| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ॥ संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १ ॥
varaṃ dattvā mune tasmin śaṃbhāvaṃtarhite tadā .. saṃdhyāpyagacchattatraiva yatra medhātithirmuniḥ .. 1 ..
तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ॥ सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २ ॥
tatra śaṃbhoḥ prasādena na kenāpyupalakṣitā .. sasmāra varṇinaṃ taṃ vai svopadeśakaraṃ tapaḥ .. 2 ..
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ॥ उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३ ॥
vasiṣṭhena purā sā tu varṇībhūtvā mahāmune .. upadiṣṭā tapaścartuṃ vacanātparameṣṭhinaḥ .. 3 ..
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ॥ पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४ ॥
tameva kṛtvā manasā tapaścaryopadeśakam .. patitvena tadā saṃdhyā brāhmaṇaṃ brahmacāriṇam .. 4 ..
समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ॥ दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता ॥ ५ ॥
samiddhegnau mahāyajñe munibhirnopalakṣitā .. dṛṣṭā śaṃbhuprasādena sā viveśa vidheḥ sutā .. 5 ..
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ॥ दग्धं पुरोडाशगंधं तस्तार यदलक्षितम् ॥ ६॥
tasyāḥ puroḍāśamayaṃ śarīraṃ tatkṣaṇāttataḥ .. dagdhaṃ puroḍāśagaṃdhaṃ tastāra yadalakṣitam .. 6..
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ॥ शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः ॥ ७॥
vahnistasyāḥ śarīraṃ tu dagdhvā sūryasya maṃḍalam .. śuddhaṃ praveśayāmāsa śaṃbhorevājñayā punaḥ .. 7..
सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ॥ स्वकेशं स्थापयामास प्रीतये पितृदेवयोः ॥ ८॥
sūryo tryarthaṃ vibhajyātha taccharīraṃ tadā rathe .. svakeśaṃ sthāpayāmāsa prītaye pitṛdevayoḥ .. 8..
तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर॥ प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।९।
tadūrddhvabhāgastasyāstu śarīrasya munīśvara.. prātassaṃdhyābhavatsā tu ahorātrādimadhyagā.9.
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ॥ सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ॥ 2.2.7.१ ०॥
taccheṣabhāgastasyāstu ahorātrāṃtamadhyagā .. sā sāyamabhavatsaṃdhyā pitṛprītipradā sadā .. 2.2.7.1 0..
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ॥ प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११ ॥
sūryodayāttu prathamaṃ yadā syādaruṇodayaḥ .. prātassaṃdhyā tadodeti devānāṃ prītikāriṇī .. 11 ..
अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ॥ उदेति सायं संध्यापि पितॄणां मोदकारिणी ॥ १२॥
astaṃ gate tataḥ sūryye śoṇapadmanibhe sadā .. udeti sāyaṃ saṃdhyāpi pitṝṇāṃ modakāriṇī .. 12..
तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ॥ दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
tasyāḥ prāṇāstu manasā śaṃbhunātha dayālunā .. divyena tu śarīreṇa cakrire hi śarīriṇaḥ .. 13..
मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ॥ प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा ॥ १४ ॥
muneryajñāvasāne tu saṃprāpte muninā tu sā .. prāptā putrī vahnimadhye taptakāṃcanasuprabhā .. 14 ..
तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ॥ यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५ ॥
tāṃ jagrāha tadā putrīṃ munurāmodasaṃyutaḥ .. yajñārthaṃ tāntu saṃsnāpya nijakroḍe dadhau mune .. 15 ..
अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ॥ शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६ ॥
aruṃdhatī tu tasyāstu nāma cakre mahāmuniḥ .. śiṣyaiḥ parivṛtastatra mahāmodamavāpa ha .. 16 ..
विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ॥ अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम् ॥ १७॥
viruṇaddhi yato dharmaṃ sā kasmādapi kāraṇāt .. atastriloke viditaṃ nāma saṃprāpa tatsvayam .. 17..
यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ॥ तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे ॥ १८॥
yajñaṃ samāpya sa muniḥ kṛtakṛtyabhāvamāsādya saṃpadayutastanayā pralaṃbhāt .. tasminnijāśramapade saha śiṣyavargaistāmeva satatamasau dayite surarṣe .. 18..
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ॥ चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९ ॥
atha sā vavṛdhe devī tasminmunivarāśrame .. candrabhāgānadītīre tāpasāraṇyasaṃjñake .. 19 ..
संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ॥ तापसारण्यमपि सा पवित्रमकरोत्सती ॥ 2.2.7.२०॥
saṃprāpte pañcame varṣe candrabhāgāṃ tadā guṇaiḥ .. tāpasāraṇyamapi sā pavitramakarotsatī .. 2.2.7.20..
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ॥ वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥
vivāhaṃ kārayāmāsustasyā brahmasutena vai .. vasiṣṭhena hyaruṃdhatyā brahmaviṣṇumaheśvarāḥ .. 21..
तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः॥ सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो।२२॥
tadvivāhe mahotsāho vabhūva sukhavarddhanaḥ.. sarve surāśca munayassukhamāpuḥ paraṃ muno.22..
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ॥ सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः ॥ २३ ॥
brahmaviṣṇumaheśānāṃ karanissṛtatoyataḥ .. saptanadyassamutpannāśśiprādyāssupavitrakāḥ .. 23 ..
अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ॥ वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४ ॥
aruṃdhatī mahāsādhvī sādhvīnāṃ pravarottamā .. vasiṣṭhaṃ prāpya saṃreje medhātithisutā mune .. 24 ..
यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ॥ वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः ॥ २५ ॥
yasyāḥ putrāssamutpannāḥ śreṣṭhāśśaktyādayaśśubhāḥ .. vasiṣṭhaṃ prāpya taṃ kāṃtaṃ saṃreje munisattamāḥ .. 25 ..
एवं संध्याचरित्रं ते कथितं मुनिसत्तम ॥ पवित्रं पावनं दिव्यं सर्वकामफलप्रदम् ॥ २६ ॥
evaṃ saṃdhyācaritraṃ te kathitaṃ munisattama .. pavitraṃ pāvanaṃ divyaṃ sarvakāmaphalapradam .. 26 ..
य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥
ya idaṃ śṛṇuyānnārī puruṣo vā śubhavrataḥ .. sarvānkāmānavāpnoti nātra kāryā vicāraṇā .. 27 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi- satīkhaṃḍe saptamo'dhyāyaḥ .. 7 ..
ब्रह्मोवाच ।।
वरं दत्त्वा मुने तस्मिन् शंभावंतर्हिते तदा ॥ संध्याप्यगच्छत्तत्रैव यत्र मेधातिथिर्मुनिः ॥ १ ॥
varaṃ dattvā mune tasmin śaṃbhāvaṃtarhite tadā .. saṃdhyāpyagacchattatraiva yatra medhātithirmuniḥ .. 1 ..
तत्र शंभोः प्रसादेन न केनाप्युपलक्षिता ॥ सस्मार वर्णिनं तं वै स्वोपदेशकरं तपः ॥ २ ॥
tatra śaṃbhoḥ prasādena na kenāpyupalakṣitā .. sasmāra varṇinaṃ taṃ vai svopadeśakaraṃ tapaḥ .. 2 ..
वसिष्ठेन पुरा सा तु वर्णीभूत्वा महामुने ॥ उपदिष्टा तपश्चर्तुं वचनात्परमेष्ठिनः ॥ ३ ॥
vasiṣṭhena purā sā tu varṇībhūtvā mahāmune .. upadiṣṭā tapaścartuṃ vacanātparameṣṭhinaḥ .. 3 ..
तमेव कृत्वा मनसा तपश्चर्योपदेशकम् ॥ पतित्वेन तदा संध्या ब्राह्मणं ब्रह्मचारिणम् ॥ ४ ॥
tameva kṛtvā manasā tapaścaryopadeśakam .. patitvena tadā saṃdhyā brāhmaṇaṃ brahmacāriṇam .. 4 ..
समिद्धेग्नौ महायज्ञे मुनिभिर्नोपलक्षिता ॥ दृष्टा शंभुप्रसादेन सा विवेश विधेः सुता ॥ ५ ॥
samiddhegnau mahāyajñe munibhirnopalakṣitā .. dṛṣṭā śaṃbhuprasādena sā viveśa vidheḥ sutā .. 5 ..
तस्याः पुरोडाशमयं शरीरं तत्क्षणात्ततः ॥ दग्धं पुरोडाशगंधं तस्तार यदलक्षितम् ॥ ६॥
tasyāḥ puroḍāśamayaṃ śarīraṃ tatkṣaṇāttataḥ .. dagdhaṃ puroḍāśagaṃdhaṃ tastāra yadalakṣitam .. 6..
वह्निस्तस्याः शरीरं तु दग्ध्वा सूर्यस्य मंडलम् ॥ शुद्धं प्रवेशयामास शंभोरेवाज्ञया पुनः ॥ ७॥
vahnistasyāḥ śarīraṃ tu dagdhvā sūryasya maṃḍalam .. śuddhaṃ praveśayāmāsa śaṃbhorevājñayā punaḥ .. 7..
सूर्यो त्र्यर्थं विभज्याथ तच्छरीरं तदा रथे ॥ स्वकेशं स्थापयामास प्रीतये पितृदेवयोः ॥ ८॥
sūryo tryarthaṃ vibhajyātha taccharīraṃ tadā rathe .. svakeśaṃ sthāpayāmāsa prītaye pitṛdevayoḥ .. 8..
तदूर्द्ध्वभागस्तस्यास्तु शरीरस्य मुनीश्वर॥ प्रातस्संध्याभवत्सा तु अहोरात्रादिमध्यगा।९।
tadūrddhvabhāgastasyāstu śarīrasya munīśvara.. prātassaṃdhyābhavatsā tu ahorātrādimadhyagā.9.
तच्छेषभागस्तस्यास्तु अहोरात्रांतमध्यगा ॥ सा सायमभवत्संध्या पितृप्रीतिप्रदा सदा ॥ 2.2.7.१ ०॥
taccheṣabhāgastasyāstu ahorātrāṃtamadhyagā .. sā sāyamabhavatsaṃdhyā pitṛprītipradā sadā .. 2.2.7.1 0..
सूर्योदयात्तु प्रथमं यदा स्यादरुणोदयः ॥ प्रातस्संध्या तदोदेति देवानां प्रीतिकारिणी ॥ ११ ॥
sūryodayāttu prathamaṃ yadā syādaruṇodayaḥ .. prātassaṃdhyā tadodeti devānāṃ prītikāriṇī .. 11 ..
अस्तं गते ततः सूर्य्ये शोणपद्मनिभे सदा ॥ उदेति सायं संध्यापि पितॄणां मोदकारिणी ॥ १२॥
astaṃ gate tataḥ sūryye śoṇapadmanibhe sadā .. udeti sāyaṃ saṃdhyāpi pitṝṇāṃ modakāriṇī .. 12..
तस्याः प्राणास्तु मनसा शंभुनाथ दयालुना ॥ दिव्येन तु शरीरेण चक्रिरे हि शरीरिणः ॥ १३॥
tasyāḥ prāṇāstu manasā śaṃbhunātha dayālunā .. divyena tu śarīreṇa cakrire hi śarīriṇaḥ .. 13..
मुनेर्यज्ञावसाने तु संप्राप्ते मुनिना तु सा ॥ प्राप्ता पुत्री वह्निमध्ये तप्तकांचनसुप्रभा ॥ १४ ॥
muneryajñāvasāne tu saṃprāpte muninā tu sā .. prāptā putrī vahnimadhye taptakāṃcanasuprabhā .. 14 ..
तां जग्राह तदा पुत्रीं मुनुरामोदसंयुतः ॥ यज्ञार्थं तान्तु संस्नाप्य निजक्रोडे दधौ मुने ॥ १५ ॥
tāṃ jagrāha tadā putrīṃ munurāmodasaṃyutaḥ .. yajñārthaṃ tāntu saṃsnāpya nijakroḍe dadhau mune .. 15 ..
अरुंधती तु तस्यास्तु नाम चक्रे महामुनिः ॥ शिष्यैः परिवृतस्तत्र महामोदमवाप ह ॥ १६ ॥
aruṃdhatī tu tasyāstu nāma cakre mahāmuniḥ .. śiṣyaiḥ parivṛtastatra mahāmodamavāpa ha .. 16 ..
विरुणद्धि यतो धर्मं सा कस्मादपि कारणात् ॥ अतस्त्रिलोके विदितं नाम संप्राप तत्स्वयम् ॥ १७॥
viruṇaddhi yato dharmaṃ sā kasmādapi kāraṇāt .. atastriloke viditaṃ nāma saṃprāpa tatsvayam .. 17..
यज्ञं समाप्य स मुनिः कृतकृत्यभावमासाद्य संपदयुतस्तनया प्रलंभात् ॥ तस्मिन्निजाश्रमपदे सह शिष्यवर्गैस्तामेव सततमसौ दयिते सुरर्षे ॥ १८॥
yajñaṃ samāpya sa muniḥ kṛtakṛtyabhāvamāsādya saṃpadayutastanayā pralaṃbhāt .. tasminnijāśramapade saha śiṣyavargaistāmeva satatamasau dayite surarṣe .. 18..
अथ सा ववृधे देवी तस्मिन्मुनिवराश्रमे ॥ चन्द्रभागानदीतीरे तापसारण्यसंज्ञके ॥ १९ ॥
atha sā vavṛdhe devī tasminmunivarāśrame .. candrabhāgānadītīre tāpasāraṇyasaṃjñake .. 19 ..
संप्राप्ते पञ्चमे वर्षे चन्द्रभागां तदा गुणैः ॥ तापसारण्यमपि सा पवित्रमकरोत्सती ॥ 2.2.7.२०॥
saṃprāpte pañcame varṣe candrabhāgāṃ tadā guṇaiḥ .. tāpasāraṇyamapi sā pavitramakarotsatī .. 2.2.7.20..
विवाहं कारयामासुस्तस्या ब्रह्मसुतेन वै ॥ वसिष्ठेन ह्यरुंधत्या ब्रह्मविष्णुमहेश्वराः ॥ २१॥
vivāhaṃ kārayāmāsustasyā brahmasutena vai .. vasiṣṭhena hyaruṃdhatyā brahmaviṣṇumaheśvarāḥ .. 21..
तद्विवाहे महोत्साहो वभूव सुखवर्द्धनः॥ सर्वे सुराश्च मुनयस्सुखमापुः परं मुनो।२२॥
tadvivāhe mahotsāho vabhūva sukhavarddhanaḥ.. sarve surāśca munayassukhamāpuḥ paraṃ muno.22..
ब्रह्मविष्णुमहेशानां करनिस्सृततोयतः ॥ सप्तनद्यस्समुत्पन्नाश्शिप्राद्यास्सुपवित्रकाः ॥ २३ ॥
brahmaviṣṇumaheśānāṃ karanissṛtatoyataḥ .. saptanadyassamutpannāśśiprādyāssupavitrakāḥ .. 23 ..
अरुंधती महासाध्वी साध्वीनां प्रवरोत्तमा ॥ वसिष्ठं प्राप्य संरेजे मेधातिथिसुता मुने ॥ २४ ॥
aruṃdhatī mahāsādhvī sādhvīnāṃ pravarottamā .. vasiṣṭhaṃ prāpya saṃreje medhātithisutā mune .. 24 ..
यस्याः पुत्रास्समुत्पन्नाः श्रेष्ठाश्शक्त्यादयश्शुभाः ॥ वसिष्ठं प्राप्य तं कांतं संरेजे मुनिसत्तमाः ॥ २५ ॥
yasyāḥ putrāssamutpannāḥ śreṣṭhāśśaktyādayaśśubhāḥ .. vasiṣṭhaṃ prāpya taṃ kāṃtaṃ saṃreje munisattamāḥ .. 25 ..
एवं संध्याचरित्रं ते कथितं मुनिसत्तम ॥ पवित्रं पावनं दिव्यं सर्वकामफलप्रदम् ॥ २६ ॥
evaṃ saṃdhyācaritraṃ te kathitaṃ munisattama .. pavitraṃ pāvanaṃ divyaṃ sarvakāmaphalapradam .. 26 ..
य इदं शृणुयान्नारी पुरुषो वा शुभव्रतः ॥ सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥ २७ ॥
ya idaṃ śṛṇuyānnārī puruṣo vā śubhavrataḥ .. sarvānkāmānavāpnoti nātra kāryā vicāraṇā .. 27 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वि- सतीखंडे सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvi- satīkhaṃḍe saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In