराक्रमम् ।। ६२ ।।
ahaṃ nivārayāmi tvāṃ tvaṃ ca māṃ vinivāraya || tadbhaviṣyati yadbhāvi kariṣye'haṃ parākramam || 62 ||

Samhita : 3

Adhyaya :   35

Shloka :   62

ब्रह्मोवाच ।।
इत्युक्तवति गोविन्दे प्रहस्य स महाभुजः ।। अवदत्सुप्रसन्नोस्मि त्वां ज्ञात्वास्मत्प्रभोः प्रियम् ।। ६३ ।।
ityuktavati govinde prahasya sa mahābhujaḥ || avadatsuprasannosmi tvāṃ jñātvāsmatprabhoḥ priyam || 63 ||

Samhita : 3

Adhyaya :   35

Shloka :   63

ततो विहस्य सुप्रीतो वीरभद्रो गणाग्रणीः ।। प्रश्रयावनतोवादीद्विष्णुं देवं हि तत्त्वतः ।। ६४ ।।
tato vihasya suprīto vīrabhadro gaṇāgraṇīḥ || praśrayāvanatovādīdviṣṇuṃ devaṃ hi tattvataḥ || 64 ||

Samhita : 3

Adhyaya :   35

Shloka :   64

वीरभद्र उवाच ।।
तव भावपरीक्षार्थमित्युक्तं मे महाप्रभो ।। इदानीं तत्त्वतो वच्मि शृणु त्वं सावधानतः ।। ६५ ।।
tava bhāvaparīkṣārthamityuktaṃ me mahāprabho || idānīṃ tattvato vacmi śṛṇu tvaṃ sāvadhānataḥ || 65 ||

Samhita : 3

Adhyaya :   35

Shloka :   65

यथा शिवस्तथा त्वं हि यथा त्वं च तथा शिवः ।। इति वेदा वर्णयंति शिवशासनतो हरे ।। ६६ ।।
yathā śivastathā tvaṃ hi yathā tvaṃ ca tathā śivaḥ || iti vedā varṇayaṃti śivaśāsanato hare || 66 ||

Samhita : 3

Adhyaya :   35

Shloka :   66

शिवाज्ञया वयं सर्वे सेवकाः शंकरस्य वै ।। तथापि च रमानाथ प्रवादोचितमादरात् ।। ६७ ।।
śivājñayā vayaṃ sarve sevakāḥ śaṃkarasya vai || tathāpi ca ramānātha pravādocitamādarāt || 67 ||

Samhita : 3

Adhyaya :   35

Shloka :   67

ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वीरभद्रस्य सोऽच्युतः ।। प्रहस्य चेदं प्रोवाच वीरभद्रमिदं वचः ।। ६८ ।।
tacchrutvā vacanaṃ tasya vīrabhadrasya so'cyutaḥ || prahasya cedaṃ provāca vīrabhadramidaṃ vacaḥ || 68 ||

Samhita : 3

Adhyaya :   35

Shloka :   68

विष्णुरुवाच ।।
युद्धं कुरु महावीर मया सार्द्धमशंकितः ।। तवास्त्रैः पूर्यमाणोहं गमिष्यामि स्वमाश्रमम् ।। ६९ ।।
yuddhaṃ kuru mahāvīra mayā sārddhamaśaṃkitaḥ || tavāstraiḥ pūryamāṇohaṃ gamiṣyāmi svamāśramam || 69 ||

Samhita : 3

Adhyaya :   35

Shloka :   69

ब्रह्मोवाच ।।
इत्युक्त्वा हि विरम्यासौ सन्नद्धोभूद्रणाय च ।। स्वगणैर्वीरभद्रोपि सन्नद्धोथ महाबलः ।। 2.2.36.७० ।।
ityuktvā hi viramyāsau sannaddhobhūdraṇāya ca || svagaṇairvīrabhadropi sannaddhotha mahābalaḥ || 2.2.36.70 ||

Samhita : 3

Adhyaya :   35

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुवीरभद्रसम्वादो नाम षट्त्रिंशोऽध्यायः ।। ३६।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe viṣṇuvīrabhadrasamvādo nāma ṣaṭtriṃśo'dhyāyaḥ || 36||

Samhita : 3

Adhyaya :   35

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In