Rudra Samhita - Sati Khanda

Adhyaya - 5

Story of Sandhya

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।। स मुदोवाच संस्मृत्य शंकरं प्रीतमानसः ।। १ ।।
ityākarṇya vacastasya brahmaṇo munisattamaḥ || sa mudovāca saṃsmṛtya śaṃkaraṃ prītamānasaḥ || 1 ||

Samhita : 3

Adhyaya :   5

Shloka :   1

नारद उवाच ।। ।।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।। अद्भुता कथिता लीला त्वया च शशिमौलिनः ।। २ ।।
brahman vidhe mahābhāga viṣṇuśiṣya mahāmate || adbhutā kathitā līlā tvayā ca śaśimaulinaḥ || 2 ||

Samhita : 3

Adhyaya :   5

Shloka :   2

गृहीतदारे मदने हृष्टे हि स्वगृहे गते ।। दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ।। ३ ।।
gṛhītadāre madane hṛṣṭe hi svagṛhe gate || dakṣe ca svagṛhaṃ yāte tathā hi tvayi kartari || 3 ||

Samhita : 3

Adhyaya :   5

Shloka :   3

मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।। संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ।। ४ ।।
mānaseṣu ca putreṣu gateṣu svasvadhāmasu || saṃdhyā kutra gatā sā ca brahmaputrī pitṛprasūḥ || 4 ||

Samhita : 3

Adhyaya :   5

Shloka :   4

किं चकार च केनैव पुरुषेण विवाहिता ।। एतत्सर्वं विशेषेण संध्यायाश्चरितं वद ।। ५ ।।
kiṃ cakāra ca kenaiva puruṣeṇa vivāhitā || etatsarvaṃ viśeṣeṇa saṃdhyāyāścaritaṃ vada || 5 ||

Samhita : 3

Adhyaya :   5

Shloka :   5

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रश्च धीमतः ।। संस्मृत्य शंकरं सक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ।। ६ ।।
ityākarṇya vacastasya brahmaputraśca dhīmataḥ || saṃsmṛtya śaṃkaraṃ saktyā brahmā provāca tattvavit || 6 ||

Samhita : 3

Adhyaya :   5

Shloka :   6

ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं संध्यायाश्चरितं शुभम् ।। यच्छ्रुत्वा सर्वकामिन्यस्साध्व्यस्स्युस्सर्वदा मुने ।। ७ ।।
śṛṇu tvaṃ ca mune sarvaṃ saṃdhyāyāścaritaṃ śubham || yacchrutvā sarvakāminyassādhvyassyussarvadā mune || 7 ||

Samhita : 3

Adhyaya :   5

Shloka :   7

सा च संध्या सुता मे हि मनोजाता पुराऽ भवत् ।। तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुंधती ।। ८।।
sā ca saṃdhyā sutā me hi manojātā purā' bhavat || tapastaptvā tanuṃ tyaktvā saiva jātā tvaruṃdhatī || 8||

Samhita : 3

Adhyaya :   5

Shloka :   8

मेधातिथेस्सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।। ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता।। ९।।
medhātithessutā bhūtvā muniśreṣṭhasya dhīmatī || brahmaviṣṇumaheśānavacanāccaritavratā|| 9||

Samhita : 3

Adhyaya :   5

Shloka :   9

वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।। पतिव्रता च मुख्याऽभूद्वंद्या पूज्या त्वभीषणा।। 2.2.5.१०।।
vavre patiṃ mahātmānaṃ vasiṣṭhaṃ śaṃsitavratam || pativratā ca mukhyā'bhūdvaṃdyā pūjyā tvabhīṣaṇā|| 2.2.5.10||

Samhita : 3

Adhyaya :   5

Shloka :   10

नारद उवाच।।
कथं तया तपस्तप्तं किमर्थं कुत्र संध्यया।। कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता।। ।। ।
kathaṃ tayā tapastaptaṃ kimarthaṃ kutra saṃdhyayā|| kathaṃ śarīraṃ sā tyaktvā'bhavanmedhātitheḥ sutā|| || |

Samhita : 3

Adhyaya :   5

Shloka :   11

कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम्।वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम्।। १२।।
kathaṃ vā vihitaṃ devairbrahmaviṣṇuśivaiḥ patim|vasiṣṭhaṃ tu mahātmānaṃ saṃvavre śaṃsitavratam|| 12||

Samhita : 3

Adhyaya :   5

Shloka :   12

एतन्मे श्रोष्यमाणाय विस्तरेण पितामह।। कौतूहलमरुंधत्याश्चरितं ब्रूहि तत्त्वतः ।। १३।। ।
etanme śroṣyamāṇāya vistareṇa pitāmaha|| kautūhalamaruṃdhatyāścaritaṃ brūhi tattvataḥ || 13|| |

Samhita : 3

Adhyaya :   5

Shloka :   13

ब्रह्मोवाच ।।
अहं स्वतनयां संध्यां दृष्ट्वा पूर्वमथात्मनः।। कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ।। १४।।
ahaṃ svatanayāṃ saṃdhyāṃ dṛṣṭvā pūrvamathātmanaḥ|| kāmāyāśu mano'kārṣaṃ tyaktvā śivabhayācca sā || 14||

Samhita : 3

Adhyaya :   5

Shloka :   14

संध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।। ऋषीणामपि संरुद्धमानसानां महात्मनाम्।। १५।।
saṃdhyāyāścalitaṃ cittaṃ kāmabāṇaviloḍitam || ṛṣīṇāmapi saṃruddhamānasānāṃ mahātmanām|| 15||

Samhita : 3

Adhyaya :   5

Shloka :   15

भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।। आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ।। १६।।
bhargasya vacanaṃ śrutvā sopahāsaṃ ca māṃ prati || ātmanaścalitatvaṃ vai hyamaryādamṛṣīnprati || 16||

Samhita : 3

Adhyaya :   5

Shloka :   16

कामस्य तादृशं भावं मुनिमोहकरं मुहुः।। दृष्ट्वा संध्या स्वयं तत्रोपयमायातिदुःखिता।। १७ ।। ।
kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ muhuḥ|| dṛṣṭvā saṃdhyā svayaṃ tatropayamāyātiduḥkhitā|| 17 || |

Samhita : 3

Adhyaya :   5

Shloka :   17

ततस्तु ब्रह्मणा शप्ते मदने च मया मुने।। अंतर्भूते मयि शिवे गते चापि निजास्पदे ।। १८।।
tatastu brahmaṇā śapte madane ca mayā mune|| aṃtarbhūte mayi śive gate cāpi nijāspade || 18||

Samhita : 3

Adhyaya :   5

Shloka :   18

आमर्षवशमापन्ना सा संध्या मुनिसत्तम।। मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत् ।। १९ ।।
āmarṣavaśamāpannā sā saṃdhyā munisattama|| mama putrī vicāryaivaṃ tadā dhyānaparā'bhavat || 19 ||

Samhita : 3

Adhyaya :   5

Shloka :   19

ध्यायंती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।। इदं विममृशे संध्या तस्मिन्काले यथोचितम् ।। 2.2.5.२० ।।
dhyāyaṃtī kṣaṇamevāśu pūrvaṃ vṛttaṃ manasvinī || idaṃ vimamṛśe saṃdhyā tasminkāle yathocitam || 2.2.5.20 ||

Samhita : 3

Adhyaya :   5

Shloka :   20

संध्योवाच ।।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।। अकार्षित्सानुरागोयमभिलाषं पिता मम ।। २१।। ।
utpannamātrāṃ māṃ dṛṣṭvā yuvatīṃ madaneritaḥ || akārṣitsānurāgoyamabhilāṣaṃ pitā mama || 21|| |

Samhita : 3

Adhyaya :   5

Shloka :   21

पश्यतां मानसानां च मुनीनां भावितात्मनाम्।। दृष्ट्वैव माममर्यादं सकाममभवन्मनः।। २२।।
paśyatāṃ mānasānāṃ ca munīnāṃ bhāvitātmanām|| dṛṣṭvaiva māmamaryādaṃ sakāmamabhavanmanaḥ|| 22||

Samhita : 3

Adhyaya :   5

Shloka :   22

ममापि मथितं चित्तं मदनेन दुरात्मना ।। येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ।। २६।।
mamāpi mathitaṃ cittaṃ madanena durātmanā || yena dṛṣṭvā munīnsarvāṃścalitaṃ manmano bhṛśam || 26||

Samhita : 3

Adhyaya :   5

Shloka :   23

फलमेतस्य पापस्य मदनस्स्वयमाप्तवान्।। यस्तं शशाप कुपितः शंभोरग्रे पितामहः।। २४।।
phalametasya pāpasya madanassvayamāptavān|| yastaṃ śaśāpa kupitaḥ śaṃbhoragre pitāmahaḥ|| 24||

Samhita : 3

Adhyaya :   5

Shloka :   24

प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।। तच्छोधनफलमहमाशु नेच्छामि साधनम् ।। २९।।
prāpnuyāṃ phalametasya pāpasya svaghakāriṇī || tacchodhanaphalamahamāśu necchāmi sādhanam || 29||

Samhita : 3

Adhyaya :   5

Shloka :   25

यन्मां पिता भ्रातरश्च सकाममपरोक्षतः ।। दृष्ट्वा चक्रुस्स्पृहां तस्मान्न मत्तः पापकृत्परा ।। २६।।
yanmāṃ pitā bhrātaraśca sakāmamaparokṣataḥ || dṛṣṭvā cakrusspṛhāṃ tasmānna mattaḥ pāpakṛtparā || 26||

Samhita : 3

Adhyaya :   5

Shloka :   26

ममापि कामभावोभूदमर्यादं समीक्ष्य तान् ।। पत्या इव स्वकेताते सर्वेषु सहजेष्वषि।। २७।।
mamāpi kāmabhāvobhūdamaryādaṃ samīkṣya tān || patyā iva svaketāte sarveṣu sahajeṣvaṣi|| 27||

Samhita : 3

Adhyaya :   5

Shloka :   27

करिष्यारम्यस्य पापस्य प्रायश्चित्तमहं स्वयम्।। आत्मानमग्नौ होष्यामि वेदमार्गानुसारत।। २८।।
kariṣyāramyasya pāpasya prāyaścittamahaṃ svayam|| ātmānamagnau hoṣyāmi vedamārgānusārata|| 28||

Samhita : 3

Adhyaya :   5

Shloka :   28

किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।। उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।। २९ ।।
kiṃ tvekāṃ sthāpayiṣyāmi maryādāmiha bhūtale || utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 29 ||

Samhita : 3

Adhyaya :   5

Shloka :   29

एतदर्थमहं कृत्वा तपः परम दारुणम् ।। मर्यादां स्थापयिष्यामि पश्चात्त्यक्षामि जीवितम्।। 2.2.5.३०।।
etadarthamahaṃ kṛtvā tapaḥ parama dāruṇam || maryādāṃ sthāpayiṣyāmi paścāttyakṣāmi jīvitam|| 2.2.5.30||

Samhita : 3

Adhyaya :   5

Shloka :   30

यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषस्स्वयं कृतः।। भातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् ।। ३१।।
yasmiñccharīre pitrā me hyabhilāṣassvayaṃ kṛtaḥ|| bhātṛbhistena kāyena kiṃcinnāsti prayojanam || 31||

Samhita : 3

Adhyaya :   5

Shloka :   31

मया येन शरीरेण तातेषु सहजेषु च ।। उद्भावितः कामभावो न तत्सुकृतसाधनम्।। ३२।।
mayā yena śarīreṇa tāteṣu sahajeṣu ca || udbhāvitaḥ kāmabhāvo na tatsukṛtasādhanam|| 32||

Samhita : 3

Adhyaya :   5

Shloka :   32

इति संचित्य मनसा संध्या शैलवरं ततः ।। जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ।। ३३ ।।
iti saṃcitya manasā saṃdhyā śailavaraṃ tataḥ || jagāma candrabhāgākhyaṃ candrabhāgāpagā yataḥ || 33 ||

Samhita : 3

Adhyaya :   5

Shloka :   33

अथ तत्र गतां ज्ञात्वा संध्यां गिरिवरं प्रति ।। तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ।। ३४ ।।
atha tatra gatāṃ jñātvā saṃdhyāṃ girivaraṃ prati || tapase niyatātmānaṃ brahmāvocamahaṃ sutam || 34 ||

Samhita : 3

Adhyaya :   5

Shloka :   34

वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ।। समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ।। ३५।।
vaśiṣṭhaṃ saṃyatātmānaṃ sarvajñaṃ jñānayoginam || samīpe sve samāsīnaṃ vedavedāṅgapāragam || 35||

Samhita : 3

Adhyaya :   5

Shloka :   35

ब्रह्मोवाच ।।
वसिष्ठ पुत्र गच्छ त्वं संध्यां जातां मनस्विनीम्।। तपसे धृतकामां च दीक्षस्वैनां यथा विधि ।। ३६।।
vasiṣṭha putra gaccha tvaṃ saṃdhyāṃ jātāṃ manasvinīm|| tapase dhṛtakāmāṃ ca dīkṣasvaināṃ yathā vidhi || 36||

Samhita : 3

Adhyaya :   5

Shloka :   36

मंदाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान्।। युष्मान्मां च तथात्मानं सकामां मुनिसत्तम।। ३७।।
maṃdākṣamabhavattasyāḥ purā dṛṣṭvaiva kāmukān|| yuṣmānmāṃ ca tathātmānaṃ sakāmāṃ munisattama|| 37||

Samhita : 3

Adhyaya :   5

Shloka :   37

अभूतपूर्वं तत्कर्म पूर्व मृत्युं विमृश्य सा ।। युष्माकमात्मनश्चापि प्राणान्संत्यक्तुमिच्छति ।। ३८।।
abhūtapūrvaṃ tatkarma pūrva mṛtyuṃ vimṛśya sā || yuṣmākamātmanaścāpi prāṇānsaṃtyaktumicchati || 38||

Samhita : 3

Adhyaya :   5

Shloka :   38

समर्यादेषु मर्यादां तपसा स्थापयिष्यति ।। तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे।। ३९।।
samaryādeṣu maryādāṃ tapasā sthāpayiṣyati || tapaḥ kartuṃ gatā sādhvī candrabhāgākhyabhūdhare|| 39||

Samhita : 3

Adhyaya :   5

Shloka :   39

न भावं तपसस्तात सानुजानाति कंचन।। तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु।। 2.2.5.४०।।
na bhāvaṃ tapasastāta sānujānāti kaṃcana|| tasmādyathopadeśātsā prāpnotviṣṭaṃ tathā kuru|| 2.2.5.40||

Samhita : 3

Adhyaya :   5

Shloka :   40

इदं रूपं परित्यज्य निजं रूपांतरं मुने ।। परिगृह्यांतिके तस्यास्तपश्चर्यां निदर्शयन् ।। ४१ ।।
idaṃ rūpaṃ parityajya nijaṃ rūpāṃtaraṃ mune || parigṛhyāṃtike tasyāstapaścaryāṃ nidarśayan || 41 ||

Samhita : 3

Adhyaya :   5

Shloka :   41

इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ।। नाप्नुयात्साऽथ किंचिद्वै ततो रूपांतरं कुरु ।। ४२।।
idaṃ svarūpaṃ bhavato dṛṣṭvā pūrvaṃ yathātra vām || nāpnuyātsā'tha kiṃcidvai tato rūpāṃtaraṃ kuru || 42||

Samhita : 3

Adhyaya :   5

Shloka :   42

ब्रह्मोवाच ।। नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयावता ।। यथाऽस्विति च मां प्रोच्य ययौ संध्यांतिकं मुनिः ।। ४३ ।।
brahmovāca || nāradetthaṃ vasiṣṭho me samājñapto dayāvatā || yathā'sviti ca māṃ procya yayau saṃdhyāṃtikaṃ muniḥ || 43 ||

Samhita : 3

Adhyaya :   5

Shloka :   43

तत्र देवसरः पूर्णं गुणैर्मानससंमितम् ।। ददर्श स वसिष्टोथ संध्यां तत्तीरगामपि।। । ४४ ।।
tatra devasaraḥ pūrṇaṃ guṇairmānasasaṃmitam || dadarśa sa vasiṣṭotha saṃdhyāṃ tattīragāmapi|| | 44 ||

Samhita : 3

Adhyaya :   5

Shloka :   44

तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।। उद्यदिंदुसुनक्षत्र प्रदोषे गगनं यथा ।। ४५ ।।
tīrasthayā tayā reje tatsaraḥ kamalojjvalam || udyadiṃdusunakṣatra pradoṣe gaganaṃ yathā || 45 ||

Samhita : 3

Adhyaya :   5

Shloka :   45

मुनिर्दृष्ट्वाथ तां तत्र सुसंभावां स कौतुकी ।। वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ।। ४६ ।।
munirdṛṣṭvātha tāṃ tatra susaṃbhāvāṃ sa kautukī || vīkṣāṃcakre sarastatra bṛhallohitasaṃjñakam || 46 ||

Samhita : 3

Adhyaya :   5

Shloka :   46

चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणांबुधिम् ।। यांती सा चैव ददृशे तेन सानुगिरेर्महत् ।। ४७ ।।
candrabhāgā nadī tasmātprākārāddakṣiṇāṃbudhim || yāṃtī sā caiva dadṛśe tena sānugirermahat || 47 ||

Samhita : 3

Adhyaya :   5

Shloka :   47

निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ।। यथा हिमवतो गंगा तथा गच्छति सागरम् ।। ४८।।
nirbhidya paścimaṃ sā tu candrabhāgasya sā nadī || yathā himavato gaṃgā tathā gacchati sāgaram || 48||

Samhita : 3

Adhyaya :   5

Shloka :   48

तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।। संध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठस्सादरं तदा ।। ४९।।
tasmin girau candrabhāge bṛhallohitatīragām || saṃdhyāṃ dṛṣṭvātha papraccha vasiṣṭhassādaraṃ tadā || 49||

Samhita : 3

Adhyaya :   5

Shloka :   49

वशिष्ठ .उवाच ।।
किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ।। कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ।। 2.2.5.५० ।।
kimarthamāgatā bhadre nirjanaṃ tvaṃ mahīdharam || kasya vā tanayā kiṃ vā bhavatyāpi cikīrṣitam || 2.2.5.50 ||

Samhita : 3

Adhyaya :   5

Shloka :   50

एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ।। वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव ।। ५१ ।।
etadicchāmyahaṃ śrotuṃ vada guhyaṃ na cedbhavet || vadanaṃ pūrṇacandrābhaṃ niśceṣṭaṃ vā kathaṃ tava || 51 ||

Samhita : 3

Adhyaya :   5

Shloka :   51

ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।। दृष्ट्वा च तं महात्मानं ज्वलंतमिव पावकम् ।। ५२ ।।
tacchrutvā vacanaṃ tasya vaśiṣṭhasya mahātmanaḥ || dṛṣṭvā ca taṃ mahātmānaṃ jvalaṃtamiva pāvakam || 52 ||

Samhita : 3

Adhyaya :   5

Shloka :   52

शरीरधृग्ब्रह्मचर्यं विलसंतं जटाधरम् ।। सादरं प्रणिपत्याथ संध्योवाच तपोधनम् ।। ५३ ।।
śarīradhṛgbrahmacaryaṃ vilasaṃtaṃ jaṭādharam || sādaraṃ praṇipatyātha saṃdhyovāca tapodhanam || 53 ||

Samhita : 3

Adhyaya :   5

Shloka :   53

संध्योवाच ।।
यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ।। तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो ।। ५४ ।।
yadarthamāgatā śailaṃ siddhaṃ tanme nibodha ha || tava darśanamātreṇa yanme setsyati vā vibho || 54 ||

Samhita : 3

Adhyaya :   5

Shloka :   54

तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।। ब्रह्मणोहं सुता जाता नाम्ना संध्येति विश्रुता ।। ५५।।
tapaścartumahaṃ brahmannirjanaṃ śailamāgatā || brahmaṇohaṃ sutā jātā nāmnā saṃdhyeti viśrutā || 55||

Samhita : 3

Adhyaya :   5

Shloka :   55

यदि ते युज्यते सह्यं मां त्वं समुपदेशय ।। एतच्चिकीर्षितं गुह्यं नान्यैः किंचन विद्यते ।। ५६।।
yadi te yujyate sahyaṃ māṃ tvaṃ samupadeśaya || etaccikīrṣitaṃ guhyaṃ nānyaiḥ kiṃcana vidyate || 56||

Samhita : 3

Adhyaya :   5

Shloka :   56

अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।। चिंतया परिशुष्येहं वेपते हि मनो मम ।। ५७।।
ajñātvā tapaso bhāvaṃ tapovanamupāśritā || ciṃtayā pariśuṣyehaṃ vepate hi mano mama || 57||

Samhita : 3

Adhyaya :   5

Shloka :   57

ब्रह्मोवाच ।।
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ।। स्वयं च सर्वकृत्यज्ञो नान्यत्किंचन पृष्टवान् ।। ५८ ।।
ākarṇya tasyā vacanaṃ vasiṣṭho brahmavittamaḥ || svayaṃ ca sarvakṛtyajño nānyatkiṃcana pṛṣṭavān || 58 ||

Samhita : 3

Adhyaya :   5

Shloka :   58

अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ।। प्रोवाच मनसा स्मृत्वा शंकरं भक्तवत्सलम् ।। ५९ ।।
atha tāṃ niyatātmānaṃ tapaseti dhṛtodyamām || provāca manasā smṛtvā śaṃkaraṃ bhaktavatsalam || 59 ||

Samhita : 3

Adhyaya :   5

Shloka :   59

वसिष्ठ उवाच ।।
परमं यो महत्तेजः परमं यो महत्तपः ।। परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ।। 2.2.5.६० ।।
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ || paramaḥ paramārādhyaḥ śambhurmanasi dhāryatām || 2.2.5.60 ||

Samhita : 3

Adhyaya :   5

Shloka :   60

धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।। तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ।। ६१ ।।
dharmārthakāmamokṣāṇāṃ ya ekastvādikāraṇam || tamekaṃ jagatāmādyaṃ bhajasva puruṣottamam || 61 ||

Samhita : 3

Adhyaya :   5

Shloka :   61

मंत्रेणानेन देवेशं शम्भुं भज शुभानने ।। तेन ते सकला वाप्तिर्भविष्यति न संशयः ।। ६२।।
maṃtreṇānena deveśaṃ śambhuṃ bhaja śubhānane || tena te sakalā vāptirbhaviṣyati na saṃśayaḥ || 62||

Samhita : 3

Adhyaya :   5

Shloka :   62

ॐ नमश्शंकरायेति ॐमित्यंतेन सन्ततम् ।। मौनतपस्याप्रारंम्भं तन्मे निगदतः शृणु।। ६३।।
ॐ namaśśaṃkarāyeti ॐmityaṃtena santatam || maunatapasyāprāraṃmbhaṃ tanme nigadataḥ śṛṇu|| 63||

Samhita : 3

Adhyaya :   5

Shloka :   63

स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ।। द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ।। ६४ ।।
snānaṃ maunena kartavyaṃ maunena harapūjanam || dvayoḥ pūrṇajalāhāraṃ prathamaṃ ṣaṣṭhakālayoḥ || 64 ||

Samhita : 3

Adhyaya :   5

Shloka :   64

तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ।। एवं तपस्समाप्तौ वा षष्ठे काले क्रिया भवेत् ।। ६५ ।।
tṛtīye ṣaṣṭhakāle tu hyupavāsaparo bhavet || evaṃ tapassamāptau vā ṣaṣṭhe kāle kriyā bhavet || 65 ||

Samhita : 3

Adhyaya :   5

Shloka :   65

एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ।। सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः ।। ६६ ।।
evaṃ maunatapasyākhyā brahmacaryaphalapradā || sarvābhīṣṭapradā devi satyaṃsatyaṃ na saṃśayaḥ || 66 ||

Samhita : 3

Adhyaya :   5

Shloka :   66

एवं चित्ते समुद्दिश्य कामं चिंतय शंकरम् ।। स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ।। ६७ ।।
evaṃ citte samuddiśya kāmaṃ ciṃtaya śaṃkaram || sa te prasanna iṣṭārthamacirādeva dāsyati || 67 ||

Samhita : 3

Adhyaya :   5

Shloka :   67

ब्रह्मोवाच ।।
उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ।। तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ।। ६८ ।।
upaviśya vasiṣṭhotha saṃdhyāyai tapasaḥ kriyām || tāmābhāṣya yathānyāyaṃ tatraivāṃtardadhe muniḥ || 68 ||

Samhita : 3

Adhyaya :   5

Shloka :   68

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे संध्याचरित्रवर्णनो नाम पंचमोऽध्यायः ।। ५ ।। ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe saṃdhyācaritravarṇano nāma paṃcamo'dhyāyaḥ || 5 || ||

Samhita : 3

Adhyaya :   5

Shloka :   69

सूत उवाच।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणो मुनिसत्तमः ।। स मुदोवाच संस्मृत्य शंकरं प्रीतमानसः ।। १ ।।
ityākarṇya vacastasya brahmaṇo munisattamaḥ || sa mudovāca saṃsmṛtya śaṃkaraṃ prītamānasaḥ || 1 ||

Samhita : 3

Adhyaya :   5

Shloka :   1

नारद उवाच ।। ।।
ब्रह्मन् विधे महाभाग विष्णुशिष्य महामते ।। अद्भुता कथिता लीला त्वया च शशिमौलिनः ।। २ ।।
brahman vidhe mahābhāga viṣṇuśiṣya mahāmate || adbhutā kathitā līlā tvayā ca śaśimaulinaḥ || 2 ||

Samhita : 3

Adhyaya :   5

Shloka :   2

गृहीतदारे मदने हृष्टे हि स्वगृहे गते ।। दक्षे च स्वगृहं याते तथा हि त्वयि कर्तरि ।। ३ ।।
gṛhītadāre madane hṛṣṭe hi svagṛhe gate || dakṣe ca svagṛhaṃ yāte tathā hi tvayi kartari || 3 ||

Samhita : 3

Adhyaya :   5

Shloka :   3

मानसेषु च पुत्रेषु गतेषु स्वस्वधामसु ।। संध्या कुत्र गता सा च ब्रह्मपुत्री पितृप्रसूः ।। ४ ।।
mānaseṣu ca putreṣu gateṣu svasvadhāmasu || saṃdhyā kutra gatā sā ca brahmaputrī pitṛprasūḥ || 4 ||

Samhita : 3

Adhyaya :   5

Shloka :   4

किं चकार च केनैव पुरुषेण विवाहिता ।। एतत्सर्वं विशेषेण संध्यायाश्चरितं वद ।। ५ ।।
kiṃ cakāra ca kenaiva puruṣeṇa vivāhitā || etatsarvaṃ viśeṣeṇa saṃdhyāyāścaritaṃ vada || 5 ||

Samhita : 3

Adhyaya :   5

Shloka :   5

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मपुत्रश्च धीमतः ।। संस्मृत्य शंकरं सक्त्या ब्रह्मा प्रोवाच तत्त्ववित् ।। ६ ।।
ityākarṇya vacastasya brahmaputraśca dhīmataḥ || saṃsmṛtya śaṃkaraṃ saktyā brahmā provāca tattvavit || 6 ||

Samhita : 3

Adhyaya :   5

Shloka :   6

ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं संध्यायाश्चरितं शुभम् ।। यच्छ्रुत्वा सर्वकामिन्यस्साध्व्यस्स्युस्सर्वदा मुने ।। ७ ।।
śṛṇu tvaṃ ca mune sarvaṃ saṃdhyāyāścaritaṃ śubham || yacchrutvā sarvakāminyassādhvyassyussarvadā mune || 7 ||

Samhita : 3

Adhyaya :   5

Shloka :   7

सा च संध्या सुता मे हि मनोजाता पुराऽ भवत् ।। तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुंधती ।। ८।।
sā ca saṃdhyā sutā me hi manojātā purā' bhavat || tapastaptvā tanuṃ tyaktvā saiva jātā tvaruṃdhatī || 8||

Samhita : 3

Adhyaya :   5

Shloka :   8

मेधातिथेस्सुता भूत्वा मुनिश्रेष्ठस्य धीमती ।। ब्रह्मविष्णुमहेशानवचनाच्चरितव्रता।। ९।।
medhātithessutā bhūtvā muniśreṣṭhasya dhīmatī || brahmaviṣṇumaheśānavacanāccaritavratā|| 9||

Samhita : 3

Adhyaya :   5

Shloka :   9

वव्रे पतिं महात्मानं वसिष्ठं शंसितव्रतम् ।। पतिव्रता च मुख्याऽभूद्वंद्या पूज्या त्वभीषणा।। 2.2.5.१०।।
vavre patiṃ mahātmānaṃ vasiṣṭhaṃ śaṃsitavratam || pativratā ca mukhyā'bhūdvaṃdyā pūjyā tvabhīṣaṇā|| 2.2.5.10||

Samhita : 3

Adhyaya :   5

Shloka :   10

नारद उवाच।।
कथं तया तपस्तप्तं किमर्थं कुत्र संध्यया।। कथं शरीरं सा त्यक्त्वाऽभवन्मेधातिथेः सुता।। ।। ।
kathaṃ tayā tapastaptaṃ kimarthaṃ kutra saṃdhyayā|| kathaṃ śarīraṃ sā tyaktvā'bhavanmedhātitheḥ sutā|| || |

Samhita : 3

Adhyaya :   5

Shloka :   11

कथं वा विहितं देवैर्ब्रह्मविष्णुशिवैः पतिम्।वसिष्ठं तु महात्मानं संवव्रे शंसितव्रतम्।। १२।।
kathaṃ vā vihitaṃ devairbrahmaviṣṇuśivaiḥ patim|vasiṣṭhaṃ tu mahātmānaṃ saṃvavre śaṃsitavratam|| 12||

Samhita : 3

Adhyaya :   5

Shloka :   12

एतन्मे श्रोष्यमाणाय विस्तरेण पितामह।। कौतूहलमरुंधत्याश्चरितं ब्रूहि तत्त्वतः ।। १३।। ।
etanme śroṣyamāṇāya vistareṇa pitāmaha|| kautūhalamaruṃdhatyāścaritaṃ brūhi tattvataḥ || 13|| |

Samhita : 3

Adhyaya :   5

Shloka :   13

ब्रह्मोवाच ।।
अहं स्वतनयां संध्यां दृष्ट्वा पूर्वमथात्मनः।। कामायाशु मनोऽकार्षं त्यक्त्वा शिवभयाच्च सा ।। १४।।
ahaṃ svatanayāṃ saṃdhyāṃ dṛṣṭvā pūrvamathātmanaḥ|| kāmāyāśu mano'kārṣaṃ tyaktvā śivabhayācca sā || 14||

Samhita : 3

Adhyaya :   5

Shloka :   14

संध्यायाश्चलितं चित्तं कामबाणविलोडितम् ।। ऋषीणामपि संरुद्धमानसानां महात्मनाम्।। १५।।
saṃdhyāyāścalitaṃ cittaṃ kāmabāṇaviloḍitam || ṛṣīṇāmapi saṃruddhamānasānāṃ mahātmanām|| 15||

Samhita : 3

Adhyaya :   5

Shloka :   15

भर्गस्य वचनं श्रुत्वा सोपहासं च मां प्रति ।। आत्मनश्चलितत्वं वै ह्यमर्यादमृषीन्प्रति ।। १६।।
bhargasya vacanaṃ śrutvā sopahāsaṃ ca māṃ prati || ātmanaścalitatvaṃ vai hyamaryādamṛṣīnprati || 16||

Samhita : 3

Adhyaya :   5

Shloka :   16

कामस्य तादृशं भावं मुनिमोहकरं मुहुः।। दृष्ट्वा संध्या स्वयं तत्रोपयमायातिदुःखिता।। १७ ।। ।
kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ muhuḥ|| dṛṣṭvā saṃdhyā svayaṃ tatropayamāyātiduḥkhitā|| 17 || |

Samhita : 3

Adhyaya :   5

Shloka :   17

ततस्तु ब्रह्मणा शप्ते मदने च मया मुने।। अंतर्भूते मयि शिवे गते चापि निजास्पदे ।। १८।।
tatastu brahmaṇā śapte madane ca mayā mune|| aṃtarbhūte mayi śive gate cāpi nijāspade || 18||

Samhita : 3

Adhyaya :   5

Shloka :   18

आमर्षवशमापन्ना सा संध्या मुनिसत्तम।। मम पुत्री विचार्यैवं तदा ध्यानपराऽभवत् ।। १९ ।।
āmarṣavaśamāpannā sā saṃdhyā munisattama|| mama putrī vicāryaivaṃ tadā dhyānaparā'bhavat || 19 ||

Samhita : 3

Adhyaya :   5

Shloka :   19

ध्यायंती क्षणमेवाशु पूर्वं वृत्तं मनस्विनी ।। इदं विममृशे संध्या तस्मिन्काले यथोचितम् ।। 2.2.5.२० ।।
dhyāyaṃtī kṣaṇamevāśu pūrvaṃ vṛttaṃ manasvinī || idaṃ vimamṛśe saṃdhyā tasminkāle yathocitam || 2.2.5.20 ||

Samhita : 3

Adhyaya :   5

Shloka :   20

संध्योवाच ।।
उत्पन्नमात्रां मां दृष्ट्वा युवतीं मदनेरितः ।। अकार्षित्सानुरागोयमभिलाषं पिता मम ।। २१।। ।
utpannamātrāṃ māṃ dṛṣṭvā yuvatīṃ madaneritaḥ || akārṣitsānurāgoyamabhilāṣaṃ pitā mama || 21|| |

Samhita : 3

Adhyaya :   5

Shloka :   21

पश्यतां मानसानां च मुनीनां भावितात्मनाम्।। दृष्ट्वैव माममर्यादं सकाममभवन्मनः।। २२।।
paśyatāṃ mānasānāṃ ca munīnāṃ bhāvitātmanām|| dṛṣṭvaiva māmamaryādaṃ sakāmamabhavanmanaḥ|| 22||

Samhita : 3

Adhyaya :   5

Shloka :   22

ममापि मथितं चित्तं मदनेन दुरात्मना ।। येन दृष्ट्वा मुनीन्सर्वांश्चलितं मन्मनो भृशम् ।। २६।।
mamāpi mathitaṃ cittaṃ madanena durātmanā || yena dṛṣṭvā munīnsarvāṃścalitaṃ manmano bhṛśam || 26||

Samhita : 3

Adhyaya :   5

Shloka :   23

फलमेतस्य पापस्य मदनस्स्वयमाप्तवान्।। यस्तं शशाप कुपितः शंभोरग्रे पितामहः।। २४।।
phalametasya pāpasya madanassvayamāptavān|| yastaṃ śaśāpa kupitaḥ śaṃbhoragre pitāmahaḥ|| 24||

Samhita : 3

Adhyaya :   5

Shloka :   24

प्राप्नुयां फलमेतस्य पापस्य स्वघकारिणी ।। तच्छोधनफलमहमाशु नेच्छामि साधनम् ।। २९।।
prāpnuyāṃ phalametasya pāpasya svaghakāriṇī || tacchodhanaphalamahamāśu necchāmi sādhanam || 29||

Samhita : 3

Adhyaya :   5

Shloka :   25

यन्मां पिता भ्रातरश्च सकाममपरोक्षतः ।। दृष्ट्वा चक्रुस्स्पृहां तस्मान्न मत्तः पापकृत्परा ।। २६।।
yanmāṃ pitā bhrātaraśca sakāmamaparokṣataḥ || dṛṣṭvā cakrusspṛhāṃ tasmānna mattaḥ pāpakṛtparā || 26||

Samhita : 3

Adhyaya :   5

Shloka :   26

ममापि कामभावोभूदमर्यादं समीक्ष्य तान् ।। पत्या इव स्वकेताते सर्वेषु सहजेष्वषि।। २७।।
mamāpi kāmabhāvobhūdamaryādaṃ samīkṣya tān || patyā iva svaketāte sarveṣu sahajeṣvaṣi|| 27||

Samhita : 3

Adhyaya :   5

Shloka :   27

करिष्यारम्यस्य पापस्य प्रायश्चित्तमहं स्वयम्।। आत्मानमग्नौ होष्यामि वेदमार्गानुसारत।। २८।।
kariṣyāramyasya pāpasya prāyaścittamahaṃ svayam|| ātmānamagnau hoṣyāmi vedamārgānusārata|| 28||

Samhita : 3

Adhyaya :   5

Shloka :   28

किं त्वेकां स्थापयिष्यामि मर्यादामिह भूतले ।। उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।। २९ ।।
kiṃ tvekāṃ sthāpayiṣyāmi maryādāmiha bhūtale || utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 29 ||

Samhita : 3

Adhyaya :   5

Shloka :   29

एतदर्थमहं कृत्वा तपः परम दारुणम् ।। मर्यादां स्थापयिष्यामि पश्चात्त्यक्षामि जीवितम्।। 2.2.5.३०।।
etadarthamahaṃ kṛtvā tapaḥ parama dāruṇam || maryādāṃ sthāpayiṣyāmi paścāttyakṣāmi jīvitam|| 2.2.5.30||

Samhita : 3

Adhyaya :   5

Shloka :   30

यस्मिञ्च्छरीरे पित्रा मे ह्यभिलाषस्स्वयं कृतः।। भातृभिस्तेन कायेन किंचिन्नास्ति प्रयोजनम् ।। ३१।।
yasmiñccharīre pitrā me hyabhilāṣassvayaṃ kṛtaḥ|| bhātṛbhistena kāyena kiṃcinnāsti prayojanam || 31||

Samhita : 3

Adhyaya :   5

Shloka :   31

मया येन शरीरेण तातेषु सहजेषु च ।। उद्भावितः कामभावो न तत्सुकृतसाधनम्।। ३२।।
mayā yena śarīreṇa tāteṣu sahajeṣu ca || udbhāvitaḥ kāmabhāvo na tatsukṛtasādhanam|| 32||

Samhita : 3

Adhyaya :   5

Shloka :   32

इति संचित्य मनसा संध्या शैलवरं ततः ।। जगाम चन्द्रभागाख्यं चन्द्रभागापगा यतः ।। ३३ ।।
iti saṃcitya manasā saṃdhyā śailavaraṃ tataḥ || jagāma candrabhāgākhyaṃ candrabhāgāpagā yataḥ || 33 ||

Samhita : 3

Adhyaya :   5

Shloka :   33

अथ तत्र गतां ज्ञात्वा संध्यां गिरिवरं प्रति ।। तपसे नियतात्मानं ब्रह्मावोचमहं सुतम् ।। ३४ ।।
atha tatra gatāṃ jñātvā saṃdhyāṃ girivaraṃ prati || tapase niyatātmānaṃ brahmāvocamahaṃ sutam || 34 ||

Samhita : 3

Adhyaya :   5

Shloka :   34

वशिष्ठं संयतात्मानं सर्वज्ञं ज्ञानयोगिनम् ।। समीपे स्वे समासीनं वेदवेदाङ्गपारगम् ।। ३५।।
vaśiṣṭhaṃ saṃyatātmānaṃ sarvajñaṃ jñānayoginam || samīpe sve samāsīnaṃ vedavedāṅgapāragam || 35||

Samhita : 3

Adhyaya :   5

Shloka :   35

ब्रह्मोवाच ।।
वसिष्ठ पुत्र गच्छ त्वं संध्यां जातां मनस्विनीम्।। तपसे धृतकामां च दीक्षस्वैनां यथा विधि ।। ३६।।
vasiṣṭha putra gaccha tvaṃ saṃdhyāṃ jātāṃ manasvinīm|| tapase dhṛtakāmāṃ ca dīkṣasvaināṃ yathā vidhi || 36||

Samhita : 3

Adhyaya :   5

Shloka :   36

मंदाक्षमभवत्तस्याः पुरा दृष्ट्वैव कामुकान्।। युष्मान्मां च तथात्मानं सकामां मुनिसत्तम।। ३७।।
maṃdākṣamabhavattasyāḥ purā dṛṣṭvaiva kāmukān|| yuṣmānmāṃ ca tathātmānaṃ sakāmāṃ munisattama|| 37||

Samhita : 3

Adhyaya :   5

Shloka :   37

अभूतपूर्वं तत्कर्म पूर्व मृत्युं विमृश्य सा ।। युष्माकमात्मनश्चापि प्राणान्संत्यक्तुमिच्छति ।। ३८।।
abhūtapūrvaṃ tatkarma pūrva mṛtyuṃ vimṛśya sā || yuṣmākamātmanaścāpi prāṇānsaṃtyaktumicchati || 38||

Samhita : 3

Adhyaya :   5

Shloka :   38

समर्यादेषु मर्यादां तपसा स्थापयिष्यति ।। तपः कर्तुं गता साध्वी चन्द्रभागाख्यभूधरे।। ३९।।
samaryādeṣu maryādāṃ tapasā sthāpayiṣyati || tapaḥ kartuṃ gatā sādhvī candrabhāgākhyabhūdhare|| 39||

Samhita : 3

Adhyaya :   5

Shloka :   39

न भावं तपसस्तात सानुजानाति कंचन।। तस्माद्यथोपदेशात्सा प्राप्नोत्विष्टं तथा कुरु।। 2.2.5.४०।।
na bhāvaṃ tapasastāta sānujānāti kaṃcana|| tasmādyathopadeśātsā prāpnotviṣṭaṃ tathā kuru|| 2.2.5.40||

Samhita : 3

Adhyaya :   5

Shloka :   40

इदं रूपं परित्यज्य निजं रूपांतरं मुने ।। परिगृह्यांतिके तस्यास्तपश्चर्यां निदर्शयन् ।। ४१ ।।
idaṃ rūpaṃ parityajya nijaṃ rūpāṃtaraṃ mune || parigṛhyāṃtike tasyāstapaścaryāṃ nidarśayan || 41 ||

Samhita : 3

Adhyaya :   5

Shloka :   41

इदं स्वरूपं भवतो दृष्ट्वा पूर्वं यथात्र वाम् ।। नाप्नुयात्साऽथ किंचिद्वै ततो रूपांतरं कुरु ।। ४२।।
idaṃ svarūpaṃ bhavato dṛṣṭvā pūrvaṃ yathātra vām || nāpnuyātsā'tha kiṃcidvai tato rūpāṃtaraṃ kuru || 42||

Samhita : 3

Adhyaya :   5

Shloka :   42

ब्रह्मोवाच ।। नारदेत्थं वसिष्ठो मे समाज्ञप्तो दयावता ।। यथाऽस्विति च मां प्रोच्य ययौ संध्यांतिकं मुनिः ।। ४३ ।।
brahmovāca || nāradetthaṃ vasiṣṭho me samājñapto dayāvatā || yathā'sviti ca māṃ procya yayau saṃdhyāṃtikaṃ muniḥ || 43 ||

Samhita : 3

Adhyaya :   5

Shloka :   43

तत्र देवसरः पूर्णं गुणैर्मानससंमितम् ।। ददर्श स वसिष्टोथ संध्यां तत्तीरगामपि।। । ४४ ।।
tatra devasaraḥ pūrṇaṃ guṇairmānasasaṃmitam || dadarśa sa vasiṣṭotha saṃdhyāṃ tattīragāmapi|| | 44 ||

Samhita : 3

Adhyaya :   5

Shloka :   44

तीरस्थया तया रेजे तत्सरः कमलोज्ज्वलम् ।। उद्यदिंदुसुनक्षत्र प्रदोषे गगनं यथा ।। ४५ ।।
tīrasthayā tayā reje tatsaraḥ kamalojjvalam || udyadiṃdusunakṣatra pradoṣe gaganaṃ yathā || 45 ||

Samhita : 3

Adhyaya :   5

Shloka :   45

मुनिर्दृष्ट्वाथ तां तत्र सुसंभावां स कौतुकी ।। वीक्षांचक्रे सरस्तत्र बृहल्लोहितसंज्ञकम् ।। ४६ ।।
munirdṛṣṭvātha tāṃ tatra susaṃbhāvāṃ sa kautukī || vīkṣāṃcakre sarastatra bṛhallohitasaṃjñakam || 46 ||

Samhita : 3

Adhyaya :   5

Shloka :   46

चन्द्रभागा नदी तस्मात्प्राकाराद्दक्षिणांबुधिम् ।। यांती सा चैव ददृशे तेन सानुगिरेर्महत् ।। ४७ ।।
candrabhāgā nadī tasmātprākārāddakṣiṇāṃbudhim || yāṃtī sā caiva dadṛśe tena sānugirermahat || 47 ||

Samhita : 3

Adhyaya :   5

Shloka :   47

निर्भिद्य पश्चिमं सा तु चन्द्रभागस्य सा नदी ।। यथा हिमवतो गंगा तथा गच्छति सागरम् ।। ४८।।
nirbhidya paścimaṃ sā tu candrabhāgasya sā nadī || yathā himavato gaṃgā tathā gacchati sāgaram || 48||

Samhita : 3

Adhyaya :   5

Shloka :   48

तस्मिन् गिरौ चन्द्रभागे बृहल्लोहिततीरगाम् ।। संध्यां दृष्ट्वाथ पप्रच्छ वसिष्ठस्सादरं तदा ।। ४९।।
tasmin girau candrabhāge bṛhallohitatīragām || saṃdhyāṃ dṛṣṭvātha papraccha vasiṣṭhassādaraṃ tadā || 49||

Samhita : 3

Adhyaya :   5

Shloka :   49

वशिष्ठ .उवाच ।।
किमर्थमागता भद्रे निर्जनं त्वं महीधरम् ।। कस्य वा तनया किं वा भवत्यापि चिकीर्षितम् ।। 2.2.5.५० ।।
kimarthamāgatā bhadre nirjanaṃ tvaṃ mahīdharam || kasya vā tanayā kiṃ vā bhavatyāpi cikīrṣitam || 2.2.5.50 ||

Samhita : 3

Adhyaya :   5

Shloka :   50

एतदिच्छाम्यहं श्रोतुं वद गुह्यं न चेद्भवेत् ।। वदनं पूर्णचन्द्राभं निश्चेष्टं वा कथं तव ।। ५१ ।।
etadicchāmyahaṃ śrotuṃ vada guhyaṃ na cedbhavet || vadanaṃ pūrṇacandrābhaṃ niśceṣṭaṃ vā kathaṃ tava || 51 ||

Samhita : 3

Adhyaya :   5

Shloka :   51

ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तस्य वशिष्ठस्य महात्मनः ।। दृष्ट्वा च तं महात्मानं ज्वलंतमिव पावकम् ।। ५२ ।।
tacchrutvā vacanaṃ tasya vaśiṣṭhasya mahātmanaḥ || dṛṣṭvā ca taṃ mahātmānaṃ jvalaṃtamiva pāvakam || 52 ||

Samhita : 3

Adhyaya :   5

Shloka :   52

शरीरधृग्ब्रह्मचर्यं विलसंतं जटाधरम् ।। सादरं प्रणिपत्याथ संध्योवाच तपोधनम् ।। ५३ ।।
śarīradhṛgbrahmacaryaṃ vilasaṃtaṃ jaṭādharam || sādaraṃ praṇipatyātha saṃdhyovāca tapodhanam || 53 ||

Samhita : 3

Adhyaya :   5

Shloka :   53

संध्योवाच ।।
यदर्थमागता शैलं सिद्धं तन्मे निबोध ह ।। तव दर्शनमात्रेण यन्मे सेत्स्यति वा विभो ।। ५४ ।।
yadarthamāgatā śailaṃ siddhaṃ tanme nibodha ha || tava darśanamātreṇa yanme setsyati vā vibho || 54 ||

Samhita : 3

Adhyaya :   5

Shloka :   54

तपश्चर्तुमहं ब्रह्मन्निर्जनं शैलमागता ।। ब्रह्मणोहं सुता जाता नाम्ना संध्येति विश्रुता ।। ५५।।
tapaścartumahaṃ brahmannirjanaṃ śailamāgatā || brahmaṇohaṃ sutā jātā nāmnā saṃdhyeti viśrutā || 55||

Samhita : 3

Adhyaya :   5

Shloka :   55

यदि ते युज्यते सह्यं मां त्वं समुपदेशय ।। एतच्चिकीर्षितं गुह्यं नान्यैः किंचन विद्यते ।। ५६।।
yadi te yujyate sahyaṃ māṃ tvaṃ samupadeśaya || etaccikīrṣitaṃ guhyaṃ nānyaiḥ kiṃcana vidyate || 56||

Samhita : 3

Adhyaya :   5

Shloka :   56

अज्ञात्वा तपसो भावं तपोवनमुपाश्रिता ।। चिंतया परिशुष्येहं वेपते हि मनो मम ।। ५७।।
ajñātvā tapaso bhāvaṃ tapovanamupāśritā || ciṃtayā pariśuṣyehaṃ vepate hi mano mama || 57||

Samhita : 3

Adhyaya :   5

Shloka :   57

ब्रह्मोवाच ।।
आकर्ण्य तस्या वचनं वसिष्ठो ब्रह्मवित्तमः ।। स्वयं च सर्वकृत्यज्ञो नान्यत्किंचन पृष्टवान् ।। ५८ ।।
ākarṇya tasyā vacanaṃ vasiṣṭho brahmavittamaḥ || svayaṃ ca sarvakṛtyajño nānyatkiṃcana pṛṣṭavān || 58 ||

Samhita : 3

Adhyaya :   5

Shloka :   58

अथ तां नियतात्मानं तपसेति धृतोद्यमाम् ।। प्रोवाच मनसा स्मृत्वा शंकरं भक्तवत्सलम् ।। ५९ ।।
atha tāṃ niyatātmānaṃ tapaseti dhṛtodyamām || provāca manasā smṛtvā śaṃkaraṃ bhaktavatsalam || 59 ||

Samhita : 3

Adhyaya :   5

Shloka :   59

वसिष्ठ उवाच ।।
परमं यो महत्तेजः परमं यो महत्तपः ।। परमः परमाराध्यः शम्भुर्मनसि धार्यताम् ।। 2.2.5.६० ।।
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ || paramaḥ paramārādhyaḥ śambhurmanasi dhāryatām || 2.2.5.60 ||

Samhita : 3

Adhyaya :   5

Shloka :   60

धर्मार्थकाममोक्षाणां य एकस्त्वादिकारणम् ।। तमेकं जगतामाद्यं भजस्व पुरुषोत्तमम् ।। ६१ ।।
dharmārthakāmamokṣāṇāṃ ya ekastvādikāraṇam || tamekaṃ jagatāmādyaṃ bhajasva puruṣottamam || 61 ||

Samhita : 3

Adhyaya :   5

Shloka :   61

मंत्रेणानेन देवेशं शम्भुं भज शुभानने ।। तेन ते सकला वाप्तिर्भविष्यति न संशयः ।। ६२।।
maṃtreṇānena deveśaṃ śambhuṃ bhaja śubhānane || tena te sakalā vāptirbhaviṣyati na saṃśayaḥ || 62||

Samhita : 3

Adhyaya :   5

Shloka :   62

ॐ नमश्शंकरायेति ॐमित्यंतेन सन्ततम् ।। मौनतपस्याप्रारंम्भं तन्मे निगदतः शृणु।। ६३।।
ॐ namaśśaṃkarāyeti ॐmityaṃtena santatam || maunatapasyāprāraṃmbhaṃ tanme nigadataḥ śṛṇu|| 63||

Samhita : 3

Adhyaya :   5

Shloka :   63

स्नानं मौनेन कर्तव्यं मौनेन हरपूजनम् ।। द्वयोः पूर्णजलाहारं प्रथमं षष्ठकालयोः ।। ६४ ।।
snānaṃ maunena kartavyaṃ maunena harapūjanam || dvayoḥ pūrṇajalāhāraṃ prathamaṃ ṣaṣṭhakālayoḥ || 64 ||

Samhita : 3

Adhyaya :   5

Shloka :   64

तृतीये षष्ठकाले तु ह्युपवासपरो भवेत् ।। एवं तपस्समाप्तौ वा षष्ठे काले क्रिया भवेत् ।। ६५ ।।
tṛtīye ṣaṣṭhakāle tu hyupavāsaparo bhavet || evaṃ tapassamāptau vā ṣaṣṭhe kāle kriyā bhavet || 65 ||

Samhita : 3

Adhyaya :   5

Shloka :   65

एवं मौनतपस्याख्या ब्रह्मचर्यफलप्रदा ।। सर्वाभीष्टप्रदा देवि सत्यंसत्यं न संशयः ।। ६६ ।।
evaṃ maunatapasyākhyā brahmacaryaphalapradā || sarvābhīṣṭapradā devi satyaṃsatyaṃ na saṃśayaḥ || 66 ||

Samhita : 3

Adhyaya :   5

Shloka :   66

एवं चित्ते समुद्दिश्य कामं चिंतय शंकरम् ।। स ते प्रसन्न इष्टार्थमचिरादेव दास्यति ।। ६७ ।।
evaṃ citte samuddiśya kāmaṃ ciṃtaya śaṃkaram || sa te prasanna iṣṭārthamacirādeva dāsyati || 67 ||

Samhita : 3

Adhyaya :   5

Shloka :   67

ब्रह्मोवाच ।।
उपविश्य वसिष्ठोथ संध्यायै तपसः क्रियाम् ।। तामाभाष्य यथान्यायं तत्रैवांतर्दधे मुनिः ।। ६८ ।।
upaviśya vasiṣṭhotha saṃdhyāyai tapasaḥ kriyām || tāmābhāṣya yathānyāyaṃ tatraivāṃtardadhe muniḥ || 68 ||

Samhita : 3

Adhyaya :   5

Shloka :   68

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे संध्याचरित्रवर्णनो नाम पंचमोऽध्यायः ।। ५ ।। ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe saṃdhyācaritravarṇano nāma paṃcamo'dhyāyaḥ || 5 || ||

Samhita : 3

Adhyaya :   5

Shloka :   69

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In