Rudra Samhita - Sati Khanda

Adhyaya - 6

Sandhya granted a boon by Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ।। यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ।। १ ।।
sutavarya mahāprājña śṛṇu saṃdhyātapo mahat || yacchrutvā naśyate pāpasamūhastatkṣaṇāddhruvam || 1 ||

Samhita : 3

Adhyaya :   6

Shloka :   1

उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ।। संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ।। २ ।।
upaviśya tapobhāvaṃ vasiṣṭhe svagṛhaṃ gate || saṃdhyāpi tapaso bhāvaṃ jñātvā modamavāpa ha || 2 ||

Samhita : 3

Adhyaya :   6

Shloka :   2

ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ।। तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ।। ३ ।।
tatassānaṃdamanaso veṣaṃ kṛtvā tu yādṛśam || tapaścartuṃ samārebhe bṛhallohitatīragā || 3 ||

Samhita : 3

Adhyaya :   6

Shloka :   3

यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ।। मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ।। ४।।
yathoktaṃ tu vaśiṣṭhena maṃtraṃ tapasi sādhanam || maṃtreṇa tena sadbhaktyā pūjayāmāsa śaṃkaram || 4||

Samhita : 3

Adhyaya :   6

Shloka :   4

एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ।। शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ।। ५ ।।
ekāntamanasastasyāḥ kurvaṃtyā sumahattapaḥ || śaṃbhau vinyastacittāyā gatamekaṃ caturyugam || 5 ||

Samhita : 3

Adhyaya :   6

Shloka :   5

प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ।। अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ।। ६ ।।
prasannobhūttadā śaṃbhustapasā tena toṣitaḥ || aṃtarbahistathākāśe darśayitvā nijaṃ vapuḥ || 6 ||

Samhita : 3

Adhyaya :   6

Shloka :   6

यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ।। ७ ।।
yadrūpaṃ ciṃtayaṃtī sā tena pratyakṣatāṃ gataḥ || 7 ||

Samhita : 3

Adhyaya :   6

Shloka :   7

अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ।। प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ।। ८।।
atha sā purato dṛṣṭvā manasā ciṃtitaṃ prabhum || prasannavadanaṃ śāṃtaṃ mumodātīva śaṃkaram || 8||

Samhita : 3

Adhyaya :   6

Shloka :   8

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।। इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ।। ९ ।।
sasādhvasamahaṃ vakṣye kiṃ kathaṃ staumi vā haram || iti ciṃtāparā bhūtvā nyamīlayata cakṣuṣī || 9 ||

Samhita : 3

Adhyaya :   6

Shloka :   9

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।। दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ।। 2.2.6.१०।।
nimīlitākṣyāstasyāstu praviśya hṛdayaṃ haraḥ || divyaṃ jñānaṃ dadau tasyai vācaṃ divye ca cakṣuṣī || 2.2.6.10||

Samhita : 3

Adhyaya :   6

Shloka :   10

दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ।। प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ।। ११।। ।।
divyajñānaṃ divyacakṣurdivyā vācamavāpa sā || pratyakṣaṃ vīkṣya durgeśaṃ tuṣṭāva jagatāṃ patim || 11|| ||

Samhita : 3

Adhyaya :   6

Shloka :   11

संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।। अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ।। १२ ।।
nirākāraṃ jñānagamyaṃ paraṃ yannaiva sthūlaṃ nāpi sūkṣmaṃ na coccam || aṃtaściṃtyaṃ yogibhistasya rūpaṃ tasmai tubhyaṃ lokakartre namostu || 12 ||

Samhita : 3

Adhyaya :   6

Shloka :   12

सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।। खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ।। १३ ।।
sarvaṃ śāṃtaṃ nirmalaṃ nirvikāraṃ jñānāgamyaṃ svaprakāśe'vikāram || khādhvaprakhyaṃ dhvāṃtamārgātparastadrūpaṃ yasya tvāṃ namāmi prasannam || 13 ||

Samhita : 3

Adhyaya :   6

Shloka :   13

एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ।। नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ।। १४ ।।
ekaṃ śuddhaṃ dīpyamānaṃ tathājaṃ cidānaṃdaṃ sahajaṃ cāvikāri || nityānaṃdaṃ satyabhūtiprasannaṃ yasya śrīdaṃ rūpamasmai namaste || 14 ||

Samhita : 3

Adhyaya :   6

Shloka :   14

विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ।। सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ।। १५ ।।
vidyākārodbhāvanīyaṃ prabhinnaṃ sattvacchaṃdaṃ dhyeyamātmasvarūpam || sāraṃ pāraṃ pāvanānāṃ pavitraṃ tasmai rūpaṃ yasya caivaṃ namaste || 15 ||

Samhita : 3

Adhyaya :   6

Shloka :   15

यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ।। इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ।। १६।।
yattvākāraṃ śuddharūpaṃ manojñaṃ ratnākalpaṃ svacchakarpūragauram || iṣṭābhītī śūlamuṃḍe dadhānaṃ hastairnamo yogayuktāya tubhyam || 16||

Samhita : 3

Adhyaya :   6

Shloka :   16

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।। पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ।। १७ ।।
gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca || punaḥ kālaśca rūpāṇi yasya tubhyaṃ namostu te || 17 ||

Samhita : 3

Adhyaya :   6

Shloka :   17

प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।। तस्मादव्यक्तरूपाय शंकराय नमोनमः ।। १८ ।।
pradhānapuruṣau yasya kāyatvena vinirgatau || tasmādavyaktarūpāya śaṃkarāya namonamaḥ || 18 ||

Samhita : 3

Adhyaya :   6

Shloka :   18

यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।। संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ।। १९।।
yo brahmā kurute sṛṣṭiṃ yo viṣṇuḥ kurute sthitim || saṃhariṣyati yo rudrastasmai tubhyaṃ namonamaḥ || 19||

Samhita : 3

Adhyaya :   6

Shloka :   19

नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय।। समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ।। 2.2.6.२० ।।
namonamaḥ kāraṇakāraṇāya divyāmṛtajñānavibhūtidāya|| samastalokāṃtarabhūtidāya prakāśarūpāya parātparāya || 2.2.6.20 ||

Samhita : 3

Adhyaya :   6

Shloka :   20

यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ।। बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ।। २१ ।।
yasyā'paraṃ no jagaducyate padāt kṣitirdiśassūrya iṃdurmanaujaḥ || barhirmukhā nābhitaścāntarikṣaṃ tasmai tubhyaṃ śaṃbhave me namostu || 21 ||

Samhita : 3

Adhyaya :   6

Shloka :   21

त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।। सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ।। २२।।
tvaṃ paraḥ paramātmā ca tvaṃ vidyā vividhā haraḥ || sadbrahma ca paraṃ brahma vicāraṇaparāyaṇaḥ || 22||

Samhita : 3

Adhyaya :   6

Shloka :   22

यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ।। कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्।। ।। २३ ।।
yasya nādirna madhyaṃ ca nāṃtamasti jagadyataḥ || kathaṃ stoṣyāmi taṃ devaṃ vāṅmanogocaraṃ haram|| || 23 ||

Samhita : 3

Adhyaya :   6

Shloka :   23

यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।। न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ।। २४ ।।
yasya brahmādayo deva munayaśca tapodhanāḥ || na vipraṇvaṃti rūpāṇi varṇanīyaḥ kathaṃ sa me || 24 ||

Samhita : 3

Adhyaya :   6

Shloka :   24

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।। नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ।। २५ ।।
striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho || naiva jānaṃti yadrūpaṃ sendrā api surāsurāḥ || 25 ||

Samhita : 3

Adhyaya :   6

Shloka :   25

नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ।। प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ।। २६ ।।
namastubhyaṃ maheśāna namastubhyaṃ tamomaya || prasīda śaṃbho deveśa bhūyobhūyo namostu te || 26 ||

Samhita : 3

Adhyaya :   6

Shloka :   26

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ।। सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ।। २७ ।।
ityākarṇya vacastasyāssaṃstutaḥ parameśvaraḥ || suprasannataraścābhūcchaṃkaro bhaktavatsalaḥ || 27 ||

Samhita : 3

Adhyaya :   6

Shloka :   27

अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ।। परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ।। २८ ।।
atha tasyāśśarīraṃ tu valkalājinasaṃyutam || paricchannaṃ jaṭāvrātaiḥ pavitre mūrdhni rājitaiḥ || 28 ||

Samhita : 3

Adhyaya :   6

Shloka :   28

हिमानीतर्जितांभोजसदृशं वदनं तदा ।। निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ।। २९।।
himānītarjitāṃbhojasadṛśaṃ vadanaṃ tadā || nirīkṣya kṛpayāviṣṭo haraḥ provāca tāmidam || 29||

Samhita : 3

Adhyaya :   6

Shloka :   29

महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ।। स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ।। 2.2.6.३० ।।
prītosmi tapasā bhadre bhavatyāḥ parameṇa vai || stavena ca śubhaprājñe varaṃ varaya sāṃpratam || 2.2.6.30 ||

Samhita : 3

Adhyaya :   6

Shloka :   30

येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ।। तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ।। ३१ ।।
yena te vidyate kāryaṃ vareṇāsminmanogatam || tatkariṣye ca bhadraṃ te prasannohaṃ tava vrataiḥ || 31 ||

Samhita : 3

Adhyaya :   6

Shloka :   31

ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ।। संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ।। ३२ ।।
iti śrutvā maheśasya prasannamanasastadā || saṃdhyovāca suprasannā praṇamya ca muhurmuhuḥ || 32 ||

Samhita : 3

Adhyaya :   6

Shloka :   32

संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ।। यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर।। ३३।।
yadi deyo varaḥ prītyā varayogyāsmyahaṃ yadi || yadi śuddhāsmyahaṃ jātā tasmātpāpānmaheśvara|| 33||

Samhita : 3

Adhyaya :   6

Shloka :   33

यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ।। वृतस्तदायं प्रथमो वरो मम विधीयताम् ।। ३४।।
yadi deva prasavro'si tapasā mama sāṃpratam || vṛtastadāyaṃ prathamo varo mama vidhīyatām || 34||

Samhita : 3

Adhyaya :   6

Shloka :   34

उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ।। न भवंतु समेनैव सकामास्संभवंतु वै ।। ३५।।
utpannamātrā deveśa prāṇinosminnabhaḥ sthale || na bhavaṃtu samenaiva sakāmāssaṃbhavaṃtu vai || 35||

Samhita : 3

Adhyaya :   6

Shloka :   35

यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ।। भविष्यामि तथा नान्या वर एको वृतो मया ।। ३६ ।।
yaddhi vṛttā hi lokeṣu triṣvapi prathitā yathā || bhaviṣyāmi tathā nānyā vara eko vṛto mayā || 36 ||

Samhita : 3

Adhyaya :   6

Shloka :   36

सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ।। यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ।। ३७ ।।
sakāmā mama sṛṣṭistu kutracinna patiṣyati || yo me patirbhavennātha sopi me'tisuhṛcca vai || 37 ||

Samhita : 3

Adhyaya :   6

Shloka :   37

यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।। नाशं गमिष्यति तदा स च क्लीबो भविष्यति ।। ।३८।।
yo drakṣyati sakāmo māṃ puruṣastasya pauruṣam || nāśaṃ gamiṣyati tadā sa ca klībo bhaviṣyati || |38||

Samhita : 3

Adhyaya :   6

Shloka :   38

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ।। उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ।। ३९।।
iti śrutvā vacastasyaśśaṃkaro bhaktavatsalaḥ || uvāca suprasannātmā niṣpāpāyāstayerite || 39||

Samhita : 3

Adhyaya :   6

Shloka :   39

महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ।। त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ।। 2.2.6.४०।।
śṛṇu devi ca saṃdhye tvaṃ tvatpāpaṃ bhasmatāṃ gatam || tvayi tyakto mayā krodhaḥ śuddhā jātā tapaḥkarāt || 2.2.6.40||

Samhita : 3

Adhyaya :   6

Shloka :   40

यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया।। सुप्रसन्नेन तपसा तव संध्ये वरेण हि ।। ४१ ।।
yadyadvṛtaṃ tvayā bhadre dattaṃ tadakhilaṃ mayā|| suprasannena tapasā tava saṃdhye vareṇa hi || 41 ||

Samhita : 3

Adhyaya :   6

Shloka :   41

प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।। तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ।। ४२।।
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ || tṛtīyo yauvano bhāvaścaturtho vārddhakastathā || 42||

Samhita : 3

Adhyaya :   6

Shloka :   42

तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः।। सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ।। ४३ ।।
tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ|| sakāmāssyurdvitīyāṃto bhaviṣyati kvacit kvacit || 43 ||

Samhita : 3

Adhyaya :   6

Shloka :   43

तपसा तव मर्यादा जगति स्थापिता मया ।। उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।। ४४।।
tapasā tava maryādā jagati sthāpitā mayā || utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 44||

Samhita : 3

Adhyaya :   6

Shloka :   44

त्वं च लोके सतीभावं तादृशं समवाप्नुहि ।। त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ।। ४५ ।।
tvaṃ ca loke satībhāvaṃ tādṛśaṃ samavāpnuhi || triṣu lokeṣu nānyasyā yādṛśaṃ saṃbhaviṣyati || 45 ||

Samhita : 3

Adhyaya :   6

Shloka :   45

यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।। स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ।। ४६ ।।
yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava || sa sadyaḥ klībatāṃ prāpya durbalatvaṃ gamiṣyati || 46 ||

Samhita : 3

Adhyaya :   6

Shloka :   46

पतिस्तव महाभागस्तपोरूपसमन्वितः ।। सप्तकल्पांतजीवी च भविष्यति सह त्वया ।। ४७ ।।
patistava mahābhāgastaporūpasamanvitaḥ || saptakalpāṃtajīvī ca bhaviṣyati saha tvayā || 47 ||

Samhita : 3

Adhyaya :   6

Shloka :   47

इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ।। अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ।। ४८ ।।
iti te ye varā mattaḥ prārthitāste kṛtā mayā || anyacca te vadiṣyāmi pūrvajanmani saṃsthitam || 48 ||

Samhita : 3

Adhyaya :   6

Shloka :   48

अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ।। तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ।। ४९।।
agnau śarītyāgaste pūrvameva pratiśrutaḥ || tadupāyaṃ vadāmi tvāṃ tatkuruṣva na saṃśayaḥ || 49||

Samhita : 3

Adhyaya :   6

Shloka :   49

स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ।। कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ।। 2.2.6.५०।।
sa ca medhātithiryajñe mune dvādaśavārṣike || kṛtsnaprajvalite vahnāvacirāt kriyatāṃ tvayā || 2.2.6.50||

Samhita : 3

Adhyaya :   6

Shloka :   50

एतच्छैलोपत्यकायां चंद्रभागानदीतटे ।। मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ।। ५१।।
etacchailopatyakāyāṃ caṃdrabhāgānadītaṭe || medhātithirmahāyajñaṃ kurute tāpasāśrame || 51||

Samhita : 3

Adhyaya :   6

Shloka :   51

तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ।। मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ।। ५२ ।।
tatra gatvā svayaṃ chaṃdaṃ munibhirnnopalakṣitā || matprasādādvahnijātā tasya putrī bhaviṣyasi || 52 ||

Samhita : 3

Adhyaya :   6

Shloka :   52

यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ।। तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ।। ५३ ।।
yaste varo vāñchanīyaḥ svāmī manasi kaścana || taṃ nidhāya nijasvāṃte tyaja vahnau vapuḥ svakam || 53 ||

Samhita : 3

Adhyaya :   6

Shloka :   53

यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ।। यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ।। ५४।।
yadā tvaṃ dāruṇaṃ saṃdhye tapaścarasi parvate || yāvaccaturyugaṃ tasya vyatīte tu kṛte yuge || 54||

Samhita : 3

Adhyaya :   6

Shloka :   54

त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ।। वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः।। ५५।।
tretāyāḥ prathame bhāge jātā dakṣasya kanyakā || vākpāśśīlasamāpannā yathā yogyaṃ vivāhitāḥ|| 55||

Samhita : 3

Adhyaya :   6

Shloka :   55

तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ।। चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्।। ५६।।
tanmadhye sa dadau kanyā vidhave saptaviṃśatiḥ || candro'nyāssaṃparityajya rohiṇyāṃ prītimānabhūt|| 56||

Samhita : 3

Adhyaya :   6

Shloka :   56

तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ।। तदा भवत्या निकटे सर्वे देवास्समागताः ।। ५७।।
taddhetorhi yadā candraśśapto dakṣeṇa kopinā || tadā bhavatyā nikaṭe sarve devāssamāgatāḥ || 57||

Samhita : 3

Adhyaya :   6

Shloka :   57

न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ।। मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ।। ५८।।
na dṛṣṭāśca tvayā saṃdhye te devā brahmaṇā saha || mayi vinyastamanasā khaṃ ca dṛṣṭvā labhetpunaḥ || 58||

Samhita : 3

Adhyaya :   6

Shloka :   58

चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा।। सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः।। ५९।।
caṃdrasya śāpamokṣārthaṃ jātā caṃdranadī tadā|| sṛṣṭā dhātrā tadaivātra medhātithirupasthitaḥ|| 59||

Samhita : 3

Adhyaya :   6

Shloka :   59

तपसा सत्समो नास्ति न भूतो न भविष्यति।। येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः।। 2.2.6.६०।।
tapasā satsamo nāsti na bhūto na bhaviṣyati|| yena yajñassamārabdho jyotiṣṭomo mahāvidhiḥ|| 2.2.6.60||

Samhita : 3

Adhyaya :   6

Shloka :   60

तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ।। सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ।। ६१।।
tatra prajvalito vahnistasmintyaja vapuḥ svakam || supavitrā tvamidānīṃ saṃpūrṇostu paṇastava || 61||

Samhita : 3

Adhyaya :   6

Shloka :   61

एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि।। तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ।। तस्याहितं च देवेशस्तत्रैवांतरधीयत।। ६२।।
etanmayā sthāpitante kāryārthaṃ bho tapasvini|| tatkuruṣva mahābhāge yāhi yajñe mahāmuneḥ || tasyāhitaṃ ca deveśastatraivāṃtaradhīyata|| 62||

Samhita : 3

Adhyaya :   6

Shloka :   62

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe saṃdhyācaritravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

Samhita : 3

Adhyaya :   6

Shloka :   63

ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ।। यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ।। १ ।।
sutavarya mahāprājña śṛṇu saṃdhyātapo mahat || yacchrutvā naśyate pāpasamūhastatkṣaṇāddhruvam || 1 ||

Samhita : 3

Adhyaya :   6

Shloka :   1

उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ।। संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ।। २ ।।
upaviśya tapobhāvaṃ vasiṣṭhe svagṛhaṃ gate || saṃdhyāpi tapaso bhāvaṃ jñātvā modamavāpa ha || 2 ||

Samhita : 3

Adhyaya :   6

Shloka :   2

ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ।। तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ।। ३ ।।
tatassānaṃdamanaso veṣaṃ kṛtvā tu yādṛśam || tapaścartuṃ samārebhe bṛhallohitatīragā || 3 ||

Samhita : 3

Adhyaya :   6

Shloka :   3

यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ।। मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ।। ४।।
yathoktaṃ tu vaśiṣṭhena maṃtraṃ tapasi sādhanam || maṃtreṇa tena sadbhaktyā pūjayāmāsa śaṃkaram || 4||

Samhita : 3

Adhyaya :   6

Shloka :   4

एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ।। शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ।। ५ ।।
ekāntamanasastasyāḥ kurvaṃtyā sumahattapaḥ || śaṃbhau vinyastacittāyā gatamekaṃ caturyugam || 5 ||

Samhita : 3

Adhyaya :   6

Shloka :   5

प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ।। अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ।। ६ ।।
prasannobhūttadā śaṃbhustapasā tena toṣitaḥ || aṃtarbahistathākāśe darśayitvā nijaṃ vapuḥ || 6 ||

Samhita : 3

Adhyaya :   6

Shloka :   6

यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ।। ७ ।।
yadrūpaṃ ciṃtayaṃtī sā tena pratyakṣatāṃ gataḥ || 7 ||

Samhita : 3

Adhyaya :   6

Shloka :   7

अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ।। प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ।। ८।।
atha sā purato dṛṣṭvā manasā ciṃtitaṃ prabhum || prasannavadanaṃ śāṃtaṃ mumodātīva śaṃkaram || 8||

Samhita : 3

Adhyaya :   6

Shloka :   8

ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ।। इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ।। ९ ।।
sasādhvasamahaṃ vakṣye kiṃ kathaṃ staumi vā haram || iti ciṃtāparā bhūtvā nyamīlayata cakṣuṣī || 9 ||

Samhita : 3

Adhyaya :   6

Shloka :   9

निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ।। दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ।। 2.2.6.१०।।
nimīlitākṣyāstasyāstu praviśya hṛdayaṃ haraḥ || divyaṃ jñānaṃ dadau tasyai vācaṃ divye ca cakṣuṣī || 2.2.6.10||

Samhita : 3

Adhyaya :   6

Shloka :   10

दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ।। प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ।। ११।। ।।
divyajñānaṃ divyacakṣurdivyā vācamavāpa sā || pratyakṣaṃ vīkṣya durgeśaṃ tuṣṭāva jagatāṃ patim || 11|| ||

Samhita : 3

Adhyaya :   6

Shloka :   11

संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ।। अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ।। १२ ।।
nirākāraṃ jñānagamyaṃ paraṃ yannaiva sthūlaṃ nāpi sūkṣmaṃ na coccam || aṃtaściṃtyaṃ yogibhistasya rūpaṃ tasmai tubhyaṃ lokakartre namostu || 12 ||

Samhita : 3

Adhyaya :   6

Shloka :   12

सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ।। खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ।। १३ ।।
sarvaṃ śāṃtaṃ nirmalaṃ nirvikāraṃ jñānāgamyaṃ svaprakāśe'vikāram || khādhvaprakhyaṃ dhvāṃtamārgātparastadrūpaṃ yasya tvāṃ namāmi prasannam || 13 ||

Samhita : 3

Adhyaya :   6

Shloka :   13

एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ।। नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ।। १४ ।।
ekaṃ śuddhaṃ dīpyamānaṃ tathājaṃ cidānaṃdaṃ sahajaṃ cāvikāri || nityānaṃdaṃ satyabhūtiprasannaṃ yasya śrīdaṃ rūpamasmai namaste || 14 ||

Samhita : 3

Adhyaya :   6

Shloka :   14

विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ।। सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ।। १५ ।।
vidyākārodbhāvanīyaṃ prabhinnaṃ sattvacchaṃdaṃ dhyeyamātmasvarūpam || sāraṃ pāraṃ pāvanānāṃ pavitraṃ tasmai rūpaṃ yasya caivaṃ namaste || 15 ||

Samhita : 3

Adhyaya :   6

Shloka :   15

यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ।। इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ।। १६।।
yattvākāraṃ śuddharūpaṃ manojñaṃ ratnākalpaṃ svacchakarpūragauram || iṣṭābhītī śūlamuṃḍe dadhānaṃ hastairnamo yogayuktāya tubhyam || 16||

Samhita : 3

Adhyaya :   6

Shloka :   16

गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ।। पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ।। १७ ।।
gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca || punaḥ kālaśca rūpāṇi yasya tubhyaṃ namostu te || 17 ||

Samhita : 3

Adhyaya :   6

Shloka :   17

प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ।। तस्मादव्यक्तरूपाय शंकराय नमोनमः ।। १८ ।।
pradhānapuruṣau yasya kāyatvena vinirgatau || tasmādavyaktarūpāya śaṃkarāya namonamaḥ || 18 ||

Samhita : 3

Adhyaya :   6

Shloka :   18

यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ।। संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ।। १९।।
yo brahmā kurute sṛṣṭiṃ yo viṣṇuḥ kurute sthitim || saṃhariṣyati yo rudrastasmai tubhyaṃ namonamaḥ || 19||

Samhita : 3

Adhyaya :   6

Shloka :   19

नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय।। समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ।। 2.2.6.२० ।।
namonamaḥ kāraṇakāraṇāya divyāmṛtajñānavibhūtidāya|| samastalokāṃtarabhūtidāya prakāśarūpāya parātparāya || 2.2.6.20 ||

Samhita : 3

Adhyaya :   6

Shloka :   20

यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ।। बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ।। २१ ।।
yasyā'paraṃ no jagaducyate padāt kṣitirdiśassūrya iṃdurmanaujaḥ || barhirmukhā nābhitaścāntarikṣaṃ tasmai tubhyaṃ śaṃbhave me namostu || 21 ||

Samhita : 3

Adhyaya :   6

Shloka :   21

त्वं परः परमात्मा च त्वं विद्या विविधा हरः ।। सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ।। २२।।
tvaṃ paraḥ paramātmā ca tvaṃ vidyā vividhā haraḥ || sadbrahma ca paraṃ brahma vicāraṇaparāyaṇaḥ || 22||

Samhita : 3

Adhyaya :   6

Shloka :   22

यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ।। कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्।। ।। २३ ।।
yasya nādirna madhyaṃ ca nāṃtamasti jagadyataḥ || kathaṃ stoṣyāmi taṃ devaṃ vāṅmanogocaraṃ haram|| || 23 ||

Samhita : 3

Adhyaya :   6

Shloka :   23

यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ।। न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ।। २४ ।।
yasya brahmādayo deva munayaśca tapodhanāḥ || na vipraṇvaṃti rūpāṇi varṇanīyaḥ kathaṃ sa me || 24 ||

Samhita : 3

Adhyaya :   6

Shloka :   24

स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ।। नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ।। २५ ।।
striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho || naiva jānaṃti yadrūpaṃ sendrā api surāsurāḥ || 25 ||

Samhita : 3

Adhyaya :   6

Shloka :   25

नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ।। प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ।। २६ ।।
namastubhyaṃ maheśāna namastubhyaṃ tamomaya || prasīda śaṃbho deveśa bhūyobhūyo namostu te || 26 ||

Samhita : 3

Adhyaya :   6

Shloka :   26

ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ।। सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ।। २७ ।।
ityākarṇya vacastasyāssaṃstutaḥ parameśvaraḥ || suprasannataraścābhūcchaṃkaro bhaktavatsalaḥ || 27 ||

Samhita : 3

Adhyaya :   6

Shloka :   27

अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ।। परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ।। २८ ।।
atha tasyāśśarīraṃ tu valkalājinasaṃyutam || paricchannaṃ jaṭāvrātaiḥ pavitre mūrdhni rājitaiḥ || 28 ||

Samhita : 3

Adhyaya :   6

Shloka :   28

हिमानीतर्जितांभोजसदृशं वदनं तदा ।। निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ।। २९।।
himānītarjitāṃbhojasadṛśaṃ vadanaṃ tadā || nirīkṣya kṛpayāviṣṭo haraḥ provāca tāmidam || 29||

Samhita : 3

Adhyaya :   6

Shloka :   29

महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ।। स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ।। 2.2.6.३० ।।
prītosmi tapasā bhadre bhavatyāḥ parameṇa vai || stavena ca śubhaprājñe varaṃ varaya sāṃpratam || 2.2.6.30 ||

Samhita : 3

Adhyaya :   6

Shloka :   30

येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ।। तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ।। ३१ ।।
yena te vidyate kāryaṃ vareṇāsminmanogatam || tatkariṣye ca bhadraṃ te prasannohaṃ tava vrataiḥ || 31 ||

Samhita : 3

Adhyaya :   6

Shloka :   31

ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ।। संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ।। ३२ ।।
iti śrutvā maheśasya prasannamanasastadā || saṃdhyovāca suprasannā praṇamya ca muhurmuhuḥ || 32 ||

Samhita : 3

Adhyaya :   6

Shloka :   32

संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ।। यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर।। ३३।।
yadi deyo varaḥ prītyā varayogyāsmyahaṃ yadi || yadi śuddhāsmyahaṃ jātā tasmātpāpānmaheśvara|| 33||

Samhita : 3

Adhyaya :   6

Shloka :   33

यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ।। वृतस्तदायं प्रथमो वरो मम विधीयताम् ।। ३४।।
yadi deva prasavro'si tapasā mama sāṃpratam || vṛtastadāyaṃ prathamo varo mama vidhīyatām || 34||

Samhita : 3

Adhyaya :   6

Shloka :   34

उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ।। न भवंतु समेनैव सकामास्संभवंतु वै ।। ३५।।
utpannamātrā deveśa prāṇinosminnabhaḥ sthale || na bhavaṃtu samenaiva sakāmāssaṃbhavaṃtu vai || 35||

Samhita : 3

Adhyaya :   6

Shloka :   35

यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ।। भविष्यामि तथा नान्या वर एको वृतो मया ।। ३६ ।।
yaddhi vṛttā hi lokeṣu triṣvapi prathitā yathā || bhaviṣyāmi tathā nānyā vara eko vṛto mayā || 36 ||

Samhita : 3

Adhyaya :   6

Shloka :   36

सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ।। यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ।। ३७ ।।
sakāmā mama sṛṣṭistu kutracinna patiṣyati || yo me patirbhavennātha sopi me'tisuhṛcca vai || 37 ||

Samhita : 3

Adhyaya :   6

Shloka :   37

यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ।। नाशं गमिष्यति तदा स च क्लीबो भविष्यति ।। ।३८।।
yo drakṣyati sakāmo māṃ puruṣastasya pauruṣam || nāśaṃ gamiṣyati tadā sa ca klībo bhaviṣyati || |38||

Samhita : 3

Adhyaya :   6

Shloka :   38

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ।। उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ।। ३९।।
iti śrutvā vacastasyaśśaṃkaro bhaktavatsalaḥ || uvāca suprasannātmā niṣpāpāyāstayerite || 39||

Samhita : 3

Adhyaya :   6

Shloka :   39

महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ।। त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ।। 2.2.6.४०।।
śṛṇu devi ca saṃdhye tvaṃ tvatpāpaṃ bhasmatāṃ gatam || tvayi tyakto mayā krodhaḥ śuddhā jātā tapaḥkarāt || 2.2.6.40||

Samhita : 3

Adhyaya :   6

Shloka :   40

यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया।। सुप्रसन्नेन तपसा तव संध्ये वरेण हि ।। ४१ ।।
yadyadvṛtaṃ tvayā bhadre dattaṃ tadakhilaṃ mayā|| suprasannena tapasā tava saṃdhye vareṇa hi || 41 ||

Samhita : 3

Adhyaya :   6

Shloka :   41

प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ।। तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ।। ४२।।
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ || tṛtīyo yauvano bhāvaścaturtho vārddhakastathā || 42||

Samhita : 3

Adhyaya :   6

Shloka :   42

तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः।। सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ।। ४३ ।।
tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ|| sakāmāssyurdvitīyāṃto bhaviṣyati kvacit kvacit || 43 ||

Samhita : 3

Adhyaya :   6

Shloka :   43

तपसा तव मर्यादा जगति स्थापिता मया ।। उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ।। ४४।।
tapasā tava maryādā jagati sthāpitā mayā || utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 44||

Samhita : 3

Adhyaya :   6

Shloka :   44

त्वं च लोके सतीभावं तादृशं समवाप्नुहि ।। त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ।। ४५ ।।
tvaṃ ca loke satībhāvaṃ tādṛśaṃ samavāpnuhi || triṣu lokeṣu nānyasyā yādṛśaṃ saṃbhaviṣyati || 45 ||

Samhita : 3

Adhyaya :   6

Shloka :   45

यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ।। स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ।। ४६ ।।
yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava || sa sadyaḥ klībatāṃ prāpya durbalatvaṃ gamiṣyati || 46 ||

Samhita : 3

Adhyaya :   6

Shloka :   46

पतिस्तव महाभागस्तपोरूपसमन्वितः ।। सप्तकल्पांतजीवी च भविष्यति सह त्वया ।। ४७ ।।
patistava mahābhāgastaporūpasamanvitaḥ || saptakalpāṃtajīvī ca bhaviṣyati saha tvayā || 47 ||

Samhita : 3

Adhyaya :   6

Shloka :   47

इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ।। अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ।। ४८ ।।
iti te ye varā mattaḥ prārthitāste kṛtā mayā || anyacca te vadiṣyāmi pūrvajanmani saṃsthitam || 48 ||

Samhita : 3

Adhyaya :   6

Shloka :   48

अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ।। तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ।। ४९।।
agnau śarītyāgaste pūrvameva pratiśrutaḥ || tadupāyaṃ vadāmi tvāṃ tatkuruṣva na saṃśayaḥ || 49||

Samhita : 3

Adhyaya :   6

Shloka :   49

स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ।। कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ।। 2.2.6.५०।।
sa ca medhātithiryajñe mune dvādaśavārṣike || kṛtsnaprajvalite vahnāvacirāt kriyatāṃ tvayā || 2.2.6.50||

Samhita : 3

Adhyaya :   6

Shloka :   50

एतच्छैलोपत्यकायां चंद्रभागानदीतटे ।। मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ।। ५१।।
etacchailopatyakāyāṃ caṃdrabhāgānadītaṭe || medhātithirmahāyajñaṃ kurute tāpasāśrame || 51||

Samhita : 3

Adhyaya :   6

Shloka :   51

तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ।। मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ।। ५२ ।।
tatra gatvā svayaṃ chaṃdaṃ munibhirnnopalakṣitā || matprasādādvahnijātā tasya putrī bhaviṣyasi || 52 ||

Samhita : 3

Adhyaya :   6

Shloka :   52

यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ।। तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ।। ५३ ।।
yaste varo vāñchanīyaḥ svāmī manasi kaścana || taṃ nidhāya nijasvāṃte tyaja vahnau vapuḥ svakam || 53 ||

Samhita : 3

Adhyaya :   6

Shloka :   53

यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ।। यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ।। ५४।।
yadā tvaṃ dāruṇaṃ saṃdhye tapaścarasi parvate || yāvaccaturyugaṃ tasya vyatīte tu kṛte yuge || 54||

Samhita : 3

Adhyaya :   6

Shloka :   54

त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ।। वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः।। ५५।।
tretāyāḥ prathame bhāge jātā dakṣasya kanyakā || vākpāśśīlasamāpannā yathā yogyaṃ vivāhitāḥ|| 55||

Samhita : 3

Adhyaya :   6

Shloka :   55

तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ।। चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्।। ५६।।
tanmadhye sa dadau kanyā vidhave saptaviṃśatiḥ || candro'nyāssaṃparityajya rohiṇyāṃ prītimānabhūt|| 56||

Samhita : 3

Adhyaya :   6

Shloka :   56

तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ।। तदा भवत्या निकटे सर्वे देवास्समागताः ।। ५७।।
taddhetorhi yadā candraśśapto dakṣeṇa kopinā || tadā bhavatyā nikaṭe sarve devāssamāgatāḥ || 57||

Samhita : 3

Adhyaya :   6

Shloka :   57

न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ।। मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ।। ५८।।
na dṛṣṭāśca tvayā saṃdhye te devā brahmaṇā saha || mayi vinyastamanasā khaṃ ca dṛṣṭvā labhetpunaḥ || 58||

Samhita : 3

Adhyaya :   6

Shloka :   58

चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा।। सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः।। ५९।।
caṃdrasya śāpamokṣārthaṃ jātā caṃdranadī tadā|| sṛṣṭā dhātrā tadaivātra medhātithirupasthitaḥ|| 59||

Samhita : 3

Adhyaya :   6

Shloka :   59

तपसा सत्समो नास्ति न भूतो न भविष्यति।। येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः।। 2.2.6.६०।।
tapasā satsamo nāsti na bhūto na bhaviṣyati|| yena yajñassamārabdho jyotiṣṭomo mahāvidhiḥ|| 2.2.6.60||

Samhita : 3

Adhyaya :   6

Shloka :   60

तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ।। सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ।। ६१।।
tatra prajvalito vahnistasmintyaja vapuḥ svakam || supavitrā tvamidānīṃ saṃpūrṇostu paṇastava || 61||

Samhita : 3

Adhyaya :   6

Shloka :   61

एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि।। तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ।। तस्याहितं च देवेशस्तत्रैवांतरधीयत।। ६२।।
etanmayā sthāpitante kāryārthaṃ bho tapasvini|| tatkuruṣva mahābhāge yāhi yajñe mahāmuneḥ || tasyāhitaṃ ca deveśastatraivāṃtaradhīyata|| 62||

Samhita : 3

Adhyaya :   6

Shloka :   62

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe saṃdhyācaritravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||

Samhita : 3

Adhyaya :   6

Shloka :   63

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In