| |
|

This overlay will guide you through the buttons:

नारद उवाच।।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ॥ अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १ ॥
viṣṇuśiṣya mahāprājña vidhe lokakara prabho .. adbhuteyaṃ kathā proktā śivalīlāmṛtānvitā .. 1 ..
ततः किमभवत्तात चरितं तद्वदाधुना ॥ अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २ ॥ ॥
tataḥ kimabhavattāta caritaṃ tadvadādhunā .. ahaṃ śraddhānvitaḥ śrotuṃ yadi śambhukathāśrayam .. 2 .. ..
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ॥ दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ॥ ॥ ३ ॥ ॥
śaṃbhau gate nijasthāne vedhasyaṃtarhite mayi .. dakṣa prāhātha kaṃdarpaṃ saṃsmaran mama tadvacaḥ .. .. 3 .. ..
दक्ष उवाच ।।
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ॥ एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ॥ ४ ॥
maddehajeyaṃ kaṃdarpa sadrūpaguṇasaṃyutā .. enāṃ gṛhṇīṣva bhāryārthaṃ bhavatassadṛśīṃ guṇaiḥ .. 4 ..
एषा तव महा तेजास्सर्वदा सहचारिणी ॥ भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५ ॥
eṣā tava mahā tejāssarvadā sahacāriṇī .. bhaviṣyati yathākāmaṃ dharmato vaśavartinī .. 5 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ॥ कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६ ॥
ityuktvā pradadau tasyai dehasvedāṃbusambhavām .. kaṃdarppāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām .. 6 ..
विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ॥ दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७ ॥
vivāhya tāṃ smarassopi mumodātīva nārada .. dakṣajāṃ tanayāṃ ramyāṃ munīnāmapi mohinīm .. 7 ..
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ॥ आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ॥ ८ ॥
atha tāṃ vīkṣya madano ratyākhyāṃ svastriyaṃ śubhām .. ātmā guṇena viddhosau mumoha ratiraṃjitaḥ .. 8 ..
क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ॥ लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९ ॥
kṣaṇapradā'bhavatkāṃtā gaurī mṛgadṛśī mudā .. lolāpāṃgyatha tasyaiva bhāryā ca sadṛśī ratau .. 9 ..
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ॥ उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ 2.2.4.१० ॥
tasyā bhrūyugalaṃ vīkṣya saṃśayaṃ madanokarot .. utsādanaṃ matkodaṇḍaṃ vidhātrāsyāṃ niveśitam .. 2.2.4.10 ..
कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम॥ आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११ ॥
kaṭākṣāṇāmāśugatiṃ dṛṣṭvā tasyā dvijottama.. āśu gantuṃ nijāstrāṇāṃ śraddadhe na ca cārutām .. 11 ..
तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ॥ आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ॥ १२ ।
tasyāḥ svabhāvasurabhidhīraśvāsānilaṃ tathā .. āghrāya madanaḥ śraddhāṃ tyaktavān malayāṃtike .. 12 .
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ॥ न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३ ॥
pūrṇendusadṛśaṃ vaktraṃ dṛṣṭvā lakṣmasulakṣitam .. na niścikāya madano bhedaṃ tanmukhacandrayoḥ .. 13 ..
सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ॥ रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४ ॥
suvarṇa padmakalikātulyaṃ tasyāḥ kucadvayam .. reje cūcukayugmena bhramareṇeva veṣṭitam .. 14 ..
दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ॥ आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥
dṛḍhapīnonnataṃ tasyāstanamadhyaṃ vilaṃbinīm .. ānābhipratalaṃ mālāṃ tanvīṃ candrāyitāṃ śubhām .. 15..
ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ॥ विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥
jyāṃ puṣpadhanuṣaḥ kāmaḥ ṣaṭpadāvalisaṃbhramām .. visasmāra ca yasmāttāṃ visṛjyaināṃ nirīkṣate .. 16..
गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ॥ आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ॥ १७ ॥
gambhīranābhiraṃdhrāṃtaścatuḥpārśvatvagādṛtam .. ānanābje'kṣaṇadvaṃdvamāraktakaphalaṃ yathā .. 17 ..
मध्येन वपुषा निसर्गाष्टापदप्रभा ॥ रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८ ॥
madhyena vapuṣā nisargāṣṭāpadaprabhā .. rukmavedīva dadṛśe kāmena ramaṇī hi sā .. 18 ..
रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ॥ निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ॥ १९ ॥
raṃbhāstaṃbhāyataṃ snigdhaṃ yadūruyugalaṃ mṛdu .. nijaśaktisamaṃ kāmo vīkṣāṃcakre manoharam .. 19 ..
आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ॥ अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥ 2.2.4.२० ॥
āraktapārṣṇipādāgraprāṃtabhāgaṃ padadvayam .. anurāgamivā'nena mitraṃ tasyā manobhavaḥ .. 2.2.4.20 ..
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ॥ वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥
tasyāḥ karayugaṃ raktaṃ nakharaiḥ kiṃśukopamaiḥ .. vṛttābhiraṃgulībhiśca sūkṣmāgrābhirmanoharam .. 21..
तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ॥ मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ॥ २२॥
tadbāhuyugulaṃ kāṃtaṃ mṛṇālayugalāyatam .. mṛdu snigdhaṃ ciraṃ rājatkāṃtilohapravālavat .. 22..
नीलनीरदसंकाशः केशपाशो मनोहरः ॥ चमरीवाल भरवद्विभाति स्म स्मरप्रियः ॥ २३॥
nīlanīradasaṃkāśaḥ keśapāśo manoharaḥ .. camarīvāla bharavadvibhāti sma smarapriyaḥ .. 23..
एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्॥ गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥
etādṛśīṃ ratiṃ nāmnā prāleyādrisamudbhavām.. gaṃgāmiva mahādevo jagrāhotphullalocanaḥ .. 24..
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ॥ भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५ ॥
cakrapadmāṃ cārubāhuṃ mṛṇālaśakalānvitām .. bhrūyugmavibhramavrātatanūrmiparirājitām .. 25 ..
कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ॥ तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ॥ २६ ॥
kaṭākṣapātatuṃgaughāṃ svīyanetrotpalānvitām .. tanulomāṃbuśaivālāṃ manodrumavilāsinīm .. 26 ..
निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ॥ सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७ ॥
nimnanābhihradāṃ kṣāmāṃ sarvāṃgaramaṇīyikām .. sarvalāvaṇyasadanāṃ śobhamānāṃ ramāmiva .. 27 ..
द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥ मोहनीं सर्वलोकानां भासयंतीं दिशो दश ॥ २८॥
dvādaśābharaṇairyuktāṃ śṛṃgāraiḥ ṣoḍaśairyutām .. mohanīṃ sarvalokānāṃ bhāsayaṃtīṃ diśo daśa .. 28..
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ॥ रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९॥
iti tāṃ madano vīkṣya ratiṃ jagrāha sotsukaḥ .. rāgādupasthitāṃ lakṣmīṃ hṛṣīkeśa ivottamām .. 29..
नोवाच च तदा दक्षं कामो मोदभवात्ततः ॥ विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः॥ 2.2.4.३०॥
novāca ca tadā dakṣaṃ kāmo modabhavāttataḥ .. vismṛtya dāruṇaṃ śāpaṃ vidhidattaṃ vimohitaḥ.. 2.2.4.30..
तदा महोत्सवस्तात बभूव सुखवर्द्धनः ॥ दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१ ॥
tadā mahotsavastāta babhūva sukhavarddhanaḥ .. dakṣaḥ prītataraścāsīnmumude tanayā mama .. 31 ..
कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ॥ दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२॥
kāmotīva sukhaṃ prāpya sarvaduḥkhakṣayaṃ gataḥ .. dakṣajāpi ratiḥ kāmaṃ prāpya cāpi jaharṣa ha .. 32..
रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ॥ जीमूत इव संध्यायां सौदामन्या मनोज्ञया ॥ ३३ ॥
rarāja cetayāsārddhaṃ bhinnaścāruvacaḥ smaraḥ .. jīmūta iva saṃdhyāyāṃ saudāmanyā manojñayā .. 33 ..
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ॥
iti ratipatiruccairmohayukto ratiṃ tāṃ hṛdupari jagṛhe vai yogadarśīva vidyām ..
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४॥
ratirapi patimagryaṃ prāpya sā cāpi reje harimiva kamalā vai pūrṇacandropamāsyā .. 34..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitī- sa0 kāmavivāhavarṇanaṃ nāma caturtho'dhyāyaḥ .. 4..
नारद उवाच।।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ॥ अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ॥ १ ॥
viṣṇuśiṣya mahāprājña vidhe lokakara prabho .. adbhuteyaṃ kathā proktā śivalīlāmṛtānvitā .. 1 ..
ततः किमभवत्तात चरितं तद्वदाधुना ॥ अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ॥ २ ॥ ॥
tataḥ kimabhavattāta caritaṃ tadvadādhunā .. ahaṃ śraddhānvitaḥ śrotuṃ yadi śambhukathāśrayam .. 2 .. ..
शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ॥ दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ॥ ॥ ३ ॥ ॥
śaṃbhau gate nijasthāne vedhasyaṃtarhite mayi .. dakṣa prāhātha kaṃdarpaṃ saṃsmaran mama tadvacaḥ .. .. 3 .. ..
दक्ष उवाच ।।
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ॥ एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ॥ ४ ॥
maddehajeyaṃ kaṃdarpa sadrūpaguṇasaṃyutā .. enāṃ gṛhṇīṣva bhāryārthaṃ bhavatassadṛśīṃ guṇaiḥ .. 4 ..
एषा तव महा तेजास्सर्वदा सहचारिणी ॥ भविष्यति यथाकामं धर्मतो वशवर्तिनी ॥ ५ ॥
eṣā tava mahā tejāssarvadā sahacāriṇī .. bhaviṣyati yathākāmaṃ dharmato vaśavartinī .. 5 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ॥ कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ ६ ॥
ityuktvā pradadau tasyai dehasvedāṃbusambhavām .. kaṃdarppāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām .. 6 ..
विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ॥ दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ॥ ७ ॥
vivāhya tāṃ smarassopi mumodātīva nārada .. dakṣajāṃ tanayāṃ ramyāṃ munīnāmapi mohinīm .. 7 ..
अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ॥ आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ॥ ८ ॥
atha tāṃ vīkṣya madano ratyākhyāṃ svastriyaṃ śubhām .. ātmā guṇena viddhosau mumoha ratiraṃjitaḥ .. 8 ..
क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ॥ लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ॥ ९ ॥
kṣaṇapradā'bhavatkāṃtā gaurī mṛgadṛśī mudā .. lolāpāṃgyatha tasyaiva bhāryā ca sadṛśī ratau .. 9 ..
तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ॥ उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ॥ 2.2.4.१० ॥
tasyā bhrūyugalaṃ vīkṣya saṃśayaṃ madanokarot .. utsādanaṃ matkodaṇḍaṃ vidhātrāsyāṃ niveśitam .. 2.2.4.10 ..
कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम॥ आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ॥ ११ ॥
kaṭākṣāṇāmāśugatiṃ dṛṣṭvā tasyā dvijottama.. āśu gantuṃ nijāstrāṇāṃ śraddadhe na ca cārutām .. 11 ..
तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ॥ आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ॥ १२ ।
tasyāḥ svabhāvasurabhidhīraśvāsānilaṃ tathā .. āghrāya madanaḥ śraddhāṃ tyaktavān malayāṃtike .. 12 .
पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ॥ न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ॥ १३ ॥
pūrṇendusadṛśaṃ vaktraṃ dṛṣṭvā lakṣmasulakṣitam .. na niścikāya madano bhedaṃ tanmukhacandrayoḥ .. 13 ..
सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ॥ रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ॥ १४ ॥
suvarṇa padmakalikātulyaṃ tasyāḥ kucadvayam .. reje cūcukayugmena bhramareṇeva veṣṭitam .. 14 ..
दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ॥ आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ॥ १५॥
dṛḍhapīnonnataṃ tasyāstanamadhyaṃ vilaṃbinīm .. ānābhipratalaṃ mālāṃ tanvīṃ candrāyitāṃ śubhām .. 15..
ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ॥ विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ॥ १६॥
jyāṃ puṣpadhanuṣaḥ kāmaḥ ṣaṭpadāvalisaṃbhramām .. visasmāra ca yasmāttāṃ visṛjyaināṃ nirīkṣate .. 16..
गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ॥ आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ॥ १७ ॥
gambhīranābhiraṃdhrāṃtaścatuḥpārśvatvagādṛtam .. ānanābje'kṣaṇadvaṃdvamāraktakaphalaṃ yathā .. 17 ..
मध्येन वपुषा निसर्गाष्टापदप्रभा ॥ रुक्मवेदीव ददृशे कामेन रमणी हि सा ॥ १८ ॥
madhyena vapuṣā nisargāṣṭāpadaprabhā .. rukmavedīva dadṛśe kāmena ramaṇī hi sā .. 18 ..
रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ॥ निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ॥ १९ ॥
raṃbhāstaṃbhāyataṃ snigdhaṃ yadūruyugalaṃ mṛdu .. nijaśaktisamaṃ kāmo vīkṣāṃcakre manoharam .. 19 ..
आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ॥ अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ॥ 2.2.4.२० ॥
āraktapārṣṇipādāgraprāṃtabhāgaṃ padadvayam .. anurāgamivā'nena mitraṃ tasyā manobhavaḥ .. 2.2.4.20 ..
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ॥ वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ॥ २१॥
tasyāḥ karayugaṃ raktaṃ nakharaiḥ kiṃśukopamaiḥ .. vṛttābhiraṃgulībhiśca sūkṣmāgrābhirmanoharam .. 21..
तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ॥ मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ॥ २२॥
tadbāhuyugulaṃ kāṃtaṃ mṛṇālayugalāyatam .. mṛdu snigdhaṃ ciraṃ rājatkāṃtilohapravālavat .. 22..
नीलनीरदसंकाशः केशपाशो मनोहरः ॥ चमरीवाल भरवद्विभाति स्म स्मरप्रियः ॥ २३॥
nīlanīradasaṃkāśaḥ keśapāśo manoharaḥ .. camarīvāla bharavadvibhāti sma smarapriyaḥ .. 23..
एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्॥ गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ॥ २४॥
etādṛśīṃ ratiṃ nāmnā prāleyādrisamudbhavām.. gaṃgāmiva mahādevo jagrāhotphullalocanaḥ .. 24..
चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ॥ भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ॥ २५ ॥
cakrapadmāṃ cārubāhuṃ mṛṇālaśakalānvitām .. bhrūyugmavibhramavrātatanūrmiparirājitām .. 25 ..
कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ॥ तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ॥ २६ ॥
kaṭākṣapātatuṃgaughāṃ svīyanetrotpalānvitām .. tanulomāṃbuśaivālāṃ manodrumavilāsinīm .. 26 ..
निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ॥ सर्वलावण्यसदनां शोभमानां रमामिव ॥ २७ ॥
nimnanābhihradāṃ kṣāmāṃ sarvāṃgaramaṇīyikām .. sarvalāvaṇyasadanāṃ śobhamānāṃ ramāmiva .. 27 ..
द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ॥ मोहनीं सर्वलोकानां भासयंतीं दिशो दश ॥ २८॥
dvādaśābharaṇairyuktāṃ śṛṃgāraiḥ ṣoḍaśairyutām .. mohanīṃ sarvalokānāṃ bhāsayaṃtīṃ diśo daśa .. 28..
इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ॥ रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ॥ २९॥
iti tāṃ madano vīkṣya ratiṃ jagrāha sotsukaḥ .. rāgādupasthitāṃ lakṣmīṃ hṛṣīkeśa ivottamām .. 29..
नोवाच च तदा दक्षं कामो मोदभवात्ततः ॥ विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः॥ 2.2.4.३०॥
novāca ca tadā dakṣaṃ kāmo modabhavāttataḥ .. vismṛtya dāruṇaṃ śāpaṃ vidhidattaṃ vimohitaḥ.. 2.2.4.30..
तदा महोत्सवस्तात बभूव सुखवर्द्धनः ॥ दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ॥ ३१ ॥
tadā mahotsavastāta babhūva sukhavarddhanaḥ .. dakṣaḥ prītataraścāsīnmumude tanayā mama .. 31 ..
कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ॥ दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ॥ ३२॥
kāmotīva sukhaṃ prāpya sarvaduḥkhakṣayaṃ gataḥ .. dakṣajāpi ratiḥ kāmaṃ prāpya cāpi jaharṣa ha .. 32..
रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ॥ जीमूत इव संध्यायां सौदामन्या मनोज्ञया ॥ ३३ ॥
rarāja cetayāsārddhaṃ bhinnaścāruvacaḥ smaraḥ .. jīmūta iva saṃdhyāyāṃ saudāmanyā manojñayā .. 33 ..
इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ॥
iti ratipatiruccairmohayukto ratiṃ tāṃ hṛdupari jagṛhe vai yogadarśīva vidyām ..
रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ॥ ३४॥
ratirapi patimagryaṃ prāpya sā cāpi reje harimiva kamalā vai pūrṇacandropamāsyā .. 34..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ॥ ४॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitī- sa0 kāmavivāhavarṇanaṃ nāma caturtho'dhyāyaḥ .. 4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In