Rudra Samhita - Sati Khanda

Adhyaya - 4

Kama's Marriage

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच।।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।। अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ।। १ ।।
viṣṇuśiṣya mahāprājña vidhe lokakara prabho || adbhuteyaṃ kathā proktā śivalīlāmṛtānvitā || 1 ||

Samhita : 3

Adhyaya :   4

Shloka :   1

ततः किमभवत्तात चरितं तद्वदाधुना ।। अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ।। २ ।। ।।
tataḥ kimabhavattāta caritaṃ tadvadādhunā || ahaṃ śraddhānvitaḥ śrotuṃ yadi śambhukathāśrayam || 2 || ||

Samhita : 3

Adhyaya :   4

Shloka :   2

शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ।। दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ।। ।। ३ ।। ।।
śaṃbhau gate nijasthāne vedhasyaṃtarhite mayi || dakṣa prāhātha kaṃdarpaṃ saṃsmaran mama tadvacaḥ || || 3 || ||

Samhita : 3

Adhyaya :   4

Shloka :   3

दक्ष उवाच ।।
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ।। एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ।। ४ ।।
maddehajeyaṃ kaṃdarpa sadrūpaguṇasaṃyutā || enāṃ gṛhṇīṣva bhāryārthaṃ bhavatassadṛśīṃ guṇaiḥ || 4 ||

Samhita : 3

Adhyaya :   4

Shloka :   4

एषा तव महा तेजास्सर्वदा सहचारिणी ।। भविष्यति यथाकामं धर्मतो वशवर्तिनी ।। ५ ।।
eṣā tava mahā tejāssarvadā sahacāriṇī || bhaviṣyati yathākāmaṃ dharmato vaśavartinī || 5 ||

Samhita : 3

Adhyaya :   4

Shloka :   5

ब्रह्मोवाच ।।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ।। कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ।। ६ ।।
ityuktvā pradadau tasyai dehasvedāṃbusambhavām || kaṃdarppāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām || 6 ||

Samhita : 3

Adhyaya :   4

Shloka :   6

विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ।। दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ।। ७ ।।
vivāhya tāṃ smarassopi mumodātīva nārada || dakṣajāṃ tanayāṃ ramyāṃ munīnāmapi mohinīm || 7 ||

Samhita : 3

Adhyaya :   4

Shloka :   7

अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।। आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ।। ८ ।।
atha tāṃ vīkṣya madano ratyākhyāṃ svastriyaṃ śubhām || ātmā guṇena viddhosau mumoha ratiraṃjitaḥ || 8 ||

Samhita : 3

Adhyaya :   4

Shloka :   8

क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ।। लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ।। ९ ।।
kṣaṇapradā'bhavatkāṃtā gaurī mṛgadṛśī mudā || lolāpāṃgyatha tasyaiva bhāryā ca sadṛśī ratau || 9 ||

Samhita : 3

Adhyaya :   4

Shloka :   9

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ।। उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ।। 2.2.4.१० ।।
tasyā bhrūyugalaṃ vīkṣya saṃśayaṃ madanokarot || utsādanaṃ matkodaṇḍaṃ vidhātrāsyāṃ niveśitam || 2.2.4.10 ||

Samhita : 3

Adhyaya :   4

Shloka :   10

कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम।। आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ।। ११ ।।
kaṭākṣāṇāmāśugatiṃ dṛṣṭvā tasyā dvijottama|| āśu gantuṃ nijāstrāṇāṃ śraddadhe na ca cārutām || 11 ||

Samhita : 3

Adhyaya :   4

Shloka :   11

तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ।। आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ।। १२ ।
tasyāḥ svabhāvasurabhidhīraśvāsānilaṃ tathā || āghrāya madanaḥ śraddhāṃ tyaktavān malayāṃtike || 12 |

Samhita : 3

Adhyaya :   4

Shloka :   12

पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ।। न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ।। १३ ।।
pūrṇendusadṛśaṃ vaktraṃ dṛṣṭvā lakṣmasulakṣitam || na niścikāya madano bhedaṃ tanmukhacandrayoḥ || 13 ||

Samhita : 3

Adhyaya :   4

Shloka :   13

सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ।। रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ।। १४ ।।
suvarṇa padmakalikātulyaṃ tasyāḥ kucadvayam || reje cūcukayugmena bhramareṇeva veṣṭitam || 14 ||

Samhita : 3

Adhyaya :   4

Shloka :   14

दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ।। आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ।। १५।।
dṛḍhapīnonnataṃ tasyāstanamadhyaṃ vilaṃbinīm || ānābhipratalaṃ mālāṃ tanvīṃ candrāyitāṃ śubhām || 15||

Samhita : 3

Adhyaya :   4

Shloka :   15

ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ।। विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ।। १६।।
jyāṃ puṣpadhanuṣaḥ kāmaḥ ṣaṭpadāvalisaṃbhramām || visasmāra ca yasmāttāṃ visṛjyaināṃ nirīkṣate || 16||

Samhita : 3

Adhyaya :   4

Shloka :   16

गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ।। आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ।। १७ ।।
gambhīranābhiraṃdhrāṃtaścatuḥpārśvatvagādṛtam || ānanābje'kṣaṇadvaṃdvamāraktakaphalaṃ yathā || 17 ||

Samhita : 3

Adhyaya :   4

Shloka :   17

मध्येन वपुषा निसर्गाष्टापदप्रभा ।। रुक्मवेदीव ददृशे कामेन रमणी हि सा ।। १८ ।।
madhyena vapuṣā nisargāṣṭāpadaprabhā || rukmavedīva dadṛśe kāmena ramaṇī hi sā || 18 ||

Samhita : 3

Adhyaya :   4

Shloka :   18

रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ।। निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ।। १९ ।।
raṃbhāstaṃbhāyataṃ snigdhaṃ yadūruyugalaṃ mṛdu || nijaśaktisamaṃ kāmo vīkṣāṃcakre manoharam || 19 ||

Samhita : 3

Adhyaya :   4

Shloka :   19

आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ।। अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ।। 2.2.4.२० ।।
āraktapārṣṇipādāgraprāṃtabhāgaṃ padadvayam || anurāgamivā'nena mitraṃ tasyā manobhavaḥ || 2.2.4.20 ||

Samhita : 3

Adhyaya :   4

Shloka :   20

तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।। वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ।। २१।।
tasyāḥ karayugaṃ raktaṃ nakharaiḥ kiṃśukopamaiḥ || vṛttābhiraṃgulībhiśca sūkṣmāgrābhirmanoharam || 21||

Samhita : 3

Adhyaya :   4

Shloka :   21

तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ।। मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ।। २२।।
tadbāhuyugulaṃ kāṃtaṃ mṛṇālayugalāyatam || mṛdu snigdhaṃ ciraṃ rājatkāṃtilohapravālavat || 22||

Samhita : 3

Adhyaya :   4

Shloka :   22

नीलनीरदसंकाशः केशपाशो मनोहरः ।। चमरीवाल भरवद्विभाति स्म स्मरप्रियः ।। २३।।
nīlanīradasaṃkāśaḥ keśapāśo manoharaḥ || camarīvāla bharavadvibhāti sma smarapriyaḥ || 23||

Samhita : 3

Adhyaya :   4

Shloka :   23

एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्।। गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ।। २४।।
etādṛśīṃ ratiṃ nāmnā prāleyādrisamudbhavām|| gaṃgāmiva mahādevo jagrāhotphullalocanaḥ || 24||

Samhita : 3

Adhyaya :   4

Shloka :   24

चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।। भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ।। २५ ।।
cakrapadmāṃ cārubāhuṃ mṛṇālaśakalānvitām || bhrūyugmavibhramavrātatanūrmiparirājitām || 25 ||

Samhita : 3

Adhyaya :   4

Shloka :   25

कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ।। तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ।। २६ ।।
kaṭākṣapātatuṃgaughāṃ svīyanetrotpalānvitām || tanulomāṃbuśaivālāṃ manodrumavilāsinīm || 26 ||

Samhita : 3

Adhyaya :   4

Shloka :   26

निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ।। सर्वलावण्यसदनां शोभमानां रमामिव ।। २७ ।।
nimnanābhihradāṃ kṣāmāṃ sarvāṃgaramaṇīyikām || sarvalāvaṇyasadanāṃ śobhamānāṃ ramāmiva || 27 ||

Samhita : 3

Adhyaya :   4

Shloka :   27

द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ।। मोहनीं सर्वलोकानां भासयंतीं दिशो दश ।। २८।।
dvādaśābharaṇairyuktāṃ śṛṃgāraiḥ ṣoḍaśairyutām || mohanīṃ sarvalokānāṃ bhāsayaṃtīṃ diśo daśa || 28||

Samhita : 3

Adhyaya :   4

Shloka :   28

इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ।। रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ।। २९।।
iti tāṃ madano vīkṣya ratiṃ jagrāha sotsukaḥ || rāgādupasthitāṃ lakṣmīṃ hṛṣīkeśa ivottamām || 29||

Samhita : 3

Adhyaya :   4

Shloka :   29

नोवाच च तदा दक्षं कामो मोदभवात्ततः ।। विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः।। 2.2.4.३०।।
novāca ca tadā dakṣaṃ kāmo modabhavāttataḥ || vismṛtya dāruṇaṃ śāpaṃ vidhidattaṃ vimohitaḥ|| 2.2.4.30||

Samhita : 3

Adhyaya :   4

Shloka :   30

तदा महोत्सवस्तात बभूव सुखवर्द्धनः ।। दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ।। ३१ ।।
tadā mahotsavastāta babhūva sukhavarddhanaḥ || dakṣaḥ prītataraścāsīnmumude tanayā mama || 31 ||

Samhita : 3

Adhyaya :   4

Shloka :   31

कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ।। दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ।। ३२।।
kāmotīva sukhaṃ prāpya sarvaduḥkhakṣayaṃ gataḥ || dakṣajāpi ratiḥ kāmaṃ prāpya cāpi jaharṣa ha || 32||

Samhita : 3

Adhyaya :   4

Shloka :   32

रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ।। जीमूत इव संध्यायां सौदामन्या मनोज्ञया ।। ३३ ।।
rarāja cetayāsārddhaṃ bhinnaścāruvacaḥ smaraḥ || jīmūta iva saṃdhyāyāṃ saudāmanyā manojñayā || 33 ||

Samhita : 3

Adhyaya :   4

Shloka :   33

इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ।।
iti ratipatiruccairmohayukto ratiṃ tāṃ hṛdupari jagṛhe vai yogadarśīva vidyām ||

Samhita : 3

Adhyaya :   4

Shloka :   34

रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ।। ३४।।
ratirapi patimagryaṃ prāpya sā cāpi reje harimiva kamalā vai pūrṇacandropamāsyā || 34||

Samhita : 3

Adhyaya :   4

Shloka :   35

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ।। ४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitī- sa0 kāmavivāhavarṇanaṃ nāma caturtho'dhyāyaḥ || 4||

Samhita : 3

Adhyaya :   4

Shloka :   36

नारद उवाच।।
विष्णुशिष्य महाप्राज्ञ विधे लोककर प्रभो ।। अद्भुतेयं कथा प्रोक्ता शिवलीलामृतान्विता ।। १ ।।
viṣṇuśiṣya mahāprājña vidhe lokakara prabho || adbhuteyaṃ kathā proktā śivalīlāmṛtānvitā || 1 ||

Samhita : 3

Adhyaya :   4

Shloka :   1

ततः किमभवत्तात चरितं तद्वदाधुना ।। अहं श्रद्धान्वितः श्रोतुं यदि शम्भुकथाश्रयम् ।। २ ।। ।।
tataḥ kimabhavattāta caritaṃ tadvadādhunā || ahaṃ śraddhānvitaḥ śrotuṃ yadi śambhukathāśrayam || 2 || ||

Samhita : 3

Adhyaya :   4

Shloka :   2

शंभौ गते निजस्थाने वेधस्यंतर्हिते मयि ।। दक्ष प्राहाथ कंदर्पं संस्मरन् मम तद्वचः ।। ।। ३ ।। ।।
śaṃbhau gate nijasthāne vedhasyaṃtarhite mayi || dakṣa prāhātha kaṃdarpaṃ saṃsmaran mama tadvacaḥ || || 3 || ||

Samhita : 3

Adhyaya :   4

Shloka :   3

दक्ष उवाच ।।
मद्देहजेयं कंदर्प सद्रूपगुणसंयुता ।। एनां गृह्णीष्व भार्यार्थं भवतस्सदृशीं गुणैः ।। ४ ।।
maddehajeyaṃ kaṃdarpa sadrūpaguṇasaṃyutā || enāṃ gṛhṇīṣva bhāryārthaṃ bhavatassadṛśīṃ guṇaiḥ || 4 ||

Samhita : 3

Adhyaya :   4

Shloka :   4

एषा तव महा तेजास्सर्वदा सहचारिणी ।। भविष्यति यथाकामं धर्मतो वशवर्तिनी ।। ५ ।।
eṣā tava mahā tejāssarvadā sahacāriṇī || bhaviṣyati yathākāmaṃ dharmato vaśavartinī || 5 ||

Samhita : 3

Adhyaya :   4

Shloka :   5

ब्रह्मोवाच ।।
इत्युक्त्वा प्रददौ तस्यै देहस्वेदांबुसम्भवाम् ।। कंदर्प्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ।। ६ ।।
ityuktvā pradadau tasyai dehasvedāṃbusambhavām || kaṃdarppāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām || 6 ||

Samhita : 3

Adhyaya :   4

Shloka :   6

विवाह्य तां स्मरस्सोपि मुमोदातीव नारद ।। दक्षजां तनयां रम्यां मुनीनामपि मोहिनीम् ।। ७ ।।
vivāhya tāṃ smarassopi mumodātīva nārada || dakṣajāṃ tanayāṃ ramyāṃ munīnāmapi mohinīm || 7 ||

Samhita : 3

Adhyaya :   4

Shloka :   7

अथ तां वीक्ष्य मदनो रत्याख्यां स्वस्त्रियं शुभाम् ।। आत्मा गुणेन विद्धोसौ मुमोह रतिरंजितः ।। ८ ।।
atha tāṃ vīkṣya madano ratyākhyāṃ svastriyaṃ śubhām || ātmā guṇena viddhosau mumoha ratiraṃjitaḥ || 8 ||

Samhita : 3

Adhyaya :   4

Shloka :   8

क्षणप्रदाऽभवत्कांता गौरी मृगदृशी मुदा ।। लोलापांग्यथ तस्यैव भार्या च सदृशी रतौ ।। ९ ।।
kṣaṇapradā'bhavatkāṃtā gaurī mṛgadṛśī mudā || lolāpāṃgyatha tasyaiva bhāryā ca sadṛśī ratau || 9 ||

Samhita : 3

Adhyaya :   4

Shloka :   9

तस्या भ्रूयुगलं वीक्ष्य संशयं मदनोकरोत् ।। उत्सादनं मत्कोदण्डं विधात्रास्यां निवेशितम् ।। 2.2.4.१० ।।
tasyā bhrūyugalaṃ vīkṣya saṃśayaṃ madanokarot || utsādanaṃ matkodaṇḍaṃ vidhātrāsyāṃ niveśitam || 2.2.4.10 ||

Samhita : 3

Adhyaya :   4

Shloka :   10

कटाक्षाणामाशुगतिं दृष्ट्वा तस्या द्विजोत्तम।। आशु गन्तुं निजास्त्राणां श्रद्दधे न च चारुताम् ।। ११ ।।
kaṭākṣāṇāmāśugatiṃ dṛṣṭvā tasyā dvijottama|| āśu gantuṃ nijāstrāṇāṃ śraddadhe na ca cārutām || 11 ||

Samhita : 3

Adhyaya :   4

Shloka :   11

तस्याः स्वभावसुरभिधीरश्वासानिलं तथा ।। आघ्राय मदनः श्रद्धां त्यक्तवान् मलयांतिके ।। १२ ।
tasyāḥ svabhāvasurabhidhīraśvāsānilaṃ tathā || āghrāya madanaḥ śraddhāṃ tyaktavān malayāṃtike || 12 |

Samhita : 3

Adhyaya :   4

Shloka :   12

पूर्णेन्दुसदृशं वक्त्रं दृष्ट्वा लक्ष्मसुलक्षितम् ।। न निश्चिकाय मदनो भेदं तन्मुखचन्द्रयोः ।। १३ ।।
pūrṇendusadṛśaṃ vaktraṃ dṛṣṭvā lakṣmasulakṣitam || na niścikāya madano bhedaṃ tanmukhacandrayoḥ || 13 ||

Samhita : 3

Adhyaya :   4

Shloka :   13

सुवर्ण पद्मकलिकातुल्यं तस्याः कुचद्वयम् ।। रेजे चूचुकयुग्मेन भ्रमरेणेव वेष्टितम् ।। १४ ।।
suvarṇa padmakalikātulyaṃ tasyāḥ kucadvayam || reje cūcukayugmena bhramareṇeva veṣṭitam || 14 ||

Samhita : 3

Adhyaya :   4

Shloka :   14

दृढपीनोन्नतं तस्यास्तनमध्यं विलंबिनीम् ।। आनाभिप्रतलं मालां तन्वीं चन्द्रायितां शुभाम् ।। १५।।
dṛḍhapīnonnataṃ tasyāstanamadhyaṃ vilaṃbinīm || ānābhipratalaṃ mālāṃ tanvīṃ candrāyitāṃ śubhām || 15||

Samhita : 3

Adhyaya :   4

Shloka :   15

ज्यां पुष्पधनुषः कामः षट्पदावलिसंभ्रमाम् ।। विसस्मार च यस्मात्तां विसृज्यैनां निरीक्षते ।। १६।।
jyāṃ puṣpadhanuṣaḥ kāmaḥ ṣaṭpadāvalisaṃbhramām || visasmāra ca yasmāttāṃ visṛjyaināṃ nirīkṣate || 16||

Samhita : 3

Adhyaya :   4

Shloka :   16

गम्भीरनाभिरंध्रांतश्चतुःपार्श्वत्वगादृतम् ।। आननाब्जेऽक्षणद्वंद्वमारक्तकफलं यथा ।। १७ ।।
gambhīranābhiraṃdhrāṃtaścatuḥpārśvatvagādṛtam || ānanābje'kṣaṇadvaṃdvamāraktakaphalaṃ yathā || 17 ||

Samhita : 3

Adhyaya :   4

Shloka :   17

मध्येन वपुषा निसर्गाष्टापदप्रभा ।। रुक्मवेदीव ददृशे कामेन रमणी हि सा ।। १८ ।।
madhyena vapuṣā nisargāṣṭāpadaprabhā || rukmavedīva dadṛśe kāmena ramaṇī hi sā || 18 ||

Samhita : 3

Adhyaya :   4

Shloka :   18

रंभास्तंभायतं स्निग्धं यदूरुयुगलं मृदु ।। निजशक्तिसमं कामो वीक्षांचक्रे मनोहरम् ।। १९ ।।
raṃbhāstaṃbhāyataṃ snigdhaṃ yadūruyugalaṃ mṛdu || nijaśaktisamaṃ kāmo vīkṣāṃcakre manoharam || 19 ||

Samhita : 3

Adhyaya :   4

Shloka :   19

आरक्तपार्ष्णिपादाग्रप्रांतभागं पदद्वयम् ।। अनुरागमिवाऽनेन मित्रं तस्या मनोभवः ।। 2.2.4.२० ।।
āraktapārṣṇipādāgraprāṃtabhāgaṃ padadvayam || anurāgamivā'nena mitraṃ tasyā manobhavaḥ || 2.2.4.20 ||

Samhita : 3

Adhyaya :   4

Shloka :   20

तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।। वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ।। २१।।
tasyāḥ karayugaṃ raktaṃ nakharaiḥ kiṃśukopamaiḥ || vṛttābhiraṃgulībhiśca sūkṣmāgrābhirmanoharam || 21||

Samhita : 3

Adhyaya :   4

Shloka :   21

तद्बाहुयुगुलं कांतं मृणालयुगलायतम् ।। मृदु स्निग्धं चिरं राजत्कांतिलोहप्रवालवत् ।। २२।।
tadbāhuyugulaṃ kāṃtaṃ mṛṇālayugalāyatam || mṛdu snigdhaṃ ciraṃ rājatkāṃtilohapravālavat || 22||

Samhita : 3

Adhyaya :   4

Shloka :   22

नीलनीरदसंकाशः केशपाशो मनोहरः ।। चमरीवाल भरवद्विभाति स्म स्मरप्रियः ।। २३।।
nīlanīradasaṃkāśaḥ keśapāśo manoharaḥ || camarīvāla bharavadvibhāti sma smarapriyaḥ || 23||

Samhita : 3

Adhyaya :   4

Shloka :   23

एतादृशीं रतिं नाम्ना प्रालेयाद्रिसमुद्भवाम्।। गंगामिव महादेवो जग्राहोत्फुल्ललोचनः ।। २४।।
etādṛśīṃ ratiṃ nāmnā prāleyādrisamudbhavām|| gaṃgāmiva mahādevo jagrāhotphullalocanaḥ || 24||

Samhita : 3

Adhyaya :   4

Shloka :   24

चक्रपद्मां चारुबाहुं मृणालशकलान्विताम् ।। भ्रूयुग्मविभ्रमव्राततनूर्मिपरिराजिताम् ।। २५ ।।
cakrapadmāṃ cārubāhuṃ mṛṇālaśakalānvitām || bhrūyugmavibhramavrātatanūrmiparirājitām || 25 ||

Samhita : 3

Adhyaya :   4

Shloka :   25

कटाक्षपाततुंगौघां स्वीयनेत्रोत्पलान्विताम् ।। तनुलोमांबुशैवालां मनोद्रुमविलासिनीम् ।। २६ ।।
kaṭākṣapātatuṃgaughāṃ svīyanetrotpalānvitām || tanulomāṃbuśaivālāṃ manodrumavilāsinīm || 26 ||

Samhita : 3

Adhyaya :   4

Shloka :   26

निम्ननाभिह्रदां क्षामां सर्वांगरमणीयिकाम् ।। सर्वलावण्यसदनां शोभमानां रमामिव ।। २७ ।।
nimnanābhihradāṃ kṣāmāṃ sarvāṃgaramaṇīyikām || sarvalāvaṇyasadanāṃ śobhamānāṃ ramāmiva || 27 ||

Samhita : 3

Adhyaya :   4

Shloka :   27

द्वादशाभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ।। मोहनीं सर्वलोकानां भासयंतीं दिशो दश ।। २८।।
dvādaśābharaṇairyuktāṃ śṛṃgāraiḥ ṣoḍaśairyutām || mohanīṃ sarvalokānāṃ bhāsayaṃtīṃ diśo daśa || 28||

Samhita : 3

Adhyaya :   4

Shloka :   28

इति तां मदनो वीक्ष्य रतिं जग्राह सोत्सुकः ।। रागादुपस्थितां लक्ष्मीं हृषीकेश इवोत्तमाम् ।। २९।।
iti tāṃ madano vīkṣya ratiṃ jagrāha sotsukaḥ || rāgādupasthitāṃ lakṣmīṃ hṛṣīkeśa ivottamām || 29||

Samhita : 3

Adhyaya :   4

Shloka :   29

नोवाच च तदा दक्षं कामो मोदभवात्ततः ।। विस्मृत्य दारुणं शापं विधिदत्तं विमोहितः।। 2.2.4.३०।।
novāca ca tadā dakṣaṃ kāmo modabhavāttataḥ || vismṛtya dāruṇaṃ śāpaṃ vidhidattaṃ vimohitaḥ|| 2.2.4.30||

Samhita : 3

Adhyaya :   4

Shloka :   30

तदा महोत्सवस्तात बभूव सुखवर्द्धनः ।। दक्षः प्रीततरश्चासीन्मुमुदे तनया मम ।। ३१ ।।
tadā mahotsavastāta babhūva sukhavarddhanaḥ || dakṣaḥ prītataraścāsīnmumude tanayā mama || 31 ||

Samhita : 3

Adhyaya :   4

Shloka :   31

कामोतीव सुखं प्राप्य सर्वदुःखक्षयं गतः ।। दक्षजापि रतिः कामं प्राप्य चापि जहर्ष ह ।। ३२।।
kāmotīva sukhaṃ prāpya sarvaduḥkhakṣayaṃ gataḥ || dakṣajāpi ratiḥ kāmaṃ prāpya cāpi jaharṣa ha || 32||

Samhita : 3

Adhyaya :   4

Shloka :   32

रराज चेतयासार्द्धं भिन्नश्चारुवचः स्मरः ।। जीमूत इव संध्यायां सौदामन्या मनोज्ञया ।। ३३ ।।
rarāja cetayāsārddhaṃ bhinnaścāruvacaḥ smaraḥ || jīmūta iva saṃdhyāyāṃ saudāmanyā manojñayā || 33 ||

Samhita : 3

Adhyaya :   4

Shloka :   33

इति रतिपतिरुच्चैर्मोहयुक्तो रतिं तां हृदुपरि जगृहे वै योगदर्शीव विद्याम् ।।
iti ratipatiruccairmohayukto ratiṃ tāṃ hṛdupari jagṛhe vai yogadarśīva vidyām ||

Samhita : 3

Adhyaya :   4

Shloka :   34

रतिरपि पतिमग्र्यं प्राप्य सा चापि रेजे हरिमिव कमला वै पूर्णचन्द्रोपमास्या ।। ३४।।
ratirapi patimagryaṃ prāpya sā cāpi reje harimiva kamalā vai pūrṇacandropamāsyā || 34||

Samhita : 3

Adhyaya :   4

Shloka :   35

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्विती- स० कामविवाहवर्णनं नाम चतुर्थोऽध्यायः ।। ४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitī- sa0 kāmavivāhavarṇanaṃ nāma caturtho'dhyāyaḥ || 4||

Samhita : 3

Adhyaya :   4

Shloka :   36

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In