| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ॥ यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ॥ १ ॥
sutavarya mahāprājña śṛṇu saṃdhyātapo mahat .. yacchrutvā naśyate pāpasamūhastatkṣaṇāddhruvam .. 1 ..
उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ॥ संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २ ॥
upaviśya tapobhāvaṃ vasiṣṭhe svagṛhaṃ gate .. saṃdhyāpi tapaso bhāvaṃ jñātvā modamavāpa ha .. 2 ..
ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ॥ तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३ ॥
tatassānaṃdamanaso veṣaṃ kṛtvā tu yādṛśam .. tapaścartuṃ samārebhe bṛhallohitatīragā .. 3 ..
यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ॥ मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ॥ ४॥
yathoktaṃ tu vaśiṣṭhena maṃtraṃ tapasi sādhanam .. maṃtreṇa tena sadbhaktyā pūjayāmāsa śaṃkaram .. 4..
एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ॥ शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५ ॥
ekāntamanasastasyāḥ kurvaṃtyā sumahattapaḥ .. śaṃbhau vinyastacittāyā gatamekaṃ caturyugam .. 5 ..
प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ॥ अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६ ॥
prasannobhūttadā śaṃbhustapasā tena toṣitaḥ .. aṃtarbahistathākāśe darśayitvā nijaṃ vapuḥ .. 6 ..
यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ॥ ७ ॥
yadrūpaṃ ciṃtayaṃtī sā tena pratyakṣatāṃ gataḥ .. 7 ..
अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ॥ प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ॥ ८॥
atha sā purato dṛṣṭvā manasā ciṃtitaṃ prabhum .. prasannavadanaṃ śāṃtaṃ mumodātīva śaṃkaram .. 8..
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ॥ इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९ ॥
sasādhvasamahaṃ vakṣye kiṃ kathaṃ staumi vā haram .. iti ciṃtāparā bhūtvā nyamīlayata cakṣuṣī .. 9 ..
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ॥ दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ 2.2.6.१०॥
nimīlitākṣyāstasyāstu praviśya hṛdayaṃ haraḥ .. divyaṃ jñānaṃ dadau tasyai vācaṃ divye ca cakṣuṣī .. 2.2.6.10..
दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ॥ प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥ ॥
divyajñānaṃ divyacakṣurdivyā vācamavāpa sā .. pratyakṣaṃ vīkṣya durgeśaṃ tuṣṭāva jagatāṃ patim .. 11.. ..
संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ॥ अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ॥ १२ ॥
nirākāraṃ jñānagamyaṃ paraṃ yannaiva sthūlaṃ nāpi sūkṣmaṃ na coccam .. aṃtaściṃtyaṃ yogibhistasya rūpaṃ tasmai tubhyaṃ lokakartre namostu .. 12 ..
सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ॥ खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३ ॥
sarvaṃ śāṃtaṃ nirmalaṃ nirvikāraṃ jñānāgamyaṃ svaprakāśe'vikāram .. khādhvaprakhyaṃ dhvāṃtamārgātparastadrūpaṃ yasya tvāṃ namāmi prasannam .. 13 ..
एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ॥ नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४ ॥
ekaṃ śuddhaṃ dīpyamānaṃ tathājaṃ cidānaṃdaṃ sahajaṃ cāvikāri .. nityānaṃdaṃ satyabhūtiprasannaṃ yasya śrīdaṃ rūpamasmai namaste .. 14 ..
विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ॥ सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५ ॥
vidyākārodbhāvanīyaṃ prabhinnaṃ sattvacchaṃdaṃ dhyeyamātmasvarūpam .. sāraṃ pāraṃ pāvanānāṃ pavitraṃ tasmai rūpaṃ yasya caivaṃ namaste .. 15 ..
यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ॥ इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥
yattvākāraṃ śuddharūpaṃ manojñaṃ ratnākalpaṃ svacchakarpūragauram .. iṣṭābhītī śūlamuṃḍe dadhānaṃ hastairnamo yogayuktāya tubhyam .. 16..
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥ पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ॥ १७ ॥
gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca .. punaḥ kālaśca rūpāṇi yasya tubhyaṃ namostu te .. 17 ..
प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ॥ तस्मादव्यक्तरूपाय शंकराय नमोनमः ॥ १८ ॥
pradhānapuruṣau yasya kāyatvena vinirgatau .. tasmādavyaktarūpāya śaṃkarāya namonamaḥ .. 18 ..
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ॥ संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ॥ १९॥
yo brahmā kurute sṛṣṭiṃ yo viṣṇuḥ kurute sthitim .. saṃhariṣyati yo rudrastasmai tubhyaṃ namonamaḥ .. 19..
नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय॥ समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ॥ 2.2.6.२० ॥
namonamaḥ kāraṇakāraṇāya divyāmṛtajñānavibhūtidāya.. samastalokāṃtarabhūtidāya prakāśarūpāya parātparāya .. 2.2.6.20 ..
यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ॥ बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ॥ २१ ॥
yasyā'paraṃ no jagaducyate padāt kṣitirdiśassūrya iṃdurmanaujaḥ .. barhirmukhā nābhitaścāntarikṣaṃ tasmai tubhyaṃ śaṃbhave me namostu .. 21 ..
त्वं परः परमात्मा च त्वं विद्या विविधा हरः ॥ सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥
tvaṃ paraḥ paramātmā ca tvaṃ vidyā vividhā haraḥ .. sadbrahma ca paraṃ brahma vicāraṇaparāyaṇaḥ .. 22..
यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ॥ कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्॥ ॥ २३ ॥
yasya nādirna madhyaṃ ca nāṃtamasti jagadyataḥ .. kathaṃ stoṣyāmi taṃ devaṃ vāṅmanogocaraṃ haram.. .. 23 ..
यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ॥ न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ॥ २४ ॥
yasya brahmādayo deva munayaśca tapodhanāḥ .. na vipraṇvaṃti rūpāṇi varṇanīyaḥ kathaṃ sa me .. 24 ..
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ॥ नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५ ॥
striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho .. naiva jānaṃti yadrūpaṃ sendrā api surāsurāḥ .. 25 ..
नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ॥ प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ॥ २६ ॥
namastubhyaṃ maheśāna namastubhyaṃ tamomaya .. prasīda śaṃbho deveśa bhūyobhūyo namostu te .. 26 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ॥ सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ॥ २७ ॥
ityākarṇya vacastasyāssaṃstutaḥ parameśvaraḥ .. suprasannataraścābhūcchaṃkaro bhaktavatsalaḥ .. 27 ..
अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ॥ परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८ ॥
atha tasyāśśarīraṃ tu valkalājinasaṃyutam .. paricchannaṃ jaṭāvrātaiḥ pavitre mūrdhni rājitaiḥ .. 28 ..
हिमानीतर्जितांभोजसदृशं वदनं तदा ॥ निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९॥
himānītarjitāṃbhojasadṛśaṃ vadanaṃ tadā .. nirīkṣya kṛpayāviṣṭo haraḥ provāca tāmidam .. 29..
महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ॥ स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ॥ 2.2.6.३० ॥
prītosmi tapasā bhadre bhavatyāḥ parameṇa vai .. stavena ca śubhaprājñe varaṃ varaya sāṃpratam .. 2.2.6.30 ..
येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ॥ तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ॥ ३१ ॥
yena te vidyate kāryaṃ vareṇāsminmanogatam .. tatkariṣye ca bhadraṃ te prasannohaṃ tava vrataiḥ .. 31 ..
ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ॥ संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२ ॥
iti śrutvā maheśasya prasannamanasastadā .. saṃdhyovāca suprasannā praṇamya ca muhurmuhuḥ .. 32 ..
संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ॥ यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर॥ ३३॥
yadi deyo varaḥ prītyā varayogyāsmyahaṃ yadi .. yadi śuddhāsmyahaṃ jātā tasmātpāpānmaheśvara.. 33..
यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ॥ वृतस्तदायं प्रथमो वरो मम विधीयताम् ॥ ३४॥
yadi deva prasavro'si tapasā mama sāṃpratam .. vṛtastadāyaṃ prathamo varo mama vidhīyatām .. 34..
उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ॥ न भवंतु समेनैव सकामास्संभवंतु वै ॥ ३५॥
utpannamātrā deveśa prāṇinosminnabhaḥ sthale .. na bhavaṃtu samenaiva sakāmāssaṃbhavaṃtu vai .. 35..
यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ॥ भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६ ॥
yaddhi vṛttā hi lokeṣu triṣvapi prathitā yathā .. bhaviṣyāmi tathā nānyā vara eko vṛto mayā .. 36 ..
सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ॥ यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ॥ ३७ ॥
sakāmā mama sṛṣṭistu kutracinna patiṣyati .. yo me patirbhavennātha sopi me'tisuhṛcca vai .. 37 ..
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ॥ नाशं गमिष्यति तदा स च क्लीबो भविष्यति ॥ ।३८॥
yo drakṣyati sakāmo māṃ puruṣastasya pauruṣam .. nāśaṃ gamiṣyati tadā sa ca klībo bhaviṣyati .. .38..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ॥ उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९॥
iti śrutvā vacastasyaśśaṃkaro bhaktavatsalaḥ .. uvāca suprasannātmā niṣpāpāyāstayerite .. 39..
महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ॥ त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ 2.2.6.४०॥
śṛṇu devi ca saṃdhye tvaṃ tvatpāpaṃ bhasmatāṃ gatam .. tvayi tyakto mayā krodhaḥ śuddhā jātā tapaḥkarāt .. 2.2.6.40..
यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया॥ सुप्रसन्नेन तपसा तव संध्ये वरेण हि ॥ ४१ ॥
yadyadvṛtaṃ tvayā bhadre dattaṃ tadakhilaṃ mayā.. suprasannena tapasā tava saṃdhye vareṇa hi .. 41 ..
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ॥ तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ॥ ४२॥
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ .. tṛtīyo yauvano bhāvaścaturtho vārddhakastathā .. 42..
तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः॥ सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ॥ ४३ ॥
tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ.. sakāmāssyurdvitīyāṃto bhaviṣyati kvacit kvacit .. 43 ..
तपसा तव मर्यादा जगति स्थापिता मया ॥ उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ॥ ४४॥
tapasā tava maryādā jagati sthāpitā mayā .. utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ .. 44..
त्वं च लोके सतीभावं तादृशं समवाप्नुहि ॥ त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ॥ ४५ ॥
tvaṃ ca loke satībhāvaṃ tādṛśaṃ samavāpnuhi .. triṣu lokeṣu nānyasyā yādṛśaṃ saṃbhaviṣyati .. 45 ..
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ॥ स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६ ॥
yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava .. sa sadyaḥ klībatāṃ prāpya durbalatvaṃ gamiṣyati .. 46 ..
पतिस्तव महाभागस्तपोरूपसमन्वितः ॥ सप्तकल्पांतजीवी च भविष्यति सह त्वया ॥ ४७ ॥
patistava mahābhāgastaporūpasamanvitaḥ .. saptakalpāṃtajīvī ca bhaviṣyati saha tvayā .. 47 ..
इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ॥ अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८ ॥
iti te ye varā mattaḥ prārthitāste kṛtā mayā .. anyacca te vadiṣyāmi pūrvajanmani saṃsthitam .. 48 ..
अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ॥ तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९॥
agnau śarītyāgaste pūrvameva pratiśrutaḥ .. tadupāyaṃ vadāmi tvāṃ tatkuruṣva na saṃśayaḥ .. 49..
स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ॥ कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ 2.2.6.५०॥
sa ca medhātithiryajñe mune dvādaśavārṣike .. kṛtsnaprajvalite vahnāvacirāt kriyatāṃ tvayā .. 2.2.6.50..
एतच्छैलोपत्यकायां चंद्रभागानदीतटे ॥ मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१॥
etacchailopatyakāyāṃ caṃdrabhāgānadītaṭe .. medhātithirmahāyajñaṃ kurute tāpasāśrame .. 51..
तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ॥ मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२ ॥
tatra gatvā svayaṃ chaṃdaṃ munibhirnnopalakṣitā .. matprasādādvahnijātā tasya putrī bhaviṣyasi .. 52 ..
यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ॥ तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ॥ ५३ ॥
yaste varo vāñchanīyaḥ svāmī manasi kaścana .. taṃ nidhāya nijasvāṃte tyaja vahnau vapuḥ svakam .. 53 ..
यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ॥ यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४॥
yadā tvaṃ dāruṇaṃ saṃdhye tapaścarasi parvate .. yāvaccaturyugaṃ tasya vyatīte tu kṛte yuge .. 54..
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ॥ वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः॥ ५५॥
tretāyāḥ prathame bhāge jātā dakṣasya kanyakā .. vākpāśśīlasamāpannā yathā yogyaṃ vivāhitāḥ.. 55..
तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ॥ चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्॥ ५६॥
tanmadhye sa dadau kanyā vidhave saptaviṃśatiḥ .. candro'nyāssaṃparityajya rohiṇyāṃ prītimānabhūt.. 56..
तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ॥ तदा भवत्या निकटे सर्वे देवास्समागताः ॥ ५७॥
taddhetorhi yadā candraśśapto dakṣeṇa kopinā .. tadā bhavatyā nikaṭe sarve devāssamāgatāḥ .. 57..
न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ॥ मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८॥
na dṛṣṭāśca tvayā saṃdhye te devā brahmaṇā saha .. mayi vinyastamanasā khaṃ ca dṛṣṭvā labhetpunaḥ .. 58..
चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा॥ सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः॥ ५९॥
caṃdrasya śāpamokṣārthaṃ jātā caṃdranadī tadā.. sṛṣṭā dhātrā tadaivātra medhātithirupasthitaḥ.. 59..
तपसा सत्समो नास्ति न भूतो न भविष्यति॥ येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः॥ 2.2.6.६०॥
tapasā satsamo nāsti na bhūto na bhaviṣyati.. yena yajñassamārabdho jyotiṣṭomo mahāvidhiḥ.. 2.2.6.60..
तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ॥ सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ॥ ६१॥
tatra prajvalito vahnistasmintyaja vapuḥ svakam .. supavitrā tvamidānīṃ saṃpūrṇostu paṇastava .. 61..
एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि॥ तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ॥ तस्याहितं च देवेशस्तत्रैवांतरधीयत॥ ६२॥
etanmayā sthāpitante kāryārthaṃ bho tapasvini.. tatkuruṣva mahābhāge yāhi yajñe mahāmuneḥ .. tasyāhitaṃ ca deveśastatraivāṃtaradhīyata.. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe saṃdhyācaritravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ .. 6 ..
ब्रह्मोवाच ।।
सुतवर्य महाप्राज्ञ शृणु संध्यातपो महत् ॥ यच्छ्रुत्वा नश्यते पापसमूहस्तत्क्षणाद्ध्रुवम् ॥ १ ॥
sutavarya mahāprājña śṛṇu saṃdhyātapo mahat .. yacchrutvā naśyate pāpasamūhastatkṣaṇāddhruvam .. 1 ..
उपविश्य तपोभावं वसिष्ठे स्वगृहं गते ॥ संध्यापि तपसो भावं ज्ञात्वा मोदमवाप ह ॥ २ ॥
upaviśya tapobhāvaṃ vasiṣṭhe svagṛhaṃ gate .. saṃdhyāpi tapaso bhāvaṃ jñātvā modamavāpa ha .. 2 ..
ततस्सानंदमनसो वेषं कृत्वा तु यादृशम् ॥ तपश्चर्तुं समारेभे बृहल्लोहिततीरगा ॥ ३ ॥
tatassānaṃdamanaso veṣaṃ kṛtvā tu yādṛśam .. tapaścartuṃ samārebhe bṛhallohitatīragā .. 3 ..
यथोक्तं तु वशिष्ठेन मंत्रं तपसि साधनम् ॥ मंत्रेण तेन सद्भक्त्या पूजयामास शंकरम् ॥ ४॥
yathoktaṃ tu vaśiṣṭhena maṃtraṃ tapasi sādhanam .. maṃtreṇa tena sadbhaktyā pūjayāmāsa śaṃkaram .. 4..
एकान्तमनसस्तस्याः कुर्वंत्या सुमहत्तपः ॥ शंभौ विन्यस्तचित्ताया गतमेकं चतुर्युगम् ॥ ५ ॥
ekāntamanasastasyāḥ kurvaṃtyā sumahattapaḥ .. śaṃbhau vinyastacittāyā gatamekaṃ caturyugam .. 5 ..
प्रसन्नोभूत्तदा शंभुस्तपसा तेन तोषितः ॥ अंतर्बहिस्तथाकाशे दर्शयित्वा निजं वपुः ॥ ६ ॥
prasannobhūttadā śaṃbhustapasā tena toṣitaḥ .. aṃtarbahistathākāśe darśayitvā nijaṃ vapuḥ .. 6 ..
यद्रूपं चिंतयंती सा तेन प्रत्यक्षतां गतः ॥ ७ ॥
yadrūpaṃ ciṃtayaṃtī sā tena pratyakṣatāṃ gataḥ .. 7 ..
अथ सा पुरतो दृष्ट्वा मनसा चिंतितं प्रभुम् ॥ प्रसन्नवदनं शांतं मुमोदातीव शंकरम् ॥ ८॥
atha sā purato dṛṣṭvā manasā ciṃtitaṃ prabhum .. prasannavadanaṃ śāṃtaṃ mumodātīva śaṃkaram .. 8..
ससाध्वसमहं वक्ष्ये किं कथं स्तौमि वा हरम् ॥ इति चिंतापरा भूत्वा न्यमीलयत चक्षुषी ॥ ९ ॥
sasādhvasamahaṃ vakṣye kiṃ kathaṃ staumi vā haram .. iti ciṃtāparā bhūtvā nyamīlayata cakṣuṣī .. 9 ..
निमीलिताक्ष्यास्तस्यास्तु प्रविश्य हृदयं हरः ॥ दिव्यं ज्ञानं ददौ तस्यै वाचं दिव्ये च चक्षुषी ॥ 2.2.6.१०॥
nimīlitākṣyāstasyāstu praviśya hṛdayaṃ haraḥ .. divyaṃ jñānaṃ dadau tasyai vācaṃ divye ca cakṣuṣī .. 2.2.6.10..
दिव्यज्ञानं दिव्यचक्षुर्दिव्या वाचमवाप सा ॥ प्रत्यक्षं वीक्ष्य दुर्गेशं तुष्टाव जगतां पतिम् ॥ ११॥ ॥
divyajñānaṃ divyacakṣurdivyā vācamavāpa sā .. pratyakṣaṃ vīkṣya durgeśaṃ tuṣṭāva jagatāṃ patim .. 11.. ..
संध्योवाच ।।
निराकारं ज्ञानगम्यं परं यन्नैव स्थूलं नापि सूक्ष्मं न चोच्चम् ॥ अंतश्चिंत्यं योगिभिस्तस्य रूपं तस्मै तुभ्यं लोककर्त्रे नमोस्तु ॥ १२ ॥
nirākāraṃ jñānagamyaṃ paraṃ yannaiva sthūlaṃ nāpi sūkṣmaṃ na coccam .. aṃtaściṃtyaṃ yogibhistasya rūpaṃ tasmai tubhyaṃ lokakartre namostu .. 12 ..
सर्वं शांतं निर्मलं निर्विकारं ज्ञानागम्यं स्वप्रकाशेऽविकारम् ॥ खाध्वप्रख्यं ध्वांतमार्गात्परस्तद्रूपं यस्य त्वां नमामि प्रसन्नम् ॥ १३ ॥
sarvaṃ śāṃtaṃ nirmalaṃ nirvikāraṃ jñānāgamyaṃ svaprakāśe'vikāram .. khādhvaprakhyaṃ dhvāṃtamārgātparastadrūpaṃ yasya tvāṃ namāmi prasannam .. 13 ..
एकं शुद्धं दीप्यमानं तथाजं चिदानंदं सहजं चाविकारि ॥ नित्यानंदं सत्यभूतिप्रसन्नं यस्य श्रीदं रूपमस्मै नमस्ते ॥ १४ ॥
ekaṃ śuddhaṃ dīpyamānaṃ tathājaṃ cidānaṃdaṃ sahajaṃ cāvikāri .. nityānaṃdaṃ satyabhūtiprasannaṃ yasya śrīdaṃ rūpamasmai namaste .. 14 ..
विद्याकारोद्भावनीयं प्रभिन्नं सत्त्वच्छंदं ध्येयमात्मस्वरूपम् ॥ सारं पारं पावनानां पवित्रं तस्मै रूपं यस्य चैवं नमस्ते ॥ १५ ॥
vidyākārodbhāvanīyaṃ prabhinnaṃ sattvacchaṃdaṃ dhyeyamātmasvarūpam .. sāraṃ pāraṃ pāvanānāṃ pavitraṃ tasmai rūpaṃ yasya caivaṃ namaste .. 15 ..
यत्त्वाकारं शुद्धरूपं मनोज्ञं रत्नाकल्पं स्वच्छकर्पूरगौरम् ॥ इष्टाभीती शूलमुंडे दधानं हस्तैर्नमो योगयुक्ताय तुभ्यम् ॥ १६॥
yattvākāraṃ śuddharūpaṃ manojñaṃ ratnākalpaṃ svacchakarpūragauram .. iṣṭābhītī śūlamuṃḍe dadhānaṃ hastairnamo yogayuktāya tubhyam .. 16..
गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥ पुनः कालश्च रूपाणि यस्य तुभ्यं नमोस्तु ते ॥ १७ ॥
gaganaṃ bhūrdiśaścaiva salilaṃ jyotireva ca .. punaḥ kālaśca rūpāṇi yasya tubhyaṃ namostu te .. 17 ..
प्रधानपुरुषौ यस्य कायत्वेन विनिर्गतौ ॥ तस्मादव्यक्तरूपाय शंकराय नमोनमः ॥ १८ ॥
pradhānapuruṣau yasya kāyatvena vinirgatau .. tasmādavyaktarūpāya śaṃkarāya namonamaḥ .. 18 ..
यो ब्रह्मा कुरुते सृष्टिं यो विष्णुः कुरुते स्थितिम् ॥ संहरिष्यति यो रुद्रस्तस्मै तुभ्यं नमोनमः ॥ १९॥
yo brahmā kurute sṛṣṭiṃ yo viṣṇuḥ kurute sthitim .. saṃhariṣyati yo rudrastasmai tubhyaṃ namonamaḥ .. 19..
नमोनमः कारणकारणाय दिव्यामृतज्ञानविभूतिदाय॥ समस्तलोकांतरभूतिदाय प्रकाशरूपाय परात्पराय ॥ 2.2.6.२० ॥
namonamaḥ kāraṇakāraṇāya divyāmṛtajñānavibhūtidāya.. samastalokāṃtarabhūtidāya prakāśarūpāya parātparāya .. 2.2.6.20 ..
यस्याऽपरं नो जगदुच्यते पदात् क्षितिर्दिशस्सूर्य इंदुर्मनौजः ॥ बर्हिर्मुखा नाभितश्चान्तरिक्षं तस्मै तुभ्यं शंभवे मे नमोस्तु ॥ २१ ॥
yasyā'paraṃ no jagaducyate padāt kṣitirdiśassūrya iṃdurmanaujaḥ .. barhirmukhā nābhitaścāntarikṣaṃ tasmai tubhyaṃ śaṃbhave me namostu .. 21 ..
त्वं परः परमात्मा च त्वं विद्या विविधा हरः ॥ सद्ब्रह्म च परं ब्रह्म विचारणपरायणः ॥ २२॥
tvaṃ paraḥ paramātmā ca tvaṃ vidyā vividhā haraḥ .. sadbrahma ca paraṃ brahma vicāraṇaparāyaṇaḥ .. 22..
यस्य नादिर्न मध्यं च नांतमस्ति जगद्यतः ॥ कथं स्तोष्यामि तं देवं वाङ्मनोगोचरं हरम्॥ ॥ २३ ॥
yasya nādirna madhyaṃ ca nāṃtamasti jagadyataḥ .. kathaṃ stoṣyāmi taṃ devaṃ vāṅmanogocaraṃ haram.. .. 23 ..
यस्य ब्रह्मादयो देव मुनयश्च तपोधनाः ॥ न विप्रण्वंति रूपाणि वर्णनीयः कथं स मे ॥ २४ ॥
yasya brahmādayo deva munayaśca tapodhanāḥ .. na vipraṇvaṃti rūpāṇi varṇanīyaḥ kathaṃ sa me .. 24 ..
स्त्रिया मया ते किं ज्ञेया निर्गुणस्य गुणाः प्रभो ॥ नैव जानंति यद्रूपं सेन्द्रा अपि सुरासुराः ॥ २५ ॥
striyā mayā te kiṃ jñeyā nirguṇasya guṇāḥ prabho .. naiva jānaṃti yadrūpaṃ sendrā api surāsurāḥ .. 25 ..
नमस्तुभ्यं महेशान नमस्तुभ्यं तमोमय ॥ प्रसीद शंभो देवेश भूयोभूयो नमोस्तु ते ॥ २६ ॥
namastubhyaṃ maheśāna namastubhyaṃ tamomaya .. prasīda śaṃbho deveśa bhūyobhūyo namostu te .. 26 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्संस्तुतः परमेश्वरः ॥ सुप्रसन्नतरश्चाभूच्छंकरो भक्तवत्सलः ॥ २७ ॥
ityākarṇya vacastasyāssaṃstutaḥ parameśvaraḥ .. suprasannataraścābhūcchaṃkaro bhaktavatsalaḥ .. 27 ..
अथ तस्याश्शरीरं तु वल्कलाजिनसंयुतम् ॥ परिच्छन्नं जटाव्रातैः पवित्रे मूर्ध्नि राजितैः ॥ २८ ॥
atha tasyāśśarīraṃ tu valkalājinasaṃyutam .. paricchannaṃ jaṭāvrātaiḥ pavitre mūrdhni rājitaiḥ .. 28 ..
हिमानीतर्जितांभोजसदृशं वदनं तदा ॥ निरीक्ष्य कृपयाविष्टो हरः प्रोवाच तामिदम् ॥ २९॥
himānītarjitāṃbhojasadṛśaṃ vadanaṃ tadā .. nirīkṣya kṛpayāviṣṭo haraḥ provāca tāmidam .. 29..
महेश्वर उवाच ।।
प्रीतोस्मि तपसा भद्रे भवत्याः परमेण वै ॥ स्तवेन च शुभप्राज्ञे वरं वरय सांप्रतम् ॥ 2.2.6.३० ॥
prītosmi tapasā bhadre bhavatyāḥ parameṇa vai .. stavena ca śubhaprājñe varaṃ varaya sāṃpratam .. 2.2.6.30 ..
येन ते विद्यते कार्यं वरेणास्मिन्मनोगतम् ॥ तत्करिष्ये च भद्रं ते प्रसन्नोहं तव व्रतैः ॥ ३१ ॥
yena te vidyate kāryaṃ vareṇāsminmanogatam .. tatkariṣye ca bhadraṃ te prasannohaṃ tava vrataiḥ .. 31 ..
ब्रह्मोवाच ।।
इति श्रुत्वा महेशस्य प्रसन्नमनसस्तदा ॥ संध्योवाच सुप्रसन्ना प्रणम्य च मुहुर्मुहुः ॥ ३२ ॥
iti śrutvā maheśasya prasannamanasastadā .. saṃdhyovāca suprasannā praṇamya ca muhurmuhuḥ .. 32 ..
संध्योवाच ।। ।।
यदि देयो वरः प्रीत्या वरयोग्यास्म्यहं यदि ॥ यदि शुद्धास्म्यहं जाता तस्मात्पापान्महेश्वर॥ ३३॥
yadi deyo varaḥ prītyā varayogyāsmyahaṃ yadi .. yadi śuddhāsmyahaṃ jātā tasmātpāpānmaheśvara.. 33..
यदि देव प्रसव्रोऽसि तपसा मम सांप्रतम् ॥ वृतस्तदायं प्रथमो वरो मम विधीयताम् ॥ ३४॥
yadi deva prasavro'si tapasā mama sāṃpratam .. vṛtastadāyaṃ prathamo varo mama vidhīyatām .. 34..
उत्पन्नमात्रा देवेश प्राणिनोस्मिन्नभः स्थले ॥ न भवंतु समेनैव सकामास्संभवंतु वै ॥ ३५॥
utpannamātrā deveśa prāṇinosminnabhaḥ sthale .. na bhavaṃtu samenaiva sakāmāssaṃbhavaṃtu vai .. 35..
यद्धि वृत्ता हि लोकेषु त्रिष्वपि प्रथिता यथा ॥ भविष्यामि तथा नान्या वर एको वृतो मया ॥ ३६ ॥
yaddhi vṛttā hi lokeṣu triṣvapi prathitā yathā .. bhaviṣyāmi tathā nānyā vara eko vṛto mayā .. 36 ..
सकामा मम सृष्टिस्तु कुत्रचिन्न पतिष्यति ॥ यो मे पतिर्भवेन्नाथ सोपि मेऽतिसुहृच्च वै ॥ ३७ ॥
sakāmā mama sṛṣṭistu kutracinna patiṣyati .. yo me patirbhavennātha sopi me'tisuhṛcca vai .. 37 ..
यो द्रक्ष्यति सकामो मां पुरुषस्तस्य पौरुषम् ॥ नाशं गमिष्यति तदा स च क्लीबो भविष्यति ॥ ।३८॥
yo drakṣyati sakāmo māṃ puruṣastasya pauruṣam .. nāśaṃ gamiṣyati tadā sa ca klībo bhaviṣyati .. .38..
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्यश्शंकरो भक्तवत्सलः ॥ उवाच सुप्रसन्नात्मा निष्पापायास्तयेरिते ॥ ३९॥
iti śrutvā vacastasyaśśaṃkaro bhaktavatsalaḥ .. uvāca suprasannātmā niṣpāpāyāstayerite .. 39..
महेश्वर उवाच ।।
शृणु देवि च संध्ये त्वं त्वत्पापं भस्मतां गतम् ॥ त्वयि त्यक्तो मया क्रोधः शुद्धा जाता तपःकरात् ॥ 2.2.6.४०॥
śṛṇu devi ca saṃdhye tvaṃ tvatpāpaṃ bhasmatāṃ gatam .. tvayi tyakto mayā krodhaḥ śuddhā jātā tapaḥkarāt .. 2.2.6.40..
यद्यद्वृतं त्वया भद्रे दत्तं तदखिलं मया॥ सुप्रसन्नेन तपसा तव संध्ये वरेण हि ॥ ४१ ॥
yadyadvṛtaṃ tvayā bhadre dattaṃ tadakhilaṃ mayā.. suprasannena tapasā tava saṃdhye vareṇa hi .. 41 ..
प्रथमं शैशवो भावः कौमाराख्यो द्वितीयकः ॥ तृतीयो यौवनो भावश्चतुर्थो वार्द्धकस्तथा ॥ ४२॥
prathamaṃ śaiśavo bhāvaḥ kaumārākhyo dvitīyakaḥ .. tṛtīyo yauvano bhāvaścaturtho vārddhakastathā .. 42..
तृतीये त्वथ संप्राप्ते वयोभागे शरीरिणः॥ सकामास्स्युर्द्वितीयांतो भविष्यति क्वचित् क्वचित् ॥ ४३ ॥
tṛtīye tvatha saṃprāpte vayobhāge śarīriṇaḥ.. sakāmāssyurdvitīyāṃto bhaviṣyati kvacit kvacit .. 43 ..
तपसा तव मर्यादा जगति स्थापिता मया ॥ उत्पन्नमात्रा न यथा सकामास्स्युश्शरीरिणः ॥ ४४॥
tapasā tava maryādā jagati sthāpitā mayā .. utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ .. 44..
त्वं च लोके सतीभावं तादृशं समवाप्नुहि ॥ त्रिषु लोकेषु नान्यस्या यादृशं संभविष्यति ॥ ४५ ॥
tvaṃ ca loke satībhāvaṃ tādṛśaṃ samavāpnuhi .. triṣu lokeṣu nānyasyā yādṛśaṃ saṃbhaviṣyati .. 45 ..
यः पश्यति सकामस्त्वां पाणिग्राहमृते तव ॥ स सद्यः क्लीबतां प्राप्य दुर्बलत्वं गमिष्यति ॥ ४६ ॥
yaḥ paśyati sakāmastvāṃ pāṇigrāhamṛte tava .. sa sadyaḥ klībatāṃ prāpya durbalatvaṃ gamiṣyati .. 46 ..
पतिस्तव महाभागस्तपोरूपसमन्वितः ॥ सप्तकल्पांतजीवी च भविष्यति सह त्वया ॥ ४७ ॥
patistava mahābhāgastaporūpasamanvitaḥ .. saptakalpāṃtajīvī ca bhaviṣyati saha tvayā .. 47 ..
इति ते ये वरा मत्तः प्रार्थितास्ते कृता मया ॥ अन्यच्च ते वदिष्यामि पूर्वजन्मनि संस्थितम् ॥ ४८ ॥
iti te ye varā mattaḥ prārthitāste kṛtā mayā .. anyacca te vadiṣyāmi pūrvajanmani saṃsthitam .. 48 ..
अग्नौ शरीत्यागस्ते पूर्वमेव प्रतिश्रुतः ॥ तदुपायं वदामि त्वां तत्कुरुष्व न संशयः ॥ ४९॥
agnau śarītyāgaste pūrvameva pratiśrutaḥ .. tadupāyaṃ vadāmi tvāṃ tatkuruṣva na saṃśayaḥ .. 49..
स च मेधातिथिर्यज्ञे मुने द्वादशवार्षिके ॥ कृत्स्नप्रज्वलिते वह्नावचिरात् क्रियतां त्वया ॥ 2.2.6.५०॥
sa ca medhātithiryajñe mune dvādaśavārṣike .. kṛtsnaprajvalite vahnāvacirāt kriyatāṃ tvayā .. 2.2.6.50..
एतच्छैलोपत्यकायां चंद्रभागानदीतटे ॥ मेधातिथिर्महायज्ञं कुरुते तापसाश्रमे ॥ ५१॥
etacchailopatyakāyāṃ caṃdrabhāgānadītaṭe .. medhātithirmahāyajñaṃ kurute tāpasāśrame .. 51..
तत्र गत्वा स्वयं छंदं मुनिभिर्न्नोपलक्षिता ॥ मत्प्रसादाद्वह्निजाता तस्य पुत्री भविष्यसि ॥ ५२ ॥
tatra gatvā svayaṃ chaṃdaṃ munibhirnnopalakṣitā .. matprasādādvahnijātā tasya putrī bhaviṣyasi .. 52 ..
यस्ते वरो वाञ्छनीयः स्वामी मनसि कश्चन ॥ तं निधाय निजस्वांते त्यज वह्नौ वपुः स्वकम् ॥ ५३ ॥
yaste varo vāñchanīyaḥ svāmī manasi kaścana .. taṃ nidhāya nijasvāṃte tyaja vahnau vapuḥ svakam .. 53 ..
यदा त्वं दारुणं संध्ये तपश्चरसि पर्वते ॥ यावच्चतुर्युगं तस्य व्यतीते तु कृते युगे ॥ ५४॥
yadā tvaṃ dāruṇaṃ saṃdhye tapaścarasi parvate .. yāvaccaturyugaṃ tasya vyatīte tu kṛte yuge .. 54..
त्रेतायाः प्रथमे भागे जाता दक्षस्य कन्यका ॥ वाक्पाश्शीलसमापन्ना यथा योग्यं विवाहिताः॥ ५५॥
tretāyāḥ prathame bhāge jātā dakṣasya kanyakā .. vākpāśśīlasamāpannā yathā yogyaṃ vivāhitāḥ.. 55..
तन्मध्ये स ददौ कन्या विधवे सप्तविंशतिः ॥ चन्द्रोऽन्यास्संपरित्यज्य रोहिण्यां प्रीतिमानभूत्॥ ५६॥
tanmadhye sa dadau kanyā vidhave saptaviṃśatiḥ .. candro'nyāssaṃparityajya rohiṇyāṃ prītimānabhūt.. 56..
तद्धेतोर्हि यदा चन्द्रश्शप्तो दक्षेण कोपिना ॥ तदा भवत्या निकटे सर्वे देवास्समागताः ॥ ५७॥
taddhetorhi yadā candraśśapto dakṣeṇa kopinā .. tadā bhavatyā nikaṭe sarve devāssamāgatāḥ .. 57..
न दृष्टाश्च त्वया संध्ये ते देवा ब्रह्मणा सह ॥ मयि विन्यस्तमनसा खं च दृष्ट्वा लभेत्पुनः ॥ ५८॥
na dṛṣṭāśca tvayā saṃdhye te devā brahmaṇā saha .. mayi vinyastamanasā khaṃ ca dṛṣṭvā labhetpunaḥ .. 58..
चंद्रस्य शापमोक्षार्थं जाता चंद्रनदी तदा॥ सृष्टा धात्रा तदैवात्र मेधातिथिरुपस्थितः॥ ५९॥
caṃdrasya śāpamokṣārthaṃ jātā caṃdranadī tadā.. sṛṣṭā dhātrā tadaivātra medhātithirupasthitaḥ.. 59..
तपसा सत्समो नास्ति न भूतो न भविष्यति॥ येन यज्ञस्समारब्धो ज्योतिष्टोमो महाविधिः॥ 2.2.6.६०॥
tapasā satsamo nāsti na bhūto na bhaviṣyati.. yena yajñassamārabdho jyotiṣṭomo mahāvidhiḥ.. 2.2.6.60..
तत्र प्रज्वलितो वह्निस्तस्मिन्त्यज वपुः स्वकम् ॥ सुपवित्रा त्वमिदानीं संपूर्णोस्तु पणस्तव ॥ ६१॥
tatra prajvalito vahnistasmintyaja vapuḥ svakam .. supavitrā tvamidānīṃ saṃpūrṇostu paṇastava .. 61..
एतन्मया स्थापितन्ते कार्यार्थं भो तपस्विनि॥ तत्कुरुष्व महाभागे याहि यज्ञे महामुनेः ॥ तस्याहितं च देवेशस्तत्रैवांतरधीयत॥ ६२॥
etanmayā sthāpitante kāryārthaṃ bho tapasvini.. tatkuruṣva mahābhāge yāhi yajñe mahāmuneḥ .. tasyāhitaṃ ca deveśastatraivāṃtaradhīyata.. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे संध्याचरित्रवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe saṃdhyācaritravarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In