| |
|

This overlay will guide you through the buttons:

नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ॥ श्राविता रमणीप्राया शिवलीला महाद्भुता ॥ १ ॥
vidhe vidhe mahāprājñā śaivatattvapradarśaka .. śrāvitā ramaṇīprāyā śivalīlā mahādbhutā .. 1 ..
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ॥ कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २ ॥
vīreṇa vīrabhadreṇa dakṣayajñaṃ vināśya vai .. kailāsādrau gate tāta kimabhūttadvadādhunā .. 2 ..
।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ॥ रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ॥ ३ ॥
atha devagaṇāssarve munayaśca parājitāḥ .. rudrānīkairvibhinnāṃgā mama lokaṃ yayustadā .. 3 ..
स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ॥ तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ॥ ४ ॥
svayaṃbhuve namaskṛtya mahyaṃ saṃstūya bhūriśaḥ .. tatsvakleśaṃ viśeṣeṇa kārtsyenaiva nyavedayan .. 4 ..
तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ॥ अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५ ॥
tadākarṇya tatohaṃ vai putraśokena pīḍitaḥ .. acintayamativyagro dūyamānena cetasā .. 5 ..
किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ॥ येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ॥ ६ ॥
kiṃ kāryyaṃ kāryamadyāśu mayā devasukhāvaham .. yena jīvatu dakṣāsau makhaḥ pūrṇo bhavetsuraḥ .. 6 ..
एवं विचार्य बहुधा नालभं शमहं मुने ॥ विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ॥ ७ ॥
evaṃ vicārya bahudhā nālabhaṃ śamahaṃ mune .. viṣṇuṃ tadā smaran bhaktyā jñānamāptaṃ tadocitam .. 7 ..
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ॥ नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ॥ ८॥
atha devaiśca munibhirviṣṇorlokamahaṃ gataḥ .. natvā nutvā ca vividhaisstavairduḥkhaṃ nyavedayam .. 8..
यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ॥ सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ॥ ९ ॥
yathādhvaraḥ prapūrṇaḥ syāddeva yajñakaraśca saḥ .. sukhinassyussurāssarve munayaśca tathā kuru .. 9 ..
देव देव रमानाथ विष्णो देवसुखावह ॥ वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ॥ 2.2.40.१० ॥
deva deva ramānātha viṣṇo devasukhāvaha .. vayaṃ tvaccharaṇaṃ prāptāssadevamunayo dhruvam .. 2.2.40.10 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ॥ प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११ ॥
ityākarṇya vaco me hi brahmaṇassa rameśvaraḥ .. pratyuvāca śivaṃ smṛtvā śivātmā dīnamānasaḥ .. 11 ..
विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ॥ तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२ ॥
tejīyasi na sā bhūtā kṛtāgasi bubhūṣatām .. tatra kṣemāya bahudhā bubhūṣā hi kṛtāgasām .. 12 ..
कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ॥ पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ॥ १३ ॥
kṛtapāpāssurā sarve śive hi parameśvare .. parādaduryajñabhāgaṃ tasya śaṃbhorvidhe yataḥ .. 13 ..
प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ॥ अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ॥ १४॥
prasādayadhyaṃ sarve hi yūyaṃ śuddhena cetasā .. athāparaprasādaṃ taṃ gṛhītāṃghriyugaṃ śivam .. 14..
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ॥ सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५॥
yasmin prakupite deve vinaśyatyakhilaṃ jagat .. salokapālayajñasya śāsanājjīvitaṃ drutam .. 15..
तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ॥ क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६ ॥
tamāśu devaṃ priyayā vihīnaṃ ca duruktibhiḥ .. kṣamāpayadhvaṃ hṛdviddhaṃ dakṣeṇa sudurātmanā .. 16 ..
अयमेव महोपायस्तच्छांत्यै केवलं विधे ॥ शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ॥ १७ ॥
ayameva mahopāyastacchāṃtyai kevalaṃ vidhe .. śaṃbhossaṃtuṣṭaye manye satyamevoditaṃ mayā .. 17 ..
नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ॥ यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८ ॥
nāhaṃ na tvaṃ surāścānye munayopi tanūbhṛtaḥ .. yasya tattvaṃ pramāṇaṃ ca na vidurbalavīryayoḥ .. 18 ..
आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ॥ क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९ ॥
ātmataṃtrasya tasyāpi parasya paramātmanaḥ .. ka upāyaṃ vidhitsedvai paraṃ mūḍhaṃ virodhinam .. 19 ..
चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ॥ क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ॥ 2.2.40.२० ॥
caliṣyehamapi brahman sarvaiḥ sārddha śivālayam .. kṣamāpayāmi giriśaṃ kṛtāgāśca śive dhuvam .. 2.2.40.20 ..
ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ॥ सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ॥ २१ ॥
itthamādiśya viṣṇurmāṃ brahmāṇaṃ sāmarādikam .. sārddhaṃ devermatiṃ cakre tadgirau gamanāya saḥ .. 21 ..
ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ॥ कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२॥
yayau svadhiṣṇya nilayaṃ śivasyādrivaraṃ śubham .. kailāsaṃ sāmaramuniprajeśādimayo hariḥ .. 22..
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ॥ नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ॥ २३ ॥
atipriyaṃ prabhornityaṃ sujuṣṭaṃ kinnarādibhiḥ .. naretarairapsarobhiryogasiddhaimahonnatam .. 23 ..
नानामणिमयैश्शृंगैः शोभमानं समंततः ॥ नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ ॥ २४ ॥
nānāmaṇimayaiśśṛṃgaiḥ śobhamānaṃ samaṃtataḥ .. nānādhātuvicitraṃ vai nānādrumalatākulam .. .. 24 ..
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ॥ नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ॥ २५ ॥
nānāmṛgagaṇākīrṇaṃ nānāpakṣisamanvitam .. nānājalaprasravaṇairamaraissiddhayoṣitām .. 25 ..
रमणैवाहरंतीनां नानाकंदर सानुभिः ॥ द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६ ॥
ramaṇaivāharaṃtīnāṃ nānākaṃdara sānubhiḥ .. drumajātibhiranyābhī rājitaṃ rājataprabham .. 26 ..
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ॥ सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७ ॥
vyāghrādibhirmahāsattvairnirghuṣṭaṃ krūratojjhitam .. sarvaśobhānvitaṃ divyaṃ mahāvismayakārakam .. 27 ..
पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ॥ सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ । ॥ २८ ॥
paryastaṃ gaṃgayā satyā sthānapuṇyatarodayā .. sarvapāvanasaṃkartryā viṣṇupadyā sunirmalam .. . .. 28 ..
एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ॥ ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ॥ २९ ॥
evaṃvidhaṃ giriṃ dṛṣṭvā kailāsākhyaṃ śivapriyam .. yayuste vismayaṃ devā viṣṇvādyāssamunīśvarāḥ .. 29 ..
तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ॥ कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ 2.2.40.३०॥
tassamīpe'lakāṃ ramyāṃ dadṛśurnāma te purīm .. kuberasya mahādivyāṃ rudramitrasya nirjarāḥ .. 2.2.40.30..
वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ॥ सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ॥ ३१॥
vanaṃ saugaṃdhikaṃ cāpi dadṛśustatsamīpataḥ .. sarvadrumānvitaṃ divyaṃ yatra tannādamadrutam .. 31..
तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ॥ नंदा चालकनंदा च दर्शनात्पापहारिके॥ ॥ ३२ ॥
tadbāhyatastasya divye saritāvatipāvane .. naṃdā cālakanaṃdā ca darśanātpāpahārike.. .. 32 ..
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ॥ विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ॥ ३३॥
papuḥ surastriyo nityamavagūhya svalokataḥ .. vigāhya puṃbhistāstatra krīḍaṃti ratikarśitāḥ .. 33..
हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्॥ गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ॥ ३४ ॥
hitvā yakṣeśvarapurīṃ vanaṃ saugaṃdhikaṃ ca yat.. gacchaṃtaste surā ārāddadṛśuśśāṃkaraṃ vaṭam .. 34 ..
पर्यक् कृताचलच्छायं पादोन विटपाय तम् ॥ शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ॥ ३५॥
paryak kṛtācalacchāyaṃ pādona viṭapāya tam .. śatayojana kotsedhaṃ nirnīḍaṃ tāpavarjjitam .. 35..
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ॥ शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ । ॥ ३६ ॥
mahāpuṇyavatāṃ dṛśyaṃ suramyaṃ cātipāvanam .. śaṃbhuyogasthalaṃ divyaṃ yogisevyaṃ mahottamam .. . .. 36 ..
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ॥ आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ॥ ३७॥
mumukṣuśaraṇe tasmin mahāyogamaye vaṭe .. āsīnaṃ dadṛśussarve śivaṃ viṣṇvādayassurāḥ .. 37..
विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ॥ उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ॥ ३८॥
vidhiputrairmahāsiddhaiśśiva bhaktirataissadā .. upāsyamānaṃ sumudā śāṃtaissaṃśāṃtavigrahaiḥ .. 38..
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ॥ सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ॥ ३९ ॥
tathā sakhyā kubereṇa bhartrā guhyakarakṣasām .. sevyamānaṃ viśeṣeṇa svagaṇairjñātibhissadā .. 39 ..
तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ॥ वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ 2.2.40.४० ॥
tāpasābhīṣṭasadrūpaṃ bibhrataṃ parameśvaram .. vātsalyādviśvasuhṛdaṃ bhasmādisuvirājitam .. 2.2.40.40 ..
मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ॥ कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ॥ ४१ ॥
mune tubhyaṃ pravocaṃtaṃ pṛcchate jñānamuttamam .. kuśāsane sūpaviṣṭaṃ sarveṣāṃ śṛṇvatāṃ satām .. 41 ..
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ॥ बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२॥
kṛtvorau dakṣiṇe savyaṃ caraṇaṃ caiva jānuni .. bāhuprakoṣṭhākṣamālaṃ sthitaṃ sattarkamudrayā .. 42..
एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ॥ प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३ ॥
evaṃvidhaṃ śivaṃ dṛṣṭvā tadā viṣṇvādayassurāḥ .. praṇemustvaritaṃ sarve karau badhvā vinamrakāḥ .. 43 ..
उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ॥ उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ॥ ४४ ॥
upalabhyāgataṃ rudro mayā viṣṇuṃ satāṃ gatiḥ .. utthāya cakre śirasābhivaṃdanamapi prabhuḥ .. 44 ..
वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ॥ ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ॥ ४५ ॥
vaṃditāṃghristadā sarvairdivyairviṣṇvādibhiśśivaḥ .. nanāmātha yathā viṣṇuṃ kaśyapaṃ lokasadgatiḥ .. 45 ..
सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्॥ समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६॥
surasiddhagaṇādhīśamaharṣisu namaskṛtam.. samuvāca surairviṣṇuṃ kṛtasannatimādarāt .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ॥ ४० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivadarśanavarṇanaṃ nāma catvāriṃśodhyāyaḥ .. 40 ..
नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ॥ श्राविता रमणीप्राया शिवलीला महाद्भुता ॥ १ ॥
vidhe vidhe mahāprājñā śaivatattvapradarśaka .. śrāvitā ramaṇīprāyā śivalīlā mahādbhutā .. 1 ..
वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ॥ कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ॥ २ ॥
vīreṇa vīrabhadreṇa dakṣayajñaṃ vināśya vai .. kailāsādrau gate tāta kimabhūttadvadādhunā .. 2 ..
।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ॥ रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ॥ ३ ॥
atha devagaṇāssarve munayaśca parājitāḥ .. rudrānīkairvibhinnāṃgā mama lokaṃ yayustadā .. 3 ..
स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ॥ तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ॥ ४ ॥
svayaṃbhuve namaskṛtya mahyaṃ saṃstūya bhūriśaḥ .. tatsvakleśaṃ viśeṣeṇa kārtsyenaiva nyavedayan .. 4 ..
तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ॥ अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ॥ ५ ॥
tadākarṇya tatohaṃ vai putraśokena pīḍitaḥ .. acintayamativyagro dūyamānena cetasā .. 5 ..
किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ॥ येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ॥ ६ ॥
kiṃ kāryyaṃ kāryamadyāśu mayā devasukhāvaham .. yena jīvatu dakṣāsau makhaḥ pūrṇo bhavetsuraḥ .. 6 ..
एवं विचार्य बहुधा नालभं शमहं मुने ॥ विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ॥ ७ ॥
evaṃ vicārya bahudhā nālabhaṃ śamahaṃ mune .. viṣṇuṃ tadā smaran bhaktyā jñānamāptaṃ tadocitam .. 7 ..
अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ॥ नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ॥ ८॥
atha devaiśca munibhirviṣṇorlokamahaṃ gataḥ .. natvā nutvā ca vividhaisstavairduḥkhaṃ nyavedayam .. 8..
यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ॥ सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ॥ ९ ॥
yathādhvaraḥ prapūrṇaḥ syāddeva yajñakaraśca saḥ .. sukhinassyussurāssarve munayaśca tathā kuru .. 9 ..
देव देव रमानाथ विष्णो देवसुखावह ॥ वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ॥ 2.2.40.१० ॥
deva deva ramānātha viṣṇo devasukhāvaha .. vayaṃ tvaccharaṇaṃ prāptāssadevamunayo dhruvam .. 2.2.40.10 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ॥ प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ॥ ११ ॥
ityākarṇya vaco me hi brahmaṇassa rameśvaraḥ .. pratyuvāca śivaṃ smṛtvā śivātmā dīnamānasaḥ .. 11 ..
विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ॥ तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ॥ १२ ॥
tejīyasi na sā bhūtā kṛtāgasi bubhūṣatām .. tatra kṣemāya bahudhā bubhūṣā hi kṛtāgasām .. 12 ..
कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ॥ पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ॥ १३ ॥
kṛtapāpāssurā sarve śive hi parameśvare .. parādaduryajñabhāgaṃ tasya śaṃbhorvidhe yataḥ .. 13 ..
प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ॥ अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ॥ १४॥
prasādayadhyaṃ sarve hi yūyaṃ śuddhena cetasā .. athāparaprasādaṃ taṃ gṛhītāṃghriyugaṃ śivam .. 14..
यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ॥ सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ॥ १५॥
yasmin prakupite deve vinaśyatyakhilaṃ jagat .. salokapālayajñasya śāsanājjīvitaṃ drutam .. 15..
तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ॥ क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ॥ १६ ॥
tamāśu devaṃ priyayā vihīnaṃ ca duruktibhiḥ .. kṣamāpayadhvaṃ hṛdviddhaṃ dakṣeṇa sudurātmanā .. 16 ..
अयमेव महोपायस्तच्छांत्यै केवलं विधे ॥ शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ॥ १७ ॥
ayameva mahopāyastacchāṃtyai kevalaṃ vidhe .. śaṃbhossaṃtuṣṭaye manye satyamevoditaṃ mayā .. 17 ..
नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ॥ यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ॥ १८ ॥
nāhaṃ na tvaṃ surāścānye munayopi tanūbhṛtaḥ .. yasya tattvaṃ pramāṇaṃ ca na vidurbalavīryayoḥ .. 18 ..
आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ॥ क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ॥ १९ ॥
ātmataṃtrasya tasyāpi parasya paramātmanaḥ .. ka upāyaṃ vidhitsedvai paraṃ mūḍhaṃ virodhinam .. 19 ..
चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ॥ क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ॥ 2.2.40.२० ॥
caliṣyehamapi brahman sarvaiḥ sārddha śivālayam .. kṣamāpayāmi giriśaṃ kṛtāgāśca śive dhuvam .. 2.2.40.20 ..
ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ॥ सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ॥ २१ ॥
itthamādiśya viṣṇurmāṃ brahmāṇaṃ sāmarādikam .. sārddhaṃ devermatiṃ cakre tadgirau gamanāya saḥ .. 21 ..
ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ॥ कैलासं सामरमुनिप्रजेशादिमयो हरिः ॥ २२॥
yayau svadhiṣṇya nilayaṃ śivasyādrivaraṃ śubham .. kailāsaṃ sāmaramuniprajeśādimayo hariḥ .. 22..
अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ॥ नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ॥ २३ ॥
atipriyaṃ prabhornityaṃ sujuṣṭaṃ kinnarādibhiḥ .. naretarairapsarobhiryogasiddhaimahonnatam .. 23 ..
नानामणिमयैश्शृंगैः शोभमानं समंततः ॥ नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ॥ ॥ २४ ॥
nānāmaṇimayaiśśṛṃgaiḥ śobhamānaṃ samaṃtataḥ .. nānādhātuvicitraṃ vai nānādrumalatākulam .. .. 24 ..
नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ॥ नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ॥ २५ ॥
nānāmṛgagaṇākīrṇaṃ nānāpakṣisamanvitam .. nānājalaprasravaṇairamaraissiddhayoṣitām .. 25 ..
रमणैवाहरंतीनां नानाकंदर सानुभिः ॥ द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ॥ २६ ॥
ramaṇaivāharaṃtīnāṃ nānākaṃdara sānubhiḥ .. drumajātibhiranyābhī rājitaṃ rājataprabham .. 26 ..
व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ॥ सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ॥ २७ ॥
vyāghrādibhirmahāsattvairnirghuṣṭaṃ krūratojjhitam .. sarvaśobhānvitaṃ divyaṃ mahāvismayakārakam .. 27 ..
पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ॥ सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ॥ । ॥ २८ ॥
paryastaṃ gaṃgayā satyā sthānapuṇyatarodayā .. sarvapāvanasaṃkartryā viṣṇupadyā sunirmalam .. . .. 28 ..
एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ॥ ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ॥ २९ ॥
evaṃvidhaṃ giriṃ dṛṣṭvā kailāsākhyaṃ śivapriyam .. yayuste vismayaṃ devā viṣṇvādyāssamunīśvarāḥ .. 29 ..
तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ॥ कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ॥ 2.2.40.३०॥
tassamīpe'lakāṃ ramyāṃ dadṛśurnāma te purīm .. kuberasya mahādivyāṃ rudramitrasya nirjarāḥ .. 2.2.40.30..
वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ॥ सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ॥ ३१॥
vanaṃ saugaṃdhikaṃ cāpi dadṛśustatsamīpataḥ .. sarvadrumānvitaṃ divyaṃ yatra tannādamadrutam .. 31..
तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ॥ नंदा चालकनंदा च दर्शनात्पापहारिके॥ ॥ ३२ ॥
tadbāhyatastasya divye saritāvatipāvane .. naṃdā cālakanaṃdā ca darśanātpāpahārike.. .. 32 ..
पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ॥ विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ॥ ३३॥
papuḥ surastriyo nityamavagūhya svalokataḥ .. vigāhya puṃbhistāstatra krīḍaṃti ratikarśitāḥ .. 33..
हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्॥ गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ॥ ३४ ॥
hitvā yakṣeśvarapurīṃ vanaṃ saugaṃdhikaṃ ca yat.. gacchaṃtaste surā ārāddadṛśuśśāṃkaraṃ vaṭam .. 34 ..
पर्यक् कृताचलच्छायं पादोन विटपाय तम् ॥ शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ॥ ३५॥
paryak kṛtācalacchāyaṃ pādona viṭapāya tam .. śatayojana kotsedhaṃ nirnīḍaṃ tāpavarjjitam .. 35..
महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ॥ शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ॥ । ॥ ३६ ॥
mahāpuṇyavatāṃ dṛśyaṃ suramyaṃ cātipāvanam .. śaṃbhuyogasthalaṃ divyaṃ yogisevyaṃ mahottamam .. . .. 36 ..
मुमुक्षुशरणे तस्मिन् महायोगमये वटे ॥ आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ॥ ३७॥
mumukṣuśaraṇe tasmin mahāyogamaye vaṭe .. āsīnaṃ dadṛśussarve śivaṃ viṣṇvādayassurāḥ .. 37..
विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ॥ उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ॥ ३८॥
vidhiputrairmahāsiddhaiśśiva bhaktirataissadā .. upāsyamānaṃ sumudā śāṃtaissaṃśāṃtavigrahaiḥ .. 38..
तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ॥ सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ॥ ३९ ॥
tathā sakhyā kubereṇa bhartrā guhyakarakṣasām .. sevyamānaṃ viśeṣeṇa svagaṇairjñātibhissadā .. 39 ..
तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ॥ वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ॥ 2.2.40.४० ॥
tāpasābhīṣṭasadrūpaṃ bibhrataṃ parameśvaram .. vātsalyādviśvasuhṛdaṃ bhasmādisuvirājitam .. 2.2.40.40 ..
मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ॥ कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ॥ ४१ ॥
mune tubhyaṃ pravocaṃtaṃ pṛcchate jñānamuttamam .. kuśāsane sūpaviṣṭaṃ sarveṣāṃ śṛṇvatāṃ satām .. 41 ..
कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ॥ बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ॥ ४२॥
kṛtvorau dakṣiṇe savyaṃ caraṇaṃ caiva jānuni .. bāhuprakoṣṭhākṣamālaṃ sthitaṃ sattarkamudrayā .. 42..
एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ॥ प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ॥ ४३ ॥
evaṃvidhaṃ śivaṃ dṛṣṭvā tadā viṣṇvādayassurāḥ .. praṇemustvaritaṃ sarve karau badhvā vinamrakāḥ .. 43 ..
उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ॥ उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ॥ ४४ ॥
upalabhyāgataṃ rudro mayā viṣṇuṃ satāṃ gatiḥ .. utthāya cakre śirasābhivaṃdanamapi prabhuḥ .. 44 ..
वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ॥ ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ॥ ४५ ॥
vaṃditāṃghristadā sarvairdivyairviṣṇvādibhiśśivaḥ .. nanāmātha yathā viṣṇuṃ kaśyapaṃ lokasadgatiḥ .. 45 ..
सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्॥ समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ॥ ४६॥
surasiddhagaṇādhīśamaharṣisu namaskṛtam.. samuvāca surairviṣṇuṃ kṛtasannatimādarāt .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ॥ ४० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivadarśanavarṇanaṃ nāma catvāriṃśodhyāyaḥ .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In