| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ॥ विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १॥
kṣuvasya hitakṛtyena dadhīcasyāśramaṃ yayau.. viprarūpamathāsthāya bhagavān bhaktavatsalaḥ 1..
दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः॥ क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः ॥ २॥
dadhīcaṃ prāha viprarṣimabhivaṃdya jagadguruḥ.. kṣuvakāryyārthamudyuktaśśaivendraṃ chalamāśritaḥ .. 2..
विष्णुरुवाच ।।
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ॥ वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ॥ ३ ॥
bho bho dadhīca viprarṣe bhavārcanaratāvyaya .. varamekaṃ vṛṇe tvattastadbhavān dātumarhati .. 3 ..
ब्रह्मोवाच ।।
याचितो देवदेवेन दधीचश्शैवसत्तमः ॥ क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४ ॥
yācito devadevena dadhīcaśśaivasattamaḥ .. kṣuvakāryārthinā śīghraṃ jagāda vacanaṃ harim .. 4 ..
दधीच उवाच ।।
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ॥ भगवान् विप्ररूपेण मायी त्वमसि वै हरिः॥ ५॥
jñātaṃ tavepsitaṃ vipra kṣuvakāryārthamāgataḥ .. bhagavān viprarūpeṇa māyī tvamasi vai hariḥ.. 5..
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥ ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम ॥ ६॥
bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana .. jñānaṃ prasādādrudrasya sadā traikālikaṃ mama .. 6..
त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ॥ आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७ ॥
tvāṃ jānehaṃ hariṃ viṣṇuṃ dvijatvaṃ tyaja suvrata .. ārādhito'si bhūpena kṣuveṇa khalabuddhinā .. 7 ..
जाने तवैव भगवन् भक्तवत्सलतां हरे ॥ छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ॥ ८॥
jāne tavaiva bhagavan bhaktavatsalatāṃ hare .. chalaṃ tyaja svarūpaṃ hi svīkuru smara śaṃkaram .. 8..
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ॥ वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९ ॥
asti cetkasyacidbhītirbhavārcanaratasya me .. vaktumarhasi yatnena satyadhāraṇapūrvakam .. 9 ..
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ॥ न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ 2.2.39.१० ॥
vadāmi na mṛṣā kvāpi śivasmaraṇasaktadhīḥ .. na bibhemi jagatyasmindevadaityādikādapi .. 2.2.39.10 ..
विष्णुरुवाच ।। ।।
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ॥ भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ॥ ११ ॥
bhayaṃ dadhīca sarvatra naṣṭaṃ ca tava suvrata .. bhavārcanarato yasmādbhavānsarvajña eva ca .. 11 ..
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ॥ नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च ॥ १२॥
bibhemīti sakṛdvaktumarhasi tvaṃ namastava .. niyogānmama rājendra kṣuvāt pratisahasya ca .. 12..
ब्रह्मोवाच ।।
एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ॥ विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः ॥ १३ ॥
evaṃ śrutvāpi tadvākyaṃ viṣṇossa tu mahāmuniḥ .. vihasya nirbhayaḥ prāha dadhīcaśśaivasattamaḥ .. 13 ..
दधीच उवाच ।।।
न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ॥ प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः ॥ १४ ॥
na bibhemi sadā kvāpi kutaścidapi kiṃcana .. prabhāvāddevadevasya śaṃbhossākṣātpinākinaḥ .. 14 ..
ब्रह्मोवाच ।।
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ॥ चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम् ॥ १५ ॥
tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ .. cakramudyamya saṃtasthau didhakṣumunisattamam .. 15 ..
अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ॥ प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि ॥ १६॥
abhavatkuṃṭhitaṃ tatra vipre cakraṃ sudāruṇam .. prabhāvācca tadīśasya nṛpatessaṃnidhāvapi .. 16..
दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ॥ दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम् ॥ १७ ॥
dṛṣṭvā taṃ kuṃṭhitāsyaṃ taccakraṃ viṣṇuṃ jagāda ha .. dadhīcassasmitaṃ sākṣātsadasadvyakti kāraṇam .. 17 ..
दधीच उवाच ।। ।।
भगवन् भवता लब्धं पुरातीव सुदारुणम् ॥ सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥ भवस्य तच्छुभं चक्रं न जिघांसति मामिह ॥ १८ ॥
bhagavan bhavatā labdhaṃ purātīva sudāruṇam .. sudarśanamiti khyātaṃ cakraṃ viṣṇoḥ prayatnataḥ .. bhavasya tacchubhaṃ cakraṃ na jighāṃsati māmiha .. 18 ..
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९ ॥
bhagavānatha kruddho'smai sarvāstrāṇi kramāddhariḥ .. brahmāstrādyaiḥ śaraiścāstraiḥ prayatnaṃ kartumarhasi .. 19 ..
ब्रह्मोवाच ।।
स तस्य वचनं श्रुत्वा दृष्ट्वा नि्र्वीर्य्यमानुषम् ॥ ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ 2.2.39.२० ॥
sa tasya vacanaṃ śrutvā dṛṣṭvā nirvīryyamānuṣam .. sasarjātha krudhā tasmai sarvāstrāṇi kramāddhariḥ .. 2.2.39.20 ..
चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ॥ द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१॥
cakrurdevāstatastasya viṣṇossāhāyyamādarāt .. dvijenaikena saṃyoddhuṃ prasṛtasya vibuddhayaḥ .. 21..
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ॥ दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२ ॥
cikṣipuḥ svāni svānyāśu śastrāṇyastrāṇi sarvataḥ .. dadhīcopari vegena śakrādyā haripākṣikāḥ .. 22 ..
कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ॥ ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी ॥ २३ ॥
kuśamuṣṭimathādāya dadhīcassaṃsmaran śivam .. sasarja sarvadevebhyo vajrāsthi sarvato vaśī .. 23 ..
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ॥ दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४ ॥
śaṃkarasya prabhāvāttu kuśamuṣṭirmunerhi sā .. divyaṃ triśūlamabhavat kālāgnisadṛśaṃ mune .. 24 ..
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ॥ प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम् ॥ २५ ॥
dagdhuṃ devān matiṃ cakre sāyudhaṃ saśikhaṃ ca tat .. prajvalatsarvataśśaivaṃ yugāṃtāgryadhikaprabham .. 25 ..
नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ॥ आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ।
nārāyaṇendumukhyaistu devaiḥ kṣiptāni yāni ca .. āyudhāni samastāni praṇemustriśikhaṃ ca tat .. 26 .
देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ॥ तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७ ॥
devāśca dudruvussarve dhvastavīryā divaukasaḥ .. tasthau tatra harirbhītaḥ kevalaṃ māyināṃ varaḥ .. 27 ..
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥ आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८ ॥
sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ .. ātmanassadṛśān divyān lakṣalakṣāyutān gaṇān .. 28 ..
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ॥ मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९ ॥
te cāpi yuyudhustatra vīrā viṣṇugaṇāstataḥ .. muninaikena devarṣe dadhīcena śivātmanā .. 29 ..
ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ॥ ददाह सहसा सर्वान् दधी चश्शैव सत्तमः ॥ 2.2.39.३० ॥
tato viṣṇugaṇān tānvai niyudhya bahuśo raṇe .. dadāha sahasā sarvān dadhī caśśaiva sattamaḥ .. 2.2.39.30 ..
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ॥ विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१ ॥
tatastadvismayāthāya dadhīcesya munerhariḥ .. viśvamūrtirabhūcchīghraṃ mahāmāyāviśāradaḥ .. 31 ..
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ॥ दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२ ॥
tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ .. dadhīco devatādīnāṃ jīvānāṃ ca sahasrakam .. 32 ..
भूतानां कोटयश्चैव गणानां कोटयस्तथा ॥ अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा ॥ ३३॥
bhūtānāṃ koṭayaścaiva gaṇānāṃ koṭayastathā .. aṃḍānāṃ koṭayaścaiva viśvamūtastanau tadā .. 33..
दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ॥ विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम् ॥ ३४ ॥
dṛṣṭvaitadakhilaṃ tatra cyāvanissatataṃ tadā .. viṣṇumāha jagannāthaṃ jagatstu vamajaṃ vibhum .. 34 ..
दधीच उवाच ।।
मायां त्यज महाबाहो प्रतिभासो विचारतः ॥ विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
māyāṃ tyaja mahābāho pratibhāso vicārataḥ .. vijñātāni sahasrāṇi durvijñeyāni mādhava .. 35 ..
मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ॥ ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६ ॥
mayi paśya jagatsarvaṃ tvayā yuktamataṃdritaḥ .. brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te .. 36 ..
ब्रह्मोवाच ।।
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ॥ ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः ॥ ३७ ॥
ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ .. brahmāṃḍaṃ cyāvaniśśaṃbhutejasā pūrṇadehakaḥ .. 37 ..
ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ॥ संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः ॥ ३८॥
dadāha viṣṇuṃ deveśaṃ dadhīcaśśaivasattamaḥ .. saṃsmarañ śaṃkaraṃ citte vihasan vibhayassudhīḥ .. 38..
दधीच उवाच ।।
मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ॥ सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः ॥ ३९॥
māyayā tvanayā kiṃ vā maṃtraśaktyātha vā hare .. satkāmāyāmimāṃ tasmādyoddhumarhasi yatnataḥ .. 39..
ब्रह्मोवाच ।।
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा॥ शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ॥ 2.2.39.४० ॥
etacchutvā munestasya vacanaṃ nirbhayastadā.. śaṃbhutejomayaṃ viṣṇuścukopātīva taṃ munim .. 2.2.39.40 ..
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ॥ योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
devāśca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam .. yoddhukāmāśca muninā dadhīcena pratāpinā .. 41 ..
एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ॥ अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२ ॥
etasminnaṃtare tatrāgamanmatsaṃgataḥ kṣuvaḥ .. avārayaṃtaṃ niśceṣṭaṃ padmayoniṃ hariṃ surān .. 42 ..
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ॥ जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३ ॥
niśamya vacanaṃ me hi brāhmaṇo na vinirjitaḥ .. jagāma nikaṭaṃ tasya praṇanāma muniṃ hariḥ .. 43 ..
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ॥ दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४ ॥
kṣuvo dīnataro bhūtvā gatvā tatra munīśvaram .. dadhīcamabhivādyaiva prārthayāmāsa viklavaḥ .. 44 ..
क्षुव उवाच ।।
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ॥ प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह ॥ ४५ ॥
prasīda muniśārdūla śivabhaktaśiromaṇe .. prasīda parameśāna durlakṣye durjanaissaha .. 45 ..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ॥ अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६॥
ityākarṇya vacastasya rājñassuragaṇasya hi .. anujagrāha taṃ vipro dadhīcastapasāṃ nidhiḥ .. 46..
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ॥ हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७॥
atha dṛṣṭvā rameśādīn krodhavihvalito muniḥ .. hṛdi smṛtvā śivaṃ viṣṇuṃ śaśāpa ca surānapi .. 47..
दधीच उवाच ।।
रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ॥ ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः ॥ ४८ ॥
rudrakopāgninā devāssadeveṃdrā munīśvarāḥ .. dhvastā bhavaṃtu devena viṣṇunā ca samaṃ gaṇaiḥ .. 48 ..
।। ब्रह्मोवाच ।। ।।
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ॥ देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९ ॥
evaṃ śaptvā surān prekṣya kṣuvamāha tato muniḥ .. devaiśca pūjyo rājendra nṛpaiścaiva dvijottamaḥ .. 49 ..
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥ इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ॥ 2.2.39.५० ॥
brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ .. ityuktvā sa sphuṭa vipraḥ praviveśa nijāśramam .. 2.2.39.50 ..
दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ॥ विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम् ॥ ५१ ॥
dadhīcamabhivaṃdyaiva kṣuvo nijagṛhaṃ gataḥ .. viṣṇurjagāma svaṃ lokaṃ suraissaha yathāgatam .. 51 ..
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ॥ स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२ ॥
tadevaṃ tīrthamabhavat sthāneśvara iti smṛtam .. sthāneśvaramanuprāpya śivasāyujyamāpnuyāt .. 52 ..
कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ॥ नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३ ॥
kathitastava saṃkṣepādvādaḥ kṣuvadadhīcayoḥ .. nṛpāptaśāpayostāta brahmaviṣṇvoḥ śivaṃ vinā .. 53 ..
य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ॥ जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ॥ ५४ ॥
ya idaṃ kīttayennityaṃ vādaṃ kṣuvadadhīcayoḥ .. jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ .. .. 54 ..
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ॥ मृत्युभीतिभवेन्नैव विजयी च भविष्यति ॥ ५५ ॥
raṇe yaḥ kīrtayitvedaṃ praviśettasya sarvadā .. mṛtyubhītibhavennaiva vijayī ca bhaviṣyati .. 55 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe viṣṇudadhīcayuddhavarṇano nāma navatriṃśo'dhyāyaḥ .. 39 ..
ब्रह्मोवाच ।।
क्षुवस्य हितकृत्येन दधीचस्याश्रमं ययौ॥ विप्ररूपमथास्थाय भगवान् भक्तवत्सलः १॥
kṣuvasya hitakṛtyena dadhīcasyāśramaṃ yayau.. viprarūpamathāsthāya bhagavān bhaktavatsalaḥ 1..
दधीचं प्राह विप्रर्षिमभिवंद्य जगद्गुरुः॥ क्षुवकार्य्यार्थमुद्युक्तश्शैवेन्द्रं छलमाश्रितः ॥ २॥
dadhīcaṃ prāha viprarṣimabhivaṃdya jagadguruḥ.. kṣuvakāryyārthamudyuktaśśaivendraṃ chalamāśritaḥ .. 2..
विष्णुरुवाच ।।
भो भो दधीच विप्रर्षे भवार्चनरताव्यय ॥ वरमेकं वृणे त्वत्तस्तद्भवान् दातुमर्हति ॥ ३ ॥
bho bho dadhīca viprarṣe bhavārcanaratāvyaya .. varamekaṃ vṛṇe tvattastadbhavān dātumarhati .. 3 ..
ब्रह्मोवाच ।।
याचितो देवदेवेन दधीचश्शैवसत्तमः ॥ क्षुवकार्यार्थिना शीघ्रं जगाद वचनं हरिम् ॥ ४ ॥
yācito devadevena dadhīcaśśaivasattamaḥ .. kṣuvakāryārthinā śīghraṃ jagāda vacanaṃ harim .. 4 ..
दधीच उवाच ।।
ज्ञातं तवेप्सितं विप्र क्षुवकार्यार्थमागतः ॥ भगवान् विप्ररूपेण मायी त्वमसि वै हरिः॥ ५॥
jñātaṃ tavepsitaṃ vipra kṣuvakāryārthamāgataḥ .. bhagavān viprarūpeṇa māyī tvamasi vai hariḥ.. 5..
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥ ज्ञानं प्रसादाद्रुद्रस्य सदा त्रैकालिकं मम ॥ ६॥
bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana .. jñānaṃ prasādādrudrasya sadā traikālikaṃ mama .. 6..
त्वां जानेहं हरिं विष्णुं द्विजत्वं त्यज सुव्रत ॥ आराधितोऽसि भूपेन क्षुवेण खलबुद्धिना ॥ ७ ॥
tvāṃ jānehaṃ hariṃ viṣṇuṃ dvijatvaṃ tyaja suvrata .. ārādhito'si bhūpena kṣuveṇa khalabuddhinā .. 7 ..
जाने तवैव भगवन् भक्तवत्सलतां हरे ॥ छलं त्यज स्वरूपं हि स्वीकुरु स्मर शंकरम् ॥ ८॥
jāne tavaiva bhagavan bhaktavatsalatāṃ hare .. chalaṃ tyaja svarūpaṃ hi svīkuru smara śaṃkaram .. 8..
अस्ति चेत्कस्यचिद्भीतिर्भवार्चनरतस्य मे ॥ वक्तुमर्हसि यत्नेन सत्यधारणपूर्वकम् ॥ ९ ॥
asti cetkasyacidbhītirbhavārcanaratasya me .. vaktumarhasi yatnena satyadhāraṇapūrvakam .. 9 ..
वदामि न मृषा क्वापि शिवस्मरणसक्तधीः ॥ न बिभेमि जगत्यस्मिन्देवदैत्यादिकादपि ॥ 2.2.39.१० ॥
vadāmi na mṛṣā kvāpi śivasmaraṇasaktadhīḥ .. na bibhemi jagatyasmindevadaityādikādapi .. 2.2.39.10 ..
विष्णुरुवाच ।। ।।
भयं दधीच सर्वत्र नष्टं च तव सुव्रत ॥ भवार्चनरतो यस्माद्भवान्सर्वज्ञ एव च ॥ ११ ॥
bhayaṃ dadhīca sarvatra naṣṭaṃ ca tava suvrata .. bhavārcanarato yasmādbhavānsarvajña eva ca .. 11 ..
बिभेमीति सकृद्वक्तुमर्हसि त्वं नमस्तव ॥ नियोगान्मम राजेन्द्र क्षुवात् प्रतिसहस्य च ॥ १२॥
bibhemīti sakṛdvaktumarhasi tvaṃ namastava .. niyogānmama rājendra kṣuvāt pratisahasya ca .. 12..
ब्रह्मोवाच ।।
एवं श्रुत्वापि तद्वाक्यं विष्णोस्स तु महामुनिः ॥ विहस्य निर्भयः प्राह दधीचश्शैवसत्तमः ॥ १३ ॥
evaṃ śrutvāpi tadvākyaṃ viṣṇossa tu mahāmuniḥ .. vihasya nirbhayaḥ prāha dadhīcaśśaivasattamaḥ .. 13 ..
दधीच उवाच ।।।
न बिभेमि सदा क्वापि कुतश्चिदपि किंचन ॥ प्रभावाद्देवदेवस्य शंभोस्साक्षात्पिनाकिनः ॥ १४ ॥
na bibhemi sadā kvāpi kutaścidapi kiṃcana .. prabhāvāddevadevasya śaṃbhossākṣātpinākinaḥ .. 14 ..
ब्रह्मोवाच ।।
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः ॥ चक्रमुद्यम्य संतस्थौ दिधक्षुमुनिसत्तमम् ॥ १५ ॥
tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ .. cakramudyamya saṃtasthau didhakṣumunisattamam .. 15 ..
अभवत्कुंठितं तत्र विप्रे चक्रं सुदारुणम् ॥ प्रभावाच्च तदीशस्य नृपतेस्संनिधावपि ॥ १६॥
abhavatkuṃṭhitaṃ tatra vipre cakraṃ sudāruṇam .. prabhāvācca tadīśasya nṛpatessaṃnidhāvapi .. 16..
दृष्ट्वा तं कुंठितास्यं तच्चक्रं विष्णुं जगाद ह ॥ दधीचस्सस्मितं साक्षात्सदसद्व्यक्ति कारणम् ॥ १७ ॥
dṛṣṭvā taṃ kuṃṭhitāsyaṃ taccakraṃ viṣṇuṃ jagāda ha .. dadhīcassasmitaṃ sākṣātsadasadvyakti kāraṇam .. 17 ..
दधीच उवाच ।। ।।
भगवन् भवता लब्धं पुरातीव सुदारुणम् ॥ सुदर्शनमिति ख्यातं चक्रं विष्णोः प्रयत्नतः ॥ भवस्य तच्छुभं चक्रं न जिघांसति मामिह ॥ १८ ॥
bhagavan bhavatā labdhaṃ purātīva sudāruṇam .. sudarśanamiti khyātaṃ cakraṃ viṣṇoḥ prayatnataḥ .. bhavasya tacchubhaṃ cakraṃ na jighāṃsati māmiha .. 18 ..
भगवानथ क्रुद्धोऽस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ ब्रह्मास्त्राद्यैः शरैश्चास्त्रैः प्रयत्नं कर्तुमर्हसि ॥ १९ ॥
bhagavānatha kruddho'smai sarvāstrāṇi kramāddhariḥ .. brahmāstrādyaiḥ śaraiścāstraiḥ prayatnaṃ kartumarhasi .. 19 ..
ब्रह्मोवाच ।।
स तस्य वचनं श्रुत्वा दृष्ट्वा नि्र्वीर्य्यमानुषम् ॥ ससर्जाथ क्रुधा तस्मै सर्वास्त्राणि क्रमाद्धरिः ॥ 2.2.39.२० ॥
sa tasya vacanaṃ śrutvā dṛṣṭvā nirvīryyamānuṣam .. sasarjātha krudhā tasmai sarvāstrāṇi kramāddhariḥ .. 2.2.39.20 ..
चक्रुर्देवास्ततस्तस्य विष्णोस्साहाय्यमादरात् ॥ द्विजेनैकेन संयोद्धुं प्रसृतस्य विबुद्धयः ॥ २१॥
cakrurdevāstatastasya viṣṇossāhāyyamādarāt .. dvijenaikena saṃyoddhuṃ prasṛtasya vibuddhayaḥ .. 21..
चिक्षिपुः स्वानि स्वान्याशु शस्त्राण्यस्त्राणि सर्वतः ॥ दधीचोपरि वेगेन शक्राद्या हरिपाक्षिकाः ॥ २२ ॥
cikṣipuḥ svāni svānyāśu śastrāṇyastrāṇi sarvataḥ .. dadhīcopari vegena śakrādyā haripākṣikāḥ .. 22 ..
कुशमुष्टिमथादाय दधीचस्संस्मरन् शिवम् ॥ ससर्ज सर्वदेवेभ्यो वज्रास्थि सर्वतो वशी ॥ २३ ॥
kuśamuṣṭimathādāya dadhīcassaṃsmaran śivam .. sasarja sarvadevebhyo vajrāsthi sarvato vaśī .. 23 ..
शंकरस्य प्रभावात्तु कुशमुष्टिर्मुनेर्हि सा ॥ दिव्यं त्रिशूलमभवत् कालाग्निसदृशं मुने ॥ २४ ॥
śaṃkarasya prabhāvāttu kuśamuṣṭirmunerhi sā .. divyaṃ triśūlamabhavat kālāgnisadṛśaṃ mune .. 24 ..
दग्धुं देवान् मतिं चक्रे सायुधं सशिखं च तत् ॥ प्रज्वलत्सर्वतश्शैवं युगांताग्र्यधिकप्रभम् ॥ २५ ॥
dagdhuṃ devān matiṃ cakre sāyudhaṃ saśikhaṃ ca tat .. prajvalatsarvataśśaivaṃ yugāṃtāgryadhikaprabham .. 25 ..
नारायणेन्दुमुख्यैस्तु देवैः क्षिप्तानि यानि च ॥ आयुधानि समस्तानि प्रणेमुस्त्रिशिखं च तत् ॥ २६ ।
nārāyaṇendumukhyaistu devaiḥ kṣiptāni yāni ca .. āyudhāni samastāni praṇemustriśikhaṃ ca tat .. 26 .
देवाश्च दुद्रुवुस्सर्वे ध्वस्तवीर्या दिवौकसः ॥ तस्थौ तत्र हरिर्भीतः केवलं मायिनां वरः ॥ २७ ॥
devāśca dudruvussarve dhvastavīryā divaukasaḥ .. tasthau tatra harirbhītaḥ kevalaṃ māyināṃ varaḥ .. 27 ..
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥ आत्मनस्सदृशान् दिव्यान् लक्षलक्षायुतान् गणान् ॥ २८ ॥
sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ .. ātmanassadṛśān divyān lakṣalakṣāyutān gaṇān .. 28 ..
ते चापि युयुधुस्तत्र वीरा विष्णुगणास्ततः ॥ मुनिनैकेन देवर्षे दधीचेन शिवात्मना ॥ २९ ॥
te cāpi yuyudhustatra vīrā viṣṇugaṇāstataḥ .. muninaikena devarṣe dadhīcena śivātmanā .. 29 ..
ततो विष्णुगणान् तान्वै नियुध्य बहुशो रणे ॥ ददाह सहसा सर्वान् दधी चश्शैव सत्तमः ॥ 2.2.39.३० ॥
tato viṣṇugaṇān tānvai niyudhya bahuśo raṇe .. dadāha sahasā sarvān dadhī caśśaiva sattamaḥ .. 2.2.39.30 ..
ततस्तद्विस्मयाथाय दधीचेस्य मुनेर्हरिः ॥ विश्वमूर्तिरभूच्छीघ्रं महामायाविशारदः ॥ ३१ ॥
tatastadvismayāthāya dadhīcesya munerhariḥ .. viśvamūrtirabhūcchīghraṃ mahāmāyāviśāradaḥ .. 31 ..
तस्य देहे हरेः साक्षादपश्यद्द्विजसत्तमः ॥ दधीचो देवतादीनां जीवानां च सहस्रकम् ॥ ३२ ॥
tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ .. dadhīco devatādīnāṃ jīvānāṃ ca sahasrakam .. 32 ..
भूतानां कोटयश्चैव गणानां कोटयस्तथा ॥ अंडानां कोटयश्चैव विश्वमूतस्तनौ तदा ॥ ३३॥
bhūtānāṃ koṭayaścaiva gaṇānāṃ koṭayastathā .. aṃḍānāṃ koṭayaścaiva viśvamūtastanau tadā .. 33..
दृष्ट्वैतदखिलं तत्र च्यावनिस्सततं तदा ॥ विष्णुमाह जगन्नाथं जगत्स्तु वमजं विभुम् ॥ ३४ ॥
dṛṣṭvaitadakhilaṃ tatra cyāvanissatataṃ tadā .. viṣṇumāha jagannāthaṃ jagatstu vamajaṃ vibhum .. 34 ..
दधीच उवाच ।।
मायां त्यज महाबाहो प्रतिभासो विचारतः ॥ विज्ञातानि सहस्राणि दुर्विज्ञेयानि माधव ॥ ३५ ॥
māyāṃ tyaja mahābāho pratibhāso vicārataḥ .. vijñātāni sahasrāṇi durvijñeyāni mādhava .. 35 ..
मयि पश्य जगत्सर्वं त्वया युक्तमतंद्रितः ॥ ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥ ३६ ॥
mayi paśya jagatsarvaṃ tvayā yuktamataṃdritaḥ .. brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te .. 36 ..
ब्रह्मोवाच ।।
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः ॥ ब्रह्मांडं च्यावनिश्शंभुतेजसा पूर्णदेहकः ॥ ३७ ॥
ityuktvā darśayāmāsa svatanau nikhilaṃ muniḥ .. brahmāṃḍaṃ cyāvaniśśaṃbhutejasā pūrṇadehakaḥ .. 37 ..
ददाह विष्णुं देवेशं दधीचश्शैवसत्तमः ॥ संस्मरञ् शंकरं चित्ते विहसन् विभयस्सुधीः ॥ ३८॥
dadāha viṣṇuṃ deveśaṃ dadhīcaśśaivasattamaḥ .. saṃsmarañ śaṃkaraṃ citte vihasan vibhayassudhīḥ .. 38..
दधीच उवाच ।।
मायया त्वनया किं वा मंत्रशक्त्याथ वा हरे ॥ सत्कामायामिमां तस्माद्योद्धुमर्हसि यत्नतः ॥ ३९॥
māyayā tvanayā kiṃ vā maṃtraśaktyātha vā hare .. satkāmāyāmimāṃ tasmādyoddhumarhasi yatnataḥ .. 39..
ब्रह्मोवाच ।।
एतच्छुत्वा मुनेस्तस्य वचनं निर्भयस्तदा॥ शंभुतेजोमयं विष्णुश्चुकोपातीव तं मुनिम् ॥ 2.2.39.४० ॥
etacchutvā munestasya vacanaṃ nirbhayastadā.. śaṃbhutejomayaṃ viṣṇuścukopātīva taṃ munim .. 2.2.39.40 ..
देवाश्च दुद्रुवुर्भूयो देवं नारायणं च तम् ॥ योद्धुकामाश्च मुनिना दधीचेन प्रतापिना ॥ ४१ ॥
devāśca dudruvurbhūyo devaṃ nārāyaṇaṃ ca tam .. yoddhukāmāśca muninā dadhīcena pratāpinā .. 41 ..
एतस्मिन्नंतरे तत्रागमन्मत्संगतः क्षुवः ॥ अवारयंतं निश्चेष्टं पद्मयोनिं हरिं सुरान् ॥ ४२ ॥
etasminnaṃtare tatrāgamanmatsaṃgataḥ kṣuvaḥ .. avārayaṃtaṃ niśceṣṭaṃ padmayoniṃ hariṃ surān .. 42 ..
निशम्य वचनं मे हि ब्राह्मणो न विनिर्जितः ॥ जगाम निकटं तस्य प्रणनाम मुनिं हरिः ॥ ४३ ॥
niśamya vacanaṃ me hi brāhmaṇo na vinirjitaḥ .. jagāma nikaṭaṃ tasya praṇanāma muniṃ hariḥ .. 43 ..
क्षुवो दीनतरो भूत्वा गत्वा तत्र मुनीश्वरम् ॥ दधीचमभिवाद्यैव प्रार्थयामास विक्लवः ॥ ४४ ॥
kṣuvo dīnataro bhūtvā gatvā tatra munīśvaram .. dadhīcamabhivādyaiva prārthayāmāsa viklavaḥ .. 44 ..
क्षुव उवाच ।।
प्रसीद मुनिशार्दूल शिवभक्तशिरोमणे ॥ प्रसीद परमेशान दुर्लक्ष्ये दुर्जनैस्सह ॥ ४५ ॥
prasīda muniśārdūla śivabhaktaśiromaṇe .. prasīda parameśāna durlakṣye durjanaissaha .. 45 ..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्य राज्ञस्सुरगणस्य हि ॥ अनुजग्राह तं विप्रो दधीचस्तपसां निधिः ॥ ४६॥
ityākarṇya vacastasya rājñassuragaṇasya hi .. anujagrāha taṃ vipro dadhīcastapasāṃ nidhiḥ .. 46..
अथ दृष्ट्वा रमेशादीन् क्रोधविह्वलितो मुनिः ॥ हृदि स्मृत्वा शिवं विष्णुं शशाप च सुरानपि ॥ ४७॥
atha dṛṣṭvā rameśādīn krodhavihvalito muniḥ .. hṛdi smṛtvā śivaṃ viṣṇuṃ śaśāpa ca surānapi .. 47..
दधीच उवाच ।।
रुद्रकोपाग्निना देवास्सदेवेंद्रा मुनीश्वराः ॥ ध्वस्ता भवंतु देवेन विष्णुना च समं गणैः ॥ ४८ ॥
rudrakopāgninā devāssadeveṃdrā munīśvarāḥ .. dhvastā bhavaṃtu devena viṣṇunā ca samaṃ gaṇaiḥ .. 48 ..
।। ब्रह्मोवाच ।। ।।
एवं शप्त्वा सुरान् प्रेक्ष्य क्षुवमाह ततो मुनिः ॥ देवैश्च पूज्यो राजेन्द्र नृपैश्चैव द्विजोत्तमः ॥ ४९ ॥
evaṃ śaptvā surān prekṣya kṣuvamāha tato muniḥ .. devaiśca pūjyo rājendra nṛpaiścaiva dvijottamaḥ .. 49 ..
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥ इत्युक्त्वा स स्फुट विप्रः प्रविवेश निजाश्रमम् ॥ 2.2.39.५० ॥
brāhmaṇā eva rājendra balinaḥ prabhaviṣṇavaḥ .. ityuktvā sa sphuṭa vipraḥ praviveśa nijāśramam .. 2.2.39.50 ..
दधीचमभिवंद्यैव क्षुवो निजगृहं गतः ॥ विष्णुर्जगाम स्वं लोकं सुरैस्सह यथागतम् ॥ ५१ ॥
dadhīcamabhivaṃdyaiva kṣuvo nijagṛhaṃ gataḥ .. viṣṇurjagāma svaṃ lokaṃ suraissaha yathāgatam .. 51 ..
तदेवं तीर्थमभवत् स्थानेश्वर इति स्मृतम् ॥ स्थानेश्वरमनुप्राप्य शिवसायुज्यमाप्नुयात् ॥ ५२ ॥
tadevaṃ tīrthamabhavat sthāneśvara iti smṛtam .. sthāneśvaramanuprāpya śivasāyujyamāpnuyāt .. 52 ..
कथितस्तव संक्षेपाद्वादः क्षुवदधीचयोः ॥ नृपाप्तशापयोस्तात ब्रह्मविष्ण्वोः शिवं विना ॥ ५३ ॥
kathitastava saṃkṣepādvādaḥ kṣuvadadhīcayoḥ .. nṛpāptaśāpayostāta brahmaviṣṇvoḥ śivaṃ vinā .. 53 ..
य इदं कीत्तयेन्नित्यं वादं क्षुवदधीचयोः ॥ जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥ ॥ ५४ ॥
ya idaṃ kīttayennityaṃ vādaṃ kṣuvadadhīcayoḥ .. jitvāpamṛtyuṃ dehānte brahmalokaṃ prayāti saḥ .. .. 54 ..
रणे यः कीर्तयित्वेदं प्रविशेत्तस्य सर्वदा ॥ मृत्युभीतिभवेन्नैव विजयी च भविष्यति ॥ ५५ ॥
raṇe yaḥ kīrtayitvedaṃ praviśettasya sarvadā .. mṛtyubhītibhavennaiva vijayī ca bhaviṣyati .. 55 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे विष्णुदधीचयुद्धवर्णनो नाम नवत्रिंशोऽध्यायः ॥ ३९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe viṣṇudadhīcayuddhavarṇano nāma navatriṃśo'dhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In