| |
|

This overlay will guide you through the buttons:

विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ॥ ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ॥ १ ॥
devadeva mahādeva laukikācārakṛtprabho .. brahma tvāmīśvaraṃ śaṃbhuṃ jānīmaḥ kṛpayā tava .. 1 ..
किं मोहयसि नस्तात मायया परया तव ॥ दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २ ॥ ।
kiṃ mohayasi nastāta māyayā parayā tava .. durjñeyayā sadā puṃsāṃ mohinyā parameśvara .. 2 .. .
प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ॥ परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३ ॥
prakṛtaḥ puruṣasyāpi jagato yonibījayoḥ .. parabrahma parastvaṃ ca manovācāmagocaraḥ .. 3 ..
त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ॥ स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४ ॥
tvameva viśvaṃ sṛjasi pāsyatsi nijataṃtrataḥ .. svarūpāṃ śivaśaktiṃ hi krīḍannūrṇapaṭo yathā .. 4 ..
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ॥ दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५ ॥
tvameva kratumīśāna sasarjitha dayāparaḥ .. dakṣeṇa sūtreṇa vibho sadā trayyabhipattaye .. 5 ..
त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ॥ शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥
tvayaiva lokevasitāssetavo yān dhṛtavratāḥ .. śuddhān śraddadhate viprā vedamārgavicakṣaṇāḥ .. 6..
कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ॥ अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥
kartustvaṃ maṃgalānāṃ hi svaparaṃ tu mukhe vibho .. amaṃgalānāṃ ca hitaṃ miśraṃ vātha viparyayam .. 7..
सर्वकर्मफलानां हि सदा दाता त्वमेव हि॥ सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥
sarvakarmaphalānāṃ hi sadā dātā tvameva hi.. sarve hi proktā hi yaśastatpatistvaṃ śrutiśrutaḥ .. 8..
पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ॥ वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥
pṛthagdhiyaḥ karmadṛśo'ruṃtudāśca durāśayāḥ .. vitudaṃti parānmūḍhā duruktairmatsarānvitāḥ .. 9..
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ॥ भगवन्परमेशान कृपां कुरु परप्रभो ॥ 2.2.41.१०॥
teṣāṃ daivavadhānāṃ bho bhūyāttvacca vadho vibho .. bhagavanparameśāna kṛpāṃ kuru paraprabho .. 2.2.41.10..
नमो रुद्राय शांताय ब्रह्मणे परमात्मने॥ कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥
namo rudrāya śāṃtāya brahmaṇe paramātmane.. kapardine maheśāya jyotsnāya mahate namaḥ .. 11..
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः॥ त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२ ॥
tvaṃ hi viśvasṛjāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ.. triguṇātmā nirguṇaśca prakṛteḥ puruṣātparaḥ .. 12 ..
नमस्ते नीलकंठाय वेधसे परमात्मने ॥ विश्वाय विश्वबीजाय जगदानंदहेतवे ॥ १३ ॥
namaste nīlakaṃṭhāya vedhase paramātmane .. viśvāya viśvabījāya jagadānaṃdahetave .. 13 ..
ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ॥ हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥
oṃkārastvaṃ vaṣaṭkārassarvāraṃbhapravartakaḥ .. haṃtakāssvadhākāro havyakavyānnabhuk sadā .. 14..
कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५ ॥
kṛtaḥ kathaṃ yajñabhaṃgastvayā dharmaparāyaṇa.brahmaṇyastvaṃ mahādeva kathaṃ yajñahano vibho .. 15 ..
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ॥ शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ॥ १६ ॥
brāhmaṇānāṃ gavāṃ caiva dharmasya pratipālakaḥ .. śaraṇyosi sadānaṃtyaḥ sarveṣāṃ prāṇināṃ prabho .. 16 ..
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ नमो भवाय देवाय रसायांबुमयाय ते ॥ ॥ १७ ॥
namaste bhagavan rudra bhāskarāmitatejase .. namo bhavāya devāya rasāyāṃbumayāya te .. .. 17 ..
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ॥ रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८ ॥
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ .. rudrāyāgnisvarūpāya mahātejasvine namaḥ .. 18 ..
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ॥ पशूनांपतये तुभ्यं यजमानाय वेधसे ॥ १९ ॥
īśāya vāyave tubhyaṃ saṃsparśāya namonamaḥ .. paśūnāṃpataye tubhyaṃ yajamānāya vedhase .. 19 ..
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ॥ 2.2.41.२० ॥
bhīmāya vyomarūpāya śabdamātrāya te namaḥ .. mahādevāya somāya pravṛttāya namostu te .. 2.2.41.20 ..
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ॥ नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ॥ ॥ २१ ॥
ugrāya sūryarūpāya namaste karmayogine .. namaste kālakālāya namaste rudra manyave .. .. 21 ..
नमश्शिवाय भीमाय शंकराय शिवाय ते ॥ उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ॥ २२ ॥
namaśśivāya bhīmāya śaṃkarāya śivāya te .. ugrosi sarva bhūtānāṃ niyaṃtā yacchivosi naḥ .. 22 ..
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ॥ अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३ ॥
mayaskarāya viśvāya brahmaṇe hyārtināśine .. ambikāpataye tubhyamumāyāḥ pataye namaḥ .. 23 ..
शर्वाय सर्वरूपाय पुरुषाय परात्मने ॥ सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥
śarvāya sarvarūpāya puruṣāya parātmane .. sadasadvyaktihīnāya mahataḥ kāraṇāya te .. 24..
जाताय बहुधा लोके प्रभूताय नमोनमः ॥ नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५ ॥
jātāya bahudhā loke prabhūtāya namonamaḥ .. nīlāya nīlarudrāya kadrudrāya pracetase .. 25 ..
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ॥ महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ॥ २६ ॥
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ .. mahīyase namastubhyaṃ haṃtre devāriṇāṃ sadā .. 26 ..
ताराय च सुताराय तरुणाय सुतेजसे ॥ हरिकेशाय देवाय महेशाय नमोनमः ॥ २७ ॥
tārāya ca sutārāya taruṇāya sutejase .. harikeśāya devāya maheśāya namonamaḥ .. 27 ..
देवानां शंभवे तुभ्यं विभवे परमात्मने ॥ परमाय नमस्तुभ्यं कालकंठाय ते नमः ॥ २८ ॥
devānāṃ śaṃbhave tubhyaṃ vibhave paramātmane .. paramāya namastubhyaṃ kālakaṃṭhāya te namaḥ .. 28 ..
हिरण्याय परेशाय हिरण्यवपुषे नमः ॥ भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९ ॥
hiraṇyāya pareśāya hiraṇyavapuṣe namaḥ .. bhīmāya bhīmarūpāya bhīmakarmaratāya ca .. 29 ..
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ॥ नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ॥ 2.2.41.३० ॥
bhasmadigdhaśarīrāya rudrākṣābharaṇāya ca .. namo hrasvāya dīrghāya vāmanāya namostu te .. 2.2.41.30 ..
दूरेवधाय ते देवा ग्रेवधाय नमोनमः ॥ धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१ ॥
dūrevadhāya te devā grevadhāya namonamaḥ .. dhanvine śūline tubhyaṃ gadine haline namaḥ .. 31 ..
नानायुधधरायैव दैत्यदानवनाशिने ॥ सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२ ॥
nānāyudhadharāyaiva daityadānavanāśine .. sadyāya sadyarūpāya sadyojātāya vai namaḥ .. 32 ..
वामाय वामरूपाय वामनेत्राय ते नमः ॥ अघोराय परेशाय विकटाय नमोनमः ॥ ३३ ॥
vāmāya vāmarūpāya vāmanetrāya te namaḥ .. aghorāya pareśāya vikaṭāya namonamaḥ .. 33 ..
तत्पुरुषाय नाथाय पुराणपुरुषाय च ॥ पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४ ॥
tatpuruṣāya nāthāya purāṇapuruṣāya ca .. puruṣārthapradānāya vratine parameṣṭhine .. 34 ..
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ॥ ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ॥ ३५ ॥
īśānāya namastubhyamīśvarāya namo namaḥ .. brahmaṇe brahmarūpāya namassākṣātparātmane .. 35 ..
उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ॥ कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ॥ ३६ ॥
ugrosi sarvaduṣṭānāṃ niyaṃtāsi śivosi naḥ .. kālakūṭāśine tubhyaṃ devādyavana kāriṇe .. 36 ..
वीराय वीरभद्राय रक्षद्वीराय शूलिने ॥ महादेवाय महते पशूनां पतये नमः ॥ ३७ ॥
vīrāya vīrabhadrāya rakṣadvīrāya śūline .. mahādevāya mahate paśūnāṃ pataye namaḥ .. 37 ..
वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ॥ नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८ ॥
vīrātmane suvidyāya śrīkaṃṭhāya pinākine .. namonaṃtāya sūkṣmāya namaste mṛtyumanyave .. 38 ..
पराय परमेशाय परात्परतराय ते ॥ परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥
parāya parameśāya parātparatarāya te .. parātparāya vibhave namaste viśvamūrtaye .. 39..
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ भैरवाय शरण्याय त्र्यंबकाय विहारिणे ॥ 2.2.41.४० ॥
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave .. bhairavāya śaraṇyāya tryaṃbakāya vihāriṇe .. 2.2.41.40 ..
मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ॥ चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१ ॥
mṛtyuṃjayāya śokāya triguṇāya guṇātmane .. candrasūryāgninetrāya sarvakāraṇasetave .. 41 ..
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ॥ परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ॥ ४२ ॥
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā .. parabrahma nirvikārī cidānaṃdaḥprakāśavān .. 42 ..
ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ॥ मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ॥ ४३॥
brahmaviṣṇviṃdracandrādipramukhāssakalāssurāḥ .. munayaścāpare tvattassaṃprasūtā maheśvara .. 43..
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ॥ ४४ ॥
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā .. aṣṭamūrtiritīśaśca tvamādyaḥ karuṇāmayaḥ .. .. 44 ..
त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ॥ सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५ ॥
tvadbhayādvāti vātoyaṃ dahatyagnirbhayāttava .. sūryastapati te bhītyā mṛtyurdhāvati sarvataḥ .. 45 ..
दयासिन्धो महेशान प्रसीद परमेश्वर ॥ रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६ ॥
dayāsindho maheśāna prasīda parameśvara .. rakṣa rakṣa sadaivāsmān yasmānnaṣṭān vicetasaḥ .. 46 ..
रक्षिताः सततं नाथ त्वयैव करुणानिधे ॥ नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ॥ ४७॥
rakṣitāḥ satataṃ nātha tvayaiva karuṇānidhe .. nānāpadbhyo vayaṃ śaṃbho tathaivādya prapāhi naḥ .. 47..
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्॥ असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः॥ ४८॥
yajñasyoddharaṇaṃ nātha kuru śīghraṃ prasādakṛt.. asamāptasya durgeśa dakṣasya ca prajāpateḥ.. 48..
भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ॥ पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्॥ ४९॥
bhagokṣiṇī prapadyeta yajamānaśca jīvatu .. pūṣṇo daṃtāśca rohaṃtu bhṛgoḥ śmaśrūṇi pūrvavat.. 49..
भवतानुग्रहीतानां देवादीनांश्च सर्वशः॥ ॥ आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ॥ 2.2.41.५० ॥
bhavatānugrahītānāṃ devādīnāṃśca sarvaśaḥ.. .. ārogyaṃ bhagnagātrāṇāṃ śaṃkara tvāyudhāśmabhiḥ .. 2.2.41.50 ..
पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ॥ रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१ ॥
pūrṇabhāgostu te nāthāvaśiṣṭe'dhvarakarmaṇi .. rudrabhāgena yajñaste kalpito nānyathā kvacit .. 51 ..
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ॥ दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः॥ ५२॥
ityuktvā saprajeśaśca rameśaśca kṛtāṃjaliḥ .. daṃḍavatpatito bhūmau kṣamāpayitumudyataḥ.. 52..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः॥ ४१ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe devastutivarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ.. 41 ..
विष्ण्वादय ऊचुः ।।
देवदेव महादेव लौकिकाचारकृत्प्रभो ॥ ब्रह्म त्वामीश्वरं शंभुं जानीमः कृपया तव ॥ १ ॥
devadeva mahādeva laukikācārakṛtprabho .. brahma tvāmīśvaraṃ śaṃbhuṃ jānīmaḥ kṛpayā tava .. 1 ..
किं मोहयसि नस्तात मायया परया तव ॥ दुर्ज्ञेयया सदा पुंसां मोहिन्या परमेश्वर ॥ २ ॥ ।
kiṃ mohayasi nastāta māyayā parayā tava .. durjñeyayā sadā puṃsāṃ mohinyā parameśvara .. 2 .. .
प्रकृतः पुरुषस्यापि जगतो योनिबीजयोः ॥ परब्रह्म परस्त्वं च मनोवाचामगोचरः ॥ ३ ॥
prakṛtaḥ puruṣasyāpi jagato yonibījayoḥ .. parabrahma parastvaṃ ca manovācāmagocaraḥ .. 3 ..
त्वमेव विश्वं सृजसि पास्यत्सि निजतंत्रतः ॥ स्वरूपां शिवशक्तिं हि क्रीडन्नूर्णपटो यथा ॥ ४ ॥
tvameva viśvaṃ sṛjasi pāsyatsi nijataṃtrataḥ .. svarūpāṃ śivaśaktiṃ hi krīḍannūrṇapaṭo yathā .. 4 ..
त्वमेव क्रतुमीशान ससर्जिथ दयापरः ॥ दक्षेण सूत्रेण विभो सदा त्रय्यभिपत्तये ॥ ५ ॥
tvameva kratumīśāna sasarjitha dayāparaḥ .. dakṣeṇa sūtreṇa vibho sadā trayyabhipattaye .. 5 ..
त्वयैव लोकेवसितास्सेतवो यान् धृतव्रताः ॥ शुद्धान् श्रद्दधते विप्रा वेदमार्गविचक्षणाः ॥ ६॥
tvayaiva lokevasitāssetavo yān dhṛtavratāḥ .. śuddhān śraddadhate viprā vedamārgavicakṣaṇāḥ .. 6..
कर्तुस्त्वं मंगलानां हि स्वपरं तु मुखे विभो ॥ अमंगलानां च हितं मिश्रं वाथ विपर्ययम् ॥ ७॥
kartustvaṃ maṃgalānāṃ hi svaparaṃ tu mukhe vibho .. amaṃgalānāṃ ca hitaṃ miśraṃ vātha viparyayam .. 7..
सर्वकर्मफलानां हि सदा दाता त्वमेव हि॥ सर्वे हि प्रोक्ता हि यशस्तत्पतिस्त्वं श्रुतिश्रुतः ॥ ८॥
sarvakarmaphalānāṃ hi sadā dātā tvameva hi.. sarve hi proktā hi yaśastatpatistvaṃ śrutiśrutaḥ .. 8..
पृथग्धियः कर्मदृशोऽरुंतुदाश्च दुराशयाः ॥ वितुदंति परान्मूढा दुरुक्तैर्मत्सरान्विताः ॥ ९॥
pṛthagdhiyaḥ karmadṛśo'ruṃtudāśca durāśayāḥ .. vitudaṃti parānmūḍhā duruktairmatsarānvitāḥ .. 9..
तेषां दैववधानां भो भूयात्त्वच्च वधो विभो ॥ भगवन्परमेशान कृपां कुरु परप्रभो ॥ 2.2.41.१०॥
teṣāṃ daivavadhānāṃ bho bhūyāttvacca vadho vibho .. bhagavanparameśāna kṛpāṃ kuru paraprabho .. 2.2.41.10..
नमो रुद्राय शांताय ब्रह्मणे परमात्मने॥ कपर्दिने महेशाय ज्योत्स्नाय महते नमः ॥ ११॥
namo rudrāya śāṃtāya brahmaṇe paramātmane.. kapardine maheśāya jyotsnāya mahate namaḥ .. 11..
त्वं हि विश्वसृजां स्रष्टा धाता त्वं प्रपितामहः॥ त्रिगुणात्मा निर्गुणश्च प्रकृतेः पुरुषात्परः ॥ १२ ॥
tvaṃ hi viśvasṛjāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ.. triguṇātmā nirguṇaśca prakṛteḥ puruṣātparaḥ .. 12 ..
नमस्ते नीलकंठाय वेधसे परमात्मने ॥ विश्वाय विश्वबीजाय जगदानंदहेतवे ॥ १३ ॥
namaste nīlakaṃṭhāya vedhase paramātmane .. viśvāya viśvabījāya jagadānaṃdahetave .. 13 ..
ओंकारस्त्वं वषट्कारस्सर्वारंभप्रवर्तकः ॥ हंतकास्स्वधाकारो हव्यकव्यान्नभुक् सदा ॥ १४॥
oṃkārastvaṃ vaṣaṭkārassarvāraṃbhapravartakaḥ .. haṃtakāssvadhākāro havyakavyānnabhuk sadā .. 14..
कृतः कथं यज्ञभंगस्त्वया धर्मपरायण।ब्रह्मण्यस्त्वं महादेव कथं यज्ञहनो विभो ॥ १५ ॥
kṛtaḥ kathaṃ yajñabhaṃgastvayā dharmaparāyaṇa.brahmaṇyastvaṃ mahādeva kathaṃ yajñahano vibho .. 15 ..
ब्राह्मणानां गवां चैव धर्मस्य प्रतिपालकः ॥ शरण्योसि सदानंत्यः सर्वेषां प्राणिनां प्रभो ॥ १६ ॥
brāhmaṇānāṃ gavāṃ caiva dharmasya pratipālakaḥ .. śaraṇyosi sadānaṃtyaḥ sarveṣāṃ prāṇināṃ prabho .. 16 ..
नमस्ते भगवन् रुद्र भास्करामिततेजसे ॥ नमो भवाय देवाय रसायांबुमयाय ते ॥ ॥ १७ ॥
namaste bhagavan rudra bhāskarāmitatejase .. namo bhavāya devāya rasāyāṃbumayāya te .. .. 17 ..
शर्वाय क्षितिरूपाय सदा सुरभिणे नमः ॥ रुद्रायाग्निस्वरूपाय महातेजस्विने नमः ॥ १८ ॥
śarvāya kṣitirūpāya sadā surabhiṇe namaḥ .. rudrāyāgnisvarūpāya mahātejasvine namaḥ .. 18 ..
ईशाय वायवे तुभ्यं संस्पर्शाय नमोनमः ॥ पशूनांपतये तुभ्यं यजमानाय वेधसे ॥ १९ ॥
īśāya vāyave tubhyaṃ saṃsparśāya namonamaḥ .. paśūnāṃpataye tubhyaṃ yajamānāya vedhase .. 19 ..
भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥ महादेवाय सोमाय प्रवृत्ताय नमोस्तु ते ॥ 2.2.41.२० ॥
bhīmāya vyomarūpāya śabdamātrāya te namaḥ .. mahādevāya somāya pravṛttāya namostu te .. 2.2.41.20 ..
उग्राय सूर्यरूपाय नमस्ते कर्मयोगिने ॥ नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ॥ ॥ २१ ॥
ugrāya sūryarūpāya namaste karmayogine .. namaste kālakālāya namaste rudra manyave .. .. 21 ..
नमश्शिवाय भीमाय शंकराय शिवाय ते ॥ उग्रोसि सर्व भूतानां नियंता यच्छिवोसि नः ॥ २२ ॥
namaśśivāya bhīmāya śaṃkarāya śivāya te .. ugrosi sarva bhūtānāṃ niyaṃtā yacchivosi naḥ .. 22 ..
मयस्कराय विश्वाय ब्रह्मणे ह्यार्तिनाशिने ॥ अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २३ ॥
mayaskarāya viśvāya brahmaṇe hyārtināśine .. ambikāpataye tubhyamumāyāḥ pataye namaḥ .. 23 ..
शर्वाय सर्वरूपाय पुरुषाय परात्मने ॥ सदसद्व्यक्तिहीनाय महतः कारणाय ते ॥ २४॥
śarvāya sarvarūpāya puruṣāya parātmane .. sadasadvyaktihīnāya mahataḥ kāraṇāya te .. 24..
जाताय बहुधा लोके प्रभूताय नमोनमः ॥ नीलाय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥ २५ ॥
jātāya bahudhā loke prabhūtāya namonamaḥ .. nīlāya nīlarudrāya kadrudrāya pracetase .. 25 ..
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ॥ महीयसे नमस्तुभ्यं हंत्रे देवारिणां सदा ॥ २६ ॥
mīḍhuṣṭamāya devāya śipiviṣṭāya te namaḥ .. mahīyase namastubhyaṃ haṃtre devāriṇāṃ sadā .. 26 ..
ताराय च सुताराय तरुणाय सुतेजसे ॥ हरिकेशाय देवाय महेशाय नमोनमः ॥ २७ ॥
tārāya ca sutārāya taruṇāya sutejase .. harikeśāya devāya maheśāya namonamaḥ .. 27 ..
देवानां शंभवे तुभ्यं विभवे परमात्मने ॥ परमाय नमस्तुभ्यं कालकंठाय ते नमः ॥ २८ ॥
devānāṃ śaṃbhave tubhyaṃ vibhave paramātmane .. paramāya namastubhyaṃ kālakaṃṭhāya te namaḥ .. 28 ..
हिरण्याय परेशाय हिरण्यवपुषे नमः ॥ भीमाय भीमरूपाय भीमकर्मरताय च ॥ २९ ॥
hiraṇyāya pareśāya hiraṇyavapuṣe namaḥ .. bhīmāya bhīmarūpāya bhīmakarmaratāya ca .. 29 ..
भस्मदिग्धशरीराय रुद्राक्षाभरणाय च ॥ नमो ह्रस्वाय दीर्घाय वामनाय नमोस्तु ते ॥ 2.2.41.३० ॥
bhasmadigdhaśarīrāya rudrākṣābharaṇāya ca .. namo hrasvāya dīrghāya vāmanāya namostu te .. 2.2.41.30 ..
दूरेवधाय ते देवा ग्रेवधाय नमोनमः ॥ धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३१ ॥
dūrevadhāya te devā grevadhāya namonamaḥ .. dhanvine śūline tubhyaṃ gadine haline namaḥ .. 31 ..
नानायुधधरायैव दैत्यदानवनाशिने ॥ सद्याय सद्यरूपाय सद्योजाताय वै नमः ॥ ३२ ॥
nānāyudhadharāyaiva daityadānavanāśine .. sadyāya sadyarūpāya sadyojātāya vai namaḥ .. 32 ..
वामाय वामरूपाय वामनेत्राय ते नमः ॥ अघोराय परेशाय विकटाय नमोनमः ॥ ३३ ॥
vāmāya vāmarūpāya vāmanetrāya te namaḥ .. aghorāya pareśāya vikaṭāya namonamaḥ .. 33 ..
तत्पुरुषाय नाथाय पुराणपुरुषाय च ॥ पुरुषार्थप्रदानाय व्रतिने परमेष्ठिने ॥ ३४ ॥
tatpuruṣāya nāthāya purāṇapuruṣāya ca .. puruṣārthapradānāya vratine parameṣṭhine .. 34 ..
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ॥ ब्रह्मणे ब्रह्मरूपाय नमस्साक्षात्परात्मने ॥ ३५ ॥
īśānāya namastubhyamīśvarāya namo namaḥ .. brahmaṇe brahmarūpāya namassākṣātparātmane .. 35 ..
उग्रोसि सर्वदुष्टानां नियंतासि शिवोसि नः ॥ कालकूटाशिने तुभ्यं देवाद्यवन कारिणे ॥ ३६ ॥
ugrosi sarvaduṣṭānāṃ niyaṃtāsi śivosi naḥ .. kālakūṭāśine tubhyaṃ devādyavana kāriṇe .. 36 ..
वीराय वीरभद्राय रक्षद्वीराय शूलिने ॥ महादेवाय महते पशूनां पतये नमः ॥ ३७ ॥
vīrāya vīrabhadrāya rakṣadvīrāya śūline .. mahādevāya mahate paśūnāṃ pataye namaḥ .. 37 ..
वीरात्मने सुविद्याय श्रीकंठाय पिनाकिने ॥ नमोनंताय सूक्ष्माय नमस्ते मृत्युमन्यवे ॥ ३८ ॥
vīrātmane suvidyāya śrīkaṃṭhāya pinākine .. namonaṃtāya sūkṣmāya namaste mṛtyumanyave .. 38 ..
पराय परमेशाय परात्परतराय ते ॥ परात्पराय विभवे नमस्ते विश्वमूर्तये ॥ ३९॥
parāya parameśāya parātparatarāya te .. parātparāya vibhave namaste viśvamūrtaye .. 39..
नमो विष्णुकलत्राय विष्णुक्षेत्राय भानवे ॥ भैरवाय शरण्याय त्र्यंबकाय विहारिणे ॥ 2.2.41.४० ॥
namo viṣṇukalatrāya viṣṇukṣetrāya bhānave .. bhairavāya śaraṇyāya tryaṃbakāya vihāriṇe .. 2.2.41.40 ..
मृत्युंजयाय शोकाय त्रिगुणाय गुणात्मने ॥ चन्द्रसूर्याग्निनेत्राय सर्वकारणसेतवे ॥ ४१ ॥
mṛtyuṃjayāya śokāya triguṇāya guṇātmane .. candrasūryāgninetrāya sarvakāraṇasetave .. 41 ..
भवता हि जगत्सर्वं व्याप्तं स्वेनैव तेजसा ॥ परब्रह्म निर्विकारी चिदानंदःप्रकाशवान् ॥ ४२ ॥
bhavatā hi jagatsarvaṃ vyāptaṃ svenaiva tejasā .. parabrahma nirvikārī cidānaṃdaḥprakāśavān .. 42 ..
ब्रह्मविष्ण्विंद्रचन्द्रादिप्रमुखास्सकलास्सुराः ॥ मुनयश्चापरे त्वत्तस्संप्रसूता महेश्वर ॥ ४३॥
brahmaviṣṇviṃdracandrādipramukhāssakalāssurāḥ .. munayaścāpare tvattassaṃprasūtā maheśvara .. 43..
यतो बिभर्षि सकलं विभज्य तनुमष्टधा ॥ अष्टमूर्तिरितीशश्च त्वमाद्यः करुणामयः ॥ ॥ ४४ ॥
yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā .. aṣṭamūrtiritīśaśca tvamādyaḥ karuṇāmayaḥ .. .. 44 ..
त्वद्भयाद्वाति वातोयं दहत्यग्निर्भयात्तव ॥ सूर्यस्तपति ते भीत्या मृत्युर्धावति सर्वतः ॥ ४५ ॥
tvadbhayādvāti vātoyaṃ dahatyagnirbhayāttava .. sūryastapati te bhītyā mṛtyurdhāvati sarvataḥ .. 45 ..
दयासिन्धो महेशान प्रसीद परमेश्वर ॥ रक्ष रक्ष सदैवास्मान् यस्मान्नष्टान् विचेतसः ॥ ४६ ॥
dayāsindho maheśāna prasīda parameśvara .. rakṣa rakṣa sadaivāsmān yasmānnaṣṭān vicetasaḥ .. 46 ..
रक्षिताः सततं नाथ त्वयैव करुणानिधे ॥ नानापद्भ्यो वयं शंभो तथैवाद्य प्रपाहि नः ॥ ४७॥
rakṣitāḥ satataṃ nātha tvayaiva karuṇānidhe .. nānāpadbhyo vayaṃ śaṃbho tathaivādya prapāhi naḥ .. 47..
यज्ञस्योद्धरणं नाथ कुरु शीघ्रं प्रसादकृत्॥ असमाप्तस्य दुर्गेश दक्षस्य च प्रजापतेः॥ ४८॥
yajñasyoddharaṇaṃ nātha kuru śīghraṃ prasādakṛt.. asamāptasya durgeśa dakṣasya ca prajāpateḥ.. 48..
भगोक्षिणी प्रपद्येत यजमानश्च जीवतु ॥ पूष्णो दंताश्च रोहंतु भृगोः श्मश्रूणि पूर्ववत्॥ ४९॥
bhagokṣiṇī prapadyeta yajamānaśca jīvatu .. pūṣṇo daṃtāśca rohaṃtu bhṛgoḥ śmaśrūṇi pūrvavat.. 49..
भवतानुग्रहीतानां देवादीनांश्च सर्वशः॥ ॥ आरोग्यं भग्नगात्राणां शंकर त्वायुधाश्मभिः ॥ 2.2.41.५० ॥
bhavatānugrahītānāṃ devādīnāṃśca sarvaśaḥ.. .. ārogyaṃ bhagnagātrāṇāṃ śaṃkara tvāyudhāśmabhiḥ .. 2.2.41.50 ..
पूर्णभागोस्तु ते नाथावशिष्टेऽध्वरकर्मणि ॥ रुद्रभागेन यज्ञस्ते कल्पितो नान्यथा क्वचित् ॥ ५१ ॥
pūrṇabhāgostu te nāthāvaśiṣṭe'dhvarakarmaṇi .. rudrabhāgena yajñaste kalpito nānyathā kvacit .. 51 ..
इत्युक्त्वा सप्रजेशश्च रमेशश्च कृतांजलिः ॥ दंडवत्पतितो भूमौ क्षमापयितुमुद्यतः॥ ५२॥
ityuktvā saprajeśaśca rameśaśca kṛtāṃjaliḥ .. daṃḍavatpatito bhūmau kṣamāpayitumudyataḥ.. 52..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे देवस्तुतिवर्णनं नामैकचत्वारिंशोऽध्यायः॥ ४१ ॥
iti śrīśiva mahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe devastutivarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ.. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In