| |
|

This overlay will guide you through the buttons:

श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै॥ अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ॥ १॥
śrībrahmeśaprajeśena sadaiva muninā ca vai.. anunītaśśaṃbhurāsītprasannaḥ parameśvaraḥ .. 1..
आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २॥
āśvāsya devān viṣṇvādīnvihasya karuṇānidhiḥ.uvāca parameśānaḥ kurvan paramanugraham .. 2..
श्रीमहादेव उवाच ।।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ॥ यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥ ३ ॥
śṛṇutaṃ sāvadhānena mama vākyaṃ surottamau .. yathārthaṃ vacmi vāṃ tāta vāṃ krodhaṃ sarvadāsaham .. 3 ..
नाघं तनौ तु बालानां वर्णमेवानुचिंतये ॥ मम मायाभिभूतानां दंडस्तत्र धृतो मया ॥ ४ ॥
nāghaṃ tanau tu bālānāṃ varṇamevānuciṃtaye .. mama māyābhibhūtānāṃ daṃḍastatra dhṛto mayā .. 4 ..
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ५॥
dakṣasya yajñabhaṃgoyaṃ na kṛtaśca mayā kvacit .. paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati .. 5..
परेषां क्लेदनं कर्म न कार्यं तत्कदाचन॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ६ ॥
pareṣāṃ kledanaṃ karma na kāryaṃ tatkadācana.. paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati .. 6 ..
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ॥ मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ॥ ७ ॥
dakṣasya yajñaśīrṣṇo hi bhavatvajamukhaṃ śiraḥ .. mitranetreṇa saṃpaśyedyajñabhāgaṃ bhagassuraḥ .. 7 ..
पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ॥ याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ॥ ८॥
pūṣābhidhassurastātau dadbhiryajñasupiṣṭabhuk .. yājamānairbhagnadaṃtassatyametanmayoditam .. 8..
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्॥ देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः॥ ९॥
bastaśmaśrurbhavedeva bhṛgurmama virodha kṛt.. devāḥ prakṛtisarvāṃgā ye ma ucchedanaṃ daduḥ.. 9..
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ॥ भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ 2.2.42.१०॥
bāhubhyāmaśvinau pūṣṇo hastābhyāṃ kṛtavāhakau .. bhavaṃtvadhvaryavaścānye bhavatprītyā mayoditam .. 2.2.42.10..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ॥ चराचरपतिर्देवः सम्राट् वेदानुसारकृत्॥ ११॥
ityuktvā parameśāno virarāma dayānvitaḥ .. carācarapatirdevaḥ samrāṭ vedānusārakṛt.. 11..
तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्॥ साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः॥ १२॥
tadā sarva surādyāste śrutvā śaṃkarabhāṣitam.. sādhusādhviti saṃprocuḥ parituṣṭāḥ saviṣṇvajāḥ.. 12..
ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः॥ भूयस्तद्देवयजनं ययौ च परया मुदा॥ १३॥
tataśśaṃbhuṃ samāmaṃtrya mayā viṣṇussurarṣibhiḥ.. bhūyastaddevayajanaṃ yayau ca parayā mudā.. 13..
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः॥ ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः॥ १४॥
evaṃ teṣāṃ prārthanayā viṣṇuprabhṛtibhissuraiḥ.. yayau kanakhalaṃ śaṃbhuryajñavāṭaṃ prajāpateḥ.. 14..
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ॥ प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५ ॥
rudrastadā dadarśātha vīrabhadreṇa yatkṛtam .. pradhvaṃsaṃ taṃ kratostatra devarṣīṇāṃ viśeṣataḥ .. 15 ..
स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ॥ तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ॥ १६॥
svāhā svadhā tathā pūṣā tuṣṭirdhṛtiḥ sarasvatī .. tathānye ṛṣayassarve pitaraścāgnayastathā .. 16..
येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ॥ त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥ १७॥
ye'nye ca bahavastatra yakṣagaṃdhavarrākṣasāḥ .. troṭitā luṃcitāścaiva mṛtāḥ kecidraṇājire .. 17..
यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ॥ वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ॥ १८ ॥
yajñaṃ tathāvidhaṃ dṛṣṭvā samāhūya gaṇādhipam .. vīrabhadraṃ mahāvīramuvāca prahasan prabhuḥ .. 18 ..
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ॥ महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥ १९ ॥
vīrabhadra mahābāho kiṃ kṛtaṃ karma te tvidam .. mahāndaṃḍo dhṛtastāta devarṣyādiṣu satvaram .. 19 ..
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ॥ यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ 2.2.42.२०॥
dakṣamānaya śīghraṃ tvaṃ yenedaṃ kṛtamīdṛśam .. yajño vilakṣaṇastāta yasyedaṃ phalamīdṛśam .. 2.2.42.20..
।। ब्रह्मोवाच ।।
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ॥ कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ॥ २१॥
evamuktaśśaṃkareṇa vīrabhadrastvarānvitaḥ .. kabaṃdhamānayitvāgre tasya śaṃbhorathākṣipat .. 21..
विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ॥ वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ॥ २२ ॥
viśiraskaṃ ca taṃ dṛṣṭvā śaṃkaro lokaśaṃkaraḥ .. vīrabhadramuvācāgre vihasanmunisattama .. 22 ..
शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ॥ मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥ २३॥
śiraḥ kutreti tenokte vīrabhadro'bravītprabhuḥ .. mayā śiro hutaṃ cāgnau tadānīmeva śaṃkara .. 23..
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ॥ देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४ ॥
iti śrutvā vacastasya vīrabhadrasya śaṃkaraḥ .. devān tathājñapatprītyā yaduktaṃ tatpurā prabhuḥ .. 24 ..
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ॥ मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५॥
vidhāya kārtsnyena ca tadyadāha bhagavān bhavaḥ .. mayā viṣṇvādayaḥ sarve bhṛgvādīnatha satvaram .. 25..
अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः॥ बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्॥ २६॥
atha prajāpatestasya savanīyapaśośśiraḥ.. bastasya saṃdadhuśśaṃbhoḥ kāyenāraṃ suśāsanāt.. 26..
संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ॥ सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः॥ २७॥
saṃdhīyamāne śirasi śaṃbhusaddṛṣṭivīkṣitaḥ .. sadyassupta ivottasthau labdhaprāṇaḥ prajāpatiḥ.. 27..
उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ॥ दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः॥ २८॥
utthitaścāgrataśśaṃbhuṃ dadarśa karuṇānidhim .. dakṣaḥ prītamatiḥ prītyā saṃsthitaḥ suprasannadhīḥ.. 28..
पुरा हर महाद्वेषकलिलात्माभवद्धि सः॥ शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः॥ २९॥
purā hara mahādveṣakalilātmābhavaddhi saḥ.. śivāvalokanātsadyaśśaraccandra ivāmalaḥ.. 29..
भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ॥ उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ॥ 2.2.42.३० ॥
bhavaṃ stotumanā sotha nāśaknodanurāgataḥ .. utkaṃṭhāvikalatvācca saṃparetāṃ sutāṃ smaran .. 2.2.42.30 ..
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ॥ तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३१ ॥
atha dakṣaḥ prasannātmā śivaṃ lajjāsamanvitaḥ .. tuṣṭāva praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram .. 31 ..
दक्ष उवाच ।।
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ॥ नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ॥ ३२॥
namāmi deva varadaṃ vareṇyaṃ maheśvaraṃ jñānanidhiṃ sanātanam .. namāmi devādhipatīśvaraṃ haraṃ sadāsukhāḍhyaṃ jagadekabāṃdhavam .. 32..
नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्॥ नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ॥ ३३॥
namāmi viśveśvara viśvarūpaṃ purātanaṃ brahmanijātmarūpam.. namāmi śarvaṃ bhava bhāvabhāvaṃ parātparaṃ śaṃkaramānatomi .. 33..
देवदेव महादेव कृपां कुरु नमोस्तु ते ॥ अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ॥ ॥ ३४॥
devadeva mahādeva kṛpāṃ kuru namostu te .. aparādhaṃ kṣamasvādya mama śaṃbho kṛpānidhe .. .. 34..
अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ॥ खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५ ॥
anugrahaḥ kṛtaste hi daṃḍavyājena śaṃkara .. khalohaṃ mūḍhadhīrdeva jñātaṃ tattvaṃ mayā na te .. 35 ..
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ॥ विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः॥ ३६॥ ॥
adya jñātaṃ mayā tattvaṃ sarvopari bhavānmataḥ .. viṣṇubrahmādibhissevyo vedavedyo maheśvaraḥ.. 36.. ..
साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ॥ स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७॥
sādhūnāṃ kalpavṛkṣastvaṃ duṣṭānāṃ daṃḍadhṛksadā .. svataṃtraḥ paramātmā hi bhaktābhīṣṭavarapradaḥ .. 37..
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ॥ आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८॥
vidyātapovratadharānasṛjaḥ prathamaṃ dvijā .. ātmatattvaṃ samāvettuṃ mukhataḥ parameśvaraḥ .. 38..
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ॥ गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९॥
sarvāpadbhyaḥ pālayitā gopatistu paśūniva .. gṛhītadaṃḍo duṣṭāṃstān maryādāparipālakaḥ .. 39..
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ॥ अमरानतिदीनाशान् मदनुग्रहकारकः ॥ 2.2.42.४०॥
mayā duruktaviśikhaiḥ praviddhaḥ parameśvaraḥ .. amarānatidīnāśān madanugrahakārakaḥ .. 2.2.42.40..
स भवान् भगवान् शंभो दीनबंधो परात्परः ॥ स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ॥ ४१॥
sa bhavān bhagavān śaṃbho dīnabaṃdho parātparaḥ .. svakṛtena mahārheṇa saṃtuṣṭo bhaktavatsala .. 41..
।। ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ॥ प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२॥
iti stutvā maheśānaṃ śaṃkaraṃ lokaśaṃkaram .. prajāpatirvinītātmā virarāma mahāprabhum .. 42..
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ॥ बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ॥ ४३ ॥
atha viṣṇuḥ prasannātmā tuṣṭāva vṛṣabhadhvajam .. bāṣpagadgadayā vāṇyā supraṇamya kṛtāṃjaliḥ .. 43 ..
विष्णुवाच ।।
महादेव महेशान लोकानुग्रहकारक ॥ परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ॥ ४४॥
mahādeva maheśāna lokānugrahakāraka .. parabrahma parātmā tvaṃ dīnabaṃdho dayānidhe .. 44..
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ॥ अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्॥ ॥ ४५॥
sarvavyāpī svairavartī vedavedyayaśāḥ prabhoḥ .. anugrahaḥ kṛtastena kṛtāścāsukṛtā vayam.. .. 45..
दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ॥ तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६॥
dakṣoyaṃ mama bhaktastvāṃ yanniniṃda khalaḥ purā .. tat kṣaṃtavyaṃ maheśādya nirvikāro yato bhavān .. 46..
कृतो मयापराधोपि तव शंकर मूढतः ॥ त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७॥
kṛto mayāparādhopi tava śaṃkara mūḍhataḥ .. tvadgaṇena kṛtaṃ yuddhaṃ vīrabhadreṇa pakṣataḥ .. 47..
त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ॥ पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८॥
tvaṃ me svāmī parabrahma dāsohaṃ te sadāśiva .. poṣyaścāpi sadā te hi sarveṣāṃ tvaṃ pitā yataḥ .. 48..
ब्रह्मोवाच ।।
देवदेव महादेव करुणासागर प्रभो ॥ स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः॥ ॥ ४९॥
devadeva mahādeva karuṇāsāgara prabho .. svataṃtraḥ paramātmā tvaṃ parameśo dvayovyayaḥ.. .. 49..
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर॥ स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥ 2.2.42.५०॥
mama putropari kṛto devānugraha īśvara.. svāpamānamagaṇayan dakṣayajñaṃ samuddhara .. 2.2.42.50..
प्रसन्नो भव देवेश सर्वशापान्निराकुरु ॥ सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः॥ ५१॥
prasanno bhava deveśa sarvaśāpānnirākuru .. sabodhaḥ prerakastvaṃ me tvamevaṃ vinivārakaḥ.. 51..
इति स्तुत्वा महेशानं परमं च महामुने ॥ कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः॥ ॥ ५२॥
iti stutvā maheśānaṃ paramaṃ ca mahāmune .. kṛtāṃjalipuṭo bhūtvā vinamrīkṛtamastakaḥ.. .. 52..
अथ शक्रादयो देवा लोकपालास्सुचेतसः ॥ तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ॥ ५३॥
atha śakrādayo devā lokapālāssucetasaḥ .. tuṣṭuvuḥ śaṃkaraṃ devaṃ prasannamukhapaṃkajam .. 53..
ततः प्रसन्नमनसः सर्वे देवास्तथा परे ॥ सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ॥ ५४॥
tataḥ prasannamanasaḥ sarve devāstathā pare .. siddharṣayaḥ prajeśāśca tuṣṭuvuḥ śaṃkaraṃ mudā .. 54..
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ॥ प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्॥ ५५॥
tathopadevanāgāśca sadasyā brāhmaṇāstathā .. praṇamya parayā bhaktyā tuṣṭuvuśca pṛthak pṛthak.. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ ४२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaduḥkhanirākaraṇavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ .. 42..
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै॥ अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ॥ १॥
śrībrahmeśaprajeśena sadaiva muninā ca vai.. anunītaśśaṃbhurāsītprasannaḥ parameśvaraḥ .. 1..
आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।उवाच परमेशानः कुर्वन् परमनुग्रहम् ॥ २॥
āśvāsya devān viṣṇvādīnvihasya karuṇānidhiḥ.uvāca parameśānaḥ kurvan paramanugraham .. 2..
श्रीमहादेव उवाच ।।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ॥ यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ॥ ३ ॥
śṛṇutaṃ sāvadhānena mama vākyaṃ surottamau .. yathārthaṃ vacmi vāṃ tāta vāṃ krodhaṃ sarvadāsaham .. 3 ..
नाघं तनौ तु बालानां वर्णमेवानुचिंतये ॥ मम मायाभिभूतानां दंडस्तत्र धृतो मया ॥ ४ ॥
nāghaṃ tanau tu bālānāṃ varṇamevānuciṃtaye .. mama māyābhibhūtānāṃ daṃḍastatra dhṛto mayā .. 4 ..
दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ५॥
dakṣasya yajñabhaṃgoyaṃ na kṛtaśca mayā kvacit .. paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati .. 5..
परेषां क्लेदनं कर्म न कार्यं तत्कदाचन॥ परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ॥ ६ ॥
pareṣāṃ kledanaṃ karma na kāryaṃ tatkadācana.. paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati .. 6 ..
दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ॥ मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ॥ ७ ॥
dakṣasya yajñaśīrṣṇo hi bhavatvajamukhaṃ śiraḥ .. mitranetreṇa saṃpaśyedyajñabhāgaṃ bhagassuraḥ .. 7 ..
पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ॥ याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ॥ ८॥
pūṣābhidhassurastātau dadbhiryajñasupiṣṭabhuk .. yājamānairbhagnadaṃtassatyametanmayoditam .. 8..
बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्॥ देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः॥ ९॥
bastaśmaśrurbhavedeva bhṛgurmama virodha kṛt.. devāḥ prakṛtisarvāṃgā ye ma ucchedanaṃ daduḥ.. 9..
बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ॥ भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ॥ 2.2.42.१०॥
bāhubhyāmaśvinau pūṣṇo hastābhyāṃ kṛtavāhakau .. bhavaṃtvadhvaryavaścānye bhavatprītyā mayoditam .. 2.2.42.10..
ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ॥ चराचरपतिर्देवः सम्राट् वेदानुसारकृत्॥ ११॥
ityuktvā parameśāno virarāma dayānvitaḥ .. carācarapatirdevaḥ samrāṭ vedānusārakṛt.. 11..
तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्॥ साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः॥ १२॥
tadā sarva surādyāste śrutvā śaṃkarabhāṣitam.. sādhusādhviti saṃprocuḥ parituṣṭāḥ saviṣṇvajāḥ.. 12..
ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः॥ भूयस्तद्देवयजनं ययौ च परया मुदा॥ १३॥
tataśśaṃbhuṃ samāmaṃtrya mayā viṣṇussurarṣibhiḥ.. bhūyastaddevayajanaṃ yayau ca parayā mudā.. 13..
एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः॥ ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः॥ १४॥
evaṃ teṣāṃ prārthanayā viṣṇuprabhṛtibhissuraiḥ.. yayau kanakhalaṃ śaṃbhuryajñavāṭaṃ prajāpateḥ.. 14..
रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ॥ प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ॥ १५ ॥
rudrastadā dadarśātha vīrabhadreṇa yatkṛtam .. pradhvaṃsaṃ taṃ kratostatra devarṣīṇāṃ viśeṣataḥ .. 15 ..
स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ॥ तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ॥ १६॥
svāhā svadhā tathā pūṣā tuṣṭirdhṛtiḥ sarasvatī .. tathānye ṛṣayassarve pitaraścāgnayastathā .. 16..
येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ॥ त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ॥ १७॥
ye'nye ca bahavastatra yakṣagaṃdhavarrākṣasāḥ .. troṭitā luṃcitāścaiva mṛtāḥ kecidraṇājire .. 17..
यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ॥ वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ॥ १८ ॥
yajñaṃ tathāvidhaṃ dṛṣṭvā samāhūya gaṇādhipam .. vīrabhadraṃ mahāvīramuvāca prahasan prabhuḥ .. 18 ..
वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ॥ महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ॥ १९ ॥
vīrabhadra mahābāho kiṃ kṛtaṃ karma te tvidam .. mahāndaṃḍo dhṛtastāta devarṣyādiṣu satvaram .. 19 ..
दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ॥ यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ॥ 2.2.42.२०॥
dakṣamānaya śīghraṃ tvaṃ yenedaṃ kṛtamīdṛśam .. yajño vilakṣaṇastāta yasyedaṃ phalamīdṛśam .. 2.2.42.20..
।। ब्रह्मोवाच ।।
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ॥ कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ॥ २१॥
evamuktaśśaṃkareṇa vīrabhadrastvarānvitaḥ .. kabaṃdhamānayitvāgre tasya śaṃbhorathākṣipat .. 21..
विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ॥ वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ॥ २२ ॥
viśiraskaṃ ca taṃ dṛṣṭvā śaṃkaro lokaśaṃkaraḥ .. vīrabhadramuvācāgre vihasanmunisattama .. 22 ..
शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ॥ मया शिरो हुतं चाग्नौ तदानीमेव शंकर ॥ २३॥
śiraḥ kutreti tenokte vīrabhadro'bravītprabhuḥ .. mayā śiro hutaṃ cāgnau tadānīmeva śaṃkara .. 23..
इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ॥ देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ॥ २४ ॥
iti śrutvā vacastasya vīrabhadrasya śaṃkaraḥ .. devān tathājñapatprītyā yaduktaṃ tatpurā prabhuḥ .. 24 ..
विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ॥ मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ॥ २५॥
vidhāya kārtsnyena ca tadyadāha bhagavān bhavaḥ .. mayā viṣṇvādayaḥ sarve bhṛgvādīnatha satvaram .. 25..
अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः॥ बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्॥ २६॥
atha prajāpatestasya savanīyapaśośśiraḥ.. bastasya saṃdadhuśśaṃbhoḥ kāyenāraṃ suśāsanāt.. 26..
संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ॥ सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः॥ २७॥
saṃdhīyamāne śirasi śaṃbhusaddṛṣṭivīkṣitaḥ .. sadyassupta ivottasthau labdhaprāṇaḥ prajāpatiḥ.. 27..
उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ॥ दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः॥ २८॥
utthitaścāgrataśśaṃbhuṃ dadarśa karuṇānidhim .. dakṣaḥ prītamatiḥ prītyā saṃsthitaḥ suprasannadhīḥ.. 28..
पुरा हर महाद्वेषकलिलात्माभवद्धि सः॥ शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः॥ २९॥
purā hara mahādveṣakalilātmābhavaddhi saḥ.. śivāvalokanātsadyaśśaraccandra ivāmalaḥ.. 29..
भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ॥ उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ॥ 2.2.42.३० ॥
bhavaṃ stotumanā sotha nāśaknodanurāgataḥ .. utkaṃṭhāvikalatvācca saṃparetāṃ sutāṃ smaran .. 2.2.42.30 ..
अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ॥ तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ॥ ३१ ॥
atha dakṣaḥ prasannātmā śivaṃ lajjāsamanvitaḥ .. tuṣṭāva praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram .. 31 ..
दक्ष उवाच ।।
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ॥ नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ॥ ३२॥
namāmi deva varadaṃ vareṇyaṃ maheśvaraṃ jñānanidhiṃ sanātanam .. namāmi devādhipatīśvaraṃ haraṃ sadāsukhāḍhyaṃ jagadekabāṃdhavam .. 32..
नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्॥ नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ॥ ३३॥
namāmi viśveśvara viśvarūpaṃ purātanaṃ brahmanijātmarūpam.. namāmi śarvaṃ bhava bhāvabhāvaṃ parātparaṃ śaṃkaramānatomi .. 33..
देवदेव महादेव कृपां कुरु नमोस्तु ते ॥ अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ॥ ॥ ३४॥
devadeva mahādeva kṛpāṃ kuru namostu te .. aparādhaṃ kṣamasvādya mama śaṃbho kṛpānidhe .. .. 34..
अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ॥ खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥ ३५ ॥
anugrahaḥ kṛtaste hi daṃḍavyājena śaṃkara .. khalohaṃ mūḍhadhīrdeva jñātaṃ tattvaṃ mayā na te .. 35 ..
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ॥ विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः॥ ३६॥ ॥
adya jñātaṃ mayā tattvaṃ sarvopari bhavānmataḥ .. viṣṇubrahmādibhissevyo vedavedyo maheśvaraḥ.. 36.. ..
साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ॥ स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥ ३७॥
sādhūnāṃ kalpavṛkṣastvaṃ duṣṭānāṃ daṃḍadhṛksadā .. svataṃtraḥ paramātmā hi bhaktābhīṣṭavarapradaḥ .. 37..
विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ॥ आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥ ३८॥
vidyātapovratadharānasṛjaḥ prathamaṃ dvijā .. ātmatattvaṃ samāvettuṃ mukhataḥ parameśvaraḥ .. 38..
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ॥ गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ॥ ३९॥
sarvāpadbhyaḥ pālayitā gopatistu paśūniva .. gṛhītadaṃḍo duṣṭāṃstān maryādāparipālakaḥ .. 39..
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ॥ अमरानतिदीनाशान् मदनुग्रहकारकः ॥ 2.2.42.४०॥
mayā duruktaviśikhaiḥ praviddhaḥ parameśvaraḥ .. amarānatidīnāśān madanugrahakārakaḥ .. 2.2.42.40..
स भवान् भगवान् शंभो दीनबंधो परात्परः ॥ स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ॥ ४१॥
sa bhavān bhagavān śaṃbho dīnabaṃdho parātparaḥ .. svakṛtena mahārheṇa saṃtuṣṭo bhaktavatsala .. 41..
।। ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ॥ प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ॥ ४२॥
iti stutvā maheśānaṃ śaṃkaraṃ lokaśaṃkaram .. prajāpatirvinītātmā virarāma mahāprabhum .. 42..
अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ॥ बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ॥ ४३ ॥
atha viṣṇuḥ prasannātmā tuṣṭāva vṛṣabhadhvajam .. bāṣpagadgadayā vāṇyā supraṇamya kṛtāṃjaliḥ .. 43 ..
विष्णुवाच ।।
महादेव महेशान लोकानुग्रहकारक ॥ परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ॥ ४४॥
mahādeva maheśāna lokānugrahakāraka .. parabrahma parātmā tvaṃ dīnabaṃdho dayānidhe .. 44..
सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ॥ अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्॥ ॥ ४५॥
sarvavyāpī svairavartī vedavedyayaśāḥ prabhoḥ .. anugrahaḥ kṛtastena kṛtāścāsukṛtā vayam.. .. 45..
दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ॥ तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ॥ ४६॥
dakṣoyaṃ mama bhaktastvāṃ yanniniṃda khalaḥ purā .. tat kṣaṃtavyaṃ maheśādya nirvikāro yato bhavān .. 46..
कृतो मयापराधोपि तव शंकर मूढतः ॥ त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ॥ ४७॥
kṛto mayāparādhopi tava śaṃkara mūḍhataḥ .. tvadgaṇena kṛtaṃ yuddhaṃ vīrabhadreṇa pakṣataḥ .. 47..
त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ॥ पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ॥ ४८॥
tvaṃ me svāmī parabrahma dāsohaṃ te sadāśiva .. poṣyaścāpi sadā te hi sarveṣāṃ tvaṃ pitā yataḥ .. 48..
ब्रह्मोवाच ।।
देवदेव महादेव करुणासागर प्रभो ॥ स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः॥ ॥ ४९॥
devadeva mahādeva karuṇāsāgara prabho .. svataṃtraḥ paramātmā tvaṃ parameśo dvayovyayaḥ.. .. 49..
मम पुत्रोपरि कृतो देवानुग्रह ईश्वर॥ स्वापमानमगणयन् दक्षयज्ञं समुद्धर ॥ 2.2.42.५०॥
mama putropari kṛto devānugraha īśvara.. svāpamānamagaṇayan dakṣayajñaṃ samuddhara .. 2.2.42.50..
प्रसन्नो भव देवेश सर्वशापान्निराकुरु ॥ सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः॥ ५१॥
prasanno bhava deveśa sarvaśāpānnirākuru .. sabodhaḥ prerakastvaṃ me tvamevaṃ vinivārakaḥ.. 51..
इति स्तुत्वा महेशानं परमं च महामुने ॥ कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः॥ ॥ ५२॥
iti stutvā maheśānaṃ paramaṃ ca mahāmune .. kṛtāṃjalipuṭo bhūtvā vinamrīkṛtamastakaḥ.. .. 52..
अथ शक्रादयो देवा लोकपालास्सुचेतसः ॥ तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ॥ ५३॥
atha śakrādayo devā lokapālāssucetasaḥ .. tuṣṭuvuḥ śaṃkaraṃ devaṃ prasannamukhapaṃkajam .. 53..
ततः प्रसन्नमनसः सर्वे देवास्तथा परे ॥ सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ॥ ५४॥
tataḥ prasannamanasaḥ sarve devāstathā pare .. siddharṣayaḥ prajeśāśca tuṣṭuvuḥ śaṃkaraṃ mudā .. 54..
तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ॥ प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्॥ ५५॥
tathopadevanāgāśca sadasyā brāhmaṇāstathā .. praṇamya parayā bhaktyā tuṣṭuvuśca pṛthak pṛthak.. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ॥ ४२॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaduḥkhanirākaraṇavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ .. 42..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In