| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ॥ संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥ ॥ १॥
vīrabhadrotha yuddhe vai viṣṇunā sa mahābalaḥ .. saṃsmṛtya śaṃkaraṃ citte sarvāpadvinivāraṇam .. .. 1..
आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ॥ गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥
āruhya syaṃdanaṃ divyaṃ sarvavairivimardanaḥ .. gṛhītvā paramāstrāṇi siṃhanādaṃ jagarja ha .. 2..
विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ॥ दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ॥ ३॥
viṣṇuścāpi mahāghoṣaṃ pāṃcajanyā bhidhannijam .. dadhmau balī mahāśaṃkhaṃ svakīyān harṣayanniva .. 3..
तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ॥ रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४ ॥
tacchrutvā śaṃkhanirhrādaṃ devā ye ca palāyitāḥ .. raṇaṃ hitvā gatāḥ pūrvaṃ te drutaṃ punarāyayuḥ .. 4 ..
वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ॥ युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५ ॥
vīrabhadra gaṇaisteṣāṃ lokapālāssavāsavāḥ .. yuddhañcakrustathā siṃhanādaṃ kṛtvā balānvitāḥ .. 5 ..
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ॥ अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥
gaṇānāṃ lokapālānāṃ dvandvayuddhaṃ bhayāvaham .. abhavattatra tumulaṃ garjatāṃ siṃhanādataḥ .. 6..
नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा॥ कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ॥ ७ ॥
nandinā yuyudhe śakro'nalo vai vaiṣṇavāstathā.. kuberopi hi kūṣmāṇḍapatiśca yuyudhe balī .. 7 ..
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८ ॥ नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे ॥ ९॥
tadendreṇa hato nandī vajreṇa śataparvaṇā .. 8 .. nandinā ca hataśśakrastriśūlena stanāṃtare .. 9..
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ॥ नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ॥ 2.2.37.१० ॥
balinau dvāvapi prītyā yuyudhāte parasparam .. nānāghātāṃśca kurvaṃtau nandiśakrau jigīṣayā .. 2.2.37.10 ..
शक्त्या जघान चाश्मानं शुचिः परमकोपनः ॥ सोपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११ ॥
śaktyā jaghāna cāśmānaṃ śuciḥ paramakopanaḥ .. sopi śūlena taṃ vegācchitadhāreṇa pāvakam .. 11 ..
यमेन सह संग्रामं महालोको गणाग्रणीः ॥ चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२ ॥
yamena saha saṃgrāmaṃ mahāloko gaṇāgraṇīḥ .. cakāra tumulaṃ vīro mahādevaṃ smaranmudā .. 12 ..
नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ॥ युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ॥ १३ ॥
nairṛtena samāgamya caṃḍaśca balavattaraḥ .. yuyudhe paramāstraiśca nairṛtiṃ nibiḍaṃ vayan .. 13 ..
वरुणेन समं वीरो मुंडश्चैव महाबलः ॥ युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४ ॥
varuṇena samaṃ vīro muṃḍaścaiva mahābalaḥ .. yuyudhe parayā śaktyā trilokīṃ vismayanniva .. 14 ..
वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ॥ भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५ ॥
vāyunā ca hato bhṛṃgī svāstreṇa paramojasā .. bhṛṃgiṇā ca hato vāyustriśūlena pratāpinā .. 15 ..
कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ॥ युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥
kubereṇaiva saṃgamya kūṣmāṃḍapatirādarāt .. yuyudhe balavān vīro dhyātvā hṛdi maheśvaram .. 16..
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ॥ विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ॥ १७ ॥
yoginīcakrasaṃyukto bhairavīnāyako mahān .. vidīryya devānakhilānpapau śoṇitamadbhutam .. 17 ..
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ॥ काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८ ॥
kṣetrapālāstathā tatra bubhukṣuḥ surapuṃgavān .. kālī cāpi vidāryaiva tānpapau rudhiraṃ bahu .. 18 ..
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ॥ चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९ ॥
atha viṣṇurmahātejā yuyudhe taiśca śatruhā .. cakraṃ cikṣepa vegena dahanniva diśo daśa .. 19 ..
क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ॥ तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ 2.2.37.२०॥
kṣetrapālassamāyāṃtaṃ cakramālokya vegataḥ .. tatrāgatyāgato vīraścāgrasatsahasā balī .. 2.2.37.20..
चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ॥ मुखं तस्य परामृज्य तमुद्गालितवानरिम्॥ । ॥ २१॥
cakraṃ grasitamālokya viṣṇuḥ parapuraṃjayaḥ .. mukhaṃ tasya parāmṛjya tamudgālitavānarim.. . .. 21..
स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ॥ महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ॥ २२ ॥
svacakramādāya mahānubhāvaścukopa cātīva bhavaikabharttā .. mahābalī tairyuyudhe pravīraissakruddhanānāyudhadhārakostraiḥ .. 22 ..
चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ॥ नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ॥ २३ ॥
cakre mahāraṇaṃ viṣṇustaissārddhaṃ yuyudhe mudā .. nānāyudhāni saṃkṣipya tumulaṃ bhīmavikramam .. 23 ..
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ॥ नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ॥ २४ ॥
atha te bhairavādyāśca yuyudhustena bhūriśaḥ .. nānāstrāṇi vimuṃcaṃtassaṃkuddhāḥ paramojasā .. 24 ..
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ॥ विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५ ॥
itthaṃ teṣāṃ raṇaṃ dṛṣṭvā hariṇātulatejasā .. vinivṛtya samāgamya tānsvayaṃ yuyudhe balī .. 25 ..
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥ युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६ ॥
atha viṣṇurmahātejāścakramudyamya mūrcchitaḥ .. yuyudhe bhagavāṃstena vīrabhadreṇa mādhavaḥ .. 26 ..
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥ महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७॥
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam .. mahāvīrādhipatyostu nānāstradharayormune .. 27..
विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः॥ शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ॥ २८ ॥
viṣṇoryogabalāttasya devadeva sudāruṇāḥ.. śaṅkhacakragadāhastā asaṃkhyātāśca jajñire .. 28 ..
ते चापि युयुधुस्तेन वीरभद्रेण भाषता ॥ विष्णुवत् बलवंतो हि नानायुधधरा गणाः ॥ २९॥
te cāpi yuyudhustena vīrabhadreṇa bhāṣatā .. viṣṇuvat balavaṃto hi nānāyudhadharā gaṇāḥ .. 29..
तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ॥ भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ 2.2.37.३०॥
tānsarvānapi vīrosau nārāyaṇasamaprabhān .. bhasmīcakāra śūlena hatvā smṛtvā śivaṃ prabhum .. 2.2.37.30..
ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ॥ जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१ ॥
tataścorasi taṃ viṣṇuṃ līlayaiva raṇājire .. jaghāna vīrabhadro hi triśūlena mahābalī .. 31 ..
तेन घातेन सहसा विहतः पुरुषोत्तमः ॥ पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ॥ ३२ ॥
tena ghātena sahasā vihataḥ puruṣottamaḥ .. papāta ca tadā bhūmau visaṃjñobhūnmune hariḥ .. 32 ..
ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ॥ त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३ ॥
tato yajñodbhutaṃ tejaḥ pralayānalasannibham .. trailokyadāhakaṃ tīvraṃ vīrāṇāmapi bhīkaram .. 33 ..
क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ॥ प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४ ॥
krodharaktekṣaṇaḥ śrīmān punarutthāya sa prabhuḥ .. prahartuṃ cakramudyamya hyatiṣṭhatpuruṣarṣabhaḥ .. 34 ..
तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ॥ व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ॥ ३५ ॥
tasya cakraṃ mahāraudraṃ kālā dityasamaprabham .. vyaṣṭaṃbhayadadīnātmā vīrabhadraśśivaḥ prabhuḥ .. 35 ..
मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ॥ न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ॥ ३६ ॥
mune śaṃbhoḥ prabhāvāttu māyeśasya mahāprabhoḥ .. na cacāla hareścakraṃ karasthaṃ staṃbhitaṃ dhruvam .. 36 ..
अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ॥ अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ॥ ३७ ॥
atha viṣṇurgaṇeśena vīrabhadreṇa bhāṣatā .. atiṣṭhatstaṃbhitastena śṛṃgavāniva niścalaḥ .. 37 ..
ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ॥ यज्वोपमंत्रणमना नीरस्तंभनकारकम् ॥ ३८॥
tato viṣṇuḥ staṃbhito hi vīrabhadreṇa nārada .. yajvopamaṃtraṇamanā nīrastaṃbhanakārakam .. 38..
ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ॥ शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ॥ ३९ ॥
tatasstaṃbhananirmuktaḥ śārṅgadhanvā rameśvaraḥ .. śārṅgaṃ jagrāha sa kruddhaḥ svadhanussaśaraṃ mune .. 39 ..
त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ॥ वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ 2.2.37.४० ॥
tribhiśca dharṣito bāṇaistena śārṅgaṃ dhanurhareḥ .. vīrabhadreṇa tattāta tridhābhūttatkṣaṇānmune .. 2.2.37.40 ..
अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ॥ असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे॥ ॥ ४१ ॥
atha viṣṇurmayā vāṇyā bodhitastaṃ mahāgaṇam .. asahyavarcasaṃ jñātvā hyaṃtardhātuṃ mano dadhe.. .. 41 ..
ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ॥ गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ॥ ४२ ॥
jñātvā ca tatsarvamidaṃ bhaviṣyaṃ satīkṛtaṃ duṣprasahaṃ pareṣām .. gatāḥ svalokaṃ svagaṇānvitāstu smṛtvā śivaṃ sarvapatiṃ svataṃtram .. 42 ..
सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ॥ अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३॥
satyalokagataścāhaṃ putra śokena pīḍitaḥ .. aciṃtayaṃ suduḥkhārto mayā kiṃ kāryamadya vai .. 43..
विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ॥ विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ॥ ४४ ॥
viṣṇau mayi gate caiva devāśca munibhissaha .. vinirjitā gaṇaissarve ye te yajñopajīvinaḥ .. 44 ..
समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ॥ मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे॥ ४५॥
samupadravamālakṣya vidhvastaṃ ca mahāmakham .. mṛgasvarūpo yajño hi mahābhīto'pi dudruve.. 45..
तं तदा मृगरूपेण धावंतं गगनं प्रति॥ वीरभद्रस्समादाय विशिरस्कमथाकरोत्॥ ४६॥
taṃ tadā mṛgarūpeṇa dhāvaṃtaṃ gaganaṃ prati.. vīrabhadrassamādāya viśiraskamathākarot.. 46..
ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ॥ अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ॥ ४७॥
tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca pragṛhya saḥ .. ariṣṭaneminaṃ vīro bahupatramunīśvaram .. 47..
मुनिमांगिरसं चैव कृशाश्वं च महागणः ॥ जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ॥ ४८ ॥
munimāṃgirasaṃ caiva kṛśāśvaṃ ca mahāgaṇaḥ .. jaghāna mūrdhni pādena dattaṃ ca munipuṃgavam .. 48 ..
सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ॥ चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥
sarasvatyāśca nāsāgraṃ devamāstu tathaiva ca .. ciccheda karajāgreṇa vīra bhadraḥ pratāpavān .. 49 ..
ततोन्यानपि देवादीन् विदार्य पृथिवीतले ॥ पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ॥ 2.2.37.५० ॥
tatonyānapi devādīn vidārya pṛthivītale .. pātayāmāsa soyaṃ vai krodhākrāṃtātilocanaḥ .. 2.2.37.50 ..
वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ॥ नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ॥ ५१॥
vīrabhadro vidāryyāpi devānmukhyānmunīnapi .. nābhūcchāṃto drutakrodhaḥ phaṇirāḍiva maṃḍitaḥ .. 51..
वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ॥ दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२॥
vīrabhadroddhṛtārātiḥ kesarīva vanadvipān .. diśo vilokayāmāsa kaḥ kutrāstītyanukṣaṇam .. 52..
व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ॥ पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ॥ ५३॥
vyapothayadbhṛguṃ yāvanmaṇibhadraḥ pratāpavān .. padākramyorasi tadā'kārṣīttacchmaśruluṃcanam .. 53..
चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ॥ शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४॥
caṃḍaścotpāṭayāmāsa pūṣṇo daṃtān pravegataḥ .. śapyamāne hare pūrvaṃ yo'hasaddarśayandataḥ .. 54..
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ॥ उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ॥ ५५ ॥
nandī bhagasya netre hi pātitasya ruṣā bhuvi .. ujjahāra sa dakṣokṣṇā yaśśapaṃtamasūsucat .. 55 ..
विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥ मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः॥ ५६॥
viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā.. maṃtrāstaṃtrāstathā cānye tatrasthā gaṇanāyakaiḥ.. 56..
ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः॥ अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७॥
vavṛṣuste purīṣāṇi vitānā'gnau ruṣā gaṇāḥ.. anirvācyaṃ tadā cakrurgaṇā vīrāstamadhvaram .. 57..
अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ॥ आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८॥
aṃtarvedyaṃtaragataṃ nilīnaṃ tadbhayādbalāt .. ānināya samājñāya vīrabhadreḥ svabhūścutam58..
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ॥ अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९ ॥
kapole'sya gṛhītvā tu khaḍgenopahṛtaṃ śiraḥ .. abhedyamabhavattasya tacca yogaprabhāvataḥ .. 59 ..
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ॥ करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ 2.2.37.६० ॥
abhedyaṃ tacchiro matvā śastrāstraiśca tu sarvaśaḥ .. kareṇa troṭayāmāsa padbhyāmākramya corasi .. 2.2.37.60 ..
तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ॥ अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१ ॥
tacchirastasya duṣṭasya dakṣasya haravairiṇaḥ .. agnikuṃḍe pracikṣepa vīrabhadro gaṇāgraṇīḥ .. 61 ..
रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ॥ क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ॥ ॥ ६२ ॥
reje tadā vīrabhadrastriśūlaṃ bhrāmayankare .. kruddhā raṇākṣasaṃvartāḥ prajvālya parvatopamāḥ (?) .. .. 62 ..
अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ॥ ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ॥ ६३ ॥
anāyāsena hatvaitān vīrabhadrastato'gninā .. jvālayāmāsa sakrodho dīptāgniśśalabhāniva .. 63 ..
वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ॥ अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥ ६४॥
vīrabhadrastato dagdhāndṛṣṭvā dakṣapurogamān .. aṭṭāṭṭahāsamakarotpūrayaṃśca jagattrayam .. 64..
वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ॥ पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५ ॥
vīraśriyā vṛtastatra tato nandanasaṃbhavā .. puṣpavṛṣṭirabhūddivyā vīrabhadre gaṇānvite .. 65 ..
ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ॥ देवदुंदुभयो नेदुस्सममेव ततः परम् ॥ ६६ ॥
vavurgaṃdhavahāśśītāssugandhāssukhadāḥ śanaiḥ .. devaduṃdubhayo nedussamameva tataḥ param .. 66 ..
कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ॥ विनाशितदृढध्वांतो भानुमानिव सत्वरम् ॥ ६७॥
kailāsaṃ sa yayau vīraḥ kṛtakāryyastataḥ param .. vināśitadṛḍhadhvāṃto bhānumāniva satvaram .. 67..
कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ॥ शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः॥ ६८॥
kṛtakāryaṃ vīrabhadraṃ dṛṣṭvā saṃtuṣṭamā nasaḥ .. śaṃbhurvīragaṇādhyakṣaṃ cakāra parameśvaraḥ.. 68..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṃḍe yajñavidhvaṃ savarṇano nāma saptatriṃśo'dhyāyaḥ .. 37 ..
ब्रह्मोवाच ।।
वीरभद्रोथ युद्धे वै विष्णुना स महाबलः ॥ संस्मृत्य शंकरं चित्ते सर्वापद्विनिवारणम् ॥ ॥ १॥
vīrabhadrotha yuddhe vai viṣṇunā sa mahābalaḥ .. saṃsmṛtya śaṃkaraṃ citte sarvāpadvinivāraṇam .. .. 1..
आरुह्य स्यंदनं दिव्यं सर्ववैरिविमर्दनः ॥ गृहीत्वा परमास्त्राणि सिंहनादं जगर्ज ह ॥ २॥
āruhya syaṃdanaṃ divyaṃ sarvavairivimardanaḥ .. gṛhītvā paramāstrāṇi siṃhanādaṃ jagarja ha .. 2..
विष्णुश्चापि महाघोषं पांचजन्या भिधन्निजम् ॥ दध्मौ बली महाशंखं स्वकीयान् हर्षयन्निव ॥ ३॥
viṣṇuścāpi mahāghoṣaṃ pāṃcajanyā bhidhannijam .. dadhmau balī mahāśaṃkhaṃ svakīyān harṣayanniva .. 3..
तच्छ्रुत्वा शंखनिर्ह्रादं देवा ये च पलायिताः ॥ रणं हित्वा गताः पूर्वं ते द्रुतं पुनराययुः ॥ ४ ॥
tacchrutvā śaṃkhanirhrādaṃ devā ye ca palāyitāḥ .. raṇaṃ hitvā gatāḥ pūrvaṃ te drutaṃ punarāyayuḥ .. 4 ..
वीरभद्र गणैस्तेषां लोकपालास्सवासवाः ॥ युद्धञ्चक्रुस्तथा सिंहनादं कृत्वा बलान्विताः ॥ ५ ॥
vīrabhadra gaṇaisteṣāṃ lokapālāssavāsavāḥ .. yuddhañcakrustathā siṃhanādaṃ kṛtvā balānvitāḥ .. 5 ..
गणानां लोकपालानां द्वन्द्वयुद्धं भयावहम् ॥ अभवत्तत्र तुमुलं गर्जतां सिंहनादतः ॥ ६॥
gaṇānāṃ lokapālānāṃ dvandvayuddhaṃ bhayāvaham .. abhavattatra tumulaṃ garjatāṃ siṃhanādataḥ .. 6..
नन्दिना युयुधे शक्रोऽनलो वै वैष्णवास्तथा॥ कुबेरोपि हि कूष्माण्डपतिश्च युयुधे बली ॥ ७ ॥
nandinā yuyudhe śakro'nalo vai vaiṣṇavāstathā.. kuberopi hi kūṣmāṇḍapatiśca yuyudhe balī .. 7 ..
तदेन्द्रेण हतो नन्दी वज्रेण शतपर्वणा ॥ ८ ॥ नन्दिना च हतश्शक्रस्त्रिशूलेन स्तनांतरे ॥ ९॥
tadendreṇa hato nandī vajreṇa śataparvaṇā .. 8 .. nandinā ca hataśśakrastriśūlena stanāṃtare .. 9..
बलिनौ द्वावपि प्रीत्या युयुधाते परस्परम् ॥ नानाघातांश्च कुर्वंतौ नन्दिशक्रौ जिगीषया ॥ 2.2.37.१० ॥
balinau dvāvapi prītyā yuyudhāte parasparam .. nānāghātāṃśca kurvaṃtau nandiśakrau jigīṣayā .. 2.2.37.10 ..
शक्त्या जघान चाश्मानं शुचिः परमकोपनः ॥ सोपि शूलेन तं वेगाच्छितधारेण पावकम् ॥ ११ ॥
śaktyā jaghāna cāśmānaṃ śuciḥ paramakopanaḥ .. sopi śūlena taṃ vegācchitadhāreṇa pāvakam .. 11 ..
यमेन सह संग्रामं महालोको गणाग्रणीः ॥ चकार तुमुलं वीरो महादेवं स्मरन्मुदा ॥ १२ ॥
yamena saha saṃgrāmaṃ mahāloko gaṇāgraṇīḥ .. cakāra tumulaṃ vīro mahādevaṃ smaranmudā .. 12 ..
नैर्ऋतेन समागम्य चंडश्च बलवत्तरः ॥ युयुधे परमास्त्रैश्च नैर्ऋतिं निबिडं वयन् ॥ १३ ॥
nairṛtena samāgamya caṃḍaśca balavattaraḥ .. yuyudhe paramāstraiśca nairṛtiṃ nibiḍaṃ vayan .. 13 ..
वरुणेन समं वीरो मुंडश्चैव महाबलः ॥ युयुधे परया शक्त्या त्रिलोकीं विस्मयन्निव ॥ १४ ॥
varuṇena samaṃ vīro muṃḍaścaiva mahābalaḥ .. yuyudhe parayā śaktyā trilokīṃ vismayanniva .. 14 ..
वायुना च हतो भृंगी स्वास्त्रेण परमोजसा ॥ भृंगिणा च हतो वायुस्त्रिशूलेन प्रतापिना ॥ १५ ॥
vāyunā ca hato bhṛṃgī svāstreṇa paramojasā .. bhṛṃgiṇā ca hato vāyustriśūlena pratāpinā .. 15 ..
कुबेरेणैव संगम्य कूष्मांडपतिरादरात् ॥ युयुधे बलवान् वीरो ध्यात्वा हृदि महेश्वरम् ॥ १६॥
kubereṇaiva saṃgamya kūṣmāṃḍapatirādarāt .. yuyudhe balavān vīro dhyātvā hṛdi maheśvaram .. 16..
योगिनीचक्रसंयुक्तो भैरवीनायको महान् ॥ विदीर्य्य देवानखिलान्पपौ शोणितमद्भुतम् ॥ १७ ॥
yoginīcakrasaṃyukto bhairavīnāyako mahān .. vidīryya devānakhilānpapau śoṇitamadbhutam .. 17 ..
क्षेत्रपालास्तथा तत्र बुभुक्षुः सुरपुंगवान् ॥ काली चापि विदार्यैव तान्पपौ रुधिरं बहु ॥ १८ ॥
kṣetrapālāstathā tatra bubhukṣuḥ surapuṃgavān .. kālī cāpi vidāryaiva tānpapau rudhiraṃ bahu .. 18 ..
अथ विष्णुर्महातेजा युयुधे तैश्च शत्रुहा ॥ चक्रं चिक्षेप वेगेन दहन्निव दिशो दश ॥ १९ ॥
atha viṣṇurmahātejā yuyudhe taiśca śatruhā .. cakraṃ cikṣepa vegena dahanniva diśo daśa .. 19 ..
क्षेत्रपालस्समायांतं चक्रमालोक्य वेगतः ॥ तत्रागत्यागतो वीरश्चाग्रसत्सहसा बली ॥ 2.2.37.२०॥
kṣetrapālassamāyāṃtaṃ cakramālokya vegataḥ .. tatrāgatyāgato vīraścāgrasatsahasā balī .. 2.2.37.20..
चक्रं ग्रसितमालोक्य विष्णुः परपुरंजयः ॥ मुखं तस्य परामृज्य तमुद्गालितवानरिम्॥ । ॥ २१॥
cakraṃ grasitamālokya viṣṇuḥ parapuraṃjayaḥ .. mukhaṃ tasya parāmṛjya tamudgālitavānarim.. . .. 21..
स्वचक्रमादाय महानुभावश्चुकोप चातीव भवैकभर्त्ता ॥ महाबली तैर्युयुधे प्रवीरैस्सक्रुद्धनानायुधधारकोस्त्रैः ॥ २२ ॥
svacakramādāya mahānubhāvaścukopa cātīva bhavaikabharttā .. mahābalī tairyuyudhe pravīraissakruddhanānāyudhadhārakostraiḥ .. 22 ..
चक्रे महारणं विष्णुस्तैस्सार्द्धं युयुधे मुदा ॥ नानायुधानि संक्षिप्य तुमुलं भीमविक्रमम् ॥ २३ ॥
cakre mahāraṇaṃ viṣṇustaissārddhaṃ yuyudhe mudā .. nānāyudhāni saṃkṣipya tumulaṃ bhīmavikramam .. 23 ..
अथ ते भैरवाद्याश्च युयुधुस्तेन भूरिशः ॥ नानास्त्राणि विमुंचंतस्संकुद्धाः परमोजसा ॥ २४ ॥
atha te bhairavādyāśca yuyudhustena bhūriśaḥ .. nānāstrāṇi vimuṃcaṃtassaṃkuddhāḥ paramojasā .. 24 ..
इत्थं तेषां रणं दृष्ट्वा हरिणातुलतेजसा ॥ विनिवृत्य समागम्य तान्स्वयं युयुधे बली ॥ २५ ॥
itthaṃ teṣāṃ raṇaṃ dṛṣṭvā hariṇātulatejasā .. vinivṛtya samāgamya tānsvayaṃ yuyudhe balī .. 25 ..
अथ विष्णुर्महातेजाश्चक्रमुद्यम्य मूर्च्छितः ॥ युयुधे भगवांस्तेन वीरभद्रेण माधवः ॥ २६ ॥
atha viṣṇurmahātejāścakramudyamya mūrcchitaḥ .. yuyudhe bhagavāṃstena vīrabhadreṇa mādhavaḥ .. 26 ..
तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् ॥ महावीराधिपत्योस्तु नानास्त्रधरयोर्मुने ॥ २७॥
tayoḥ samabhavadyuddhaṃ sughoraṃ romaharṣaṇam .. mahāvīrādhipatyostu nānāstradharayormune .. 27..
विष्णोर्योगबलात्तस्य देवदेव सुदारुणाः॥ शङ्खचक्रगदाहस्ता असंख्याताश्च जज्ञिरे ॥ २८ ॥
viṣṇoryogabalāttasya devadeva sudāruṇāḥ.. śaṅkhacakragadāhastā asaṃkhyātāśca jajñire .. 28 ..
ते चापि युयुधुस्तेन वीरभद्रेण भाषता ॥ विष्णुवत् बलवंतो हि नानायुधधरा गणाः ॥ २९॥
te cāpi yuyudhustena vīrabhadreṇa bhāṣatā .. viṣṇuvat balavaṃto hi nānāyudhadharā gaṇāḥ .. 29..
तान्सर्वानपि वीरोसौ नारायणसमप्रभान् ॥ भस्मीचकार शूलेन हत्वा स्मृत्वा शिवं प्रभुम् ॥ 2.2.37.३०॥
tānsarvānapi vīrosau nārāyaṇasamaprabhān .. bhasmīcakāra śūlena hatvā smṛtvā śivaṃ prabhum .. 2.2.37.30..
ततश्चोरसि तं विष्णुं लीलयैव रणाजिरे ॥ जघान वीरभद्रो हि त्रिशूलेन महाबली ॥ ३१ ॥
tataścorasi taṃ viṣṇuṃ līlayaiva raṇājire .. jaghāna vīrabhadro hi triśūlena mahābalī .. 31 ..
तेन घातेन सहसा विहतः पुरुषोत्तमः ॥ पपात च तदा भूमौ विसंज्ञोभून्मुने हरिः ॥ ३२ ॥
tena ghātena sahasā vihataḥ puruṣottamaḥ .. papāta ca tadā bhūmau visaṃjñobhūnmune hariḥ .. 32 ..
ततो यज्ञोद्भुतं तेजः प्रलयानलसन्निभम् ॥ त्रैलोक्यदाहकं तीव्रं वीराणामपि भीकरम् ॥ ३३ ॥
tato yajñodbhutaṃ tejaḥ pralayānalasannibham .. trailokyadāhakaṃ tīvraṃ vīrāṇāmapi bhīkaram .. 33 ..
क्रोधरक्तेक्षणः श्रीमान् पुनरुत्थाय स प्रभुः ॥ प्रहर्तुं चक्रमुद्यम्य ह्यतिष्ठत्पुरुषर्षभः ॥ ३४ ॥
krodharaktekṣaṇaḥ śrīmān punarutthāya sa prabhuḥ .. prahartuṃ cakramudyamya hyatiṣṭhatpuruṣarṣabhaḥ .. 34 ..
तस्य चक्रं महारौद्रं काला दित्यसमप्रभम् ॥ व्यष्टंभयददीनात्मा वीरभद्रश्शिवः प्रभुः ॥ ३५ ॥
tasya cakraṃ mahāraudraṃ kālā dityasamaprabham .. vyaṣṭaṃbhayadadīnātmā vīrabhadraśśivaḥ prabhuḥ .. 35 ..
मुने शंभोः प्रभावात्तु मायेशस्य महाप्रभोः ॥ न चचाल हरेश्चक्रं करस्थं स्तंभितं ध्रुवम् ॥ ३६ ॥
mune śaṃbhoḥ prabhāvāttu māyeśasya mahāprabhoḥ .. na cacāla hareścakraṃ karasthaṃ staṃbhitaṃ dhruvam .. 36 ..
अथ विष्णुर्गणेशेन वीरभद्रेण भाषता ॥ अतिष्ठत्स्तंभितस्तेन शृंगवानिव निश्चलः ॥ ३७ ॥
atha viṣṇurgaṇeśena vīrabhadreṇa bhāṣatā .. atiṣṭhatstaṃbhitastena śṛṃgavāniva niścalaḥ .. 37 ..
ततो विष्णुः स्तंभितो हि वीरभद्रेण नारद ॥ यज्वोपमंत्रणमना नीरस्तंभनकारकम् ॥ ३८॥
tato viṣṇuḥ staṃbhito hi vīrabhadreṇa nārada .. yajvopamaṃtraṇamanā nīrastaṃbhanakārakam .. 38..
ततस्स्तंभननिर्मुक्तः शार्ङ्गधन्वा रमेश्वरः ॥ शार्ङ्गं जग्राह स क्रुद्धः स्वधनुस्सशरं मुने ॥ ३९ ॥
tatasstaṃbhananirmuktaḥ śārṅgadhanvā rameśvaraḥ .. śārṅgaṃ jagrāha sa kruddhaḥ svadhanussaśaraṃ mune .. 39 ..
त्रिभिश्च धर्षितो बाणैस्तेन शार्ङ्गं धनुर्हरेः ॥ वीरभद्रेण तत्तात त्रिधाभूत्तत्क्षणान्मुने ॥ 2.2.37.४० ॥
tribhiśca dharṣito bāṇaistena śārṅgaṃ dhanurhareḥ .. vīrabhadreṇa tattāta tridhābhūttatkṣaṇānmune .. 2.2.37.40 ..
अथ विष्णुर्मया वाण्या बोधितस्तं महागणम् ॥ असह्यवर्चसं ज्ञात्वा ह्यंतर्धातुं मनो दधे॥ ॥ ४१ ॥
atha viṣṇurmayā vāṇyā bodhitastaṃ mahāgaṇam .. asahyavarcasaṃ jñātvā hyaṃtardhātuṃ mano dadhe.. .. 41 ..
ज्ञात्वा च तत्सर्वमिदं भविष्यं सतीकृतं दुष्प्रसहं परेषाम् ॥ गताः स्वलोकं स्वगणान्वितास्तु स्मृत्वा शिवं सर्वपतिं स्वतंत्रम् ॥ ४२ ॥
jñātvā ca tatsarvamidaṃ bhaviṣyaṃ satīkṛtaṃ duṣprasahaṃ pareṣām .. gatāḥ svalokaṃ svagaṇānvitāstu smṛtvā śivaṃ sarvapatiṃ svataṃtram .. 42 ..
सत्यलोकगतश्चाहं पुत्र शोकेन पीडितः ॥ अचिंतयं सुदुःखार्तो मया किं कार्यमद्य वै ॥ ४३॥
satyalokagataścāhaṃ putra śokena pīḍitaḥ .. aciṃtayaṃ suduḥkhārto mayā kiṃ kāryamadya vai .. 43..
विष्णौ मयि गते चैव देवाश्च मुनिभिस्सह ॥ विनिर्जिता गणैस्सर्वे ये ते यज्ञोपजीविनः ॥ ४४ ॥
viṣṇau mayi gate caiva devāśca munibhissaha .. vinirjitā gaṇaissarve ye te yajñopajīvinaḥ .. 44 ..
समुपद्रवमालक्ष्य विध्वस्तं च महामखम् ॥ मृगस्वरूपो यज्ञो हि महाभीतोऽपि दुद्रुवे॥ ४५॥
samupadravamālakṣya vidhvastaṃ ca mahāmakham .. mṛgasvarūpo yajño hi mahābhīto'pi dudruve.. 45..
तं तदा मृगरूपेण धावंतं गगनं प्रति॥ वीरभद्रस्समादाय विशिरस्कमथाकरोत्॥ ४६॥
taṃ tadā mṛgarūpeṇa dhāvaṃtaṃ gaganaṃ prati.. vīrabhadrassamādāya viśiraskamathākarot.. 46..
ततः प्रजापतिं धर्मं कश्यपं च प्रगृह्य सः ॥ अरिष्टनेमिनं वीरो बहुपत्रमुनीश्वरम् ॥ ४७॥
tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca pragṛhya saḥ .. ariṣṭaneminaṃ vīro bahupatramunīśvaram .. 47..
मुनिमांगिरसं चैव कृशाश्वं च महागणः ॥ जघान मूर्ध्नि पादेन दत्तं च मुनिपुंगवम् ॥ ४८ ॥
munimāṃgirasaṃ caiva kṛśāśvaṃ ca mahāgaṇaḥ .. jaghāna mūrdhni pādena dattaṃ ca munipuṃgavam .. 48 ..
सरस्वत्याश्च नासाग्रं देवमास्तु तथैव च ॥ चिच्छेद करजाग्रेण वीर भद्रः प्रतापवान् ॥ ४९ ॥
sarasvatyāśca nāsāgraṃ devamāstu tathaiva ca .. ciccheda karajāgreṇa vīra bhadraḥ pratāpavān .. 49 ..
ततोन्यानपि देवादीन् विदार्य पृथिवीतले ॥ पातयामास सोयं वै क्रोधाक्रांतातिलोचनः ॥ 2.2.37.५० ॥
tatonyānapi devādīn vidārya pṛthivītale .. pātayāmāsa soyaṃ vai krodhākrāṃtātilocanaḥ .. 2.2.37.50 ..
वीरभद्रो विदार्य्यापि देवान्मुख्यान्मुनीनपि ॥ नाभूच्छांतो द्रुतक्रोधः फणिराडिव मंडितः ॥ ५१॥
vīrabhadro vidāryyāpi devānmukhyānmunīnapi .. nābhūcchāṃto drutakrodhaḥ phaṇirāḍiva maṃḍitaḥ .. 51..
वीरभद्रोद्धृतारातिः केसरीव वनद्विपान् ॥ दिशो विलोकयामास कः कुत्रास्तीत्यनुक्षणम् ॥ ५२॥
vīrabhadroddhṛtārātiḥ kesarīva vanadvipān .. diśo vilokayāmāsa kaḥ kutrāstītyanukṣaṇam .. 52..
व्यपोथयद्भृगुं यावन्मणिभद्रः प्रतापवान् ॥ पदाक्रम्योरसि तदाऽकार्षीत्तच्छ्मश्रुलुंचनम् ॥ ५३॥
vyapothayadbhṛguṃ yāvanmaṇibhadraḥ pratāpavān .. padākramyorasi tadā'kārṣīttacchmaśruluṃcanam .. 53..
चंडश्चोत्पाटयामास पूष्णो दंतान् प्रवेगतः ॥ शप्यमाने हरे पूर्वं योऽहसद्दर्शयन्दतः ॥ ५४॥
caṃḍaścotpāṭayāmāsa pūṣṇo daṃtān pravegataḥ .. śapyamāne hare pūrvaṃ yo'hasaddarśayandataḥ .. 54..
नन्दी भगस्य नेत्रे हि पातितस्य रुषा भुवि ॥ उज्जहार स दक्षोक्ष्णा यश्शपंतमसूसुचत् ॥ ५५ ॥
nandī bhagasya netre hi pātitasya ruṣā bhuvi .. ujjahāra sa dakṣokṣṇā yaśśapaṃtamasūsucat .. 55 ..
विडंबिता स्वधा तत्र सा स्वाहा दक्षिणा तथा॥ मंत्रास्तंत्रास्तथा चान्ये तत्रस्था गणनायकैः॥ ५६॥
viḍaṃbitā svadhā tatra sā svāhā dakṣiṇā tathā.. maṃtrāstaṃtrāstathā cānye tatrasthā gaṇanāyakaiḥ.. 56..
ववृषुस्ते पुरीषाणि वितानाऽग्नौ रुषा गणाः॥ अनिर्वाच्यं तदा चक्रुर्गणा वीरास्तमध्वरम् ॥ ५७॥
vavṛṣuste purīṣāṇi vitānā'gnau ruṣā gaṇāḥ.. anirvācyaṃ tadā cakrurgaṇā vīrāstamadhvaram .. 57..
अंतर्वेद्यंतरगतं निलीनं तद्भयाद्बलात् ॥ आनिनाय समाज्ञाय वीरभद्रेः स्वभूश्चुतम्५८॥
aṃtarvedyaṃtaragataṃ nilīnaṃ tadbhayādbalāt .. ānināya samājñāya vīrabhadreḥ svabhūścutam58..
कपोलेऽस्य गृहीत्वा तु खड्गेनोपहृतं शिरः ॥ अभेद्यमभवत्तस्य तच्च योगप्रभावतः ॥ ५९ ॥
kapole'sya gṛhītvā tu khaḍgenopahṛtaṃ śiraḥ .. abhedyamabhavattasya tacca yogaprabhāvataḥ .. 59 ..
अभेद्यं तच्छिरो मत्वा शस्त्रास्त्रैश्च तु सर्वशः ॥ करेण त्रोटयामास पद्भ्यामाक्रम्य चोरसि ॥ 2.2.37.६० ॥
abhedyaṃ tacchiro matvā śastrāstraiśca tu sarvaśaḥ .. kareṇa troṭayāmāsa padbhyāmākramya corasi .. 2.2.37.60 ..
तच्छिरस्तस्य दुष्टस्य दक्षस्य हरवैरिणः ॥ अग्निकुंडे प्रचिक्षेप वीरभद्रो गणाग्रणीः ॥ ६१ ॥
tacchirastasya duṣṭasya dakṣasya haravairiṇaḥ .. agnikuṃḍe pracikṣepa vīrabhadro gaṇāgraṇīḥ .. 61 ..
रेजे तदा वीरभद्रस्त्रिशूलं भ्रामयन्करे ॥ क्रुद्धा रणाक्षसंवर्ताः प्रज्वाल्य पर्वतोपमाः (?) ॥ ॥ ६२ ॥
reje tadā vīrabhadrastriśūlaṃ bhrāmayankare .. kruddhā raṇākṣasaṃvartāḥ prajvālya parvatopamāḥ (?) .. .. 62 ..
अनायासेन हत्वैतान् वीरभद्रस्ततोऽग्निना ॥ ज्वालयामास सक्रोधो दीप्ताग्निश्शलभानिव ॥ ६३ ॥
anāyāsena hatvaitān vīrabhadrastato'gninā .. jvālayāmāsa sakrodho dīptāgniśśalabhāniva .. 63 ..
वीरभद्रस्ततो दग्धान्दृष्ट्वा दक्षपुरोगमान् ॥ अट्टाट्टहासमकरोत्पूरयंश्च जगत्त्रयम् ॥ ६४॥
vīrabhadrastato dagdhāndṛṣṭvā dakṣapurogamān .. aṭṭāṭṭahāsamakarotpūrayaṃśca jagattrayam .. 64..
वीरश्रिया वृतस्तत्र ततो नन्दनसंभवा ॥ पुष्पवृष्टिरभूद्दिव्या वीरभद्रे गणान्विते ॥ ६५ ॥
vīraśriyā vṛtastatra tato nandanasaṃbhavā .. puṣpavṛṣṭirabhūddivyā vīrabhadre gaṇānvite .. 65 ..
ववुर्गंधवहाश्शीतास्सुगन्धास्सुखदाः शनैः ॥ देवदुंदुभयो नेदुस्सममेव ततः परम् ॥ ६६ ॥
vavurgaṃdhavahāśśītāssugandhāssukhadāḥ śanaiḥ .. devaduṃdubhayo nedussamameva tataḥ param .. 66 ..
कैलासं स ययौ वीरः कृतकार्य्यस्ततः परम् ॥ विनाशितदृढध्वांतो भानुमानिव सत्वरम् ॥ ६७॥
kailāsaṃ sa yayau vīraḥ kṛtakāryyastataḥ param .. vināśitadṛḍhadhvāṃto bhānumāniva satvaram .. 67..
कृतकार्यं वीरभद्रं दृष्ट्वा संतुष्टमा नसः ॥ शंभुर्वीरगणाध्यक्षं चकार परमेश्वरः॥ ६८॥
kṛtakāryaṃ vīrabhadraṃ dṛṣṭvā saṃtuṣṭamā nasaḥ .. śaṃbhurvīragaṇādhyakṣaṃ cakāra parameśvaraḥ.. 68..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखंडे यज्ञविध्वं सवर्णनो नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ dvitīye satīkhaṃḍe yajñavidhvaṃ savarṇano nāma saptatriṃśo'dhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In