Rudra Samhita - Sati Khanda

Adhyaya - 40

Journey to Kailasha and the vision of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ।। ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ।। १ ।।
devadeva mahādeva laukikācārakṛtprabho || brahma tvāmīśvaraṃ śaṃbhuṃ jānīmaḥ kṛpayā tava || 1 ||

Samhita : 3

Adhyaya :   40

Shloka :   1

किं मोहयसि नस्तात मायया परया तव ।। दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ।। २ ।। ।
kiṃ mohayasi nastāta māyayā parayā tava || durjñeyayā sadā puṃsāṃ mohinyā parameśvara || 2 || |

Samhita : 3

Adhyaya :   40

Shloka :   2

प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ।। परब्रह्म परस्त्वं च मनोवाचामगोचरः ।। ३ ।।
prakṛtaḥ puruṣasyāpi jagato yonibījayoḥ || parabrahma parastvaṃ ca manovācāmagocaraḥ || 3 ||

Samhita : 3

Adhyaya :   40

Shloka :   3

त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ।। स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ।। ४ ।।
tvameva viśvaṃ sṛjasi pāsyatsi nijataṃtrataḥ || svarūpāṃ śivaśaktiṃ hi krīḍannūrṇapaṭo yathā || 4 ||

Samhita : 3

Adhyaya :   40

Shloka :   4

त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।। दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ।। ५ ।।
tvameva kratumīśāna sasarjitha dayāparaḥ || dakṣeṇa sūtreṇa vibho sadā trayyabhipattaye || 5 ||

Samhita : 3

Adhyaya :   40

Shloka :   5

त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ।। शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ।। ६।।
tvayaiva lokevasitāssetavo yān dhṛtavratāḥ || śuddhān śraddadhate viprā vedamārgavicakṣaṇāḥ || 6||

Samhita : 3

Adhyaya :   40

Shloka :   6

कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ।। अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ।। ७।।
kartustvaṃ maṃgalānāṃ hi svaparaṃ tu mukhe vibho || amaṃgalānāṃ ca hitaṃ miśraṃ vātha viparyayam || 7||

Samhita : 3

Adhyaya :   40

Shloka :   7

सर्वकर्मफलानां हि सदा दाता त्वमेव हि।। सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ।। ८।।
sarvakarmaphalānāṃ hi sadā dātā tvameva hi|| sarve hi proktā hi yaśastatpatistvaṃ śrutiśrutaḥ || 8||

Samhita : 3

Adhyaya :   40

Shloka :   8

पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ।। वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ।। ९।।
pṛthagdhiyaḥ karmadṛśo'ruṃtudāśca durāśayāḥ || vitudaṃti parānmūḍhā duruktairmatsarānvitāḥ || 9||

Samhita : 3

Adhyaya :   40

Shloka :   9

तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।। भगवन्परमेशान कृपां कुरु परप्रभो ।। 2.2.41.१०।।
teṣāṃ daivavadhānāṃ bho bhūyāttvacca vadho vibho || bhagavanparameśāna kṛpāṃ kuru paraprabho || 2.2.41.10||

Samhita : 3

Adhyaya :   40

Shloka :   10

नमो रुद्राय शांताय ब्रह्मणे परमात्मने।। कपर्दिने महेशाय ज्योत्स्नाय महते नमः ।। ११।।
namo rudrāya śāṃtāya brahmaṇe paramātmane|| kapardine maheśāya jyotsnāya mahate namaḥ || 11||

Samhita : 3

Adhyaya :   40

Shloka :   11

त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः।। त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ।। १२ ।।
tvaṃ hi viśvasṛjāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ|| triguṇātmā nirguṇaśca prakṛteḥ puruṣātparaḥ || 12 ||

Samhita : 3

Adhyaya :   40

Shloka :   12

नमस्ते नीलकंठाय वेधसे परमात्मने ।। विश्वाय विश्वबीजाय जगदानंदहेतवे ।। १३ ।।
namaste nīlakaṃṭhāya vedhase paramātmane || viśvāya viśvabījāya jagadānaṃdahetave || 13 ||

Samhita : 3

Adhyaya :   40

Shloka :   13

ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ।। हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ।। १४।।
oṃkārastvaṃ vaṣaṭkārassarvāraṃbhapravartakaḥ || haṃtakāssvadhākāro havyakavyānnabhuk sadā || 14||

Samhita : 3

Adhyaya :   40

Shloka :   14

कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ।। १५ ।।
kṛtaḥ kathaṃ yajñabhaṃgastvayā dharmaparāyaṇa|brahmaṇyastvaṃ mahādeva kathaṃ yajñahano vibho || 15 ||

Samhita : 3

Adhyaya :   40

Shloka :   15

ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।। शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ।। १६ ।।
brāhmaṇānāṃ gavāṃ caiva dharmasya pratipālakaḥ || śaraṇyosi sadānaṃtyaḥ sarveṣāṃ prāṇināṃ prabho || 16 ||

Samhita : 3

Adhyaya :   40

Shloka :   16

नमस्ते भगवन् रुद्र भास्करामिततेजसे ।। नमो भवाय देवाय रसायांबुमयाय ते ।। ।। १७ ।।
namaste bhagavan rudra bhāskarāmitatejase || namo bhavāya devāya rasāyāṃbumayāya te || || 17 ||

Samhita : 3

Adhyaya :   40

Shloka :   17

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।। रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ।। १८ ।।
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ || rudrāyāgnisvarūpāya mahātejasvine namaḥ || 18 ||

Samhita : 3

Adhyaya :   40

Shloka :   18

ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।। पशूनांपतये तुभ्यं यजमानाय वेधसे ।। १९ ।।
īśāya vāyave tubhyaṃ saṃsparśāya namonamaḥ || paśūnāṃpataye tubhyaṃ yajamānāya vedhase || 19 ||

Samhita : 3

Adhyaya :   40

Shloka :   19

भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।। महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ।। 2.2.41.२० ।।
bhīmāya vyomarūpāya śabdamātrāya te namaḥ || mahādevāya somāya pravṛttāya namostu te || 2.2.41.20 ||

Samhita : 3

Adhyaya :   40

Shloka :   20

उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।। नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।। ।। २१ ।।
ugrāya sūryarūpāya namaste karmayogine || namaste kālakālāya namaste rudra manyave || || 21 ||

Samhita : 3

Adhyaya :   40

Shloka :   21

नमश्शिवाय भीमाय शंकराय शिवाय ते ।। उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ।। २२ ।।
namaśśivāya bhīmāya śaṃkarāya śivāya te || ugrosi sarva bhūtānāṃ niyaṃtā yacchivosi naḥ || 22 ||

Samhita : 3

Adhyaya :   40

Shloka :   22

मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।। अम्बिकापतये तुभ्यमुमायाः पतये नमः ।। २३ ।।
mayaskarāya viśvāya brahmaṇe hyārtināśine || ambikāpataye tubhyamumāyāḥ pataye namaḥ || 23 ||

Samhita : 3

Adhyaya :   40

Shloka :   23

शर्वाय सर्वरूपाय पुरुषाय परात्मने ।। सदसद्व्यक्तिहीनाय महतः कारणाय ते ।। २४।।
śarvāya sarvarūpāya puruṣāya parātmane || sadasadvyaktihīnāya mahataḥ kāraṇāya te || 24||

Samhita : 3

Adhyaya :   40

Shloka :   24

जाताय बहुधा लोके प्रभूताय नमोनमः ।। नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ।। २५ ।।
jātāya bahudhā loke prabhūtāya namonamaḥ || nīlāya nīlarudrāya kadrudrāya pracetase || 25 ||

Samhita : 3

Adhyaya :   40

Shloka :   25

मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।। महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ।। २६ ।।
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ || mahīyase namastubhyaṃ haṃtre devāriṇāṃ sadā || 26 ||

Samhita : 3

Adhyaya :   40

Shloka :   26

ताराय च सुताराय तरुणाय सुतेजसे ।। हरिकेशाय देवाय महेशाय नमोनमः ।। २७ ।।
tārāya ca sutārāya taruṇāya sutejase || harikeśāya devāya maheśāya namonamaḥ || 27 ||

Samhita : 3

Adhyaya :   40

Shloka :   27

देवानां शंभवे तुभ्यं विभवे परमात्मने ।। परमाय नमस्तुभ्यं कालकंठाय ते नमः ।। २८ ।।
devānāṃ śaṃbhave tubhyaṃ vibhave paramātmane || paramāya namastubhyaṃ kālakaṃṭhāya te namaḥ || 28 ||

Samhita : 3

Adhyaya :   40

Shloka :   28

हिरण्याय परेशाय हिरण्यवपुषे नमः ।। भीमाय भीमरूपाय भीमकर्मरताय च ।। २९ ।।
hiraṇyāya pareśāya hiraṇyavapuṣe namaḥ || bhīmāya bhīmarūpāya bhīmakarmaratāya ca || 29 ||

Samhita : 3

Adhyaya :   40

Shloka :   29

भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।। नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ।। 2.2.41.३० ।।
bhasmadigdhaśarīrāya rudrākṣābharaṇāya ca || namo hrasvāya dīrghāya vāmanāya namostu te || 2.2.41.30 ||

Samhita : 3

Adhyaya :   40

Shloka :   30

दूरेवधाय ते देवा ग्रेवधाय नमोनमः ।। धन्विने शूलिने तुभ्यं गदिने हलिने नमः ।। ३१ ।।
dūrevadhāya te devā grevadhāya namonamaḥ || dhanvine śūline tubhyaṃ gadine haline namaḥ || 31 ||

Samhita : 3

Adhyaya :   40

Shloka :   31

नानायुधधरायैव दैत्यदानवनाशिने ।। सद्याय सद्यरूपाय सद्योजाताय वै नमः ।। ३२ ।।
nānāyudhadharāyaiva daityadānavanāśine || sadyāya sadyarūpāya sadyojātāya vai namaḥ || 32 ||

Samhita : 3

Adhyaya :   40

Shloka :   32

वामाय वामरूपाय वामनेत्राय ते नमः ।। अघोराय परेशाय विकटाय नमोनमः ।। ३३ ।।
vāmāya vāmarūpāya vāmanetrāya te namaḥ || aghorāya pareśāya vikaṭāya namonamaḥ || 33 ||

Samhita : 3

Adhyaya :   40

Shloka :   33

तत्पुरुषाय नाथाय पुराणपुरुषाय च ।। पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ।। ३४ ।।
tatpuruṣāya nāthāya purāṇapuruṣāya ca || puruṣārthapradānāya vratine parameṣṭhine || 34 ||

Samhita : 3

Adhyaya :   40

Shloka :   34

ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।। ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ।। ३५ ।।
īśānāya namastubhyamīśvarāya namo namaḥ || brahmaṇe brahmarūpāya namassākṣātparātmane || 35 ||

Samhita : 3

Adhyaya :   40

Shloka :   35

उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ।। कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ।। ३६ ।।
ugrosi sarvaduṣṭānāṃ niyaṃtāsi śivosi naḥ || kālakūṭāśine tubhyaṃ devādyavana kāriṇe || 36 ||

Samhita : 3

Adhyaya :   40

Shloka :   36

वीराय वीरभद्राय रक्षद्वीराय शूलिने ।। महादेवाय महते पशूनां पतये नमः ।। ३७ ।।
vīrāya vīrabhadrāya rakṣadvīrāya śūline || mahādevāya mahate paśūnāṃ pataye namaḥ || 37 ||

Samhita : 3

Adhyaya :   40

Shloka :   37

वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ।। नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ।। ३८ ।।
vīrātmane suvidyāya śrīkaṃṭhāya pinākine || namonaṃtāya sūkṣmāya namaste mṛtyumanyave || 38 ||

Samhita : 3

Adhyaya :   40

Shloka :   38

पराय परमेशाय परात्परतराय ते ।। परात्पराय विभवे नमस्ते विश्वमूर्तये ।। ३९।।
parāya parameśāya parātparatarāya te || parātparāya vibhave namaste viśvamūrtaye || 39||

Samhita : 3

Adhyaya :   40

Shloka :   39

नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।। भैरवाय शरण्याय त्र्यंबकाय विहारिणे ।। 2.2.41.४० ।।
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave || bhairavāya śaraṇyāya tryaṃbakāya vihāriṇe || 2.2.41.40 ||

Samhita : 3

Adhyaya :   40

Shloka :   40

मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ।। चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ।। ४१ ।।
mṛtyuṃjayāya śokāya triguṇāya guṇātmane || candrasūryāgninetrāya sarvakāraṇasetave || 41 ||

Samhita : 3

Adhyaya :   40

Shloka :   41

भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।। परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ।। ४२ ।।
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā || parabrahma nirvikārī cidānaṃdaḥprakāśavān || 42 ||

Samhita : 3

Adhyaya :   40

Shloka :   42

ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ।। मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ।। ४३।।
brahmaviṣṇviṃdracandrādipramukhāssakalāssurāḥ || munayaścāpare tvattassaṃprasūtā maheśvara || 43||

Samhita : 3

Adhyaya :   40

Shloka :   43

यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।। अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ।। ।। ४४ ।।
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā || aṣṭamūrtiritīśaśca tvamādyaḥ karuṇāmayaḥ || || 44 ||

Samhita : 3

Adhyaya :   40

Shloka :   44

त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ।। सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ।। ४५ ।।
tvadbhayādvāti vātoyaṃ dahatyagnirbhayāttava || sūryastapati te bhītyā mṛtyurdhāvati sarvataḥ || 45 ||

Samhita : 3

Adhyaya :   40

Shloka :   45

दयासिन्धो महेशान प्रसीद परमेश्वर ।। रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ।। ४६ ।।
dayāsindho maheśāna prasīda parameśvara || rakṣa rakṣa sadaivāsmān yasmānnaṣṭān vicetasaḥ || 46 ||

Samhita : 3

Adhyaya :   40

Shloka :   46

रक्षिताः सततं नाथ त्वयैव करुणानिधे ।। नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ।। ४७।।
rakṣitāḥ satataṃ nātha tvayaiva karuṇānidhe || nānāpadbhyo vayaṃ śaṃbho tathaivādya prapāhi naḥ || 47||

Samhita : 3

Adhyaya :   40

Shloka :   47

यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्।। असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः।। ४८।।
yajñasyoddharaṇaṃ nātha kuru śīghraṃ prasādakṛt|| asamāptasya durgeśa dakṣasya ca prajāpateḥ|| 48||

Samhita : 3

Adhyaya :   40

Shloka :   48

भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ।। पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्।। ४९।।
bhagokṣiṇī prapadyeta yajamānaśca jīvatu || pūṣṇo daṃtāśca rohaṃtu bhṛgoḥ śmaśrūṇi pūrvavat|| 49||

Samhita : 3

Adhyaya :   40

Shloka :   49

भवतानुग्रहीतानां देवादीनांश्च सर्वशः।। ।। आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ।। 2.2.41.५० ।।
bhavatānugrahītānāṃ devādīnāṃśca sarvaśaḥ|| || ārogyaṃ bhagnagātrāṇāṃ śaṃkara tvāyudhāśmabhiḥ || 2.2.41.50 ||

Samhita : 3

Adhyaya :   40

Shloka :   50

पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ।। रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ।। ५१ ।।
pūrṇabhāgostu te nāthāvaśiṣṭe'dhvarakarmaṇi || rudrabhāgena yajñaste kalpito nānyathā kvacit || 51 ||

Samhita : 3

Adhyaya :   40

Shloka :   51

इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ।। दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः।। ५२।।
ityuktvā saprajeśaśca rameśaśca kṛtāṃjaliḥ || daṃḍavatpatito bhūmau kṣamāpayitumudyataḥ|| 52||

Samhita : 3

Adhyaya :   40

Shloka :   52

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः।। ४१ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe devastutivarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ|| 41 ||

Samhita : 3

Adhyaya :   40

Shloka :   53

विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ।। ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ।। १ ।।
devadeva mahādeva laukikācārakṛtprabho || brahma tvāmīśvaraṃ śaṃbhuṃ jānīmaḥ kṛpayā tava || 1 ||

Samhita : 3

Adhyaya :   40

Shloka :   1

किं मोहयसि नस्तात मायया परया तव ।। दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ।। २ ।। ।
kiṃ mohayasi nastāta māyayā parayā tava || durjñeyayā sadā puṃsāṃ mohinyā parameśvara || 2 || |

Samhita : 3

Adhyaya :   40

Shloka :   2

प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ।। परब्रह्म परस्त्वं च मनोवाचामगोचरः ।। ३ ।।
prakṛtaḥ puruṣasyāpi jagato yonibījayoḥ || parabrahma parastvaṃ ca manovācāmagocaraḥ || 3 ||

Samhita : 3

Adhyaya :   40

Shloka :   3

त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ।। स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ।। ४ ।।
tvameva viśvaṃ sṛjasi pāsyatsi nijataṃtrataḥ || svarūpāṃ śivaśaktiṃ hi krīḍannūrṇapaṭo yathā || 4 ||

Samhita : 3

Adhyaya :   40

Shloka :   4

त्वमेव क्रतुमीशान ससर्जिथ दयापरः ।। दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ।। ५ ।।
tvameva kratumīśāna sasarjitha dayāparaḥ || dakṣeṇa sūtreṇa vibho sadā trayyabhipattaye || 5 ||

Samhita : 3

Adhyaya :   40

Shloka :   5

त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ।। शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ।। ६।।
tvayaiva lokevasitāssetavo yān dhṛtavratāḥ || śuddhān śraddadhate viprā vedamārgavicakṣaṇāḥ || 6||

Samhita : 3

Adhyaya :   40

Shloka :   6

कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ।। अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ।। ७।।
kartustvaṃ maṃgalānāṃ hi svaparaṃ tu mukhe vibho || amaṃgalānāṃ ca hitaṃ miśraṃ vātha viparyayam || 7||

Samhita : 3

Adhyaya :   40

Shloka :   7

सर्वकर्मफलानां हि सदा दाता त्वमेव हि।। सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ।। ८।।
sarvakarmaphalānāṃ hi sadā dātā tvameva hi|| sarve hi proktā hi yaśastatpatistvaṃ śrutiśrutaḥ || 8||

Samhita : 3

Adhyaya :   40

Shloka :   8

पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ।। वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ।। ९।।
pṛthagdhiyaḥ karmadṛśo'ruṃtudāśca durāśayāḥ || vitudaṃti parānmūḍhā duruktairmatsarānvitāḥ || 9||

Samhita : 3

Adhyaya :   40

Shloka :   9

तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ।। भगवन्परमेशान कृपां कुरु परप्रभो ।। 2.2.41.१०।।
teṣāṃ daivavadhānāṃ bho bhūyāttvacca vadho vibho || bhagavanparameśāna kṛpāṃ kuru paraprabho || 2.2.41.10||

Samhita : 3

Adhyaya :   40

Shloka :   10

नमो रुद्राय शांताय ब्रह्मणे परमात्मने।। कपर्दिने महेशाय ज्योत्स्नाय महते नमः ।। ११।।
namo rudrāya śāṃtāya brahmaṇe paramātmane|| kapardine maheśāya jyotsnāya mahate namaḥ || 11||

Samhita : 3

Adhyaya :   40

Shloka :   11

त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः।। त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ।। १२ ।।
tvaṃ hi viśvasṛjāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ|| triguṇātmā nirguṇaśca prakṛteḥ puruṣātparaḥ || 12 ||

Samhita : 3

Adhyaya :   40

Shloka :   12

नमस्ते नीलकंठाय वेधसे परमात्मने ।। विश्वाय विश्वबीजाय जगदानंदहेतवे ।। १३ ।।
namaste nīlakaṃṭhāya vedhase paramātmane || viśvāya viśvabījāya jagadānaṃdahetave || 13 ||

Samhita : 3

Adhyaya :   40

Shloka :   13

ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ।। हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ।। १४।।
oṃkārastvaṃ vaṣaṭkārassarvāraṃbhapravartakaḥ || haṃtakāssvadhākāro havyakavyānnabhuk sadā || 14||

Samhita : 3

Adhyaya :   40

Shloka :   14

कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ।। १५ ।।
kṛtaḥ kathaṃ yajñabhaṃgastvayā dharmaparāyaṇa|brahmaṇyastvaṃ mahādeva kathaṃ yajñahano vibho || 15 ||

Samhita : 3

Adhyaya :   40

Shloka :   15

ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ।। शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ।। १६ ।।
brāhmaṇānāṃ gavāṃ caiva dharmasya pratipālakaḥ || śaraṇyosi sadānaṃtyaḥ sarveṣāṃ prāṇināṃ prabho || 16 ||

Samhita : 3

Adhyaya :   40

Shloka :   16

नमस्ते भगवन् रुद्र भास्करामिततेजसे ।। नमो भवाय देवाय रसायांबुमयाय ते ।। ।। १७ ।।
namaste bhagavan rudra bhāskarāmitatejase || namo bhavāya devāya rasāyāṃbumayāya te || || 17 ||

Samhita : 3

Adhyaya :   40

Shloka :   17

शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ।। रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ।। १८ ।।
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ || rudrāyāgnisvarūpāya mahātejasvine namaḥ || 18 ||

Samhita : 3

Adhyaya :   40

Shloka :   18

ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ।। पशूनांपतये तुभ्यं यजमानाय वेधसे ।। १९ ।।
īśāya vāyave tubhyaṃ saṃsparśāya namonamaḥ || paśūnāṃpataye tubhyaṃ yajamānāya vedhase || 19 ||

Samhita : 3

Adhyaya :   40

Shloka :   19

भीमाय व्योमरूपाय शब्दमात्राय ते नमः ।। महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ।। 2.2.41.२० ।।
bhīmāya vyomarūpāya śabdamātrāya te namaḥ || mahādevāya somāya pravṛttāya namostu te || 2.2.41.20 ||

Samhita : 3

Adhyaya :   40

Shloka :   20

उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ।। नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।। ।। २१ ।।
ugrāya sūryarūpāya namaste karmayogine || namaste kālakālāya namaste rudra manyave || || 21 ||

Samhita : 3

Adhyaya :   40

Shloka :   21

नमश्शिवाय भीमाय शंकराय शिवाय ते ।। उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ।। २२ ।।
namaśśivāya bhīmāya śaṃkarāya śivāya te || ugrosi sarva bhūtānāṃ niyaṃtā yacchivosi naḥ || 22 ||

Samhita : 3

Adhyaya :   40

Shloka :   22

मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ।। अम्बिकापतये तुभ्यमुमायाः पतये नमः ।। २३ ।।
mayaskarāya viśvāya brahmaṇe hyārtināśine || ambikāpataye tubhyamumāyāḥ pataye namaḥ || 23 ||

Samhita : 3

Adhyaya :   40

Shloka :   23

शर्वाय सर्वरूपाय पुरुषाय परात्मने ।। सदसद्व्यक्तिहीनाय महतः कारणाय ते ।। २४।।
śarvāya sarvarūpāya puruṣāya parātmane || sadasadvyaktihīnāya mahataḥ kāraṇāya te || 24||

Samhita : 3

Adhyaya :   40

Shloka :   24

जाताय बहुधा लोके प्रभूताय नमोनमः ।। नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ।। २५ ।।
jātāya bahudhā loke prabhūtāya namonamaḥ || nīlāya nīlarudrāya kadrudrāya pracetase || 25 ||

Samhita : 3

Adhyaya :   40

Shloka :   25

मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।। महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ।। २६ ।।
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ || mahīyase namastubhyaṃ haṃtre devāriṇāṃ sadā || 26 ||

Samhita : 3

Adhyaya :   40

Shloka :   26

ताराय च सुताराय तरुणाय सुतेजसे ।। हरिकेशाय देवाय महेशाय नमोनमः ।। २७ ।।
tārāya ca sutārāya taruṇāya sutejase || harikeśāya devāya maheśāya namonamaḥ || 27 ||

Samhita : 3

Adhyaya :   40

Shloka :   27

देवानां शंभवे तुभ्यं विभवे परमात्मने ।। परमाय नमस्तुभ्यं कालकंठाय ते नमः ।। २८ ।।
devānāṃ śaṃbhave tubhyaṃ vibhave paramātmane || paramāya namastubhyaṃ kālakaṃṭhāya te namaḥ || 28 ||

Samhita : 3

Adhyaya :   40

Shloka :   28

हिरण्याय परेशाय हिरण्यवपुषे नमः ।। भीमाय भीमरूपाय भीमकर्मरताय च ।। २९ ।।
hiraṇyāya pareśāya hiraṇyavapuṣe namaḥ || bhīmāya bhīmarūpāya bhīmakarmaratāya ca || 29 ||

Samhita : 3

Adhyaya :   40

Shloka :   29

भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ।। नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ।। 2.2.41.३० ।।
bhasmadigdhaśarīrāya rudrākṣābharaṇāya ca || namo hrasvāya dīrghāya vāmanāya namostu te || 2.2.41.30 ||

Samhita : 3

Adhyaya :   40

Shloka :   30

दूरेवधाय ते देवा ग्रेवधाय नमोनमः ।। धन्विने शूलिने तुभ्यं गदिने हलिने नमः ।। ३१ ।।
dūrevadhāya te devā grevadhāya namonamaḥ || dhanvine śūline tubhyaṃ gadine haline namaḥ || 31 ||

Samhita : 3

Adhyaya :   40

Shloka :   31

नानायुधधरायैव दैत्यदानवनाशिने ।। सद्याय सद्यरूपाय सद्योजाताय वै नमः ।। ३२ ।।
nānāyudhadharāyaiva daityadānavanāśine || sadyāya sadyarūpāya sadyojātāya vai namaḥ || 32 ||

Samhita : 3

Adhyaya :   40

Shloka :   32

वामाय वामरूपाय वामनेत्राय ते नमः ।। अघोराय परेशाय विकटाय नमोनमः ।। ३३ ।।
vāmāya vāmarūpāya vāmanetrāya te namaḥ || aghorāya pareśāya vikaṭāya namonamaḥ || 33 ||

Samhita : 3

Adhyaya :   40

Shloka :   33

तत्पुरुषाय नाथाय पुराणपुरुषाय च ।। पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ।। ३४ ।।
tatpuruṣāya nāthāya purāṇapuruṣāya ca || puruṣārthapradānāya vratine parameṣṭhine || 34 ||

Samhita : 3

Adhyaya :   40

Shloka :   34

ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ।। ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ।। ३५ ।।
īśānāya namastubhyamīśvarāya namo namaḥ || brahmaṇe brahmarūpāya namassākṣātparātmane || 35 ||

Samhita : 3

Adhyaya :   40

Shloka :   35

उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ।। कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ।। ३६ ।।
ugrosi sarvaduṣṭānāṃ niyaṃtāsi śivosi naḥ || kālakūṭāśine tubhyaṃ devādyavana kāriṇe || 36 ||

Samhita : 3

Adhyaya :   40

Shloka :   36

वीराय वीरभद्राय रक्षद्वीराय शूलिने ।। महादेवाय महते पशूनां पतये नमः ।। ३७ ।।
vīrāya vīrabhadrāya rakṣadvīrāya śūline || mahādevāya mahate paśūnāṃ pataye namaḥ || 37 ||

Samhita : 3

Adhyaya :   40

Shloka :   37

वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ।। नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ।। ३८ ।।
vīrātmane suvidyāya śrīkaṃṭhāya pinākine || namonaṃtāya sūkṣmāya namaste mṛtyumanyave || 38 ||

Samhita : 3

Adhyaya :   40

Shloka :   38

पराय परमेशाय परात्परतराय ते ।। परात्पराय विभवे नमस्ते विश्वमूर्तये ।। ३९।।
parāya parameśāya parātparatarāya te || parātparāya vibhave namaste viśvamūrtaye || 39||

Samhita : 3

Adhyaya :   40

Shloka :   39

नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ।। भैरवाय शरण्याय त्र्यंबकाय विहारिणे ।। 2.2.41.४० ।।
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave || bhairavāya śaraṇyāya tryaṃbakāya vihāriṇe || 2.2.41.40 ||

Samhita : 3

Adhyaya :   40

Shloka :   40

मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ।। चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ।। ४१ ।।
mṛtyuṃjayāya śokāya triguṇāya guṇātmane || candrasūryāgninetrāya sarvakāraṇasetave || 41 ||

Samhita : 3

Adhyaya :   40

Shloka :   41

भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ।। परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ।। ४२ ।।
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā || parabrahma nirvikārī cidānaṃdaḥprakāśavān || 42 ||

Samhita : 3

Adhyaya :   40

Shloka :   42

ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ।। मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ।। ४३।।
brahmaviṣṇviṃdracandrādipramukhāssakalāssurāḥ || munayaścāpare tvattassaṃprasūtā maheśvara || 43||

Samhita : 3

Adhyaya :   40

Shloka :   43

यतो बिभर्षि सकलं विभज्य तनुमष्टधा ।। अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ।। ।। ४४ ।।
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā || aṣṭamūrtiritīśaśca tvamādyaḥ karuṇāmayaḥ || || 44 ||

Samhita : 3

Adhyaya :   40

Shloka :   44

त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ।। सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ।। ४५ ।।
tvadbhayādvāti vātoyaṃ dahatyagnirbhayāttava || sūryastapati te bhītyā mṛtyurdhāvati sarvataḥ || 45 ||

Samhita : 3

Adhyaya :   40

Shloka :   45

दयासिन्धो महेशान प्रसीद परमेश्वर ।। रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ।। ४६ ।।
dayāsindho maheśāna prasīda parameśvara || rakṣa rakṣa sadaivāsmān yasmānnaṣṭān vicetasaḥ || 46 ||

Samhita : 3

Adhyaya :   40

Shloka :   46

रक्षिताः सततं नाथ त्वयैव करुणानिधे ।। नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ।। ४७।।
rakṣitāḥ satataṃ nātha tvayaiva karuṇānidhe || nānāpadbhyo vayaṃ śaṃbho tathaivādya prapāhi naḥ || 47||

Samhita : 3

Adhyaya :   40

Shloka :   47

यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्।। असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः।। ४८।।
yajñasyoddharaṇaṃ nātha kuru śīghraṃ prasādakṛt|| asamāptasya durgeśa dakṣasya ca prajāpateḥ|| 48||

Samhita : 3

Adhyaya :   40

Shloka :   48

भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ।। पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्।। ४९।।
bhagokṣiṇī prapadyeta yajamānaśca jīvatu || pūṣṇo daṃtāśca rohaṃtu bhṛgoḥ śmaśrūṇi pūrvavat|| 49||

Samhita : 3

Adhyaya :   40

Shloka :   49

भवतानुग्रहीतानां देवादीनांश्च सर्वशः।। ।। आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ।। 2.2.41.५० ।।
bhavatānugrahītānāṃ devādīnāṃśca sarvaśaḥ|| || ārogyaṃ bhagnagātrāṇāṃ śaṃkara tvāyudhāśmabhiḥ || 2.2.41.50 ||

Samhita : 3

Adhyaya :   40

Shloka :   50

पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ।। रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ।। ५१ ।।
pūrṇabhāgostu te nāthāvaśiṣṭe'dhvarakarmaṇi || rudrabhāgena yajñaste kalpito nānyathā kvacit || 51 ||

Samhita : 3

Adhyaya :   40

Shloka :   51

इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ।। दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः।। ५२।।
ityuktvā saprajeśaśca rameśaśca kṛtāṃjaliḥ || daṃḍavatpatito bhūmau kṣamāpayitumudyataḥ|| 52||

Samhita : 3

Adhyaya :   40

Shloka :   52

इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः।। ४१ ।।
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe devastutivarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ|| 41 ||

Samhita : 3

Adhyaya :   40

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In