Rudra Samhita - Sati Khanda

Adhyaya - 36

Dialogue between Vishnu and Virabhadra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ।। संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ।। ।। १।।
vīrabhadrotha yuddhe vai viṣṇunā sa mahābalaḥ || saṃsmṛtya śaṃkaraṃ citte sarvāpadvinivāraṇam || || 1||

Samhita : 3

Adhyaya :   36

Shloka :   1

आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ।। गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ।। २।।
āruhya syaṃdanaṃ divyaṃ sarvavairivimardanaḥ || gṛhītvā paramāstrāṇi siṃhanādaṃ jagarja ha || 2||

Samhita : 3

Adhyaya :   36

Shloka :   2

विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ।। दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ।। ३।।
viṣṇuścāpi mahāghoṣaṃ pāṃcajanyā bhidhannijam || dadhmau balī mahāśaṃkhaṃ svakīyān harṣayanniva || 3||

Samhita : 3

Adhyaya :   36

Shloka :   3

तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ।। रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ।। ४ ।।
tacchrutvā śaṃkhanirhrādaṃ devā ye ca palāyitāḥ || raṇaṃ hitvā gatāḥ pūrvaṃ te drutaṃ punarāyayuḥ || 4 ||

Samhita : 3

Adhyaya :   36

Shloka :   4

वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ।। युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ।। ५ ।।
vīrabhadra gaṇaisteṣāṃ lokapālāssavāsavāḥ || yuddhañcakrustathā siṃhanādaṃ kṛtvā balānvitāḥ || 5 ||

Samhita : 3

Adhyaya :   36

Shloka :   5

गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।। अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ।। ६।।
gaṇānāṃ lokapālānāṃ dvandvayuddhaṃ bhayāvaham || abhavattatra tumulaṃ garjatāṃ siṃhanādataḥ || 6||

Samhita : 3

Adhyaya :   36

Shloka :   6

नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा।। कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ।। ७ ।।
nandinā yuyudhe śakro'nalo vai vaiṣṇavāstathā|| kuberopi hi kūṣmāṇḍapatiśca yuyudhe balī || 7 ||

Samhita : 3

Adhyaya :   36

Shloka :   7

तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ।। ८ ।। नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे ।। ९।।
tadendreṇa hato nandī vajreṇa śataparvaṇā || 8 || nandinā ca hataśśakrastriśūlena stanāṃtare || 9||

Samhita : 3

Adhyaya :   36

Shloka :   8

बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।। नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ।। 2.2.37.१० ।।
balinau dvāvapi prītyā yuyudhāte parasparam || nānāghātāṃśca kurvaṃtau nandiśakrau jigīṣayā || 2.2.37.10 ||

Samhita : 3

Adhyaya :   36

Shloka :   9

शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।। सोपि शूलेन तं वेगाच्छितधारेण पावकम् ।। ११ ।।
śaktyā jaghāna cāśmānaṃ śuciḥ paramakopanaḥ || sopi śūlena taṃ vegācchitadhāreṇa pāvakam || 11 ||

Samhita : 3

Adhyaya :   36

Shloka :   10

यमेन सह संग्रामं महालोको गणाग्रणीः ।। चकार तुमुलं वीरो महादेवं स्मरन्मुदा ।। १२ ।।
yamena saha saṃgrāmaṃ mahāloko gaṇāgraṇīḥ || cakāra tumulaṃ vīro mahādevaṃ smaranmudā || 12 ||

Samhita : 3

Adhyaya :   36

Shloka :   11

नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ।। युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ।। १३ ।।
nairṛtena samāgamya caṃḍaśca balavattaraḥ || yuyudhe paramāstraiśca nairṛtiṃ nibiḍaṃ vayan || 13 ||

Samhita : 3

Adhyaya :   36

Shloka :   12

वरुणेन समं वीरो मुंडश्चैव महाबलः ।। युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ।। १४ ।।
varuṇena samaṃ vīro muṃḍaścaiva mahābalaḥ || yuyudhe parayā śaktyā trilokīṃ vismayanniva || 14 ||

Samhita : 3

Adhyaya :   36

Shloka :   13

वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ।। भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ।। १५ ।।
vāyunā ca hato bhṛṃgī svāstreṇa paramojasā || bhṛṃgiṇā ca hato vāyustriśūlena pratāpinā || 15 ||

Samhita : 3

Adhyaya :   36

Shloka :   14

कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ।। युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ।। १६।।
kubereṇaiva saṃgamya kūṣmāṃḍapatirādarāt || yuyudhe balavān vīro dhyātvā hṛdi maheśvaram || 16||

Samhita : 3

Adhyaya :   36

Shloka :   15

योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।। विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ।। १७ ।।
yoginīcakrasaṃyukto bhairavīnāyako mahān || vidīryya devānakhilānpapau śoṇitamadbhutam || 17 ||

Samhita : 3

Adhyaya :   36

Shloka :   16

क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ।। काली चापि विदार्यैव तान्पपौ रुधिरं बहु ।। १८ ।।
kṣetrapālāstathā tatra bubhukṣuḥ surapuṃgavān || kālī cāpi vidāryaiva tānpapau rudhiraṃ bahu || 18 ||

Samhita : 3

Adhyaya :   36

Shloka :   17

अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।। चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ।। १९ ।।
atha viṣṇurmahātejā yuyudhe taiśca śatruhā || cakraṃ cikṣepa vegena dahanniva diśo daśa || 19 ||

Samhita : 3

Adhyaya :   36

Shloka :   18

क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ।। तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ।। 2.2.37.२०।।
kṣetrapālassamāyāṃtaṃ cakramālokya vegataḥ || tatrāgatyāgato vīraścāgrasatsahasā balī || 2.2.37.20||

Samhita : 3

Adhyaya :   36

Shloka :   19

चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ।। मुखं तस्य परामृज्य तमुद्गालितवानरिम्।। । ।। २१।।
cakraṃ grasitamālokya viṣṇuḥ parapuraṃjayaḥ || mukhaṃ tasya parāmṛjya tamudgālitavānarim|| | || 21||

Samhita : 3

Adhyaya :   36

Shloka :   20

स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ।। महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ।। २२ ।।
svacakramādāya mahānubhāvaścukopa cātīva bhavaikabharttā || mahābalī tairyuyudhe pravīraissakruddhanānāyudhadhārakostraiḥ || 22 ||

Samhita : 3

Adhyaya :   36

Shloka :   21

चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ।। नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ।। २३ ।।
cakre mahāraṇaṃ viṣṇustaissārddhaṃ yuyudhe mudā || nānāyudhāni saṃkṣipya tumulaṃ bhīmavikramam || 23 ||

Samhita : 3

Adhyaya :   36

Shloka :   22

अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।। नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ।। २४ ।।
atha te bhairavādyāśca yuyudhustena bhūriśaḥ || nānāstrāṇi vimuṃcaṃtassaṃkuddhāḥ paramojasā || 24 ||

Samhita : 3

Adhyaya :   36

Shloka :   23

इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ।। विनिवृत्य समागम्य तान्स्वयं युयुधे बली ।। २५ ।।
itthaṃ teṣāṃ raṇaṃ dṛṣṭvā hariṇātulatejasā || vinivṛtya samāgamya tānsvayaṃ yuyudhe balī || 25 ||

Samhita : 3

Adhyaya :   36

Shloka :   24

अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।। युयुधे भगवांस्तेन वीरभद्रेण माधवः ।। २६ ।।
atha viṣṇurmahātejāścakramudyamya mūrcchitaḥ || yuyudhe bhagavāṃstena vīrabhadreṇa mādhavaḥ || 26 ||

Samhita : 3

Adhyaya :   36

Shloka :   25

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।। महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ।। २७।।
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam || mahāvīrādhipatyostu nānāstradharayormune || 27||

Samhita : 3

Adhyaya :   36

Shloka :   26

विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः।। शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ।। २८ ।।
viṣṇoryogabalāttasya devadeva sudāruṇāḥ|| śaṅkhacakragadāhastā asaṃkhyātāśca jajñire || 28 ||

Samhita : 3

Adhyaya :   36

Shloka :   27

ते चापि युयुधुस्तेन वीरभद्रेण भाषता ।। विष्णुवत् बलवंतो हि नानायुधधरा गणाः ।। २९।।
te cāpi yuyudhustena vīrabhadreṇa bhāṣatā || viṣṇuvat balavaṃto hi nānāyudhadharā gaṇāḥ || 29||

Samhita : 3

Adhyaya :   36

Shloka :   28

तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ।। भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ।। 2.2.37.३०।।
tānsarvānapi vīrosau nārāyaṇasamaprabhān || bhasmīcakāra śūlena hatvā smṛtvā śivaṃ prabhum || 2.2.37.30||

Samhita : 3

Adhyaya :   36

Shloka :   29

ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ।। जघान वीरभद्रो हि त्रिशूलेन महाबली ।। ३१ ।।
tataścorasi taṃ viṣṇuṃ līlayaiva raṇājire || jaghāna vīrabhadro hi triśūlena mahābalī || 31 ||

Samhita : 3

Adhyaya :   36

Shloka :   30

तेन घातेन सहसा विहतः पुरुषोत्तमः ।। पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ।। ३२ ।।
tena ghātena sahasā vihataḥ puruṣottamaḥ || papāta ca tadā bhūmau visaṃjñobhūnmune hariḥ || 32 ||

Samhita : 3

Adhyaya :   36

Shloka :   31

ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ।। त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ।। ३३ ।।
tato yajñodbhutaṃ tejaḥ pralayānalasannibham || trailokyadāhakaṃ tīvraṃ vīrāṇāmapi bhīkaram || 33 ||

Samhita : 3

Adhyaya :   36

Shloka :   32

क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ।। प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ।। ३४ ।।
krodharaktekṣaṇaḥ śrīmān punarutthāya sa prabhuḥ || prahartuṃ cakramudyamya hyatiṣṭhatpuruṣarṣabhaḥ || 34 ||

Samhita : 3

Adhyaya :   36

Shloka :   33

तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ।। व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ।। ३५ ।।
tasya cakraṃ mahāraudraṃ kālā dityasamaprabham || vyaṣṭaṃbhayadadīnātmā vīrabhadraśśivaḥ prabhuḥ || 35 ||

Samhita : 3

Adhyaya :   36

Shloka :   34

मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ।। न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ।। ३६ ।।
mune śaṃbhoḥ prabhāvāttu māyeśasya mahāprabhoḥ || na cacāla hareścakraṃ karasthaṃ staṃbhitaṃ dhruvam || 36 ||

Samhita : 3

Adhyaya :   36

Shloka :   35

अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ।। अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ।। ३७ ।।
atha viṣṇurgaṇeśena vīrabhadreṇa bhāṣatā || atiṣṭhatstaṃbhitastena śṛṃgavāniva niścalaḥ || 37 ||

Samhita : 3

Adhyaya :   36

Shloka :   36

ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ।। यज्वोपमंत्रणमना नीरस्तंभनकारकम् ।। ३८।।
tato viṣṇuḥ staṃbhito hi vīrabhadreṇa nārada || yajvopamaṃtraṇamanā nīrastaṃbhanakārakam || 38||

Samhita : 3

Adhyaya :   36

Shloka :   37

ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ।। शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ।। ३९ ।।
tatasstaṃbhananirmuktaḥ śārṅgadhanvā rameśvaraḥ || śārṅgaṃ jagrāha sa kruddhaḥ svadhanussaśaraṃ mune || 39 ||

Samhita : 3

Adhyaya :   36

Shloka :   38

त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ।। वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ।। 2.2.37.४० ।।
tribhiśca dharṣito bāṇaistena śārṅgaṃ dhanurhareḥ || vīrabhadreṇa tattāta tridhābhūttatkṣaṇānmune || 2.2.37.40 ||

Samhita : 3

Adhyaya :   36

Shloka :   39

अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ।। असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे।। ।। ४१ ।।
atha viṣṇurmayā vāṇyā bodhitastaṃ mahāgaṇam || asahyavarcasaṃ jñātvā hyaṃtardhātuṃ mano dadhe|| || 41 ||

Samhita : 3

Adhyaya :   36

Shloka :   40

ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ।। गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ।। ४२ ।।
jñātvā ca tatsarvamidaṃ bhaviṣyaṃ satīkṛtaṃ duṣprasahaṃ pareṣām || gatāḥ svalokaṃ svagaṇānvitāstu smṛtvā śivaṃ sarvapatiṃ svataṃtram || 42 ||

Samhita : 3

Adhyaya :   36

Shloka :   41

सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ।। अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ।। ४३।।
satyalokagataścāhaṃ putra śokena pīḍitaḥ || aciṃtayaṃ suduḥkhārto mayā kiṃ kāryamadya vai || 43||

Samhita : 3

Adhyaya :   36

Shloka :   42

विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ।। विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ।। ४४ ।।
viṣṇau mayi gate caiva devāśca munibhissaha || vinirjitā gaṇaissarve ye te yajñopajīvinaḥ || 44 ||

Samhita : 3

Adhyaya :   36

Shloka :   43

समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ।। मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे।। ४५।।
samupadravamālakṣya vidhvastaṃ ca mahāmakham || mṛgasvarūpo yajño hi mahābhīto'pi dudruve|| 45||

Samhita : 3

Adhyaya :   36

Shloka :   44

तं तदा मृगरूपेण धावंतं गगनं प्रति।। वीरभद्रस्समादाय विशिरस्कमथाकरोत्।। ४६।।
taṃ tadā mṛgarūpeṇa dhāvaṃtaṃ gaganaṃ prati|| vīrabhadrassamādāya viśiraskamathākarot|| 46||

Samhita : 3

Adhyaya :   36

Shloka :   45

ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ।। अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ।। ४७।।
tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca pragṛhya saḥ || ariṣṭaneminaṃ vīro bahupatramunīśvaram || 47||

Samhita : 3

Adhyaya :   36

Shloka :   46

मुनिमांगिरसं चैव कृशाश्वं च महागणः ।। जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ।। ४८ ।।
munimāṃgirasaṃ caiva kṛśāśvaṃ ca mahāgaṇaḥ || jaghāna mūrdhni pādena dattaṃ ca munipuṃgavam || 48 ||

Samhita : 3

Adhyaya :   36

Shloka :   47

सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ।। चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ।। ४९ ।।
sarasvatyāśca nāsāgraṃ devamāstu tathaiva ca || ciccheda karajāgreṇa vīra bhadraḥ pratāpavān || 49 ||

Samhita : 3

Adhyaya :   36

Shloka :   48

ततोन्यानपि देवादीन् विदार्य पृथिवीतले ।। पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ।। 2.2.37.५० ।।
tatonyānapi devādīn vidārya pṛthivītale || pātayāmāsa soyaṃ vai krodhākrāṃtātilocanaḥ || 2.2.37.50 ||

Samhita : 3

Adhyaya :   36

Shloka :   49

वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ।। नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ।। ५१।।
vīrabhadro vidāryyāpi devānmukhyānmunīnapi || nābhūcchāṃto drutakrodhaḥ phaṇirāḍiva maṃḍitaḥ || 51||

Samhita : 3

Adhyaya :   36

Shloka :   50

वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ।। दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ।। ५२।।
vīrabhadroddhṛtārātiḥ kesarīva vanadvipān || diśo vilokayāmāsa kaḥ kutrāstītyanukṣaṇam || 52||

Samhita : 3

Adhyaya :   36

Shloka :   51

व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ।। पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ।। ५३।।
vyapothayadbhṛguṃ yāvanmaṇibhadraḥ pratāpavān || padākramyorasi tadā'kārṣīttacchmaśruluṃcanam || 53||

Samhita : 3

Adhyaya :   36

Shloka :   52

चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ।। शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ।। ५४।।
caṃḍaścotpāṭayāmāsa pūṣṇo daṃtān pravegataḥ || śapyamāne hare pūrvaṃ yo'hasaddarśayandataḥ || 54||

Samhita : 3

Adhyaya :   36

Shloka :   53

नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ।। उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ।। ५५ ।।
nandī bhagasya netre hi pātitasya ruṣā bhuvi || ujjahāra sa dakṣokṣṇā yaśśapaṃtamasūsucat || 55 ||

Samhita : 3

Adhyaya :   36

Shloka :   54

विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा।। मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः।। ५६।।
viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā|| maṃtrāstaṃtrāstathā cānye tatrasthā gaṇanāyakaiḥ|| 56||

Samhita : 3

Adhyaya :   36

Shloka :   55

ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः।। अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ।। ५७।।
vavṛṣuste purīṣāṇi vitānā'gnau ruṣā gaṇāḥ|| anirvācyaṃ tadā cakrurgaṇā vīrāstamadhvaram || 57||

Samhita : 3

Adhyaya :   36

Shloka :   56

अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ।। आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८।।
aṃtarvedyaṃtaragataṃ nilīnaṃ tadbhayādbalāt || ānināya samājñāya vīrabhadreḥ svabhūścutam58||

Samhita : 3

Adhyaya :   36

Shloka :   57

कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ।। अभेद्यमभवत्तस्य तच्च योगप्रभावतः ।। ५९ ।।
kapole'sya gṛhītvā tu khaḍgenopahṛtaṃ śiraḥ || abhedyamabhavattasya tacca yogaprabhāvataḥ || 59 ||

Samhita : 3

Adhyaya :   36

Shloka :   58

अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ।। करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ।। 2.2.37.६० ।।
abhedyaṃ tacchiro matvā śastrāstraiśca tu sarvaśaḥ || kareṇa troṭayāmāsa padbhyāmākramya corasi || 2.2.37.60 ||

Samhita : 3

Adhyaya :   36

Shloka :   59

तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ।। अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ।। ६१ ।।
tacchirastasya duṣṭasya dakṣasya haravairiṇaḥ || agnikuṃḍe pracikṣepa vīrabhadro gaṇāgraṇīḥ || 61 ||

Samhita : 3

Adhyaya :   36

Shloka :   60

रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ।। क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ।। ।। ६२ ।।
reje tadā vīrabhadrastriśūlaṃ bhrāmayankare || kruddhā raṇākṣasaṃvartāḥ prajvālya parvatopamāḥ (?) || || 62 ||

Samhita : 3

Adhyaya :   36

Shloka :   61

अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ।। ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ।। ६३ ।।
anāyāsena hatvaitān vīrabhadrastato'gninā || jvālayāmāsa sakrodho dīptāgniśśalabhāniva || 63 ||

Samhita : 3

Adhyaya :   36

Shloka :   62

वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ।। अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ।। ६४।।
vīrabhadrastato dagdhāndṛṣṭvā dakṣapurogamān || aṭṭāṭṭahāsamakarotpūrayaṃśca jagattrayam || 64||

Samhita : 3

Adhyaya :   36

Shloka :   63

वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ।। पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ।। ६५ ।।
vīraśriyā vṛtastatra tato nandanasaṃbhavā || puṣpavṛṣṭirabhūddivyā vīrabhadre gaṇānvite || 65 ||

Samhita : 3

Adhyaya :   36

Shloka :   64

ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ।। देवदुंदुभयो नेदुस्सममेव ततः परम् ।। ६६ ।।
vavurgaṃdhavahāśśītāssugandhāssukhadāḥ śanaiḥ || devaduṃdubhayo nedussamameva tataḥ param || 66 ||

Samhita : 3

Adhyaya :   36

Shloka :   65

कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ।। विनाशितदृढध्वांतो भानुमानिव सत्वरम् ।। ६७।।
kailāsaṃ sa yayau vīraḥ kṛtakāryyastataḥ param || vināśitadṛḍhadhvāṃto bhānumāniva satvaram || 67||

Samhita : 3

Adhyaya :   36

Shloka :   66

कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ।। शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः।। ६८।।
kṛtakāryaṃ vīrabhadraṃ dṛṣṭvā saṃtuṣṭamā nasaḥ || śaṃbhurvīragaṇādhyakṣaṃ cakāra parameśvaraḥ|| 68||

Samhita : 3

Adhyaya :   36

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṃḍe yajñavidhvaṃ savarṇano nāma saptatriṃśo'dhyāyaḥ || 37 ||

Samhita : 3

Adhyaya :   36

Shloka :   68

ब्रह्मोवाच ।।
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ।। संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ।। ।। १।।
vīrabhadrotha yuddhe vai viṣṇunā sa mahābalaḥ || saṃsmṛtya śaṃkaraṃ citte sarvāpadvinivāraṇam || || 1||

Samhita : 3

Adhyaya :   36

Shloka :   1

आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ।। गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ।। २।।
āruhya syaṃdanaṃ divyaṃ sarvavairivimardanaḥ || gṛhītvā paramāstrāṇi siṃhanādaṃ jagarja ha || 2||

Samhita : 3

Adhyaya :   36

Shloka :   2

विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ।। दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ।। ३।।
viṣṇuścāpi mahāghoṣaṃ pāṃcajanyā bhidhannijam || dadhmau balī mahāśaṃkhaṃ svakīyān harṣayanniva || 3||

Samhita : 3

Adhyaya :   36

Shloka :   3

तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ।। रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ।। ४ ।।
tacchrutvā śaṃkhanirhrādaṃ devā ye ca palāyitāḥ || raṇaṃ hitvā gatāḥ pūrvaṃ te drutaṃ punarāyayuḥ || 4 ||

Samhita : 3

Adhyaya :   36

Shloka :   4

वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ।। युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ।। ५ ।।
vīrabhadra gaṇaisteṣāṃ lokapālāssavāsavāḥ || yuddhañcakrustathā siṃhanādaṃ kṛtvā balānvitāḥ || 5 ||

Samhita : 3

Adhyaya :   36

Shloka :   5

गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ।। अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ।। ६।।
gaṇānāṃ lokapālānāṃ dvandvayuddhaṃ bhayāvaham || abhavattatra tumulaṃ garjatāṃ siṃhanādataḥ || 6||

Samhita : 3

Adhyaya :   36

Shloka :   6

नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा।। कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ।। ७ ।।
nandinā yuyudhe śakro'nalo vai vaiṣṇavāstathā|| kuberopi hi kūṣmāṇḍapatiśca yuyudhe balī || 7 ||

Samhita : 3

Adhyaya :   36

Shloka :   7

तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ।। ८ ।। नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे ।। ९।।
tadendreṇa hato nandī vajreṇa śataparvaṇā || 8 || nandinā ca hataśśakrastriśūlena stanāṃtare || 9||

Samhita : 3

Adhyaya :   36

Shloka :   8

बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ।। नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ।। 2.2.37.१० ।।
balinau dvāvapi prītyā yuyudhāte parasparam || nānāghātāṃśca kurvaṃtau nandiśakrau jigīṣayā || 2.2.37.10 ||

Samhita : 3

Adhyaya :   36

Shloka :   9

शक्त्या जघान चाश्मानं शुचिः परमकोपनः ।। सोपि शूलेन तं वेगाच्छितधारेण पावकम् ।। ११ ।।
śaktyā jaghāna cāśmānaṃ śuciḥ paramakopanaḥ || sopi śūlena taṃ vegācchitadhāreṇa pāvakam || 11 ||

Samhita : 3

Adhyaya :   36

Shloka :   10

यमेन सह संग्रामं महालोको गणाग्रणीः ।। चकार तुमुलं वीरो महादेवं स्मरन्मुदा ।। १२ ।।
yamena saha saṃgrāmaṃ mahāloko gaṇāgraṇīḥ || cakāra tumulaṃ vīro mahādevaṃ smaranmudā || 12 ||

Samhita : 3

Adhyaya :   36

Shloka :   11

नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ।। युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ।। १३ ।।
nairṛtena samāgamya caṃḍaśca balavattaraḥ || yuyudhe paramāstraiśca nairṛtiṃ nibiḍaṃ vayan || 13 ||

Samhita : 3

Adhyaya :   36

Shloka :   12

वरुणेन समं वीरो मुंडश्चैव महाबलः ।। युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ।। १४ ।।
varuṇena samaṃ vīro muṃḍaścaiva mahābalaḥ || yuyudhe parayā śaktyā trilokīṃ vismayanniva || 14 ||

Samhita : 3

Adhyaya :   36

Shloka :   13

वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ।। भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ।। १५ ।।
vāyunā ca hato bhṛṃgī svāstreṇa paramojasā || bhṛṃgiṇā ca hato vāyustriśūlena pratāpinā || 15 ||

Samhita : 3

Adhyaya :   36

Shloka :   14

कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ।। युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ।। १६।।
kubereṇaiva saṃgamya kūṣmāṃḍapatirādarāt || yuyudhe balavān vīro dhyātvā hṛdi maheśvaram || 16||

Samhita : 3

Adhyaya :   36

Shloka :   15

योगिनीचक्रसंयुक्तो भैरवीनायको महान् ।। विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ।। १७ ।।
yoginīcakrasaṃyukto bhairavīnāyako mahān || vidīryya devānakhilānpapau śoṇitamadbhutam || 17 ||

Samhita : 3

Adhyaya :   36

Shloka :   16

क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ।। काली चापि विदार्यैव तान्पपौ रुधिरं बहु ।। १८ ।।
kṣetrapālāstathā tatra bubhukṣuḥ surapuṃgavān || kālī cāpi vidāryaiva tānpapau rudhiraṃ bahu || 18 ||

Samhita : 3

Adhyaya :   36

Shloka :   17

अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ।। चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ।। १९ ।।
atha viṣṇurmahātejā yuyudhe taiśca śatruhā || cakraṃ cikṣepa vegena dahanniva diśo daśa || 19 ||

Samhita : 3

Adhyaya :   36

Shloka :   18

क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ।। तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ।। 2.2.37.२०।।
kṣetrapālassamāyāṃtaṃ cakramālokya vegataḥ || tatrāgatyāgato vīraścāgrasatsahasā balī || 2.2.37.20||

Samhita : 3

Adhyaya :   36

Shloka :   19

चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ।। मुखं तस्य परामृज्य तमुद्गालितवानरिम्।। । ।। २१।।
cakraṃ grasitamālokya viṣṇuḥ parapuraṃjayaḥ || mukhaṃ tasya parāmṛjya tamudgālitavānarim|| | || 21||

Samhita : 3

Adhyaya :   36

Shloka :   20

स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ।। महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ।। २२ ।।
svacakramādāya mahānubhāvaścukopa cātīva bhavaikabharttā || mahābalī tairyuyudhe pravīraissakruddhanānāyudhadhārakostraiḥ || 22 ||

Samhita : 3

Adhyaya :   36

Shloka :   21

चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ।। नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ।। २३ ।।
cakre mahāraṇaṃ viṣṇustaissārddhaṃ yuyudhe mudā || nānāyudhāni saṃkṣipya tumulaṃ bhīmavikramam || 23 ||

Samhita : 3

Adhyaya :   36

Shloka :   22

अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ।। नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ।। २४ ।।
atha te bhairavādyāśca yuyudhustena bhūriśaḥ || nānāstrāṇi vimuṃcaṃtassaṃkuddhāḥ paramojasā || 24 ||

Samhita : 3

Adhyaya :   36

Shloka :   23

इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ।। विनिवृत्य समागम्य तान्स्वयं युयुधे बली ।। २५ ।।
itthaṃ teṣāṃ raṇaṃ dṛṣṭvā hariṇātulatejasā || vinivṛtya samāgamya tānsvayaṃ yuyudhe balī || 25 ||

Samhita : 3

Adhyaya :   36

Shloka :   24

अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ।। युयुधे भगवांस्तेन वीरभद्रेण माधवः ।। २६ ।।
atha viṣṇurmahātejāścakramudyamya mūrcchitaḥ || yuyudhe bhagavāṃstena vīrabhadreṇa mādhavaḥ || 26 ||

Samhita : 3

Adhyaya :   36

Shloka :   25

तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ।। महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ।। २७।।
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam || mahāvīrādhipatyostu nānāstradharayormune || 27||

Samhita : 3

Adhyaya :   36

Shloka :   26

विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः।। शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ।। २८ ।।
viṣṇoryogabalāttasya devadeva sudāruṇāḥ|| śaṅkhacakragadāhastā asaṃkhyātāśca jajñire || 28 ||

Samhita : 3

Adhyaya :   36

Shloka :   27

ते चापि युयुधुस्तेन वीरभद्रेण भाषता ।। विष्णुवत् बलवंतो हि नानायुधधरा गणाः ।। २९।।
te cāpi yuyudhustena vīrabhadreṇa bhāṣatā || viṣṇuvat balavaṃto hi nānāyudhadharā gaṇāḥ || 29||

Samhita : 3

Adhyaya :   36

Shloka :   28

तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ।। भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ।। 2.2.37.३०।।
tānsarvānapi vīrosau nārāyaṇasamaprabhān || bhasmīcakāra śūlena hatvā smṛtvā śivaṃ prabhum || 2.2.37.30||

Samhita : 3

Adhyaya :   36

Shloka :   29

ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ।। जघान वीरभद्रो हि त्रिशूलेन महाबली ।। ३१ ।।
tataścorasi taṃ viṣṇuṃ līlayaiva raṇājire || jaghāna vīrabhadro hi triśūlena mahābalī || 31 ||

Samhita : 3

Adhyaya :   36

Shloka :   30

तेन घातेन सहसा विहतः पुरुषोत्तमः ।। पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ।। ३२ ।।
tena ghātena sahasā vihataḥ puruṣottamaḥ || papāta ca tadā bhūmau visaṃjñobhūnmune hariḥ || 32 ||

Samhita : 3

Adhyaya :   36

Shloka :   31

ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ।। त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ।। ३३ ।।
tato yajñodbhutaṃ tejaḥ pralayānalasannibham || trailokyadāhakaṃ tīvraṃ vīrāṇāmapi bhīkaram || 33 ||

Samhita : 3

Adhyaya :   36

Shloka :   32

क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ।। प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ।। ३४ ।।
krodharaktekṣaṇaḥ śrīmān punarutthāya sa prabhuḥ || prahartuṃ cakramudyamya hyatiṣṭhatpuruṣarṣabhaḥ || 34 ||

Samhita : 3

Adhyaya :   36

Shloka :   33

तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ।। व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ।। ३५ ।।
tasya cakraṃ mahāraudraṃ kālā dityasamaprabham || vyaṣṭaṃbhayadadīnātmā vīrabhadraśśivaḥ prabhuḥ || 35 ||

Samhita : 3

Adhyaya :   36

Shloka :   34

मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ।। न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ।। ३६ ।।
mune śaṃbhoḥ prabhāvāttu māyeśasya mahāprabhoḥ || na cacāla hareścakraṃ karasthaṃ staṃbhitaṃ dhruvam || 36 ||

Samhita : 3

Adhyaya :   36

Shloka :   35

अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ।। अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ।। ३७ ।।
atha viṣṇurgaṇeśena vīrabhadreṇa bhāṣatā || atiṣṭhatstaṃbhitastena śṛṃgavāniva niścalaḥ || 37 ||

Samhita : 3

Adhyaya :   36

Shloka :   36

ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ।। यज्वोपमंत्रणमना नीरस्तंभनकारकम् ।। ३८।।
tato viṣṇuḥ staṃbhito hi vīrabhadreṇa nārada || yajvopamaṃtraṇamanā nīrastaṃbhanakārakam || 38||

Samhita : 3

Adhyaya :   36

Shloka :   37

ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ।। शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ।। ३९ ।।
tatasstaṃbhananirmuktaḥ śārṅgadhanvā rameśvaraḥ || śārṅgaṃ jagrāha sa kruddhaḥ svadhanussaśaraṃ mune || 39 ||

Samhita : 3

Adhyaya :   36

Shloka :   38

त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ।। वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ।। 2.2.37.४० ।।
tribhiśca dharṣito bāṇaistena śārṅgaṃ dhanurhareḥ || vīrabhadreṇa tattāta tridhābhūttatkṣaṇānmune || 2.2.37.40 ||

Samhita : 3

Adhyaya :   36

Shloka :   39

अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ।। असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे।। ।। ४१ ।।
atha viṣṇurmayā vāṇyā bodhitastaṃ mahāgaṇam || asahyavarcasaṃ jñātvā hyaṃtardhātuṃ mano dadhe|| || 41 ||

Samhita : 3

Adhyaya :   36

Shloka :   40

ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ।। गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ।। ४२ ।।
jñātvā ca tatsarvamidaṃ bhaviṣyaṃ satīkṛtaṃ duṣprasahaṃ pareṣām || gatāḥ svalokaṃ svagaṇānvitāstu smṛtvā śivaṃ sarvapatiṃ svataṃtram || 42 ||

Samhita : 3

Adhyaya :   36

Shloka :   41

सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ।। अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ।। ४३।।
satyalokagataścāhaṃ putra śokena pīḍitaḥ || aciṃtayaṃ suduḥkhārto mayā kiṃ kāryamadya vai || 43||

Samhita : 3

Adhyaya :   36

Shloka :   42

विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ।। विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ।। ४४ ।।
viṣṇau mayi gate caiva devāśca munibhissaha || vinirjitā gaṇaissarve ye te yajñopajīvinaḥ || 44 ||

Samhita : 3

Adhyaya :   36

Shloka :   43

समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ।। मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे।। ४५।।
samupadravamālakṣya vidhvastaṃ ca mahāmakham || mṛgasvarūpo yajño hi mahābhīto'pi dudruve|| 45||

Samhita : 3

Adhyaya :   36

Shloka :   44

तं तदा मृगरूपेण धावंतं गगनं प्रति।। वीरभद्रस्समादाय विशिरस्कमथाकरोत्।। ४६।।
taṃ tadā mṛgarūpeṇa dhāvaṃtaṃ gaganaṃ prati|| vīrabhadrassamādāya viśiraskamathākarot|| 46||

Samhita : 3

Adhyaya :   36

Shloka :   45

ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ।। अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ।। ४७।।
tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca pragṛhya saḥ || ariṣṭaneminaṃ vīro bahupatramunīśvaram || 47||

Samhita : 3

Adhyaya :   36

Shloka :   46

मुनिमांगिरसं चैव कृशाश्वं च महागणः ।। जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ।। ४८ ।।
munimāṃgirasaṃ caiva kṛśāśvaṃ ca mahāgaṇaḥ || jaghāna mūrdhni pādena dattaṃ ca munipuṃgavam || 48 ||

Samhita : 3

Adhyaya :   36

Shloka :   47

सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ।। चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ।। ४९ ।।
sarasvatyāśca nāsāgraṃ devamāstu tathaiva ca || ciccheda karajāgreṇa vīra bhadraḥ pratāpavān || 49 ||

Samhita : 3

Adhyaya :   36

Shloka :   48

ततोन्यानपि देवादीन् विदार्य पृथिवीतले ।। पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ।। 2.2.37.५० ।।
tatonyānapi devādīn vidārya pṛthivītale || pātayāmāsa soyaṃ vai krodhākrāṃtātilocanaḥ || 2.2.37.50 ||

Samhita : 3

Adhyaya :   36

Shloka :   49

वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ।। नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ।। ५१।।
vīrabhadro vidāryyāpi devānmukhyānmunīnapi || nābhūcchāṃto drutakrodhaḥ phaṇirāḍiva maṃḍitaḥ || 51||

Samhita : 3

Adhyaya :   36

Shloka :   50

वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ।। दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ।। ५२।।
vīrabhadroddhṛtārātiḥ kesarīva vanadvipān || diśo vilokayāmāsa kaḥ kutrāstītyanukṣaṇam || 52||

Samhita : 3

Adhyaya :   36

Shloka :   51

व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ।। पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ।। ५३।।
vyapothayadbhṛguṃ yāvanmaṇibhadraḥ pratāpavān || padākramyorasi tadā'kārṣīttacchmaśruluṃcanam || 53||

Samhita : 3

Adhyaya :   36

Shloka :   52

चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ।। शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ।। ५४।।
caṃḍaścotpāṭayāmāsa pūṣṇo daṃtān pravegataḥ || śapyamāne hare pūrvaṃ yo'hasaddarśayandataḥ || 54||

Samhita : 3

Adhyaya :   36

Shloka :   53

नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ।। उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ।। ५५ ।।
nandī bhagasya netre hi pātitasya ruṣā bhuvi || ujjahāra sa dakṣokṣṇā yaśśapaṃtamasūsucat || 55 ||

Samhita : 3

Adhyaya :   36

Shloka :   54

विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा।। मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः।। ५६।।
viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā|| maṃtrāstaṃtrāstathā cānye tatrasthā gaṇanāyakaiḥ|| 56||

Samhita : 3

Adhyaya :   36

Shloka :   55

ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः।। अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ।। ५७।।
vavṛṣuste purīṣāṇi vitānā'gnau ruṣā gaṇāḥ|| anirvācyaṃ tadā cakrurgaṇā vīrāstamadhvaram || 57||

Samhita : 3

Adhyaya :   36

Shloka :   56

अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ।। आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८।।
aṃtarvedyaṃtaragataṃ nilīnaṃ tadbhayādbalāt || ānināya samājñāya vīrabhadreḥ svabhūścutam58||

Samhita : 3

Adhyaya :   36

Shloka :   57

कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ।। अभेद्यमभवत्तस्य तच्च योगप्रभावतः ।। ५९ ।।
kapole'sya gṛhītvā tu khaḍgenopahṛtaṃ śiraḥ || abhedyamabhavattasya tacca yogaprabhāvataḥ || 59 ||

Samhita : 3

Adhyaya :   36

Shloka :   58

अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ।। करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ।। 2.2.37.६० ।।
abhedyaṃ tacchiro matvā śastrāstraiśca tu sarvaśaḥ || kareṇa troṭayāmāsa padbhyāmākramya corasi || 2.2.37.60 ||

Samhita : 3

Adhyaya :   36

Shloka :   59

तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ।। अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ।। ६१ ।।
tacchirastasya duṣṭasya dakṣasya haravairiṇaḥ || agnikuṃḍe pracikṣepa vīrabhadro gaṇāgraṇīḥ || 61 ||

Samhita : 3

Adhyaya :   36

Shloka :   60

रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ।। क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ।। ।। ६२ ।।
reje tadā vīrabhadrastriśūlaṃ bhrāmayankare || kruddhā raṇākṣasaṃvartāḥ prajvālya parvatopamāḥ (?) || || 62 ||

Samhita : 3

Adhyaya :   36

Shloka :   61

अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ।। ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ।। ६३ ।।
anāyāsena hatvaitān vīrabhadrastato'gninā || jvālayāmāsa sakrodho dīptāgniśśalabhāniva || 63 ||

Samhita : 3

Adhyaya :   36

Shloka :   62

वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ।। अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ।। ६४।।
vīrabhadrastato dagdhāndṛṣṭvā dakṣapurogamān || aṭṭāṭṭahāsamakarotpūrayaṃśca jagattrayam || 64||

Samhita : 3

Adhyaya :   36

Shloka :   63

वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ।। पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ।। ६५ ।।
vīraśriyā vṛtastatra tato nandanasaṃbhavā || puṣpavṛṣṭirabhūddivyā vīrabhadre gaṇānvite || 65 ||

Samhita : 3

Adhyaya :   36

Shloka :   64

ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ।। देवदुंदुभयो नेदुस्सममेव ततः परम् ।। ६६ ।।
vavurgaṃdhavahāśśītāssugandhāssukhadāḥ śanaiḥ || devaduṃdubhayo nedussamameva tataḥ param || 66 ||

Samhita : 3

Adhyaya :   36

Shloka :   65

कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ।। विनाशितदृढध्वांतो भानुमानिव सत्वरम् ।। ६७।।
kailāsaṃ sa yayau vīraḥ kṛtakāryyastataḥ param || vināśitadṛḍhadhvāṃto bhānumāniva satvaram || 67||

Samhita : 3

Adhyaya :   36

Shloka :   66

कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ।। शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः।। ६८।।
kṛtakāryaṃ vīrabhadraṃ dṛṣṭvā saṃtuṣṭamā nasaḥ || śaṃbhurvīragaṇādhyakṣaṃ cakāra parameśvaraḥ|| 68||

Samhita : 3

Adhyaya :   36

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ।। ३७ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṃḍe yajñavidhvaṃ savarṇano nāma saptatriṃśo'dhyāyaḥ || 37 ||

Samhita : 3

Adhyaya :   36

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In