Rudra Samhita - Sati Khanda

Adhyaya - 39

The fight between Vishnu and Dadhicha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ।। श्राविता रमणीप्राया शिवलीला महाद्भुता ।। १ ।।
vidhe vidhe mahāprājñā śaivatattvapradarśaka || śrāvitā ramaṇīprāyā śivalīlā mahādbhutā || 1 ||

Samhita : 3

Adhyaya :   39

Shloka :   1

वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।। कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ।। २ ।।
vīreṇa vīrabhadreṇa dakṣayajñaṃ vināśya vai || kailāsādrau gate tāta kimabhūttadvadādhunā || 2 ||

Samhita : 3

Adhyaya :   39

Shloka :   2

।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ।। रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ।। ३ ।।
atha devagaṇāssarve munayaśca parājitāḥ || rudrānīkairvibhinnāṃgā mama lokaṃ yayustadā || 3 ||

Samhita : 3

Adhyaya :   39

Shloka :   3

स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।। तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ।। ४ ।।
svayaṃbhuve namaskṛtya mahyaṃ saṃstūya bhūriśaḥ || tatsvakleśaṃ viśeṣeṇa kārtsyenaiva nyavedayan || 4 ||

Samhita : 3

Adhyaya :   39

Shloka :   4

तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ।। अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ।। ५ ।।
tadākarṇya tatohaṃ vai putraśokena pīḍitaḥ || acintayamativyagro dūyamānena cetasā || 5 ||

Samhita : 3

Adhyaya :   39

Shloka :   5

किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ।। येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ।। ६ ।।
kiṃ kāryyaṃ kāryamadyāśu mayā devasukhāvaham || yena jīvatu dakṣāsau makhaḥ pūrṇo bhavetsuraḥ || 6 ||

Samhita : 3

Adhyaya :   39

Shloka :   6

एवं विचार्य बहुधा नालभं शमहं मुने ।। विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ।। ७ ।।
evaṃ vicārya bahudhā nālabhaṃ śamahaṃ mune || viṣṇuṃ tadā smaran bhaktyā jñānamāptaṃ tadocitam || 7 ||

Samhita : 3

Adhyaya :   39

Shloka :   7

अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।। नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ।। ८।।
atha devaiśca munibhirviṣṇorlokamahaṃ gataḥ || natvā nutvā ca vividhaisstavairduḥkhaṃ nyavedayam || 8||

Samhita : 3

Adhyaya :   39

Shloka :   8

यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।। सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ।। ९ ।।
yathādhvaraḥ prapūrṇaḥ syāddeva yajñakaraśca saḥ || sukhinassyussurāssarve munayaśca tathā kuru || 9 ||

Samhita : 3

Adhyaya :   39

Shloka :   9

देव देव रमानाथ विष्णो देवसुखावह ।। वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ।। 2.2.40.१० ।।
deva deva ramānātha viṣṇo devasukhāvaha || vayaṃ tvaccharaṇaṃ prāptāssadevamunayo dhruvam || 2.2.40.10 ||

Samhita : 3

Adhyaya :   39

Shloka :   10

ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ।। प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ।। ११ ।।
ityākarṇya vaco me hi brahmaṇassa rameśvaraḥ || pratyuvāca śivaṃ smṛtvā śivātmā dīnamānasaḥ || 11 ||

Samhita : 3

Adhyaya :   39

Shloka :   11

विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ।। तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ।। १२ ।।
tejīyasi na sā bhūtā kṛtāgasi bubhūṣatām || tatra kṣemāya bahudhā bubhūṣā hi kṛtāgasām || 12 ||

Samhita : 3

Adhyaya :   39

Shloka :   12

कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ।। पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ।। १३ ।।
kṛtapāpāssurā sarve śive hi parameśvare || parādaduryajñabhāgaṃ tasya śaṃbhorvidhe yataḥ || 13 ||

Samhita : 3

Adhyaya :   39

Shloka :   13

प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ।। अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ।। १४।।
prasādayadhyaṃ sarve hi yūyaṃ śuddhena cetasā || athāparaprasādaṃ taṃ gṛhītāṃghriyugaṃ śivam || 14||

Samhita : 3

Adhyaya :   39

Shloka :   14

यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।। सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ।। १५।।
yasmin prakupite deve vinaśyatyakhilaṃ jagat || salokapālayajñasya śāsanājjīvitaṃ drutam || 15||

Samhita : 3

Adhyaya :   39

Shloka :   15

तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ।। क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ।। १६ ।।
tamāśu devaṃ priyayā vihīnaṃ ca duruktibhiḥ || kṣamāpayadhvaṃ hṛdviddhaṃ dakṣeṇa sudurātmanā || 16 ||

Samhita : 3

Adhyaya :   39

Shloka :   16

अयमेव महोपायस्तच्छांत्यै केवलं विधे ।। शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ।। १७ ।।
ayameva mahopāyastacchāṃtyai kevalaṃ vidhe || śaṃbhossaṃtuṣṭaye manye satyamevoditaṃ mayā || 17 ||

Samhita : 3

Adhyaya :   39

Shloka :   17

नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ।। यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ।। १८ ।।
nāhaṃ na tvaṃ surāścānye munayopi tanūbhṛtaḥ || yasya tattvaṃ pramāṇaṃ ca na vidurbalavīryayoḥ || 18 ||

Samhita : 3

Adhyaya :   39

Shloka :   18

आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ।। क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ।। १९ ।।
ātmataṃtrasya tasyāpi parasya paramātmanaḥ || ka upāyaṃ vidhitsedvai paraṃ mūḍhaṃ virodhinam || 19 ||

Samhita : 3

Adhyaya :   39

Shloka :   19

चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ।। क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ।। 2.2.40.२० ।।
caliṣyehamapi brahman sarvaiḥ sārddha śivālayam || kṣamāpayāmi giriśaṃ kṛtāgāśca śive dhuvam || 2.2.40.20 ||

Samhita : 3

Adhyaya :   39

Shloka :   20

ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।। सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ।। २१ ।।
itthamādiśya viṣṇurmāṃ brahmāṇaṃ sāmarādikam || sārddhaṃ devermatiṃ cakre tadgirau gamanāya saḥ || 21 ||

Samhita : 3

Adhyaya :   39

Shloka :   21

ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ।। कैलासं सामरमुनिप्रजेशादिमयो हरिः ।। २२।।
yayau svadhiṣṇya nilayaṃ śivasyādrivaraṃ śubham || kailāsaṃ sāmaramuniprajeśādimayo hariḥ || 22||

Samhita : 3

Adhyaya :   39

Shloka :   22

अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।। नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ।। २३ ।।
atipriyaṃ prabhornityaṃ sujuṣṭaṃ kinnarādibhiḥ || naretarairapsarobhiryogasiddhaimahonnatam || 23 ||

Samhita : 3

Adhyaya :   39

Shloka :   23

नानामणिमयैश्शृंगैः शोभमानं समंततः ।। नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ।। ।। २४ ।।
nānāmaṇimayaiśśṛṃgaiḥ śobhamānaṃ samaṃtataḥ || nānādhātuvicitraṃ vai nānādrumalatākulam || || 24 ||

Samhita : 3

Adhyaya :   39

Shloka :   24

नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।। नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ।। २५ ।।
nānāmṛgagaṇākīrṇaṃ nānāpakṣisamanvitam || nānājalaprasravaṇairamaraissiddhayoṣitām || 25 ||

Samhita : 3

Adhyaya :   39

Shloka :   25

रमणैवाहरंतीनां नानाकंदर सानुभिः ।। द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ।। २६ ।।
ramaṇaivāharaṃtīnāṃ nānākaṃdara sānubhiḥ || drumajātibhiranyābhī rājitaṃ rājataprabham || 26 ||

Samhita : 3

Adhyaya :   39

Shloka :   26

व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।। सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ।। २७ ।।
vyāghrādibhirmahāsattvairnirghuṣṭaṃ krūratojjhitam || sarvaśobhānvitaṃ divyaṃ mahāvismayakārakam || 27 ||

Samhita : 3

Adhyaya :   39

Shloka :   27

पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ।। सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ।। । ।। २८ ।।
paryastaṃ gaṃgayā satyā sthānapuṇyatarodayā || sarvapāvanasaṃkartryā viṣṇupadyā sunirmalam || | || 28 ||

Samhita : 3

Adhyaya :   39

Shloka :   28

एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ।। ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ।। २९ ।।
evaṃvidhaṃ giriṃ dṛṣṭvā kailāsākhyaṃ śivapriyam || yayuste vismayaṃ devā viṣṇvādyāssamunīśvarāḥ || 29 ||

Samhita : 3

Adhyaya :   39

Shloka :   29

तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।। कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ।। 2.2.40.३०।।
tassamīpe'lakāṃ ramyāṃ dadṛśurnāma te purīm || kuberasya mahādivyāṃ rudramitrasya nirjarāḥ || 2.2.40.30||

Samhita : 3

Adhyaya :   39

Shloka :   30

वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ।। सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ।। ३१।।
vanaṃ saugaṃdhikaṃ cāpi dadṛśustatsamīpataḥ || sarvadrumānvitaṃ divyaṃ yatra tannādamadrutam || 31||

Samhita : 3

Adhyaya :   39

Shloka :   31

तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ।। नंदा चालकनंदा च दर्शनात्पापहारिके।। ।। ३२ ।।
tadbāhyatastasya divye saritāvatipāvane || naṃdā cālakanaṃdā ca darśanātpāpahārike|| || 32 ||

Samhita : 3

Adhyaya :   39

Shloka :   32

पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।। विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ।। ३३।।
papuḥ surastriyo nityamavagūhya svalokataḥ || vigāhya puṃbhistāstatra krīḍaṃti ratikarśitāḥ || 33||

Samhita : 3

Adhyaya :   39

Shloka :   33

हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्।। गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ।। ३४ ।।
hitvā yakṣeśvarapurīṃ vanaṃ saugaṃdhikaṃ ca yat|| gacchaṃtaste surā ārāddadṛśuśśāṃkaraṃ vaṭam || 34 ||

Samhita : 3

Adhyaya :   39

Shloka :   34

पर्यक् कृताचलच्छायं पादोन विटपाय तम् ।। शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ।। ३५।।
paryak kṛtācalacchāyaṃ pādona viṭapāya tam || śatayojana kotsedhaṃ nirnīḍaṃ tāpavarjjitam || 35||

Samhita : 3

Adhyaya :   39

Shloka :   35

महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।। शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ।। । ।। ३६ ।।
mahāpuṇyavatāṃ dṛśyaṃ suramyaṃ cātipāvanam || śaṃbhuyogasthalaṃ divyaṃ yogisevyaṃ mahottamam || | || 36 ||

Samhita : 3

Adhyaya :   39

Shloka :   36

मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।। आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ।। ३७।।
mumukṣuśaraṇe tasmin mahāyogamaye vaṭe || āsīnaṃ dadṛśussarve śivaṃ viṣṇvādayassurāḥ || 37||

Samhita : 3

Adhyaya :   39

Shloka :   37

विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ।। उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ।। ३८।।
vidhiputrairmahāsiddhaiśśiva bhaktirataissadā || upāsyamānaṃ sumudā śāṃtaissaṃśāṃtavigrahaiḥ || 38||

Samhita : 3

Adhyaya :   39

Shloka :   38

तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।। सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ।। ३९ ।।
tathā sakhyā kubereṇa bhartrā guhyakarakṣasām || sevyamānaṃ viśeṣeṇa svagaṇairjñātibhissadā || 39 ||

Samhita : 3

Adhyaya :   39

Shloka :   39

तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ।। वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ।। 2.2.40.४० ।।
tāpasābhīṣṭasadrūpaṃ bibhrataṃ parameśvaram || vātsalyādviśvasuhṛdaṃ bhasmādisuvirājitam || 2.2.40.40 ||

Samhita : 3

Adhyaya :   39

Shloka :   40

मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ।। कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ।। ४१ ।।
mune tubhyaṃ pravocaṃtaṃ pṛcchate jñānamuttamam || kuśāsane sūpaviṣṭaṃ sarveṣāṃ śṛṇvatāṃ satām || 41 ||

Samhita : 3

Adhyaya :   39

Shloka :   41

कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।। बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ।। ४२।।
kṛtvorau dakṣiṇe savyaṃ caraṇaṃ caiva jānuni || bāhuprakoṣṭhākṣamālaṃ sthitaṃ sattarkamudrayā || 42||

Samhita : 3

Adhyaya :   39

Shloka :   42

एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ।। प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ।। ४३ ।।
evaṃvidhaṃ śivaṃ dṛṣṭvā tadā viṣṇvādayassurāḥ || praṇemustvaritaṃ sarve karau badhvā vinamrakāḥ || 43 ||

Samhita : 3

Adhyaya :   39

Shloka :   43

उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ।। उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ।। ४४ ।।
upalabhyāgataṃ rudro mayā viṣṇuṃ satāṃ gatiḥ || utthāya cakre śirasābhivaṃdanamapi prabhuḥ || 44 ||

Samhita : 3

Adhyaya :   39

Shloka :   44

वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ।। ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ।। ४५ ।।
vaṃditāṃghristadā sarvairdivyairviṣṇvādibhiśśivaḥ || nanāmātha yathā viṣṇuṃ kaśyapaṃ lokasadgatiḥ || 45 ||

Samhita : 3

Adhyaya :   39

Shloka :   45

सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्।। समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ।। ४६।।
surasiddhagaṇādhīśamaharṣisu namaskṛtam|| samuvāca surairviṣṇuṃ kṛtasannatimādarāt || 46||

Samhita : 3

Adhyaya :   39

Shloka :   46

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ।। ४० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivadarśanavarṇanaṃ nāma catvāriṃśodhyāyaḥ || 40 ||

Samhita : 3

Adhyaya :   39

Shloka :   47

नारद उचाच ।।
विधे विधे महाप्राज्ञा शैवतत्त्वप्रदर्शक ।। श्राविता रमणीप्राया शिवलीला महाद्भुता ।। १ ।।
vidhe vidhe mahāprājñā śaivatattvapradarśaka || śrāvitā ramaṇīprāyā śivalīlā mahādbhutā || 1 ||

Samhita : 3

Adhyaya :   39

Shloka :   1

वीरेण वीरभद्रेण दक्षयज्ञं विनाश्य वै ।। कैलासाद्रौ गते तात किमभूत्तद्वदाधुना ।। २ ।।
vīreṇa vīrabhadreṇa dakṣayajñaṃ vināśya vai || kailāsādrau gate tāta kimabhūttadvadādhunā || 2 ||

Samhita : 3

Adhyaya :   39

Shloka :   2

।। ब्रह्मोवाच ।।
अथ देवगणास्सर्वे मुनयश्च पराजिताः ।। रुद्रानीकैर्विभिन्नांगा मम लोकं ययुस्तदा ।। ३ ।।
atha devagaṇāssarve munayaśca parājitāḥ || rudrānīkairvibhinnāṃgā mama lokaṃ yayustadā || 3 ||

Samhita : 3

Adhyaya :   39

Shloka :   3

स्वयंभुवे नमस्कृत्य मह्यं संस्तूय भूरिशः ।। तत्स्वक्लेशं विशेषेण कार्त्स्येनैव न्यवेदयन् ।। ४ ।।
svayaṃbhuve namaskṛtya mahyaṃ saṃstūya bhūriśaḥ || tatsvakleśaṃ viśeṣeṇa kārtsyenaiva nyavedayan || 4 ||

Samhita : 3

Adhyaya :   39

Shloka :   4

तदाकर्ण्य ततोहं वै पुत्रशोकेन पीडितः ।। अचिन्तयमतिव्यग्रो दूयमानेन चेतसा ।। ५ ।।
tadākarṇya tatohaṃ vai putraśokena pīḍitaḥ || acintayamativyagro dūyamānena cetasā || 5 ||

Samhita : 3

Adhyaya :   39

Shloka :   5

किं कार्य्यं कार्यमद्याशु मया देवसुखावहम् ।। येन जीवतु दक्षासौ मखः पूर्णो भवेत्सुरः ।। ६ ।।
kiṃ kāryyaṃ kāryamadyāśu mayā devasukhāvaham || yena jīvatu dakṣāsau makhaḥ pūrṇo bhavetsuraḥ || 6 ||

Samhita : 3

Adhyaya :   39

Shloka :   6

एवं विचार्य बहुधा नालभं शमहं मुने ।। विष्णुं तदा स्मरन् भक्त्या ज्ञानमाप्तं तदोचितम् ।। ७ ।।
evaṃ vicārya bahudhā nālabhaṃ śamahaṃ mune || viṣṇuṃ tadā smaran bhaktyā jñānamāptaṃ tadocitam || 7 ||

Samhita : 3

Adhyaya :   39

Shloka :   7

अथ देवैश्च मुनिभिर्विष्णोर्लोकमहं गतः ।। नत्वा नुत्वा च विविधैस्स्तवैर्दुःखं न्यवेदयम् ।। ८।।
atha devaiśca munibhirviṣṇorlokamahaṃ gataḥ || natvā nutvā ca vividhaisstavairduḥkhaṃ nyavedayam || 8||

Samhita : 3

Adhyaya :   39

Shloka :   8

यथाध्वरः प्रपूर्णः स्याद्देव यज्ञकरश्च सः ।। सुखिनस्स्युस्सुरास्सर्वे मुनयश्च तथा कुरु ।। ९ ।।
yathādhvaraḥ prapūrṇaḥ syāddeva yajñakaraśca saḥ || sukhinassyussurāssarve munayaśca tathā kuru || 9 ||

Samhita : 3

Adhyaya :   39

Shloka :   9

देव देव रमानाथ विष्णो देवसुखावह ।। वयं त्वच्छरणं प्राप्तास्सदेवमुनयो ध्रुवम् ।। 2.2.40.१० ।।
deva deva ramānātha viṣṇo devasukhāvaha || vayaṃ tvaccharaṇaṃ prāptāssadevamunayo dhruvam || 2.2.40.10 ||

Samhita : 3

Adhyaya :   39

Shloka :   10

ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणस्स रमेश्वरः ।। प्रत्युवाच शिवं स्मृत्वा शिवात्मा दीनमानसः ।। ११ ।।
ityākarṇya vaco me hi brahmaṇassa rameśvaraḥ || pratyuvāca śivaṃ smṛtvā śivātmā dīnamānasaḥ || 11 ||

Samhita : 3

Adhyaya :   39

Shloka :   11

विष्णुरुवाच ।।
तेजीयसि न सा भूता कृतागसि बुभूषताम् ।। तत्र क्षेमाय बहुधा बुभूषा हि कृतागसाम् ।। १२ ।।
tejīyasi na sā bhūtā kṛtāgasi bubhūṣatām || tatra kṣemāya bahudhā bubhūṣā hi kṛtāgasām || 12 ||

Samhita : 3

Adhyaya :   39

Shloka :   12

कृतपापास्सुरा सर्वे शिवे हि परमेश्वरे ।। पराददुर्यज्ञभागं तस्य शंभोर्विधे यतः ।। १३ ।।
kṛtapāpāssurā sarve śive hi parameśvare || parādaduryajñabhāgaṃ tasya śaṃbhorvidhe yataḥ || 13 ||

Samhita : 3

Adhyaya :   39

Shloka :   13

प्रसादयध्यं सर्वे हि यूयं शुद्धेन चेतसा ।। अथापरप्रसादं तं गृहीतांघ्रियुगं शिवम् ।। १४।।
prasādayadhyaṃ sarve hi yūyaṃ śuddhena cetasā || athāparaprasādaṃ taṃ gṛhītāṃghriyugaṃ śivam || 14||

Samhita : 3

Adhyaya :   39

Shloka :   14

यस्मिन् प्रकुपिते देवे विनश्यत्यखिलं जगत् ।। सलोकपालयज्ञस्य शासनाज्जीवितं द्रुतम् ।। १५।।
yasmin prakupite deve vinaśyatyakhilaṃ jagat || salokapālayajñasya śāsanājjīvitaṃ drutam || 15||

Samhita : 3

Adhyaya :   39

Shloka :   15

तमाशु देवं प्रियया विहीनं च दुरुक्तिभिः ।। क्षमापयध्वं हृद्विद्धं दक्षेण सुदुरात्मना ।। १६ ।।
tamāśu devaṃ priyayā vihīnaṃ ca duruktibhiḥ || kṣamāpayadhvaṃ hṛdviddhaṃ dakṣeṇa sudurātmanā || 16 ||

Samhita : 3

Adhyaya :   39

Shloka :   16

अयमेव महोपायस्तच्छांत्यै केवलं विधे ।। शंभोस्संतुष्टये मन्ये सत्यमेवोदितं मया ।। १७ ।।
ayameva mahopāyastacchāṃtyai kevalaṃ vidhe || śaṃbhossaṃtuṣṭaye manye satyamevoditaṃ mayā || 17 ||

Samhita : 3

Adhyaya :   39

Shloka :   17

नाहं न त्वं सुराश्चान्ये मुनयोपि तनूभृतः ।। यस्य तत्त्वं प्रमाणं च न विदुर्बलवीर्ययोः ।। १८ ।।
nāhaṃ na tvaṃ surāścānye munayopi tanūbhṛtaḥ || yasya tattvaṃ pramāṇaṃ ca na vidurbalavīryayoḥ || 18 ||

Samhita : 3

Adhyaya :   39

Shloka :   18

आत्मतंत्रस्य तस्यापि परस्य परमात्मनः ।। क उपायं विधित्सेद्वै परं मूढं विरोधिनम् ।। १९ ।।
ātmataṃtrasya tasyāpi parasya paramātmanaḥ || ka upāyaṃ vidhitsedvai paraṃ mūḍhaṃ virodhinam || 19 ||

Samhita : 3

Adhyaya :   39

Shloka :   19

चलिष्येहमपि ब्रह्मन् सर्वैः सार्द्ध शिवालयम् ।। क्षमापयामि गिरिशं कृतागाश्च शिवे धुवम् ।। 2.2.40.२० ।।
caliṣyehamapi brahman sarvaiḥ sārddha śivālayam || kṣamāpayāmi giriśaṃ kṛtāgāśca śive dhuvam || 2.2.40.20 ||

Samhita : 3

Adhyaya :   39

Shloka :   20

ब्रह्मोवाच ।।
इत्थमादिश्य विष्णुर्मां ब्रह्माणं सामरादिकम् ।। सार्द्धं देवेर्मतिं चक्रे तद्गिरौ गमनाय सः ।। २१ ।।
itthamādiśya viṣṇurmāṃ brahmāṇaṃ sāmarādikam || sārddhaṃ devermatiṃ cakre tadgirau gamanāya saḥ || 21 ||

Samhita : 3

Adhyaya :   39

Shloka :   21

ययौ स्वधिष्ण्य निलयं शिवस्याद्रिवरं शुभम् ।। कैलासं सामरमुनिप्रजेशादिमयो हरिः ।। २२।।
yayau svadhiṣṇya nilayaṃ śivasyādrivaraṃ śubham || kailāsaṃ sāmaramuniprajeśādimayo hariḥ || 22||

Samhita : 3

Adhyaya :   39

Shloka :   22

अतिप्रियं प्रभोर्नित्यं सुजुष्टं किन्नरादिभिः ।। नरेतरैरप्सरोभिर्योगसिद्धैमहोन्नतम् ।। २३ ।।
atipriyaṃ prabhornityaṃ sujuṣṭaṃ kinnarādibhiḥ || naretarairapsarobhiryogasiddhaimahonnatam || 23 ||

Samhita : 3

Adhyaya :   39

Shloka :   23

नानामणिमयैश्शृंगैः शोभमानं समंततः ।। नानाधातुविचित्रं वै नानाद्रुमलताकुलम् ।। ।। २४ ।।
nānāmaṇimayaiśśṛṃgaiḥ śobhamānaṃ samaṃtataḥ || nānādhātuvicitraṃ vai nānādrumalatākulam || || 24 ||

Samhita : 3

Adhyaya :   39

Shloka :   24

नानामृगगणाकीर्णं नानापक्षिसमन्वितम् ।। नानाजलप्रस्रवणैरमरैस्सिद्धयोषिताम् ।। २५ ।।
nānāmṛgagaṇākīrṇaṃ nānāpakṣisamanvitam || nānājalaprasravaṇairamaraissiddhayoṣitām || 25 ||

Samhita : 3

Adhyaya :   39

Shloka :   25

रमणैवाहरंतीनां नानाकंदर सानुभिः ।। द्रुमजातिभिरन्याभी राजितं राजतप्रभम् ।। २६ ।।
ramaṇaivāharaṃtīnāṃ nānākaṃdara sānubhiḥ || drumajātibhiranyābhī rājitaṃ rājataprabham || 26 ||

Samhita : 3

Adhyaya :   39

Shloka :   26

व्याघ्रादिभिर्महासत्त्वैर्निर्घुष्टं क्रूरतोज्झितम् ।। सर्वशोभान्वितं दिव्यं महाविस्मयकारकम् ।। २७ ।।
vyāghrādibhirmahāsattvairnirghuṣṭaṃ krūratojjhitam || sarvaśobhānvitaṃ divyaṃ mahāvismayakārakam || 27 ||

Samhita : 3

Adhyaya :   39

Shloka :   27

पर्यस्तं गंगया सत्या स्थानपुण्यतरोदया ।। सर्वपावनसंकर्त्र्या विष्णुपद्या सुनिर्मलम् ।। । ।। २८ ।।
paryastaṃ gaṃgayā satyā sthānapuṇyatarodayā || sarvapāvanasaṃkartryā viṣṇupadyā sunirmalam || | || 28 ||

Samhita : 3

Adhyaya :   39

Shloka :   28

एवंविधं गिरिं दृष्ट्वा कैलासाख्यं शिवप्रियम् ।। ययुस्ते विस्मयं देवा विष्ण्वाद्यास्समुनीश्वराः ।। २९ ।।
evaṃvidhaṃ giriṃ dṛṣṭvā kailāsākhyaṃ śivapriyam || yayuste vismayaṃ devā viṣṇvādyāssamunīśvarāḥ || 29 ||

Samhita : 3

Adhyaya :   39

Shloka :   29

तस्समीपेऽलकां रम्यां ददृशुर्नाम ते पुरीम् ।। कुबेरस्य महादिव्यां रुद्रमित्रस्य निर्जराः ।। 2.2.40.३०।।
tassamīpe'lakāṃ ramyāṃ dadṛśurnāma te purīm || kuberasya mahādivyāṃ rudramitrasya nirjarāḥ || 2.2.40.30||

Samhita : 3

Adhyaya :   39

Shloka :   30

वनं सौगंधिकं चापि ददृशुस्तत्समीपतः ।। सर्वद्रुमान्वितं दिव्यं यत्र तन्नादमद्रुतम् ।। ३१।।
vanaṃ saugaṃdhikaṃ cāpi dadṛśustatsamīpataḥ || sarvadrumānvitaṃ divyaṃ yatra tannādamadrutam || 31||

Samhita : 3

Adhyaya :   39

Shloka :   31

तद्बाह्यतस्तस्य दिव्ये सरितावतिपावने ।। नंदा चालकनंदा च दर्शनात्पापहारिके।। ।। ३२ ।।
tadbāhyatastasya divye saritāvatipāvane || naṃdā cālakanaṃdā ca darśanātpāpahārike|| || 32 ||

Samhita : 3

Adhyaya :   39

Shloka :   32

पपुः सुरस्त्रियो नित्यमवगूह्य स्वलोकतः ।। विगाह्य पुंभिस्तास्तत्र क्रीडंति रतिकर्शिताः ।। ३३।।
papuḥ surastriyo nityamavagūhya svalokataḥ || vigāhya puṃbhistāstatra krīḍaṃti ratikarśitāḥ || 33||

Samhita : 3

Adhyaya :   39

Shloka :   33

हित्वा यक्षेश्वरपुरीं वनं सौगंधिकं च यत्।। गच्छंतस्ते सुरा आराद्ददृशुश्शांकरं वटम् ।। ३४ ।।
hitvā yakṣeśvarapurīṃ vanaṃ saugaṃdhikaṃ ca yat|| gacchaṃtaste surā ārāddadṛśuśśāṃkaraṃ vaṭam || 34 ||

Samhita : 3

Adhyaya :   39

Shloka :   34

पर्यक् कृताचलच्छायं पादोन विटपाय तम् ।। शतयोजन कोत्सेधं निर्नीडं तापवर्ज्जितम् ।। ३५।।
paryak kṛtācalacchāyaṃ pādona viṭapāya tam || śatayojana kotsedhaṃ nirnīḍaṃ tāpavarjjitam || 35||

Samhita : 3

Adhyaya :   39

Shloka :   35

महापुण्यवतां दृश्यं सुरम्यं चातिपावनम् ।। शंभुयोगस्थलं दिव्यं योगिसेव्यं महोत्तमम् ।। । ।। ३६ ।।
mahāpuṇyavatāṃ dṛśyaṃ suramyaṃ cātipāvanam || śaṃbhuyogasthalaṃ divyaṃ yogisevyaṃ mahottamam || | || 36 ||

Samhita : 3

Adhyaya :   39

Shloka :   36

मुमुक्षुशरणे तस्मिन् महायोगमये वटे ।। आसीनं ददृशुस्सर्वे शिवं विष्ण्वादयस्सुराः ।। ३७।।
mumukṣuśaraṇe tasmin mahāyogamaye vaṭe || āsīnaṃ dadṛśussarve śivaṃ viṣṇvādayassurāḥ || 37||

Samhita : 3

Adhyaya :   39

Shloka :   37

विधिपुत्रैर्महासिद्धैश्शिव भक्तिरतैस्सदा ।। उपास्यमानं सुमुदा शांतैस्संशांतविग्रहैः ।। ३८।।
vidhiputrairmahāsiddhaiśśiva bhaktirataissadā || upāsyamānaṃ sumudā śāṃtaissaṃśāṃtavigrahaiḥ || 38||

Samhita : 3

Adhyaya :   39

Shloka :   38

तथा सख्या कुबेरेण भर्त्रा गुह्यकरक्षसाम् ।। सेव्यमानं विशेषेण स्वगणैर्ज्ञातिभिस्सदा ।। ३९ ।।
tathā sakhyā kubereṇa bhartrā guhyakarakṣasām || sevyamānaṃ viśeṣeṇa svagaṇairjñātibhissadā || 39 ||

Samhita : 3

Adhyaya :   39

Shloka :   39

तापसाभीष्टसद्रूपं बिभ्रतं परमेश्वरम् ।। वात्सल्याद्विश्वसुहृदं भस्मादिसुविराजितम् ।। 2.2.40.४० ।।
tāpasābhīṣṭasadrūpaṃ bibhrataṃ parameśvaram || vātsalyādviśvasuhṛdaṃ bhasmādisuvirājitam || 2.2.40.40 ||

Samhita : 3

Adhyaya :   39

Shloka :   40

मुने तुभ्यं प्रवोचंतं पृच्छते ज्ञानमुत्तमम् ।। कुशासने सूपविष्टं सर्वेषां शृण्वतां सताम् ।। ४१ ।।
mune tubhyaṃ pravocaṃtaṃ pṛcchate jñānamuttamam || kuśāsane sūpaviṣṭaṃ sarveṣāṃ śṛṇvatāṃ satām || 41 ||

Samhita : 3

Adhyaya :   39

Shloka :   41

कृत्वोरौ दक्षिणे सव्यं चरणं चैव जानुनि ।। बाहुप्रकोष्ठाक्षमालं स्थितं सत्तर्कमुद्रया ।। ४२।।
kṛtvorau dakṣiṇe savyaṃ caraṇaṃ caiva jānuni || bāhuprakoṣṭhākṣamālaṃ sthitaṃ sattarkamudrayā || 42||

Samhita : 3

Adhyaya :   39

Shloka :   42

एवंविधं शिवं दृष्ट्वा तदा विष्ण्वादयस्सुराः ।। प्रणेमुस्त्वरितं सर्वे करौ बध्वा विनम्रकाः ।। ४३ ।।
evaṃvidhaṃ śivaṃ dṛṣṭvā tadā viṣṇvādayassurāḥ || praṇemustvaritaṃ sarve karau badhvā vinamrakāḥ || 43 ||

Samhita : 3

Adhyaya :   39

Shloka :   43

उपलभ्यागतं रुद्रो मया विष्णुं सतां गतिः ।। उत्थाय चक्रे शिरसाभिवंदनमपि प्रभुः ।। ४४ ।।
upalabhyāgataṃ rudro mayā viṣṇuṃ satāṃ gatiḥ || utthāya cakre śirasābhivaṃdanamapi prabhuḥ || 44 ||

Samhita : 3

Adhyaya :   39

Shloka :   44

वंदितांघ्रिस्तदा सर्वैर्दिव्यैर्विष्ण्वादिभिश्शिवः ।। ननामाथ यथा विष्णुं कश्यपं लोकसद्गतिः ।। ४५ ।।
vaṃditāṃghristadā sarvairdivyairviṣṇvādibhiśśivaḥ || nanāmātha yathā viṣṇuṃ kaśyapaṃ lokasadgatiḥ || 45 ||

Samhita : 3

Adhyaya :   39

Shloka :   45

सुरसिद्धगणाधीशमहर्षिसु नमस्कृतम्।। समुवाच सुरैर्विष्णुं कृतसन्नतिमादरात् ।। ४६।।
surasiddhagaṇādhīśamaharṣisu namaskṛtam|| samuvāca surairviṣṇuṃ kṛtasannatimādarāt || 46||

Samhita : 3

Adhyaya :   39

Shloka :   46

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवदर्शनवर्णनं नाम चत्वारिंशोध्यायः ।। ४० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe śivadarśanavarṇanaṃ nāma catvāriṃśodhyāyaḥ || 40 ||

Samhita : 3

Adhyaya :   39

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In