| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ॥ तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ॥ १॥
iti stuto rameśena mayā caiva surarṣibhiḥ .. tathānyaiśca mahādevaḥ prasannassaṃbabhūva ha .. 1..
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ॥ ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥
atha śaṃbhuḥ kṛpā dṛṣṭyā sarvān ṛṣisurādikān .. brahmaviṣṇū samādhāya dakṣametaduvāca ha .. 2..
महादेव उवाच ।।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ॥ भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ॥ ३॥
śṛṇu dakṣa pravakṣyāmi prasannosmi prajāpate .. bhaktādhīnaḥ sadāhaṃ vai svataṃtropyakhileśvaraḥ .. 3..
चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा॥ उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥ ४॥
caturvidhā bhajaṃte māṃ janāḥ sukṛtinassadā.. uttarottarataḥ śreṣṭhāsteṣāṃ dakṣaprajāpate .. 4..
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ॥ पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
ārto jijñāsurarthārthī jñānī caiva caturthakaḥ .. pūrve trayaśca sāmānyāścaturtho hi viśiṣyate .. 5 ..
तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ॥ तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्॥ ६॥
tatra jñānī priyatara mamarūpañca sa smṛtaḥ .. tasmātpriyataro nānyaḥ satyaṃ satyaṃ vadāmyaham.. 6..
ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ॥ विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥
jñānagamyohamātmajño vedāṃtaśrutipāragaiḥ .. vinā jñānena māṃ prāptuṃ yatante cālpabuddhayaḥ .. 7..
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ॥ न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ॥ ८॥
na vedaiśca na yajñaiśca na dānaistapasā kvacit .. na śaknuvaṃti māṃ prāptuṃ mūḍhāḥ karmavaśā narā .. 8..
केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ॥ अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥
kevalaṃ karmmaṇā tvaṃ sma saṃsāraṃ tartumicchasi .. ata evābhavaṃ ruṣṭo yajñavidhvaṃsakārakaḥ .. 9..
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ॥ बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ 2.2.43.१०॥
itaḥ prabhṛti bho dakṣa matvā māṃ parameśvaram .. buddhyā jñānaparo bhūtvā kuru karma samāhitaḥ .. 2.2.43.10..
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ॥ वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ॥ ११॥
anyacca śṛṇu sadbuddhyā vacanaṃ me prajāpate .. vacmi guhyaṃ dharmahetoḥ saguṇatvepyahaṃ tava .. 11..
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ॥ आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ १२॥
ahaṃ brahmā ca viṣṇuśca jagataḥ kāraṇaṃ param .. ātmeśvara upadraṣṭā svayaṃdṛgaviśeṣaṇaḥ .. 12..
आत्ममायां समाविश्य सोहं गुणमयीं मुने ॥ सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥
ātmamāyāṃ samāviśya sohaṃ guṇamayīṃ mune .. sṛjanrakṣanharanviśvaṃ dadhe saṃjñāḥ kriyocitāḥ .. 13..
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ॥ अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥ १४॥
advitīye pare tasmin brahmaṇyātmani kevale .. ajñaḥ paśyati bhedena bhūtāni brahmaceśvaram .. 14..
शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ॥ पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥
śiraḥ karādisvāṃgeṣu kurute na yathā pumān .. pārakyaśemuṣīṃ kvāpi bhūteṣvevaṃ hi matparaḥ .. 15..
सर्वभूतात्मनामेकभावनां यो न पश्यति ॥ त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ॥ १६॥
sarvabhūtātmanāmekabhāvanāṃ yo na paśyati .. trisurāṇāṃ bhidāṃ dakṣa sa śāṃtimadhigacchati .. 16..
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ॥ नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥
yaḥ karoti trideveṣu bhedabuddhiṃ narādhamaḥ .. narake sa vasennūnaṃ yāvadācandratārakam .. 17..
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ॥ स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥
matparaḥ pūjayeddevān sarvānapi vicakṣaṇaḥ .. sa jñānaṃ labhate yena muktirbhavati śāśvatī .. 18..
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ॥ विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
vidhibhaktiṃ vinā naiva bhaktirbhavati vaiṣṇavī .. viṣṇubhaktiṃ vinā me na bhaktiḥ kvāpi prajāyate .. 19..
इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ॥ सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ 2.2.43.२०॥
ityuktvā śaṃkarassvāmī sarveṣāṃ parameśvaraḥ .. sarveṣāṃ śṛṇvatāṃ tatrovāca vāṇīṃ kṛpākaraḥ .. 2.2.43.20..
हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ॥ तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१ ॥
haribhakto hi māṃ nindettathā śaivobhave dyadi .. tayoḥ śāpā bhaveyuste tattvaprāptirbhavenna hi .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ॥ जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥
ityākarṇya maheśasya vacanaṃ sukhakārakam .. jahṛṣussakalāstatra suramunyādayo mune .. 22..
दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ॥ सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥
dakṣobhavanmahāprītyā śivabhaktiratastadā .. sakuṭumbassurādyāste śivaṃ matvākhileśvaram .. 23..
यथा येन कृता शंभोः संस्तुतिः परमात्मनः ॥ तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ॥ २४ ॥
yathā yena kṛtā śaṃbhoḥ saṃstutiḥ paramātmanaḥ .. tathā tasmai varo dattaśśaṃbhunā tuṣṭacetasā .. 24 ..
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ॥ यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ॥ २५॥
jñaptaḥ śivenāśu dakṣaḥ śivabhaktaḥ prasannadhīḥ .. yajñaṃ cakāra saṃpūrṇaṃ śivānugrahato mune .. 25..
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ॥ दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ॥ २६॥
dadau bhāgānsurebhyo hi pūrṇabhāgaṃ śivāya saḥ .. dānaṃ dadau dvijebhyaśca prāptaḥ śaṃbhoranugrahaḥ .. 26..
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ॥ दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७॥
atho devasya sumahattatkarma vidhipūrvakam .. dakṣaḥ samāpya vidhivatsahartvigbhiḥ prajāpatiḥ .. 27..
एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ॥ शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८॥
evaṃ dakṣamakhaḥ pūrṇobhavattatra munīśvaraḥ .. śaṃkarasya prasādena parabrahmasvarūpiṇaḥ .. 28..
अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ॥ स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ॥ २९॥
atha devarṣayassarve śaṃsaṃtaśśāṃkaraṃ yaśaḥ .. svadhāmāni yayustu ṣṭāḥ parepi sukhatastadā .. 29..
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ॥ गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ॥ 2.2.43.३०॥
ahaṃ viṣṇuśca suprītāvapi svaṃsvaṃ paraṃ mudā .. gāyantau suyaśaśśaṃbhoḥ sarvamaṃgaladaṃ sadā .. 2.2.43.30..
दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ॥ कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्॥ ३१॥
dakṣa saṃmānitaḥ prītyā mahādevopi sadgatiḥ .. kailāsaṃ sa yayau śailaṃ suprītassagaṇo nijam.. 31..
आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ॥ गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२॥
āgatya svagiriṃ śaṃbhussasmāra svapriyāṃ satīm .. gaṇebhyaḥ kathayāmāsa pradhānebhyaśca tatkathām .. 32..
कालं निनाय विज्ञानी बहु तच्चरितं वदन्॥ लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३॥
kālaṃ nināya vijñānī bahu taccaritaṃ vadan.. laukikīṃ gatimāśritya darśayan kāmitāṃ prabhuḥ .. 33..
नानीतिकारकः स्वामी परब्रह्म सतां गतिः॥ तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४॥
nānītikārakaḥ svāmī parabrahma satāṃ gatiḥ.. tasya mohaḥ kva vā śokaḥ kva vikāraḥ paro mune .. 34..
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ॥ केपरे मुनयो देवा मनुषाद्याश्च योगिनः ॥ ३५॥
ahaṃ viṣṇuśca jānīvastadbhedaṃ na kadācana .. kepare munayo devā manuṣādyāśca yoginaḥ .. 35..
महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ॥ भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६॥
mahimā śāṃkaronaṃto durvijñeyo manīṣibhiḥ .. bhaktajñātaśca sadbhaktyā tatprasādādvinā śramam .. 36..
एकोपि न विकारो हि शिवस्य परमात्मनः ॥ संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्॥ ३७॥
ekopi na vikāro hi śivasya paramātmanaḥ .. saṃdarśayati lokebhyaḥ kṛtvā tāṃ tādṛśīṃ gatim.. 37..
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने॥ लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्॥ ३८॥
yatpaṭhitvā ca saṃśrutya sarvalokasudhīrmune.. labhate sadgatiṃ dibyāmihāpi sukhamuttamam.. 38..
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ॥ जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९॥
itthaṃ dākṣāyaṇī hitvā nijadehaṃ satī punaḥ .. jajñe himavataḥ patnyāṃ menāyāmiti viśrutam .. 39..
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ॥ गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ॥ 2.2.43.४०॥
punaḥ kṛtvā tapastatra śivaṃ vavre patiṃ ca sā .. gaurī bhūtvārddhavāmāṃgī līlāścakredbhutāśśivā .. 2.2.43.40..
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१ ॥
itthaṃ satīcaritraṃ te varṇitaṃ paramādbhutam .. bhuktimuktipradaṃ divyaṃ sarvakāmapradāyakam .. 41 ..
इदमाख्यानमनघं पवित्रं परपावनम् ॥ स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२ ॥
idamākhyānamanaghaṃ pavitraṃ parapāvanam .. svargyaṃ yaśasyamāyuṣyaṃ putrapautraphalapradam .. 42 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ॥ सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३ ॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedbhaktimānnarān .. sarvakarmā labhettāta paratra paramāṃ gatim .. 43 ..
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ॥ सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ॥ ४४ ॥
yaḥ paṭhetpāṭhayedvāpi samākhyānamidaṃ śubham .. sopi bhuktvākhilān bhogānaṃte mokṣamavāpnuyāt .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ श्रीः ॥ समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaya jñānusaṃdhānavarṇanaṃ nāma tricatvāriṃśo'dhyāyaḥ .. 43 .. .. śrīḥ .. samāptoyaṃ rudrasaṃhitāntargatasatīkhaṇḍo dvitīyaḥ .. 2 ..
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
samāptoyaṃ rudrasaṃhitāntargatasatīkhaṇḍo dvitīyaḥ .. 2 ..
ब्रह्मोवाच ।।
इति स्तुतो रमेशेन मया चैव सुरर्षिभिः ॥ तथान्यैश्च महादेवः प्रसन्नस्संबभूव ह ॥ १॥
iti stuto rameśena mayā caiva surarṣibhiḥ .. tathānyaiśca mahādevaḥ prasannassaṃbabhūva ha .. 1..
अथ शंभुः कृपा दृष्ट्या सर्वान् ऋषिसुरादिकान् ॥ ब्रह्मविष्णू समाधाय दक्षमेतदुवाच ह ॥ २॥
atha śaṃbhuḥ kṛpā dṛṣṭyā sarvān ṛṣisurādikān .. brahmaviṣṇū samādhāya dakṣametaduvāca ha .. 2..
महादेव उवाच ।।
शृणु दक्ष प्रवक्ष्यामि प्रसन्नोस्मि प्रजापते ॥ भक्ताधीनः सदाहं वै स्वतंत्रोप्यखिलेश्वरः ॥ ३॥
śṛṇu dakṣa pravakṣyāmi prasannosmi prajāpate .. bhaktādhīnaḥ sadāhaṃ vai svataṃtropyakhileśvaraḥ .. 3..
चतुर्विधा भजंते मां जनाः सुकृतिनस्सदा॥ उत्तरोत्तरतः श्रेष्ठास्तेषां दक्षप्रजापते ॥ ४॥
caturvidhā bhajaṃte māṃ janāḥ sukṛtinassadā.. uttarottarataḥ śreṣṭhāsteṣāṃ dakṣaprajāpate .. 4..
आर्तो जिज्ञासुरर्थार्थी ज्ञानी चैव चतुर्थकः ॥ पूर्वे त्रयश्च सामान्याश्चतुर्थो हि विशिष्यते ॥ ५ ॥
ārto jijñāsurarthārthī jñānī caiva caturthakaḥ .. pūrve trayaśca sāmānyāścaturtho hi viśiṣyate .. 5 ..
तत्र ज्ञानी प्रियतर ममरूपञ्च स स्मृतः ॥ तस्मात्प्रियतरो नान्यः सत्यं सत्यं वदाम्यहम्॥ ६॥
tatra jñānī priyatara mamarūpañca sa smṛtaḥ .. tasmātpriyataro nānyaḥ satyaṃ satyaṃ vadāmyaham.. 6..
ज्ञानगम्योहमात्मज्ञो वेदांतश्रुतिपारगैः ॥ विना ज्ञानेन मां प्राप्तुं यतन्ते चाल्पबुद्धयः ॥ ७॥
jñānagamyohamātmajño vedāṃtaśrutipāragaiḥ .. vinā jñānena māṃ prāptuṃ yatante cālpabuddhayaḥ .. 7..
न वेदैश्च न यज्ञैश्च न दानैस्तपसा क्वचित् ॥ न शक्नुवंति मां प्राप्तुं मूढाः कर्मवशा नरा ॥ ८॥
na vedaiśca na yajñaiśca na dānaistapasā kvacit .. na śaknuvaṃti māṃ prāptuṃ mūḍhāḥ karmavaśā narā .. 8..
केवलं कर्म्मणा त्वं स्म संसारं तर्तुमिच्छसि ॥ अत एवाभवं रुष्टो यज्ञविध्वंसकारकः ॥ ९॥
kevalaṃ karmmaṇā tvaṃ sma saṃsāraṃ tartumicchasi .. ata evābhavaṃ ruṣṭo yajñavidhvaṃsakārakaḥ .. 9..
इतः प्रभृति भो दक्ष मत्वा मां परमेश्वरम् ॥ बुद्ध्या ज्ञानपरो भूत्वा कुरु कर्म समाहितः ॥ 2.2.43.१०॥
itaḥ prabhṛti bho dakṣa matvā māṃ parameśvaram .. buddhyā jñānaparo bhūtvā kuru karma samāhitaḥ .. 2.2.43.10..
अन्यच्च शृणु सद्बुद्ध्या वचनं मे प्रजापते ॥ वच्मि गुह्यं धर्महेतोः सगुणत्वेप्यहं तव ॥ ११॥
anyacca śṛṇu sadbuddhyā vacanaṃ me prajāpate .. vacmi guhyaṃ dharmahetoḥ saguṇatvepyahaṃ tava .. 11..
अहं ब्रह्मा च विष्णुश्च जगतः कारणं परम् ॥ आत्मेश्वर उपद्रष्टा स्वयंदृगविशेषणः ॥ १२॥
ahaṃ brahmā ca viṣṇuśca jagataḥ kāraṇaṃ param .. ātmeśvara upadraṣṭā svayaṃdṛgaviśeṣaṇaḥ .. 12..
आत्ममायां समाविश्य सोहं गुणमयीं मुने ॥ सृजन्रक्षन्हरन्विश्वं दधे संज्ञाः क्रियोचिताः ॥ १३॥
ātmamāyāṃ samāviśya sohaṃ guṇamayīṃ mune .. sṛjanrakṣanharanviśvaṃ dadhe saṃjñāḥ kriyocitāḥ .. 13..
अद्वितीये परे तस्मिन् ब्रह्मण्यात्मनि केवले ॥ अज्ञः पश्यति भेदेन भूतानि ब्रह्मचेश्वरम् ॥ १४॥
advitīye pare tasmin brahmaṇyātmani kevale .. ajñaḥ paśyati bhedena bhūtāni brahmaceśvaram .. 14..
शिरः करादिस्वांगेषु कुरुते न यथा पुमान् ॥ पारक्यशेमुषीं क्वापि भूतेष्वेवं हि मत्परः ॥ १५॥
śiraḥ karādisvāṃgeṣu kurute na yathā pumān .. pārakyaśemuṣīṃ kvāpi bhūteṣvevaṃ hi matparaḥ .. 15..
सर्वभूतात्मनामेकभावनां यो न पश्यति ॥ त्रिसुराणां भिदां दक्ष स शांतिमधिगच्छति ॥ १६॥
sarvabhūtātmanāmekabhāvanāṃ yo na paśyati .. trisurāṇāṃ bhidāṃ dakṣa sa śāṃtimadhigacchati .. 16..
यः करोति त्रिदेवेषु भेदबुद्धिं नराधमः ॥ नरके स वसेन्नूनं यावदाचन्द्रतारकम् ॥ १७॥
yaḥ karoti trideveṣu bhedabuddhiṃ narādhamaḥ .. narake sa vasennūnaṃ yāvadācandratārakam .. 17..
मत्परः पूजयेद्देवान् सर्वानपि विचक्षणः ॥ स ज्ञानं लभते येन मुक्तिर्भवति शाश्वती ॥ १८॥
matparaḥ pūjayeddevān sarvānapi vicakṣaṇaḥ .. sa jñānaṃ labhate yena muktirbhavati śāśvatī .. 18..
विधिभक्तिं विना नैव भक्तिर्भवति वैष्णवी ॥ विष्णुभक्तिं विना मे न भक्तिः क्वापि प्रजायते ॥ १९॥
vidhibhaktiṃ vinā naiva bhaktirbhavati vaiṣṇavī .. viṣṇubhaktiṃ vinā me na bhaktiḥ kvāpi prajāyate .. 19..
इत्युक्त्वा शंकरस्स्वामी सर्वेषां परमेश्वरः ॥ सर्वेषां शृण्वतां तत्रोवाच वाणीं कृपाकरः ॥ 2.2.43.२०॥
ityuktvā śaṃkarassvāmī sarveṣāṃ parameśvaraḥ .. sarveṣāṃ śṛṇvatāṃ tatrovāca vāṇīṃ kṛpākaraḥ .. 2.2.43.20..
हरिभक्तो हि मां निन्देत्तथा शैवोभवे द्यदि ॥ तयोः शापा भवेयुस्ते तत्त्वप्राप्तिर्भवेन्न हि ॥ २१ ॥
haribhakto hi māṃ nindettathā śaivobhave dyadi .. tayoḥ śāpā bhaveyuste tattvaprāptirbhavenna hi .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य वचनं सुखकारकम् ॥ जहृषुस्सकलास्तत्र सुरमुन्यादयो मुने ॥ २२॥
ityākarṇya maheśasya vacanaṃ sukhakārakam .. jahṛṣussakalāstatra suramunyādayo mune .. 22..
दक्षोभवन्महाप्रीत्या शिवभक्तिरतस्तदा ॥ सकुटुम्बस्सुराद्यास्ते शिवं मत्वाखिलेश्वरम् ॥ २३॥
dakṣobhavanmahāprītyā śivabhaktiratastadā .. sakuṭumbassurādyāste śivaṃ matvākhileśvaram .. 23..
यथा येन कृता शंभोः संस्तुतिः परमात्मनः ॥ तथा तस्मै वरो दत्तश्शंभुना तुष्टचेतसा ॥ २४ ॥
yathā yena kṛtā śaṃbhoḥ saṃstutiḥ paramātmanaḥ .. tathā tasmai varo dattaśśaṃbhunā tuṣṭacetasā .. 24 ..
ज्ञप्तः शिवेनाशु दक्षः शिवभक्तः प्रसन्नधीः ॥ यज्ञं चकार संपूर्णं शिवानुग्रहतो मुने ॥ २५॥
jñaptaḥ śivenāśu dakṣaḥ śivabhaktaḥ prasannadhīḥ .. yajñaṃ cakāra saṃpūrṇaṃ śivānugrahato mune .. 25..
ददौ भागान्सुरेभ्यो हि पूर्णभागं शिवाय सः ॥ दानं ददौ द्विजेभ्यश्च प्राप्तः शंभोरनुग्रहः ॥ २६॥
dadau bhāgānsurebhyo hi pūrṇabhāgaṃ śivāya saḥ .. dānaṃ dadau dvijebhyaśca prāptaḥ śaṃbhoranugrahaḥ .. 26..
अथो देवस्य सुमहत्तत्कर्म विधिपूर्वकम् ॥ दक्षः समाप्य विधिवत्सहर्त्विग्भिः प्रजापतिः ॥ २७॥
atho devasya sumahattatkarma vidhipūrvakam .. dakṣaḥ samāpya vidhivatsahartvigbhiḥ prajāpatiḥ .. 27..
एवं दक्षमखः पूर्णोभवत्तत्र मुनीश्वरः ॥ शंकरस्य प्रसादेन परब्रह्मस्वरूपिणः ॥ २८॥
evaṃ dakṣamakhaḥ pūrṇobhavattatra munīśvaraḥ .. śaṃkarasya prasādena parabrahmasvarūpiṇaḥ .. 28..
अथ देवर्षयस्सर्वे शंसंतश्शांकरं यशः ॥ स्वधामानि ययुस्तु ष्टाः परेपि सुखतस्तदा ॥ २९॥
atha devarṣayassarve śaṃsaṃtaśśāṃkaraṃ yaśaḥ .. svadhāmāni yayustu ṣṭāḥ parepi sukhatastadā .. 29..
अहं विष्णुश्च सुप्रीतावपि स्वंस्वं परं मुदा ॥ गायन्तौ सुयशश्शंभोः सर्वमंगलदं सदा ॥ 2.2.43.३०॥
ahaṃ viṣṇuśca suprītāvapi svaṃsvaṃ paraṃ mudā .. gāyantau suyaśaśśaṃbhoḥ sarvamaṃgaladaṃ sadā .. 2.2.43.30..
दक्ष संमानितः प्रीत्या महादेवोपि सद्गतिः ॥ कैलासं स ययौ शैलं सुप्रीतस्सगणो निजम्॥ ३१॥
dakṣa saṃmānitaḥ prītyā mahādevopi sadgatiḥ .. kailāsaṃ sa yayau śailaṃ suprītassagaṇo nijam.. 31..
आगत्य स्वगिरिं शंभुस्सस्मार स्वप्रियां सतीम् ॥ गणेभ्यः कथयामास प्रधानेभ्यश्च तत्कथाम् ॥ ३२॥
āgatya svagiriṃ śaṃbhussasmāra svapriyāṃ satīm .. gaṇebhyaḥ kathayāmāsa pradhānebhyaśca tatkathām .. 32..
कालं निनाय विज्ञानी बहु तच्चरितं वदन्॥ लौकिकीं गतिमाश्रित्य दर्शयन् कामितां प्रभुः ॥ ३३॥
kālaṃ nināya vijñānī bahu taccaritaṃ vadan.. laukikīṃ gatimāśritya darśayan kāmitāṃ prabhuḥ .. 33..
नानीतिकारकः स्वामी परब्रह्म सतां गतिः॥ तस्य मोहः क्व वा शोकः क्व विकारः परो मुने ॥ ३४॥
nānītikārakaḥ svāmī parabrahma satāṃ gatiḥ.. tasya mohaḥ kva vā śokaḥ kva vikāraḥ paro mune .. 34..
अहं विष्णुश्च जानीवस्तद्भेदं न कदाचन ॥ केपरे मुनयो देवा मनुषाद्याश्च योगिनः ॥ ३५॥
ahaṃ viṣṇuśca jānīvastadbhedaṃ na kadācana .. kepare munayo devā manuṣādyāśca yoginaḥ .. 35..
महिमा शांकरोनंतो दुर्विज्ञेयो मनीषिभिः ॥ भक्तज्ञातश्च सद्भक्त्या तत्प्रसादाद्विना श्रमम् ॥ ३६॥
mahimā śāṃkaronaṃto durvijñeyo manīṣibhiḥ .. bhaktajñātaśca sadbhaktyā tatprasādādvinā śramam .. 36..
एकोपि न विकारो हि शिवस्य परमात्मनः ॥ संदर्शयति लोकेभ्यः कृत्वा तां तादृशीं गतिम्॥ ३७॥
ekopi na vikāro hi śivasya paramātmanaḥ .. saṃdarśayati lokebhyaḥ kṛtvā tāṃ tādṛśīṃ gatim.. 37..
यत्पठित्वा च संश्रुत्य सर्वलोकसुधीर्मुने॥ लभते सद्गतिं दिब्यामिहापि सुखमुत्तमम्॥ ३८॥
yatpaṭhitvā ca saṃśrutya sarvalokasudhīrmune.. labhate sadgatiṃ dibyāmihāpi sukhamuttamam.. 38..
इत्थं दाक्षायणी हित्वा निजदेहं सती पुनः ॥ जज्ञे हिमवतः पत्न्यां मेनायामिति विश्रुतम् ॥ ३९॥
itthaṃ dākṣāyaṇī hitvā nijadehaṃ satī punaḥ .. jajñe himavataḥ patnyāṃ menāyāmiti viśrutam .. 39..
पुनः कृत्वा तपस्तत्र शिवं वव्रे पतिं च सा ॥ गौरी भूत्वार्द्धवामांगी लीलाश्चक्रेद्भुताश्शिवा ॥ 2.2.43.४०॥
punaḥ kṛtvā tapastatra śivaṃ vavre patiṃ ca sā .. gaurī bhūtvārddhavāmāṃgī līlāścakredbhutāśśivā .. 2.2.43.40..
इत्थं सतीचरित्रं ते वर्णितं परमाद्भुतम् ॥ भुक्तिमुक्तिप्रदं दिव्यं सर्वकामप्रदायकम् ॥ ४१ ॥
itthaṃ satīcaritraṃ te varṇitaṃ paramādbhutam .. bhuktimuktipradaṃ divyaṃ sarvakāmapradāyakam .. 41 ..
इदमाख्यानमनघं पवित्रं परपावनम् ॥ स्वर्ग्यं यशस्यमायुष्यं पुत्रपौत्रफलप्रदम् ॥ ४२ ॥
idamākhyānamanaghaṃ pavitraṃ parapāvanam .. svargyaṃ yaśasyamāyuṣyaṃ putrapautraphalapradam .. 42 ..
य इदं शृणुयाद्भक्त्या श्रावयेद्भक्तिमान्नरान् ॥ सर्वकर्मा लभेत्तात परत्र परमां गतिम् ॥ ४३ ॥
ya idaṃ śṛṇuyādbhaktyā śrāvayedbhaktimānnarān .. sarvakarmā labhettāta paratra paramāṃ gatim .. 43 ..
यः पठेत्पाठयेद्वापि समाख्यानमिदं शुभम् ॥ सोपि भुक्त्वाखिलान् भोगानंते मोक्षमवाप्नुयात् ॥ ४४ ॥
yaḥ paṭhetpāṭhayedvāpi samākhyānamidaṃ śubham .. sopi bhuktvākhilān bhogānaṃte mokṣamavāpnuyāt .. 44 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षय ज्ञानुसंधानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ श्रीः ॥ समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe dakṣaya jñānusaṃdhānavarṇanaṃ nāma tricatvāriṃśo'dhyāyaḥ .. 43 .. .. śrīḥ .. samāptoyaṃ rudrasaṃhitāntargatasatīkhaṇḍo dvitīyaḥ .. 2 ..
समाप्तोयं रुद्रसंहितान्तर्गतसतीखण्डो द्वितीयः ॥ २ ॥
samāptoyaṃ rudrasaṃhitāntargatasatīkhaṇḍo dvitīyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In