Rudra Samhita - Sati Khanda

Adhyaya - 41

Devas eulogises Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै।। अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ।। १।।
śrībrahmeśaprajeśena sadaiva muninā ca vai|| anunītaśśaṃbhurāsītprasannaḥ parameśvaraḥ || 1||

Samhita : 3

Adhyaya :   41

Shloka :   1

आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।उवाच परमेशानः कुर्वन् परमनुग्रहम् ।। २।।
āśvāsya devān viṣṇvādīnvihasya karuṇānidhiḥ|uvāca parameśānaḥ kurvan paramanugraham || 2||

Samhita : 3

Adhyaya :   41

Shloka :   2

श्रीमहादेव उवाच ।।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ।। यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ।। ३ ।।
śṛṇutaṃ sāvadhānena mama vākyaṃ surottamau || yathārthaṃ vacmi vāṃ tāta vāṃ krodhaṃ sarvadāsaham || 3 ||

Samhita : 3

Adhyaya :   41

Shloka :   3

नाघं तनौ तु बालानां वर्णमेवानुचिंतये ।। मम मायाभिभूतानां दंडस्तत्र धृतो मया ।। ४ ।।
nāghaṃ tanau tu bālānāṃ varṇamevānuciṃtaye || mama māyābhibhūtānāṃ daṃḍastatra dhṛto mayā || 4 ||

Samhita : 3

Adhyaya :   41

Shloka :   4

दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ।। परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।। ५।।
dakṣasya yajñabhaṃgoyaṃ na kṛtaśca mayā kvacit || paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati || 5||

Samhita : 3

Adhyaya :   41

Shloka :   5

परेषां क्लेदनं कर्म न कार्यं तत्कदाचन।। परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।। ६ ।।
pareṣāṃ kledanaṃ karma na kāryaṃ tatkadācana|| paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati || 6 ||

Samhita : 3

Adhyaya :   41

Shloka :   6

दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ।। मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ।। ७ ।।
dakṣasya yajñaśīrṣṇo hi bhavatvajamukhaṃ śiraḥ || mitranetreṇa saṃpaśyedyajñabhāgaṃ bhagassuraḥ || 7 ||

Samhita : 3

Adhyaya :   41

Shloka :   7

पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ।। याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ।। ८।।
pūṣābhidhassurastātau dadbhiryajñasupiṣṭabhuk || yājamānairbhagnadaṃtassatyametanmayoditam || 8||

Samhita : 3

Adhyaya :   41

Shloka :   8

बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्।। देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः।। ९।।
bastaśmaśrurbhavedeva bhṛgurmama virodha kṛt|| devāḥ prakṛtisarvāṃgā ye ma ucchedanaṃ daduḥ|| 9||

Samhita : 3

Adhyaya :   41

Shloka :   9

बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ।। भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ।। 2.2.42.१०।।
bāhubhyāmaśvinau pūṣṇo hastābhyāṃ kṛtavāhakau || bhavaṃtvadhvaryavaścānye bhavatprītyā mayoditam || 2.2.42.10||

Samhita : 3

Adhyaya :   41

Shloka :   10

ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ।। चराचरपतिर्देवः सम्राट् वेदानुसारकृत्।। ११।।
ityuktvā parameśāno virarāma dayānvitaḥ || carācarapatirdevaḥ samrāṭ vedānusārakṛt|| 11||

Samhita : 3

Adhyaya :   41

Shloka :   11

तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्।। साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः।। १२।।
tadā sarva surādyāste śrutvā śaṃkarabhāṣitam|| sādhusādhviti saṃprocuḥ parituṣṭāḥ saviṣṇvajāḥ|| 12||

Samhita : 3

Adhyaya :   41

Shloka :   12

ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः।। भूयस्तद्देवयजनं ययौ च परया मुदा।। १३।।
tataśśaṃbhuṃ samāmaṃtrya mayā viṣṇussurarṣibhiḥ|| bhūyastaddevayajanaṃ yayau ca parayā mudā|| 13||

Samhita : 3

Adhyaya :   41

Shloka :   13

एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः।। ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः।। १४।।
evaṃ teṣāṃ prārthanayā viṣṇuprabhṛtibhissuraiḥ|| yayau kanakhalaṃ śaṃbhuryajñavāṭaṃ prajāpateḥ|| 14||

Samhita : 3

Adhyaya :   41

Shloka :   14

रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ।। प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ।। १५ ।।
rudrastadā dadarśātha vīrabhadreṇa yatkṛtam || pradhvaṃsaṃ taṃ kratostatra devarṣīṇāṃ viśeṣataḥ || 15 ||

Samhita : 3

Adhyaya :   41

Shloka :   15

स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ।। तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ।। १६।।
svāhā svadhā tathā pūṣā tuṣṭirdhṛtiḥ sarasvatī || tathānye ṛṣayassarve pitaraścāgnayastathā || 16||

Samhita : 3

Adhyaya :   41

Shloka :   16

येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ।। त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ।। १७।।
ye'nye ca bahavastatra yakṣagaṃdhavarrākṣasāḥ || troṭitā luṃcitāścaiva mṛtāḥ kecidraṇājire || 17||

Samhita : 3

Adhyaya :   41

Shloka :   17

यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ।। वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ।। १८ ।।
yajñaṃ tathāvidhaṃ dṛṣṭvā samāhūya gaṇādhipam || vīrabhadraṃ mahāvīramuvāca prahasan prabhuḥ || 18 ||

Samhita : 3

Adhyaya :   41

Shloka :   18

वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ।। महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ।। १९ ।।
vīrabhadra mahābāho kiṃ kṛtaṃ karma te tvidam || mahāndaṃḍo dhṛtastāta devarṣyādiṣu satvaram || 19 ||

Samhita : 3

Adhyaya :   41

Shloka :   19

दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ।। यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ।। 2.2.42.२०।।
dakṣamānaya śīghraṃ tvaṃ yenedaṃ kṛtamīdṛśam || yajño vilakṣaṇastāta yasyedaṃ phalamīdṛśam || 2.2.42.20||

Samhita : 3

Adhyaya :   41

Shloka :   20

।। ब्रह्मोवाच ।।
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ।। कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ।। २१।।
evamuktaśśaṃkareṇa vīrabhadrastvarānvitaḥ || kabaṃdhamānayitvāgre tasya śaṃbhorathākṣipat || 21||

Samhita : 3

Adhyaya :   41

Shloka :   21

विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ।। वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ।। २२ ।।
viśiraskaṃ ca taṃ dṛṣṭvā śaṃkaro lokaśaṃkaraḥ || vīrabhadramuvācāgre vihasanmunisattama || 22 ||

Samhita : 3

Adhyaya :   41

Shloka :   22

शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ।। मया शिरो हुतं चाग्नौ तदानीमेव शंकर ।। २३।।
śiraḥ kutreti tenokte vīrabhadro'bravītprabhuḥ || mayā śiro hutaṃ cāgnau tadānīmeva śaṃkara || 23||

Samhita : 3

Adhyaya :   41

Shloka :   23

इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ।। देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ।। २४ ।।
iti śrutvā vacastasya vīrabhadrasya śaṃkaraḥ || devān tathājñapatprītyā yaduktaṃ tatpurā prabhuḥ || 24 ||

Samhita : 3

Adhyaya :   41

Shloka :   24

विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।। मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ।। २५।।
vidhāya kārtsnyena ca tadyadāha bhagavān bhavaḥ || mayā viṣṇvādayaḥ sarve bhṛgvādīnatha satvaram || 25||

Samhita : 3

Adhyaya :   41

Shloka :   25

अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः।। बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्।। २६।।
atha prajāpatestasya savanīyapaśośśiraḥ|| bastasya saṃdadhuśśaṃbhoḥ kāyenāraṃ suśāsanāt|| 26||

Samhita : 3

Adhyaya :   41

Shloka :   26

संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ।। सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः।। २७।।
saṃdhīyamāne śirasi śaṃbhusaddṛṣṭivīkṣitaḥ || sadyassupta ivottasthau labdhaprāṇaḥ prajāpatiḥ|| 27||

Samhita : 3

Adhyaya :   41

Shloka :   27

उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ।। दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः।। २८।।
utthitaścāgrataśśaṃbhuṃ dadarśa karuṇānidhim || dakṣaḥ prītamatiḥ prītyā saṃsthitaḥ suprasannadhīḥ|| 28||

Samhita : 3

Adhyaya :   41

Shloka :   28

पुरा हर महाद्वेषकलिलात्माभवद्धि सः।। शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः।। २९।।
purā hara mahādveṣakalilātmābhavaddhi saḥ|| śivāvalokanātsadyaśśaraccandra ivāmalaḥ|| 29||

Samhita : 3

Adhyaya :   41

Shloka :   29

भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ।। उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ।। 2.2.42.३० ।।
bhavaṃ stotumanā sotha nāśaknodanurāgataḥ || utkaṃṭhāvikalatvācca saṃparetāṃ sutāṃ smaran || 2.2.42.30 ||

Samhita : 3

Adhyaya :   41

Shloka :   30

अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ।। तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ।। ३१ ।।
atha dakṣaḥ prasannātmā śivaṃ lajjāsamanvitaḥ || tuṣṭāva praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram || 31 ||

Samhita : 3

Adhyaya :   41

Shloka :   31

दक्ष उवाच ।।
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ।। नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ।। ३२।।
namāmi deva varadaṃ vareṇyaṃ maheśvaraṃ jñānanidhiṃ sanātanam || namāmi devādhipatīśvaraṃ haraṃ sadāsukhāḍhyaṃ jagadekabāṃdhavam || 32||

Samhita : 3

Adhyaya :   41

Shloka :   32

नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्।। नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ।। ३३।।
namāmi viśveśvara viśvarūpaṃ purātanaṃ brahmanijātmarūpam|| namāmi śarvaṃ bhava bhāvabhāvaṃ parātparaṃ śaṃkaramānatomi || 33||

Samhita : 3

Adhyaya :   41

Shloka :   33

देवदेव महादेव कृपां कुरु नमोस्तु ते ।। अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ।। ।। ३४।।
devadeva mahādeva kṛpāṃ kuru namostu te || aparādhaṃ kṣamasvādya mama śaṃbho kṛpānidhe || || 34||

Samhita : 3

Adhyaya :   41

Shloka :   34

अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ।। खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ।। ३५ ।।
anugrahaḥ kṛtaste hi daṃḍavyājena śaṃkara || khalohaṃ mūḍhadhīrdeva jñātaṃ tattvaṃ mayā na te || 35 ||

Samhita : 3

Adhyaya :   41

Shloka :   35

अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।। विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः।। ३६।। ।।
adya jñātaṃ mayā tattvaṃ sarvopari bhavānmataḥ || viṣṇubrahmādibhissevyo vedavedyo maheśvaraḥ|| 36|| ||

Samhita : 3

Adhyaya :   41

Shloka :   36

साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ।। स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ।। ३७।।
sādhūnāṃ kalpavṛkṣastvaṃ duṣṭānāṃ daṃḍadhṛksadā || svataṃtraḥ paramātmā hi bhaktābhīṣṭavarapradaḥ || 37||

Samhita : 3

Adhyaya :   41

Shloka :   37

विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ।। आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ।। ३८।।
vidyātapovratadharānasṛjaḥ prathamaṃ dvijā || ātmatattvaṃ samāvettuṃ mukhataḥ parameśvaraḥ || 38||

Samhita : 3

Adhyaya :   41

Shloka :   38

सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ।। गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ।। ३९।।
sarvāpadbhyaḥ pālayitā gopatistu paśūniva || gṛhītadaṃḍo duṣṭāṃstān maryādāparipālakaḥ || 39||

Samhita : 3

Adhyaya :   41

Shloka :   39

मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।। अमरानतिदीनाशान् मदनुग्रहकारकः ।। 2.2.42.४०।।
mayā duruktaviśikhaiḥ praviddhaḥ parameśvaraḥ || amarānatidīnāśān madanugrahakārakaḥ || 2.2.42.40||

Samhita : 3

Adhyaya :   41

Shloka :   40

स भवान् भगवान् शंभो दीनबंधो परात्परः ।। स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ।। ४१।।
sa bhavān bhagavān śaṃbho dīnabaṃdho parātparaḥ || svakṛtena mahārheṇa saṃtuṣṭo bhaktavatsala || 41||

Samhita : 3

Adhyaya :   41

Shloka :   41

।। ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ।। प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ।। ४२।।
iti stutvā maheśānaṃ śaṃkaraṃ lokaśaṃkaram || prajāpatirvinītātmā virarāma mahāprabhum || 42||

Samhita : 3

Adhyaya :   41

Shloka :   42

अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ।। बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ।। ४३ ।।
atha viṣṇuḥ prasannātmā tuṣṭāva vṛṣabhadhvajam || bāṣpagadgadayā vāṇyā supraṇamya kṛtāṃjaliḥ || 43 ||

Samhita : 3

Adhyaya :   41

Shloka :   43

विष्णुवाच ।।
महादेव महेशान लोकानुग्रहकारक ।। परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ।। ४४।।
mahādeva maheśāna lokānugrahakāraka || parabrahma parātmā tvaṃ dīnabaṃdho dayānidhe || 44||

Samhita : 3

Adhyaya :   41

Shloka :   44

सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ।। अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्।। ।। ४५।।
sarvavyāpī svairavartī vedavedyayaśāḥ prabhoḥ || anugrahaḥ kṛtastena kṛtāścāsukṛtā vayam|| || 45||

Samhita : 3

Adhyaya :   41

Shloka :   45

दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ।। तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ।। ४६।।
dakṣoyaṃ mama bhaktastvāṃ yanniniṃda khalaḥ purā || tat kṣaṃtavyaṃ maheśādya nirvikāro yato bhavān || 46||

Samhita : 3

Adhyaya :   41

Shloka :   46

कृतो मयापराधोपि तव शंकर मूढतः ।। त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ।। ४७।।
kṛto mayāparādhopi tava śaṃkara mūḍhataḥ || tvadgaṇena kṛtaṃ yuddhaṃ vīrabhadreṇa pakṣataḥ || 47||

Samhita : 3

Adhyaya :   41

Shloka :   47

त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ।। पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ।। ४८।।
tvaṃ me svāmī parabrahma dāsohaṃ te sadāśiva || poṣyaścāpi sadā te hi sarveṣāṃ tvaṃ pitā yataḥ || 48||

Samhita : 3

Adhyaya :   41

Shloka :   48

ब्रह्मोवाच ।।
देवदेव महादेव करुणासागर प्रभो ।। स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः।। ।। ४९।।
devadeva mahādeva karuṇāsāgara prabho || svataṃtraḥ paramātmā tvaṃ parameśo dvayovyayaḥ|| || 49||

Samhita : 3

Adhyaya :   41

Shloka :   49

मम पुत्रोपरि कृतो देवानुग्रह ईश्वर।। स्वापमानमगणयन् दक्षयज्ञं समुद्धर ।। 2.2.42.५०।।
mama putropari kṛto devānugraha īśvara|| svāpamānamagaṇayan dakṣayajñaṃ samuddhara || 2.2.42.50||

Samhita : 3

Adhyaya :   41

Shloka :   50

प्रसन्नो भव देवेश सर्वशापान्निराकुरु ।। सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः।। ५१।।
prasanno bhava deveśa sarvaśāpānnirākuru || sabodhaḥ prerakastvaṃ me tvamevaṃ vinivārakaḥ|| 51||

Samhita : 3

Adhyaya :   41

Shloka :   51

इति स्तुत्वा महेशानं परमं च महामुने ।। कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः।। ।। ५२।।
iti stutvā maheśānaṃ paramaṃ ca mahāmune || kṛtāṃjalipuṭo bhūtvā vinamrīkṛtamastakaḥ|| || 52||

Samhita : 3

Adhyaya :   41

Shloka :   52

अथ शक्रादयो देवा लोकपालास्सुचेतसः ।। तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ।। ५३।।
atha śakrādayo devā lokapālāssucetasaḥ || tuṣṭuvuḥ śaṃkaraṃ devaṃ prasannamukhapaṃkajam || 53||

Samhita : 3

Adhyaya :   41

Shloka :   53

ततः प्रसन्नमनसः सर्वे देवास्तथा परे ।। सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ।। ५४।।
tataḥ prasannamanasaḥ sarve devāstathā pare || siddharṣayaḥ prajeśāśca tuṣṭuvuḥ śaṃkaraṃ mudā || 54||

Samhita : 3

Adhyaya :   41

Shloka :   54

तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ।। प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्।। ५५।।
tathopadevanāgāśca sadasyā brāhmaṇāstathā || praṇamya parayā bhaktyā tuṣṭuvuśca pṛthak pṛthak|| 55||

Samhita : 3

Adhyaya :   41

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ।। ४२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaduḥkhanirākaraṇavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ || 42||

Samhita : 3

Adhyaya :   41

Shloka :   56

श्रीब्रह्मेशप्रजेशेन सदैव मुनिना च वै।। अनुनीतश्शंभुरासीत्प्रसन्नः परमेश्वरः ।। १।।
śrībrahmeśaprajeśena sadaiva muninā ca vai|| anunītaśśaṃbhurāsītprasannaḥ parameśvaraḥ || 1||

Samhita : 3

Adhyaya :   41

Shloka :   1

आश्वास्य देवान् विष्ण्वादीन्विहस्य करुणानिधिः।उवाच परमेशानः कुर्वन् परमनुग्रहम् ।। २।।
āśvāsya devān viṣṇvādīnvihasya karuṇānidhiḥ|uvāca parameśānaḥ kurvan paramanugraham || 2||

Samhita : 3

Adhyaya :   41

Shloka :   2

श्रीमहादेव उवाच ।।
शृणुतं सावधानेन मम वाक्यं सुरोत्तमौ ।। यथार्थं वच्मि वां तात वां क्रोधं सर्वदासहम् ।। ३ ।।
śṛṇutaṃ sāvadhānena mama vākyaṃ surottamau || yathārthaṃ vacmi vāṃ tāta vāṃ krodhaṃ sarvadāsaham || 3 ||

Samhita : 3

Adhyaya :   41

Shloka :   3

नाघं तनौ तु बालानां वर्णमेवानुचिंतये ।। मम मायाभिभूतानां दंडस्तत्र धृतो मया ।। ४ ।।
nāghaṃ tanau tu bālānāṃ varṇamevānuciṃtaye || mama māyābhibhūtānāṃ daṃḍastatra dhṛto mayā || 4 ||

Samhita : 3

Adhyaya :   41

Shloka :   4

दक्षस्य यज्ञभंगोयं न कृतश्च मया क्वचित् ।। परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।। ५।।
dakṣasya yajñabhaṃgoyaṃ na kṛtaśca mayā kvacit || paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati || 5||

Samhita : 3

Adhyaya :   41

Shloka :   5

परेषां क्लेदनं कर्म न कार्यं तत्कदाचन।। परं द्वेष्टि परेषां यदात्मनस्तद्भविष्यति ।। ६ ।।
pareṣāṃ kledanaṃ karma na kāryaṃ tatkadācana|| paraṃ dveṣṭi pareṣāṃ yadātmanastadbhaviṣyati || 6 ||

Samhita : 3

Adhyaya :   41

Shloka :   6

दक्षस्य यज्ञशीर्ष्णो हि भवत्वजमुखं शिरः ।। मित्रनेत्रेण संपश्येद्यज्ञभागं भगस्सुरः ।। ७ ।।
dakṣasya yajñaśīrṣṇo hi bhavatvajamukhaṃ śiraḥ || mitranetreṇa saṃpaśyedyajñabhāgaṃ bhagassuraḥ || 7 ||

Samhita : 3

Adhyaya :   41

Shloka :   7

पूषाभिधस्सुरस्तातौ दद्भिर्यज्ञसुपिष्टभुक् ।। याजमानैर्भग्नदंतस्सत्यमेतन्मयोदितम् ।। ८।।
pūṣābhidhassurastātau dadbhiryajñasupiṣṭabhuk || yājamānairbhagnadaṃtassatyametanmayoditam || 8||

Samhita : 3

Adhyaya :   41

Shloka :   8

बस्तश्मश्रुर्भवेदेव भृगुर्मम विरोध कृत्।। देवाः प्रकृतिसर्वांगा ये म उच्छेदनं ददुः।। ९।।
bastaśmaśrurbhavedeva bhṛgurmama virodha kṛt|| devāḥ prakṛtisarvāṃgā ye ma ucchedanaṃ daduḥ|| 9||

Samhita : 3

Adhyaya :   41

Shloka :   9

बाहुभ्यामश्विनौ पूष्णो हस्ताभ्यां कृतवाहकौ ।। भवंत्वध्वर्यवश्चान्ये भवत्प्रीत्या मयोदितम् ।। 2.2.42.१०।।
bāhubhyāmaśvinau pūṣṇo hastābhyāṃ kṛtavāhakau || bhavaṃtvadhvaryavaścānye bhavatprītyā mayoditam || 2.2.42.10||

Samhita : 3

Adhyaya :   41

Shloka :   10

ब्रह्मोवाच ।।
इत्युक्त्वा परमेशानो विरराम दयान्वितः ।। चराचरपतिर्देवः सम्राट् वेदानुसारकृत्।। ११।।
ityuktvā parameśāno virarāma dayānvitaḥ || carācarapatirdevaḥ samrāṭ vedānusārakṛt|| 11||

Samhita : 3

Adhyaya :   41

Shloka :   11

तदा सर्व सुराद्यास्ते श्रुत्वा शंकरभाषितम्।। साधुसाध्विति संप्रोचुः परितुष्टाः सविष्ण्वजाः।। १२।।
tadā sarva surādyāste śrutvā śaṃkarabhāṣitam|| sādhusādhviti saṃprocuḥ parituṣṭāḥ saviṣṇvajāḥ|| 12||

Samhita : 3

Adhyaya :   41

Shloka :   12

ततश्शंभुं समामंत्र्य मया विष्णुस्सुरर्षिभिः।। भूयस्तद्देवयजनं ययौ च परया मुदा।। १३।।
tataśśaṃbhuṃ samāmaṃtrya mayā viṣṇussurarṣibhiḥ|| bhūyastaddevayajanaṃ yayau ca parayā mudā|| 13||

Samhita : 3

Adhyaya :   41

Shloka :   13

एवं तेषां प्रार्थनया विष्णुप्रभृतिभिस्सुरैः।। ययौ कनखलं शंभुर्यज्ञवाटं प्रजापतेः।। १४।।
evaṃ teṣāṃ prārthanayā viṣṇuprabhṛtibhissuraiḥ|| yayau kanakhalaṃ śaṃbhuryajñavāṭaṃ prajāpateḥ|| 14||

Samhita : 3

Adhyaya :   41

Shloka :   14

रुद्रस्तदा ददर्शाथ वीरभद्रेण यत्कृतम् ।। प्रध्वंसं तं क्रतोस्तत्र देवर्षीणां विशेषतः ।। १५ ।।
rudrastadā dadarśātha vīrabhadreṇa yatkṛtam || pradhvaṃsaṃ taṃ kratostatra devarṣīṇāṃ viśeṣataḥ || 15 ||

Samhita : 3

Adhyaya :   41

Shloka :   15

स्वाहा स्वधा तथा पूषा तुष्टिर्धृतिः सरस्वती ।। तथान्ये ऋषयस्सर्वे पितरश्चाग्नयस्तथा ।। १६।।
svāhā svadhā tathā pūṣā tuṣṭirdhṛtiḥ sarasvatī || tathānye ṛṣayassarve pitaraścāgnayastathā || 16||

Samhita : 3

Adhyaya :   41

Shloka :   16

येऽन्ये च बहवस्तत्र यक्षगंधवर्राक्षसाः ।। त्रोटिता लुंचिताश्चैव मृताः केचिद्रणाजिरे ।। १७।।
ye'nye ca bahavastatra yakṣagaṃdhavarrākṣasāḥ || troṭitā luṃcitāścaiva mṛtāḥ kecidraṇājire || 17||

Samhita : 3

Adhyaya :   41

Shloka :   17

यज्ञं तथाविधं दृष्ट्वा समाहूय गणाधिपम् ।। वीरभद्रं महावीरमुवाच प्रहसन् प्रभुः ।। १८ ।।
yajñaṃ tathāvidhaṃ dṛṣṭvā samāhūya gaṇādhipam || vīrabhadraṃ mahāvīramuvāca prahasan prabhuḥ || 18 ||

Samhita : 3

Adhyaya :   41

Shloka :   18

वीरभद्र महाबाहो किं कृतं कर्म ते त्विदम् ।। महान्दंडो धृतस्तात देवर्ष्यादिषु सत्वरम् ।। १९ ।।
vīrabhadra mahābāho kiṃ kṛtaṃ karma te tvidam || mahāndaṃḍo dhṛtastāta devarṣyādiṣu satvaram || 19 ||

Samhita : 3

Adhyaya :   41

Shloka :   19

दक्षमानय शीघ्रं त्वं येनेदं कृतमीदृशम् ।। यज्ञो विलक्षणस्तात यस्येदं फलमीदृशम् ।। 2.2.42.२०।।
dakṣamānaya śīghraṃ tvaṃ yenedaṃ kṛtamīdṛśam || yajño vilakṣaṇastāta yasyedaṃ phalamīdṛśam || 2.2.42.20||

Samhita : 3

Adhyaya :   41

Shloka :   20

।। ब्रह्मोवाच ।।
एवमुक्तश्शंकरेण वीरभद्रस्त्वरान्वितः ।। कबंधमानयित्वाग्रे तस्य शंभोरथाक्षिपत् ।। २१।।
evamuktaśśaṃkareṇa vīrabhadrastvarānvitaḥ || kabaṃdhamānayitvāgre tasya śaṃbhorathākṣipat || 21||

Samhita : 3

Adhyaya :   41

Shloka :   21

विशिरस्कं च तं दृष्ट्वा शंकरो लोकशंकरः ।। वीरभद्रमुवाचाग्रे विहसन्मुनिसत्तम ।। २२ ।।
viśiraskaṃ ca taṃ dṛṣṭvā śaṃkaro lokaśaṃkaraḥ || vīrabhadramuvācāgre vihasanmunisattama || 22 ||

Samhita : 3

Adhyaya :   41

Shloka :   22

शिरः कुत्रेति तेनोक्ते वीरभद्रोऽब्रवीत्प्रभुः ।। मया शिरो हुतं चाग्नौ तदानीमेव शंकर ।। २३।।
śiraḥ kutreti tenokte vīrabhadro'bravītprabhuḥ || mayā śiro hutaṃ cāgnau tadānīmeva śaṃkara || 23||

Samhita : 3

Adhyaya :   41

Shloka :   23

इति श्रुत्वा वचस्तस्य वीरभद्रस्य शंकरः ।। देवान् तथाज्ञपत्प्रीत्या यदुक्तं तत्पुरा प्रभुः ।। २४ ।।
iti śrutvā vacastasya vīrabhadrasya śaṃkaraḥ || devān tathājñapatprītyā yaduktaṃ tatpurā prabhuḥ || 24 ||

Samhita : 3

Adhyaya :   41

Shloka :   24

विधाय कार्त्स्न्येन च तद्यदाह भगवान् भवः ।। मया विष्ण्वादयः सर्वे भृग्वादीनथ सत्वरम् ।। २५।।
vidhāya kārtsnyena ca tadyadāha bhagavān bhavaḥ || mayā viṣṇvādayaḥ sarve bhṛgvādīnatha satvaram || 25||

Samhita : 3

Adhyaya :   41

Shloka :   25

अथ प्रजापतेस्तस्य सवनीयपशोश्शिरः।। बस्तस्य संदधुश्शंभोः कायेनारं सुशासनात्।। २६।।
atha prajāpatestasya savanīyapaśośśiraḥ|| bastasya saṃdadhuśśaṃbhoḥ kāyenāraṃ suśāsanāt|| 26||

Samhita : 3

Adhyaya :   41

Shloka :   26

संधीयमाने शिरसि शंभुसद्दृष्टिवीक्षितः ।। सद्यस्सुप्त इवोत्तस्थौ लब्धप्राणः प्रजापतिः।। २७।।
saṃdhīyamāne śirasi śaṃbhusaddṛṣṭivīkṣitaḥ || sadyassupta ivottasthau labdhaprāṇaḥ prajāpatiḥ|| 27||

Samhita : 3

Adhyaya :   41

Shloka :   27

उत्थितश्चाग्रतश्शंभुं ददर्श करुणानिधिम् ।। दक्षः प्रीतमतिः प्रीत्या संस्थितः सुप्रसन्नधीः।। २८।।
utthitaścāgrataśśaṃbhuṃ dadarśa karuṇānidhim || dakṣaḥ prītamatiḥ prītyā saṃsthitaḥ suprasannadhīḥ|| 28||

Samhita : 3

Adhyaya :   41

Shloka :   28

पुरा हर महाद्वेषकलिलात्माभवद्धि सः।। शिवावलोकनात्सद्यश्शरच्चन्द्र इवामलः।। २९।।
purā hara mahādveṣakalilātmābhavaddhi saḥ|| śivāvalokanātsadyaśśaraccandra ivāmalaḥ|| 29||

Samhita : 3

Adhyaya :   41

Shloka :   29

भवं स्तोतुमना सोथ नाशक्नोदनुरागतः ।। उत्कंठाविकलत्वाच्च संपरेतां सुतां स्मरन् ।। 2.2.42.३० ।।
bhavaṃ stotumanā sotha nāśaknodanurāgataḥ || utkaṃṭhāvikalatvācca saṃparetāṃ sutāṃ smaran || 2.2.42.30 ||

Samhita : 3

Adhyaya :   41

Shloka :   30

अथ दक्षः प्रसन्नात्मा शिवं लज्जासमन्वितः ।। तुष्टाव प्रणतो भूत्वा शंकरं लोकशंकरम् ।। ३१ ।।
atha dakṣaḥ prasannātmā śivaṃ lajjāsamanvitaḥ || tuṣṭāva praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram || 31 ||

Samhita : 3

Adhyaya :   41

Shloka :   31

दक्ष उवाच ।।
नमामि देव वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ।। नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबांधवम् ।। ३२।।
namāmi deva varadaṃ vareṇyaṃ maheśvaraṃ jñānanidhiṃ sanātanam || namāmi devādhipatīśvaraṃ haraṃ sadāsukhāḍhyaṃ jagadekabāṃdhavam || 32||

Samhita : 3

Adhyaya :   41

Shloka :   32

नमामि विश्वेश्वर विश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम्।। नमामि शर्वं भव भावभावं परात्परं शंकरमानतोमि ।। ३३।।
namāmi viśveśvara viśvarūpaṃ purātanaṃ brahmanijātmarūpam|| namāmi śarvaṃ bhava bhāvabhāvaṃ parātparaṃ śaṃkaramānatomi || 33||

Samhita : 3

Adhyaya :   41

Shloka :   33

देवदेव महादेव कृपां कुरु नमोस्तु ते ।। अपराधं क्षमस्वाद्य मम शंभो कृपानिधे ।। ।। ३४।।
devadeva mahādeva kṛpāṃ kuru namostu te || aparādhaṃ kṣamasvādya mama śaṃbho kṛpānidhe || || 34||

Samhita : 3

Adhyaya :   41

Shloka :   34

अनुग्रहः कृतस्ते हि दंडव्याजेन शंकर ।। खलोहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ।। ३५ ।।
anugrahaḥ kṛtaste hi daṃḍavyājena śaṃkara || khalohaṃ mūḍhadhīrdeva jñātaṃ tattvaṃ mayā na te || 35 ||

Samhita : 3

Adhyaya :   41

Shloka :   35

अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।। विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः।। ३६।। ।।
adya jñātaṃ mayā tattvaṃ sarvopari bhavānmataḥ || viṣṇubrahmādibhissevyo vedavedyo maheśvaraḥ|| 36|| ||

Samhita : 3

Adhyaya :   41

Shloka :   36

साधूनां कल्पवृक्षस्त्वं दुष्टानां दंडधृक्सदा ।। स्वतंत्रः परमात्मा हि भक्ताभीष्टवरप्रदः ।। ३७।।
sādhūnāṃ kalpavṛkṣastvaṃ duṣṭānāṃ daṃḍadhṛksadā || svataṃtraḥ paramātmā hi bhaktābhīṣṭavarapradaḥ || 37||

Samhita : 3

Adhyaya :   41

Shloka :   37

विद्यातपोव्रतधरानसृजः प्रथमं द्विजा ।। आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ।। ३८।।
vidyātapovratadharānasṛjaḥ prathamaṃ dvijā || ātmatattvaṃ samāvettuṃ mukhataḥ parameśvaraḥ || 38||

Samhita : 3

Adhyaya :   41

Shloka :   38

सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ।। गृहीतदंडो दुष्टांस्तान् मर्यादापरिपालकः ।। ३९।।
sarvāpadbhyaḥ pālayitā gopatistu paśūniva || gṛhītadaṃḍo duṣṭāṃstān maryādāparipālakaḥ || 39||

Samhita : 3

Adhyaya :   41

Shloka :   39

मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।। अमरानतिदीनाशान् मदनुग्रहकारकः ।। 2.2.42.४०।।
mayā duruktaviśikhaiḥ praviddhaḥ parameśvaraḥ || amarānatidīnāśān madanugrahakārakaḥ || 2.2.42.40||

Samhita : 3

Adhyaya :   41

Shloka :   40

स भवान् भगवान् शंभो दीनबंधो परात्परः ।। स्वकृतेन महार्हेण संतुष्टो भक्तवत्सल ।। ४१।।
sa bhavān bhagavān śaṃbho dīnabaṃdho parātparaḥ || svakṛtena mahārheṇa saṃtuṣṭo bhaktavatsala || 41||

Samhita : 3

Adhyaya :   41

Shloka :   41

।। ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं शंकरं लोकशंकरम् ।। प्रजापतिर्विनीतात्मा विरराम महाप्रभुम् ।। ४२।।
iti stutvā maheśānaṃ śaṃkaraṃ lokaśaṃkaram || prajāpatirvinītātmā virarāma mahāprabhum || 42||

Samhita : 3

Adhyaya :   41

Shloka :   42

अथ विष्णुः प्रसन्नात्मा तुष्टाव वृषभध्वजम् ।। बाष्पगद्गदया वाण्या सुप्रणम्य कृतांजलिः ।। ४३ ।।
atha viṣṇuḥ prasannātmā tuṣṭāva vṛṣabhadhvajam || bāṣpagadgadayā vāṇyā supraṇamya kṛtāṃjaliḥ || 43 ||

Samhita : 3

Adhyaya :   41

Shloka :   43

विष्णुवाच ।।
महादेव महेशान लोकानुग्रहकारक ।। परब्रह्म परात्मा त्वं दीनबंधो दयानिधे ।। ४४।।
mahādeva maheśāna lokānugrahakāraka || parabrahma parātmā tvaṃ dīnabaṃdho dayānidhe || 44||

Samhita : 3

Adhyaya :   41

Shloka :   44

सर्वव्यापी स्वैरवर्ती वेदवेद्ययशाः प्रभोः ।। अनुग्रहः कृतस्तेन कृताश्चासुकृता वयम्।। ।। ४५।।
sarvavyāpī svairavartī vedavedyayaśāḥ prabhoḥ || anugrahaḥ kṛtastena kṛtāścāsukṛtā vayam|| || 45||

Samhita : 3

Adhyaya :   41

Shloka :   45

दक्षोयं मम भक्तस्त्वां यन्निनिंद खलः पुरा ।। तत् क्षंतव्यं महेशाद्य निर्विकारो यतो भवान् ।। ४६।।
dakṣoyaṃ mama bhaktastvāṃ yanniniṃda khalaḥ purā || tat kṣaṃtavyaṃ maheśādya nirvikāro yato bhavān || 46||

Samhita : 3

Adhyaya :   41

Shloka :   46

कृतो मयापराधोपि तव शंकर मूढतः ।। त्वद्गणेन कृतं युद्धं वीरभद्रेण पक्षतः ।। ४७।।
kṛto mayāparādhopi tava śaṃkara mūḍhataḥ || tvadgaṇena kṛtaṃ yuddhaṃ vīrabhadreṇa pakṣataḥ || 47||

Samhita : 3

Adhyaya :   41

Shloka :   47

त्वं मे स्वामी परब्रह्म दासोहं ते सदाशिव ।। पोष्यश्चापि सदा ते हि सर्वेषां त्वं पिता यतः ।। ४८।।
tvaṃ me svāmī parabrahma dāsohaṃ te sadāśiva || poṣyaścāpi sadā te hi sarveṣāṃ tvaṃ pitā yataḥ || 48||

Samhita : 3

Adhyaya :   41

Shloka :   48

ब्रह्मोवाच ।।
देवदेव महादेव करुणासागर प्रभो ।। स्वतंत्रः परमात्मा त्वं परमेशो द्वयोव्ययः।। ।। ४९।।
devadeva mahādeva karuṇāsāgara prabho || svataṃtraḥ paramātmā tvaṃ parameśo dvayovyayaḥ|| || 49||

Samhita : 3

Adhyaya :   41

Shloka :   49

मम पुत्रोपरि कृतो देवानुग्रह ईश्वर।। स्वापमानमगणयन् दक्षयज्ञं समुद्धर ।। 2.2.42.५०।।
mama putropari kṛto devānugraha īśvara|| svāpamānamagaṇayan dakṣayajñaṃ samuddhara || 2.2.42.50||

Samhita : 3

Adhyaya :   41

Shloka :   50

प्रसन्नो भव देवेश सर्वशापान्निराकुरु ।। सबोधः प्रेरकस्त्वं मे त्वमेवं विनिवारकः।। ५१।।
prasanno bhava deveśa sarvaśāpānnirākuru || sabodhaḥ prerakastvaṃ me tvamevaṃ vinivārakaḥ|| 51||

Samhita : 3

Adhyaya :   41

Shloka :   51

इति स्तुत्वा महेशानं परमं च महामुने ।। कृतांजलिपुटो भूत्वा विनम्रीकृतमस्तकः।। ।। ५२।।
iti stutvā maheśānaṃ paramaṃ ca mahāmune || kṛtāṃjalipuṭo bhūtvā vinamrīkṛtamastakaḥ|| || 52||

Samhita : 3

Adhyaya :   41

Shloka :   52

अथ शक्रादयो देवा लोकपालास्सुचेतसः ।। तुष्टुवुः शंकरं देवं प्रसन्नमुखपंकजम् ।। ५३।।
atha śakrādayo devā lokapālāssucetasaḥ || tuṣṭuvuḥ śaṃkaraṃ devaṃ prasannamukhapaṃkajam || 53||

Samhita : 3

Adhyaya :   41

Shloka :   53

ततः प्रसन्नमनसः सर्वे देवास्तथा परे ।। सिद्धर्षयः प्रजेशाश्च तुष्टुवुः शंकरं मुदा ।। ५४।।
tataḥ prasannamanasaḥ sarve devāstathā pare || siddharṣayaḥ prajeśāśca tuṣṭuvuḥ śaṃkaraṃ mudā || 54||

Samhita : 3

Adhyaya :   41

Shloka :   54

तथोपदेवनागाश्च सदस्या ब्राह्मणास्तथा ।। प्रणम्य परया भक्त्या तुष्टुवुश्च पृथक् पृथक्।। ५५।।
tathopadevanāgāśca sadasyā brāhmaṇāstathā || praṇamya parayā bhaktyā tuṣṭuvuśca pṛthak pṛthak|| 55||

Samhita : 3

Adhyaya :   41

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षदुःखनिराकरणवर्णनं नाम द्विचत्वारिंशो ऽध्यायः ।। ४२।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaduḥkhanirākaraṇavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ || 42||

Samhita : 3

Adhyaya :   41

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In