| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ॥ चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १ ॥
tasmin gate sānucare śivasthānaṃ ca manmathe .. caritramabhavaccitraṃ tacchṛṇuṣva munīśvara .. 1 ..
गत्वा तत्र महावीरो मन्मथो मोहकारकः ॥ स्वप्रभावं ततानाशु मोहयामास प्राणिनः॥ २॥
gatvā tatra mahāvīro manmatho mohakārakaḥ .. svaprabhāvaṃ tatānāśu mohayāmāsa prāṇinaḥ.. 2..
वसंतोपि प्रभावं स्वं चकार हरमोहनम् ॥ सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३ ॥
vasaṃtopi prabhāvaṃ svaṃ cakāra haramohanam .. sarve vṛkṣā ekadaiva praphullā abhavanmune .. 3 ..
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ॥ जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ॥ ४ ॥
vividhānkṛtavānyatnān ratyā saha manobhavaḥ .. jīvāssarve vaśaṃ yātāssagaṇeśaśśivo na hi .. 4 ..
समधोर्मदनस्यासन्प्रयासा निप्फला मुने ॥ जगाम स मम स्थानं निवृत्त्य विमदस्तदा ॥ ५॥
samadhormadanasyāsanprayāsā nipphalā mune .. jagāma sa mama sthānaṃ nivṛttya vimadastadā .. 5..
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ॥ उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६॥
kṛtvā praṇāmaṃ vidhaye mahyaṃ gadgadayā girā .. uvāca madano māṃ codāsīno vimado mune .. 6..
काम उवाच ।।
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ॥ न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ॥ ७ ॥
brahman śaṃbhurmohanīyo na vai yogaparāyaṇaḥ .. na śaktirmama nānyasya tasya śaṃbhorhi mohane .. 7 ..
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ॥ रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ॥ ८॥
samitreṇa mayā brahmannupāyā vividhāḥ kṛtāḥ .. ratyā sahākhilāste ca niṣphalā abhavañcchive .. 8..
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ॥ प्रयासा विविधास्तात गदतस्तान्मुने मम ॥ ९॥
śṛṇu brahmanyathā'smābhiḥ kṛtāṃ hi haramohane .. prayāsā vividhāstāta gadatastānmune mama .. 9..
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ॥ तदा सुगंधिवातेन शीतलेनातिवेगिना ॥ 2.2.9.१० ॥
yadā samādhimāśritya sthitaśśaṃbhurniyaṃtritaḥ .. tadā sugaṃdhivātena śītalenātiveginā .. 2.2.9.10 ..
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ॥ प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११ ॥
udvījayāmi rudraṃ sma nityaṃ mohanakāriṇā .. prayatnato mahādevaṃ samādhisthaṃ trilocanam .. 11 ..
स्वसायकांस्तथा पंच समादाय शरासनम् ॥ तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ॥ १२ ॥
svasāyakāṃstathā paṃca samādāya śarāsanam .. tasyābhito bhramaṃtastu mohayaṃstadga ṇānaham .. 12 ..
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ॥ अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ॥ १३ ॥
mama praveśamātreṇa suvaśyāssarvajaṃtavaḥ .. abhavadvikṛto naiva śaṃkarassagaṇaḥ prabhuḥ .. 13 ..
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ॥ तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ॥ १४ ॥
yadā himavataḥ prasthaṃ sa gataḥ pramathādhipaḥ .. tatrāgatastadaivāhaṃ saratissamadhurvidhe .. 14 ..
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ॥ कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ॥ १५ ॥
yadā meruṃ gato rudro yadā vā nāgakeśaram .. kailāsaṃ vā yadā yātastatrāhaṃ gatavām̐stadā .. 15 ..
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ॥ तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ ॥ १६ ॥
yadā tyaktasamādhistu harastasthau kadācana .. tadā tasya puraścakrayugaṃ racitavānaham .. .. 16 ..
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ॥ नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ॥ १७ ॥
tacca bhrūyugalaṃ brahman hāvabhāvayutaṃ muhuḥ .. nānābhāvānakārṣīcca dāṃpatyakramamuttamam .. 17 ..
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ॥ अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८ ॥
nīlakaṃṭhaṃ mahādevaṃ sagaṇaṃ tatpuraḥsthitāḥ .. akārṣumohitaṃ bhāvaṃ mṛgāśca pakṣiṇastathā .. 18 ..
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ॥ विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९ ॥
mayūramithunaṃ tatrākārṣīdbhāvaṃ rasotsukam .. vividhāṃ gatimāśritya pārśve tasya purastathā .. 19 ..
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ॥ सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ 2.2.9.२० ॥
nālabhadvivaraṃ tasmin kadācidapi maccharaḥ .. satyaṃ bravīmi lokeśa mama śaktirna mohane .. 2.2.9.20 ..
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ॥ तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१ ॥
madhurapyakarotkarma yuktaṃ yattasya mohane .. tacchṛṇuṣva mahābhāga satyaṃ satyaṃ vadāmyaham .. 21 ..
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ॥ नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ॥ २२ ॥
caṃpakānkeśarānvālānkāraṇānpāṭalāṃstathā .. nāgakeśarapunnāgānkiṃśukānketakānkarān .. 22 ..
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ॥ उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥
māgaṃdhimallikāparṇabharānkuravakāṃstathā .. utphullayati tatra sma yatra tiṣṭhati vai haraḥ .. 23..
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ॥ यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ॥ २४ ॥
sarāṃsyutphullapadmāni vījayan malayānilaiḥ .. yatnātsugaṃdhīnyakarodatīva giriśāśrame .. 24 ..
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ॥ वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ॥ २५ ॥
latāssarvāssumanaso dadhuraṃkurasaṃcayān .. vṛkṣāṃkaṃ cirabhāvena veṣṭayaṃti sma tatra ca .. 25 ..
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ॥ दृष्ट्वा कामवशं याता मुनयोपि परे किमु ॥ २६ ॥
tānvṛkṣāṃśca supuṣpaughān taiḥ sugaṃdhisamīraṇaiḥ .. dṛṣṭvā kāmavaśaṃ yātā munayopi pare kimu .. 26 ..
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ॥ भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ॥ २७ ॥
evaṃ satyapi śaṃbhorna dṛṣṭaṃ mohasya kāraṇam .. bhāvamātramakārṣīnno kopo mayyapi śaṃkaraḥ .. 27 ..
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ॥ विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ॥ २८॥
iti sarvamahaṃ dṛṣṭvā jñātvā tasya ca bhāvanām .. vimukhohaṃ śaṃbhumohānniyataṃ te vadāmyaham .. 28..
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ॥ शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९ ॥
tasya tyaktasamādhestu kṣaṇaṃ no dṛṣṭigocare .. śaknuyāmo vayaṃ sthātuṃ taṃ rudraṃ ko vimohayet .. 29 ..
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ॥ शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ 2.2.9.३० ॥
jvaladagniprakāśākṣaṃ jaṭṭārāśikarālinam .. śṛṃgiṇaṃ vīkṣya kassthātuṃ brahman śaknoti tatpuraḥ .. 2.2.9.30 ..
।। ब्रह्मोवाच ।।
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ॥ विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ॥ ३१॥
mano bhavavacaścetthaṃ śrutvāhaṃ caturānanaḥ .. vivakṣurapi nāvocaṃ ciṃtāviṣṭo'bhavaṃ tadā .. 31..
मोहनेहं समर्थो न हरस्येति मनोभवः ॥ वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२ ॥
mohanehaṃ samartho na harasyeti manobhavaḥ .. vacaḥ śrutvā mahāduḥkhānniraśvasamahaṃ mune .. 32 ..
निश्श्वासमारुता मे हि नाना रूपमहाबलः ॥ जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ॥ ३३ ॥
niśśvāsamārutā me hi nānā rūpamahābalaḥ .. jātā gatā lolajihvā lolāścātibhayaṃkarāḥ .. 33 ..
अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ॥ पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४॥
avādayaṃta te sarve nānāvādyānasaṃkhyakān .. paṭahādigaṇāstāṃstān vikarālānmahāravān .. 34..
अथ ते मम निश्श्वाससंभवाश्च महागणाः ॥ मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५ ॥
atha te mama niśśvāsasaṃbhavāśca mahāgaṇāḥ .. mārayacchedayetyūcurbrahmaṇo me puraḥ sthitāḥ .. 35 ..
तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ॥ वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६ ॥
teṣāṃ tu vadatāṃ' tatra mārayacchedayeti mām .. vacaḥ śrutvā vidhiṃ kāmaḥ pravaktumupacakrame .. 36 ..
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ॥ उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
mune'tha māṃ samābhāṣya tān dṛṣṭvā madano gaṇān .. uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ .. 37 ..
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ .. 37 ..
काम उवाच ।।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ॥ उत्पन्नाः क इमे वीरा विकराला भयंकराः ॥ ३८ ॥
he brahman he prajānātha sarvasṛṣṭipravartaka .. utpannāḥ ka ime vīrā vikarālā bhayaṃkarāḥ .. 38 ..
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ॥ किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९ ॥
kiṃ karmaite kariṣyaṃti kutra sthāsyaṃti vā vidhe .. kinnāmadheyā ete tadvada tatra niyojaya .. 39 ..
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ॥ मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ 2.2.9.४० ॥
niyojya tānnije kṛtye sthānaṃ dattvā ca nāma ca .. māmājñāpaya deveśa kṛpāṃ kṛtvā yathocitām .. 2.2.9.40 ..
ब्रह्मोवाच ।।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ॥ तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१ ॥
iti tadvākyamākarṇya mune'haṃ lokakārakaḥ .. tamavocaṃ ha madanaṃ teṣāṃ karmādikaṃ diśan .. 41 ..
ब्रह्मोवाच ।।
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ॥ मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ॥ ४२ ॥
eta utpannamātrā hi mārayetyavadan vacaḥ .. muhurmuhuratomīṣāṃ nāma māreti jāyatām .. 42 ..
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ॥ विना निजार्चनं काम नाना कामरतात्मनाम् ॥ ४३॥
sadaiva vighnaṃ jaṃtūnāṃ kariṣyanti gaṇā ime .. vinā nijārcanaṃ kāma nānā kāmaratātmanām .. 43..
तवानुगमने कर्म मुख्यमेषां मनोभव ॥ सहायिनो भविष्यंति सदा तव न संशयः ॥ ४४ ॥
tavānugamane karma mukhyameṣāṃ manobhava .. sahāyino bhaviṣyaṃti sadā tava na saṃśayaḥ .. 44 ..
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ॥ गंता स तत्रतत्रैते सहायार्थं तदातदा ॥ ४५॥
yatrayatra bhavān yātā svakarmārthaṃ yadā yadā .. gaṃtā sa tatratatraite sahāyārthaṃ tadātadā .. 45..
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ॥ ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ॥ ४६ ॥
cittabhrāṃtiṃ kariṣyaṃti tvadastravaśavartinām .. jñānināṃ jñānamārgaṃ ca vighnayiṣyaṃti sarvathā .. 46 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ॥ किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७॥
ityākarṇya vaco me hi saratissamahānugaḥ .. kiṃcitprasannavadano babhūva munisattama .. 47..
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ॥ परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८ ॥
śrutvā tepi gaṇāssarve madanaṃ māṃ ca sarvataḥ .. parivāryya yathākāmaṃ tasthustatra nijākṛtim .. 48 ..
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ॥ एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९॥ ।
atha brahmā smaraṃ prītyā'gadanme kuru śāsanam .. ebhissahaiva gaccha tvaṃ punaśca haramohane .. 49.. .
मन आधाय यवाद्धि कुरु मारगणैस्सह ॥ मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ॥ 2.2.9.५०॥
mana ādhāya yavāddhi kuru māragaṇaissaha .. moho bhavedyathā śaṃbhordāragrahaṇahetave .. 2.2.9.50..
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः॥ देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१॥
ityākarṇya vacaḥ kāmaḥ provāca vacanaṃ punaḥ.. devarṣe gauravaṃ matvā praṇamya vinayena mām .. 51..
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ॥ तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२ ॥
mayā samyak kṛtaṃ karma mohane tasya yatnataḥ .. tanmoho nābhavattāta na bhaviṣyati nādhunā .. 52 ..
काम उवाच ।।
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ॥ गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ॥ ५३ ॥
tava vāggauravaṃ matvā dṛṣṭvā māragaṇānapi .. gamiṣyāmi punastatra sadārohaṃ tvadājñayā .. 53 ..
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ॥ भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ॥ ५४ ॥
mano niścitametaddhi tanmoho na bhaviṣyati .. bhasma kuryānna me dehamiti śaṃkāsti me vidhe .. 54 ..
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ॥ ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ॥ ५५ ॥
ityuktvā samadhuḥ kāmassaratissabhayastadā .. yayau māragaṇaiḥ sārddhaṃ śivasthānaṃ munīśvara .. 55 ..
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ॥ बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६ ॥
pūrvavat svaprabhāvaṃ ca cakre manasijastadā .. bahūpāyaṃ sa hi madhurvividhāṃ buddhimāvahan .. 56 ..
उपायं स चकाराति तत्र मारगणोऽपि च ॥ मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ॥ ५७ ॥
upāyaṃ sa cakārāti tatra māragaṇo'pi ca .. mohobhavanna vai śaṃbhorapi kaścitparātmanaḥ .. 57 ..
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ॥ आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ॥ ५८ ॥
nivṛttya punarāyāto mama sthānaṃ smarastadā .. āsīnmāragaṇo'garvo'harṣo mepi purasthitaḥ .. 58 ..
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ॥ स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९॥
kāmaḥ provāca māṃ tāta praṇamya ca nirutsavaḥ .. sthitvā mama puro'garvo māraiśca madhunā tadā .. 59..
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ॥ नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ॥ 2.2.9.६० ॥
kṛtaṃ pūrvādadhikataḥ karma tanmohane vidhe .. nābhavattasya mohopi kaściddhyānaratātmanaḥ .. 2.2.9.60 ..
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ॥ कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ॥ ६१ ॥
na dagdhā me tanuścaiva tatra tena dayālunā .. kāraṇaṃ pūrvapuṇyaṃ ca nirvikārī sa vai prabhuḥ .. 61 ..
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ॥ परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२ ॥
cedvaraste haro bhāryāṃ gṛhṇīyāditi padmaja .. paropāyaṃ kuru tadā vigarva iti me matiḥ .. 62 ..
ब्रह्मोवाच ।।
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ॥ प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ॥ ६३॥
ityuktvā saparīvāro yayau kāmassvamāśramam .. praṇamya māṃ smaran śaṃbhuṃ garvadaṃ dīnavatsalam .. 63..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṃḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇano nāma navamo'dhyāyaḥ .. 9..
ब्रह्मोवाच ।।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ॥ चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ॥ १ ॥
tasmin gate sānucare śivasthānaṃ ca manmathe .. caritramabhavaccitraṃ tacchṛṇuṣva munīśvara .. 1 ..
गत्वा तत्र महावीरो मन्मथो मोहकारकः ॥ स्वप्रभावं ततानाशु मोहयामास प्राणिनः॥ २॥
gatvā tatra mahāvīro manmatho mohakārakaḥ .. svaprabhāvaṃ tatānāśu mohayāmāsa prāṇinaḥ.. 2..
वसंतोपि प्रभावं स्वं चकार हरमोहनम् ॥ सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ॥ ३ ॥
vasaṃtopi prabhāvaṃ svaṃ cakāra haramohanam .. sarve vṛkṣā ekadaiva praphullā abhavanmune .. 3 ..
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ॥ जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ॥ ४ ॥
vividhānkṛtavānyatnān ratyā saha manobhavaḥ .. jīvāssarve vaśaṃ yātāssagaṇeśaśśivo na hi .. 4 ..
समधोर्मदनस्यासन्प्रयासा निप्फला मुने ॥ जगाम स मम स्थानं निवृत्त्य विमदस्तदा ॥ ५॥
samadhormadanasyāsanprayāsā nipphalā mune .. jagāma sa mama sthānaṃ nivṛttya vimadastadā .. 5..
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ॥ उवाच मदनो मां चोदासीनो विमदो मुने ॥ ६॥
kṛtvā praṇāmaṃ vidhaye mahyaṃ gadgadayā girā .. uvāca madano māṃ codāsīno vimado mune .. 6..
काम उवाच ।।
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ॥ न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ॥ ७ ॥
brahman śaṃbhurmohanīyo na vai yogaparāyaṇaḥ .. na śaktirmama nānyasya tasya śaṃbhorhi mohane .. 7 ..
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ॥ रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ॥ ८॥
samitreṇa mayā brahmannupāyā vividhāḥ kṛtāḥ .. ratyā sahākhilāste ca niṣphalā abhavañcchive .. 8..
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ॥ प्रयासा विविधास्तात गदतस्तान्मुने मम ॥ ९॥
śṛṇu brahmanyathā'smābhiḥ kṛtāṃ hi haramohane .. prayāsā vividhāstāta gadatastānmune mama .. 9..
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ॥ तदा सुगंधिवातेन शीतलेनातिवेगिना ॥ 2.2.9.१० ॥
yadā samādhimāśritya sthitaśśaṃbhurniyaṃtritaḥ .. tadā sugaṃdhivātena śītalenātiveginā .. 2.2.9.10 ..
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ॥ प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ॥ ११ ॥
udvījayāmi rudraṃ sma nityaṃ mohanakāriṇā .. prayatnato mahādevaṃ samādhisthaṃ trilocanam .. 11 ..
स्वसायकांस्तथा पंच समादाय शरासनम् ॥ तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ॥ १२ ॥
svasāyakāṃstathā paṃca samādāya śarāsanam .. tasyābhito bhramaṃtastu mohayaṃstadga ṇānaham .. 12 ..
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ॥ अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ॥ १३ ॥
mama praveśamātreṇa suvaśyāssarvajaṃtavaḥ .. abhavadvikṛto naiva śaṃkarassagaṇaḥ prabhuḥ .. 13 ..
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ॥ तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ॥ १४ ॥
yadā himavataḥ prasthaṃ sa gataḥ pramathādhipaḥ .. tatrāgatastadaivāhaṃ saratissamadhurvidhe .. 14 ..
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ॥ कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ॥ १५ ॥
yadā meruṃ gato rudro yadā vā nāgakeśaram .. kailāsaṃ vā yadā yātastatrāhaṃ gatavām̐stadā .. 15 ..
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ॥ तदा तस्य पुरश्चक्रयुगं रचितवानहम् ॥ ॥ १६ ॥
yadā tyaktasamādhistu harastasthau kadācana .. tadā tasya puraścakrayugaṃ racitavānaham .. .. 16 ..
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ॥ नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ॥ १७ ॥
tacca bhrūyugalaṃ brahman hāvabhāvayutaṃ muhuḥ .. nānābhāvānakārṣīcca dāṃpatyakramamuttamam .. 17 ..
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ॥ अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ॥ १८ ॥
nīlakaṃṭhaṃ mahādevaṃ sagaṇaṃ tatpuraḥsthitāḥ .. akārṣumohitaṃ bhāvaṃ mṛgāśca pakṣiṇastathā .. 18 ..
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ॥ विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ॥ १९ ॥
mayūramithunaṃ tatrākārṣīdbhāvaṃ rasotsukam .. vividhāṃ gatimāśritya pārśve tasya purastathā .. 19 ..
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ॥ सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ॥ 2.2.9.२० ॥
nālabhadvivaraṃ tasmin kadācidapi maccharaḥ .. satyaṃ bravīmi lokeśa mama śaktirna mohane .. 2.2.9.20 ..
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ॥ तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ॥ २१ ॥
madhurapyakarotkarma yuktaṃ yattasya mohane .. tacchṛṇuṣva mahābhāga satyaṃ satyaṃ vadāmyaham .. 21 ..
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ॥ नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ॥ २२ ॥
caṃpakānkeśarānvālānkāraṇānpāṭalāṃstathā .. nāgakeśarapunnāgānkiṃśukānketakānkarān .. 22 ..
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ॥ उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ॥ २३॥
māgaṃdhimallikāparṇabharānkuravakāṃstathā .. utphullayati tatra sma yatra tiṣṭhati vai haraḥ .. 23..
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ॥ यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ॥ २४ ॥
sarāṃsyutphullapadmāni vījayan malayānilaiḥ .. yatnātsugaṃdhīnyakarodatīva giriśāśrame .. 24 ..
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ॥ वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ॥ २५ ॥
latāssarvāssumanaso dadhuraṃkurasaṃcayān .. vṛkṣāṃkaṃ cirabhāvena veṣṭayaṃti sma tatra ca .. 25 ..
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ॥ दृष्ट्वा कामवशं याता मुनयोपि परे किमु ॥ २६ ॥
tānvṛkṣāṃśca supuṣpaughān taiḥ sugaṃdhisamīraṇaiḥ .. dṛṣṭvā kāmavaśaṃ yātā munayopi pare kimu .. 26 ..
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ॥ भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ॥ २७ ॥
evaṃ satyapi śaṃbhorna dṛṣṭaṃ mohasya kāraṇam .. bhāvamātramakārṣīnno kopo mayyapi śaṃkaraḥ .. 27 ..
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ॥ विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ॥ २८॥
iti sarvamahaṃ dṛṣṭvā jñātvā tasya ca bhāvanām .. vimukhohaṃ śaṃbhumohānniyataṃ te vadāmyaham .. 28..
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ॥ शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ॥ २९ ॥
tasya tyaktasamādhestu kṣaṇaṃ no dṛṣṭigocare .. śaknuyāmo vayaṃ sthātuṃ taṃ rudraṃ ko vimohayet .. 29 ..
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ॥ शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ॥ 2.2.9.३० ॥
jvaladagniprakāśākṣaṃ jaṭṭārāśikarālinam .. śṛṃgiṇaṃ vīkṣya kassthātuṃ brahman śaknoti tatpuraḥ .. 2.2.9.30 ..
।। ब्रह्मोवाच ।।
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ॥ विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ॥ ३१॥
mano bhavavacaścetthaṃ śrutvāhaṃ caturānanaḥ .. vivakṣurapi nāvocaṃ ciṃtāviṣṭo'bhavaṃ tadā .. 31..
मोहनेहं समर्थो न हरस्येति मनोभवः ॥ वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ॥ ३२ ॥
mohanehaṃ samartho na harasyeti manobhavaḥ .. vacaḥ śrutvā mahāduḥkhānniraśvasamahaṃ mune .. 32 ..
निश्श्वासमारुता मे हि नाना रूपमहाबलः ॥ जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ॥ ३३ ॥
niśśvāsamārutā me hi nānā rūpamahābalaḥ .. jātā gatā lolajihvā lolāścātibhayaṃkarāḥ .. 33 ..
अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ॥ पटहादिगणास्तांस्तान् विकरालान्महारवान् ॥ ३४॥
avādayaṃta te sarve nānāvādyānasaṃkhyakān .. paṭahādigaṇāstāṃstān vikarālānmahāravān .. 34..
अथ ते मम निश्श्वाससंभवाश्च महागणाः ॥ मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ॥ ३५ ॥
atha te mama niśśvāsasaṃbhavāśca mahāgaṇāḥ .. mārayacchedayetyūcurbrahmaṇo me puraḥ sthitāḥ .. 35 ..
तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ॥ वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ॥ ३६ ॥
teṣāṃ tu vadatāṃ' tatra mārayacchedayeti mām .. vacaḥ śrutvā vidhiṃ kāmaḥ pravaktumupacakrame .. 36 ..
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ॥ उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
mune'tha māṃ samābhāṣya tān dṛṣṭvā madano gaṇān .. uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ .. 37 ..
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ॥ ३७ ॥
uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ .. 37 ..
काम उवाच ।।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ॥ उत्पन्नाः क इमे वीरा विकराला भयंकराः ॥ ३८ ॥
he brahman he prajānātha sarvasṛṣṭipravartaka .. utpannāḥ ka ime vīrā vikarālā bhayaṃkarāḥ .. 38 ..
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ॥ किन्नामधेया एते तद्वद तत्र नियोजय ॥ ३९ ॥
kiṃ karmaite kariṣyaṃti kutra sthāsyaṃti vā vidhe .. kinnāmadheyā ete tadvada tatra niyojaya .. 39 ..
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ॥ मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ॥ 2.2.9.४० ॥
niyojya tānnije kṛtye sthānaṃ dattvā ca nāma ca .. māmājñāpaya deveśa kṛpāṃ kṛtvā yathocitām .. 2.2.9.40 ..
ब्रह्मोवाच ।।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ॥ तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ॥ ४१ ॥
iti tadvākyamākarṇya mune'haṃ lokakārakaḥ .. tamavocaṃ ha madanaṃ teṣāṃ karmādikaṃ diśan .. 41 ..
ब्रह्मोवाच ।।
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ॥ मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ॥ ४२ ॥
eta utpannamātrā hi mārayetyavadan vacaḥ .. muhurmuhuratomīṣāṃ nāma māreti jāyatām .. 42 ..
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ॥ विना निजार्चनं काम नाना कामरतात्मनाम् ॥ ४३॥
sadaiva vighnaṃ jaṃtūnāṃ kariṣyanti gaṇā ime .. vinā nijārcanaṃ kāma nānā kāmaratātmanām .. 43..
तवानुगमने कर्म मुख्यमेषां मनोभव ॥ सहायिनो भविष्यंति सदा तव न संशयः ॥ ४४ ॥
tavānugamane karma mukhyameṣāṃ manobhava .. sahāyino bhaviṣyaṃti sadā tava na saṃśayaḥ .. 44 ..
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ॥ गंता स तत्रतत्रैते सहायार्थं तदातदा ॥ ४५॥
yatrayatra bhavān yātā svakarmārthaṃ yadā yadā .. gaṃtā sa tatratatraite sahāyārthaṃ tadātadā .. 45..
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ॥ ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ॥ ४६ ॥
cittabhrāṃtiṃ kariṣyaṃti tvadastravaśavartinām .. jñānināṃ jñānamārgaṃ ca vighnayiṣyaṃti sarvathā .. 46 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ॥ किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ॥ ४७॥
ityākarṇya vaco me hi saratissamahānugaḥ .. kiṃcitprasannavadano babhūva munisattama .. 47..
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ॥ परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ॥ ४८ ॥
śrutvā tepi gaṇāssarve madanaṃ māṃ ca sarvataḥ .. parivāryya yathākāmaṃ tasthustatra nijākṛtim .. 48 ..
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ॥ एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ॥ ४९॥ ।
atha brahmā smaraṃ prītyā'gadanme kuru śāsanam .. ebhissahaiva gaccha tvaṃ punaśca haramohane .. 49.. .
मन आधाय यवाद्धि कुरु मारगणैस्सह ॥ मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ॥ 2.2.9.५०॥
mana ādhāya yavāddhi kuru māragaṇaissaha .. moho bhavedyathā śaṃbhordāragrahaṇahetave .. 2.2.9.50..
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः॥ देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ॥ ५१॥
ityākarṇya vacaḥ kāmaḥ provāca vacanaṃ punaḥ.. devarṣe gauravaṃ matvā praṇamya vinayena mām .. 51..
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ॥ तन्मोहो नाभवत्तात न भविष्यति नाधुना ॥ ५२ ॥
mayā samyak kṛtaṃ karma mohane tasya yatnataḥ .. tanmoho nābhavattāta na bhaviṣyati nādhunā .. 52 ..
काम उवाच ।।
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ॥ गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ॥ ५३ ॥
tava vāggauravaṃ matvā dṛṣṭvā māragaṇānapi .. gamiṣyāmi punastatra sadārohaṃ tvadājñayā .. 53 ..
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ॥ भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ॥ ५४ ॥
mano niścitametaddhi tanmoho na bhaviṣyati .. bhasma kuryānna me dehamiti śaṃkāsti me vidhe .. 54 ..
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ॥ ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ॥ ५५ ॥
ityuktvā samadhuḥ kāmassaratissabhayastadā .. yayau māragaṇaiḥ sārddhaṃ śivasthānaṃ munīśvara .. 55 ..
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ॥ बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ॥ ५६ ॥
pūrvavat svaprabhāvaṃ ca cakre manasijastadā .. bahūpāyaṃ sa hi madhurvividhāṃ buddhimāvahan .. 56 ..
उपायं स चकाराति तत्र मारगणोऽपि च ॥ मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ॥ ५७ ॥
upāyaṃ sa cakārāti tatra māragaṇo'pi ca .. mohobhavanna vai śaṃbhorapi kaścitparātmanaḥ .. 57 ..
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ॥ आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ॥ ५८ ॥
nivṛttya punarāyāto mama sthānaṃ smarastadā .. āsīnmāragaṇo'garvo'harṣo mepi purasthitaḥ .. 58 ..
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ॥ स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ॥ ५९॥
kāmaḥ provāca māṃ tāta praṇamya ca nirutsavaḥ .. sthitvā mama puro'garvo māraiśca madhunā tadā .. 59..
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ॥ नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ॥ 2.2.9.६० ॥
kṛtaṃ pūrvādadhikataḥ karma tanmohane vidhe .. nābhavattasya mohopi kaściddhyānaratātmanaḥ .. 2.2.9.60 ..
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ॥ कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ॥ ६१ ॥
na dagdhā me tanuścaiva tatra tena dayālunā .. kāraṇaṃ pūrvapuṇyaṃ ca nirvikārī sa vai prabhuḥ .. 61 ..
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ॥ परोपायं कुरु तदा विगर्व इति मे मतिः ॥ ६२ ॥
cedvaraste haro bhāryāṃ gṛhṇīyāditi padmaja .. paropāyaṃ kuru tadā vigarva iti me matiḥ .. 62 ..
ब्रह्मोवाच ।।
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ॥ प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ॥ ६३॥
ityuktvā saparīvāro yayau kāmassvamāśramam .. praṇamya māṃ smaran śaṃbhuṃ garvadaṃ dīnavatsalam .. 63..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ॥ ९॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṃḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇano nāma navamo'dhyāyaḥ .. 9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In