ब्रह्मोवाच ।।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ।। चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ।। १ ।।
tasmin gate sānucare śivasthānaṃ ca manmathe || caritramabhavaccitraṃ tacchṛṇuṣva munīśvara || 1 ||
गत्वा तत्र महावीरो मन्मथो मोहकारकः ।। स्वप्रभावं ततानाशु मोहयामास प्राणिनः।। २।।
gatvā tatra mahāvīro manmatho mohakārakaḥ || svaprabhāvaṃ tatānāśu mohayāmāsa prāṇinaḥ|| 2||
वसंतोपि प्रभावं स्वं चकार हरमोहनम् ।। सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ।। ३ ।।
vasaṃtopi prabhāvaṃ svaṃ cakāra haramohanam || sarve vṛkṣā ekadaiva praphullā abhavanmune || 3 ||
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ।। जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ।। ४ ।।
vividhānkṛtavānyatnān ratyā saha manobhavaḥ || jīvāssarve vaśaṃ yātāssagaṇeśaśśivo na hi || 4 ||
समधोर्मदनस्यासन्प्रयासा निप्फला मुने ।। जगाम स मम स्थानं निवृत्त्य विमदस्तदा ।। ५।।
samadhormadanasyāsanprayāsā nipphalā mune || jagāma sa mama sthānaṃ nivṛttya vimadastadā || 5||
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ।। उवाच मदनो मां चोदासीनो विमदो मुने ।। ६।।
kṛtvā praṇāmaṃ vidhaye mahyaṃ gadgadayā girā || uvāca madano māṃ codāsīno vimado mune || 6||
काम उवाच ।।
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ।। न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ।। ७ ।।
brahman śaṃbhurmohanīyo na vai yogaparāyaṇaḥ || na śaktirmama nānyasya tasya śaṃbhorhi mohane || 7 ||
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ।। रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ।। ८।।
samitreṇa mayā brahmannupāyā vividhāḥ kṛtāḥ || ratyā sahākhilāste ca niṣphalā abhavañcchive || 8||
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ।। प्रयासा विविधास्तात गदतस्तान्मुने मम ।। ९।।
śṛṇu brahmanyathā'smābhiḥ kṛtāṃ hi haramohane || prayāsā vividhāstāta gadatastānmune mama || 9||
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ।। तदा सुगंधिवातेन शीतलेनातिवेगिना ।। 2.2.9.१० ।।
yadā samādhimāśritya sthitaśśaṃbhurniyaṃtritaḥ || tadā sugaṃdhivātena śītalenātiveginā || 2.2.9.10 ||
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ।। प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ।। ११ ।।
udvījayāmi rudraṃ sma nityaṃ mohanakāriṇā || prayatnato mahādevaṃ samādhisthaṃ trilocanam || 11 ||
स्वसायकांस्तथा पंच समादाय शरासनम् ।। तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ।। १२ ।।
svasāyakāṃstathā paṃca samādāya śarāsanam || tasyābhito bhramaṃtastu mohayaṃstadga ṇānaham || 12 ||
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ।। अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ।। १३ ।।
mama praveśamātreṇa suvaśyāssarvajaṃtavaḥ || abhavadvikṛto naiva śaṃkarassagaṇaḥ prabhuḥ || 13 ||
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ।। तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ।। १४ ।।
yadā himavataḥ prasthaṃ sa gataḥ pramathādhipaḥ || tatrāgatastadaivāhaṃ saratissamadhurvidhe || 14 ||
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ।। कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ।। १५ ।।
yadā meruṃ gato rudro yadā vā nāgakeśaram || kailāsaṃ vā yadā yātastatrāhaṃ gatavāँstadā || 15 ||
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ।। तदा तस्य पुरश्चक्रयुगं रचितवानहम् ।। ।। १६ ।।
yadā tyaktasamādhistu harastasthau kadācana || tadā tasya puraścakrayugaṃ racitavānaham || || 16 ||
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ।। नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ।। १७ ।।
tacca bhrūyugalaṃ brahman hāvabhāvayutaṃ muhuḥ || nānābhāvānakārṣīcca dāṃpatyakramamuttamam || 17 ||
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ।। अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ।। १८ ।।
nīlakaṃṭhaṃ mahādevaṃ sagaṇaṃ tatpuraḥsthitāḥ || akārṣumohitaṃ bhāvaṃ mṛgāśca pakṣiṇastathā || 18 ||
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ।। विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ।। १९ ।।
mayūramithunaṃ tatrākārṣīdbhāvaṃ rasotsukam || vividhāṃ gatimāśritya pārśve tasya purastathā || 19 ||
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ।। सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ।। 2.2.9.२० ।।
nālabhadvivaraṃ tasmin kadācidapi maccharaḥ || satyaṃ bravīmi lokeśa mama śaktirna mohane || 2.2.9.20 ||
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ।। तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ।। २१ ।।
madhurapyakarotkarma yuktaṃ yattasya mohane || tacchṛṇuṣva mahābhāga satyaṃ satyaṃ vadāmyaham || 21 ||
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ।। नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ।। २२ ।।
caṃpakānkeśarānvālānkāraṇānpāṭalāṃstathā || nāgakeśarapunnāgānkiṃśukānketakānkarān || 22 ||
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ।। उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ।। २३।।
māgaṃdhimallikāparṇabharānkuravakāṃstathā || utphullayati tatra sma yatra tiṣṭhati vai haraḥ || 23||
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।। यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ।। २४ ।।
sarāṃsyutphullapadmāni vījayan malayānilaiḥ || yatnātsugaṃdhīnyakarodatīva giriśāśrame || 24 ||
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ।। वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ।। २५ ।।
latāssarvāssumanaso dadhuraṃkurasaṃcayān || vṛkṣāṃkaṃ cirabhāvena veṣṭayaṃti sma tatra ca || 25 ||
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ।। दृष्ट्वा कामवशं याता मुनयोपि परे किमु ।। २६ ।।
tānvṛkṣāṃśca supuṣpaughān taiḥ sugaṃdhisamīraṇaiḥ || dṛṣṭvā kāmavaśaṃ yātā munayopi pare kimu || 26 ||
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ।। भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ।। २७ ।।
evaṃ satyapi śaṃbhorna dṛṣṭaṃ mohasya kāraṇam || bhāvamātramakārṣīnno kopo mayyapi śaṃkaraḥ || 27 ||
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ।। विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ।। २८।।
iti sarvamahaṃ dṛṣṭvā jñātvā tasya ca bhāvanām || vimukhohaṃ śaṃbhumohānniyataṃ te vadāmyaham || 28||
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ।। शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ।। २९ ।।
tasya tyaktasamādhestu kṣaṇaṃ no dṛṣṭigocare || śaknuyāmo vayaṃ sthātuṃ taṃ rudraṃ ko vimohayet || 29 ||
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ।। शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ।। 2.2.9.३० ।।
jvaladagniprakāśākṣaṃ jaṭṭārāśikarālinam || śṛṃgiṇaṃ vīkṣya kassthātuṃ brahman śaknoti tatpuraḥ || 2.2.9.30 ||
।। ब्रह्मोवाच ।।
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ।। विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ।। ३१।।
mano bhavavacaścetthaṃ śrutvāhaṃ caturānanaḥ || vivakṣurapi nāvocaṃ ciṃtāviṣṭo'bhavaṃ tadā || 31||
मोहनेहं समर्थो न हरस्येति मनोभवः ।। वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ।। ३२ ।।
mohanehaṃ samartho na harasyeti manobhavaḥ || vacaḥ śrutvā mahāduḥkhānniraśvasamahaṃ mune || 32 ||
निश्श्वासमारुता मे हि नाना रूपमहाबलः ।। जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ।। ३३ ।।
niśśvāsamārutā me hi nānā rūpamahābalaḥ || jātā gatā lolajihvā lolāścātibhayaṃkarāḥ || 33 ||
अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ।। पटहादिगणास्तांस्तान् विकरालान्महारवान् ।। ३४।।
avādayaṃta te sarve nānāvādyānasaṃkhyakān || paṭahādigaṇāstāṃstān vikarālānmahāravān || 34||
अथ ते मम निश्श्वाससंभवाश्च महागणाः ।। मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ।। ३५ ।।
atha te mama niśśvāsasaṃbhavāśca mahāgaṇāḥ || mārayacchedayetyūcurbrahmaṇo me puraḥ sthitāḥ || 35 ||
तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ।। वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ।। ३६ ।।
teṣāṃ tu vadatāṃ' tatra mārayacchedayeti mām || vacaḥ śrutvā vidhiṃ kāmaḥ pravaktumupacakrame || 36 ||
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ।। उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ।। ३७ ।।
mune'tha māṃ samābhāṣya tān dṛṣṭvā madano gaṇān || uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ || 37 ||
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ।। ३७ ।।
uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ || 37 ||
काम उवाच ।।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ।। उत्पन्नाः क इमे वीरा विकराला भयंकराः ।। ३८ ।।
he brahman he prajānātha sarvasṛṣṭipravartaka || utpannāḥ ka ime vīrā vikarālā bhayaṃkarāḥ || 38 ||
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ।। किन्नामधेया एते तद्वद तत्र नियोजय ।। ३९ ।।
kiṃ karmaite kariṣyaṃti kutra sthāsyaṃti vā vidhe || kinnāmadheyā ete tadvada tatra niyojaya || 39 ||
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ।। मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ।। 2.2.9.४० ।।
niyojya tānnije kṛtye sthānaṃ dattvā ca nāma ca || māmājñāpaya deveśa kṛpāṃ kṛtvā yathocitām || 2.2.9.40 ||
ब्रह्मोवाच ।।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ।। तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ।। ४१ ।।
iti tadvākyamākarṇya mune'haṃ lokakārakaḥ || tamavocaṃ ha madanaṃ teṣāṃ karmādikaṃ diśan || 41 ||
ब्रह्मोवाच ।।
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ।। मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ।। ४२ ।।
eta utpannamātrā hi mārayetyavadan vacaḥ || muhurmuhuratomīṣāṃ nāma māreti jāyatām || 42 ||
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ।। विना निजार्चनं काम नाना कामरतात्मनाम् ।। ४३।।
sadaiva vighnaṃ jaṃtūnāṃ kariṣyanti gaṇā ime || vinā nijārcanaṃ kāma nānā kāmaratātmanām || 43||
तवानुगमने कर्म मुख्यमेषां मनोभव ।। सहायिनो भविष्यंति सदा तव न संशयः ।। ४४ ।।
tavānugamane karma mukhyameṣāṃ manobhava || sahāyino bhaviṣyaṃti sadā tava na saṃśayaḥ || 44 ||
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ।। गंता स तत्रतत्रैते सहायार्थं तदातदा ।। ४५।।
yatrayatra bhavān yātā svakarmārthaṃ yadā yadā || gaṃtā sa tatratatraite sahāyārthaṃ tadātadā || 45||
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ।। ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ।। ४६ ।।
cittabhrāṃtiṃ kariṣyaṃti tvadastravaśavartinām || jñānināṃ jñānamārgaṃ ca vighnayiṣyaṃti sarvathā || 46 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ।। किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ।। ४७।।
ityākarṇya vaco me hi saratissamahānugaḥ || kiṃcitprasannavadano babhūva munisattama || 47||
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ।। परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ।। ४८ ।।
śrutvā tepi gaṇāssarve madanaṃ māṃ ca sarvataḥ || parivāryya yathākāmaṃ tasthustatra nijākṛtim || 48 ||
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ।। एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ।। ४९।। ।
atha brahmā smaraṃ prītyā'gadanme kuru śāsanam || ebhissahaiva gaccha tvaṃ punaśca haramohane || 49|| |
मन आधाय यवाद्धि कुरु मारगणैस्सह ।। मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ।। 2.2.9.५०।।
mana ādhāya yavāddhi kuru māragaṇaissaha || moho bhavedyathā śaṃbhordāragrahaṇahetave || 2.2.9.50||
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः।। देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ।। ५१।।
ityākarṇya vacaḥ kāmaḥ provāca vacanaṃ punaḥ|| devarṣe gauravaṃ matvā praṇamya vinayena mām || 51||
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ।। तन्मोहो नाभवत्तात न भविष्यति नाधुना ।। ५२ ।।
mayā samyak kṛtaṃ karma mohane tasya yatnataḥ || tanmoho nābhavattāta na bhaviṣyati nādhunā || 52 ||
काम उवाच ।।
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ।। गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ।। ५३ ।।
tava vāggauravaṃ matvā dṛṣṭvā māragaṇānapi || gamiṣyāmi punastatra sadārohaṃ tvadājñayā || 53 ||
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ।। भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ।। ५४ ।।
mano niścitametaddhi tanmoho na bhaviṣyati || bhasma kuryānna me dehamiti śaṃkāsti me vidhe || 54 ||
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ।। ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ।। ५५ ।।
ityuktvā samadhuḥ kāmassaratissabhayastadā || yayau māragaṇaiḥ sārddhaṃ śivasthānaṃ munīśvara || 55 ||
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ।। बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ।। ५६ ।।
pūrvavat svaprabhāvaṃ ca cakre manasijastadā || bahūpāyaṃ sa hi madhurvividhāṃ buddhimāvahan || 56 ||
उपायं स चकाराति तत्र मारगणोऽपि च ।। मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ।। ५७ ।।
upāyaṃ sa cakārāti tatra māragaṇo'pi ca || mohobhavanna vai śaṃbhorapi kaścitparātmanaḥ || 57 ||
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ।। आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ।। ५८ ।।
nivṛttya punarāyāto mama sthānaṃ smarastadā || āsīnmāragaṇo'garvo'harṣo mepi purasthitaḥ || 58 ||
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ।। स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ।। ५९।।
kāmaḥ provāca māṃ tāta praṇamya ca nirutsavaḥ || sthitvā mama puro'garvo māraiśca madhunā tadā || 59||
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ।। नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ।। 2.2.9.६० ।।
kṛtaṃ pūrvādadhikataḥ karma tanmohane vidhe || nābhavattasya mohopi kaściddhyānaratātmanaḥ || 2.2.9.60 ||
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ।। कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ।। ६१ ।।
na dagdhā me tanuścaiva tatra tena dayālunā || kāraṇaṃ pūrvapuṇyaṃ ca nirvikārī sa vai prabhuḥ || 61 ||
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ।। परोपायं कुरु तदा विगर्व इति मे मतिः ।। ६२ ।।
cedvaraste haro bhāryāṃ gṛhṇīyāditi padmaja || paropāyaṃ kuru tadā vigarva iti me matiḥ || 62 ||
ब्रह्मोवाच ।।
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ।। प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ।। ६३।।
ityuktvā saparīvāro yayau kāmassvamāśramam || praṇamya māṃ smaran śaṃbhuṃ garvadaṃ dīnavatsalam || 63||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṃḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇano nāma navamo'dhyāyaḥ || 9||
ब्रह्मोवाच ।।
तस्मिन् गते सानुचरे शिवस्थानं च मन्मथे ।। चरित्रमभवच्चित्रं तच्छृणुष्व मुनीश्वर ।। १ ।।
tasmin gate sānucare śivasthānaṃ ca manmathe || caritramabhavaccitraṃ tacchṛṇuṣva munīśvara || 1 ||
गत्वा तत्र महावीरो मन्मथो मोहकारकः ।। स्वप्रभावं ततानाशु मोहयामास प्राणिनः।। २।।
gatvā tatra mahāvīro manmatho mohakārakaḥ || svaprabhāvaṃ tatānāśu mohayāmāsa prāṇinaḥ|| 2||
वसंतोपि प्रभावं स्वं चकार हरमोहनम् ।। सर्वे वृक्षा एकदैव प्रफुल्ला अभवन्मुने ।। ३ ।।
vasaṃtopi prabhāvaṃ svaṃ cakāra haramohanam || sarve vṛkṣā ekadaiva praphullā abhavanmune || 3 ||
विविधान्कृतवान्यत्नान् रत्या सह मनोभवः ।। जीवास्सर्वे वशं यातास्सगणेशश्शिवो न हि ।। ४ ।।
vividhānkṛtavānyatnān ratyā saha manobhavaḥ || jīvāssarve vaśaṃ yātāssagaṇeśaśśivo na hi || 4 ||
समधोर्मदनस्यासन्प्रयासा निप्फला मुने ।। जगाम स मम स्थानं निवृत्त्य विमदस्तदा ।। ५।।
samadhormadanasyāsanprayāsā nipphalā mune || jagāma sa mama sthānaṃ nivṛttya vimadastadā || 5||
कृत्वा प्रणामं विधये मह्यं गद्गदया गिरा ।। उवाच मदनो मां चोदासीनो विमदो मुने ।। ६।।
kṛtvā praṇāmaṃ vidhaye mahyaṃ gadgadayā girā || uvāca madano māṃ codāsīno vimado mune || 6||
काम उवाच ।।
ब्रह्मन् शंभुर्मोहनीयो न वै योगपरायणः ।। न शक्तिर्मम नान्यस्य तस्य शंभोर्हि मोहने ।। ७ ।।
brahman śaṃbhurmohanīyo na vai yogaparāyaṇaḥ || na śaktirmama nānyasya tasya śaṃbhorhi mohane || 7 ||
समित्रेण मया ब्रह्मन्नुपाया विविधाः कृताः ।। रत्या सहाखिलास्ते च निष्फला अभवञ्च्छिवे ।। ८।।
samitreṇa mayā brahmannupāyā vividhāḥ kṛtāḥ || ratyā sahākhilāste ca niṣphalā abhavañcchive || 8||
शृणु ब्रह्मन्यथाऽस्माभिः कृतां हि हरमोहने ।। प्रयासा विविधास्तात गदतस्तान्मुने मम ।। ९।।
śṛṇu brahmanyathā'smābhiḥ kṛtāṃ hi haramohane || prayāsā vividhāstāta gadatastānmune mama || 9||
यदा समाधिमाश्रित्य स्थितश्शंभुर्नियंत्रितः ।। तदा सुगंधिवातेन शीतलेनातिवेगिना ।। 2.2.9.१० ।।
yadā samādhimāśritya sthitaśśaṃbhurniyaṃtritaḥ || tadā sugaṃdhivātena śītalenātiveginā || 2.2.9.10 ||
उद्वीजयामि रुद्रं स्म नित्यं मोहनकारिणा ।। प्रयत्नतो महादेवं समाधिस्थं त्रिलोचनम् ।। ११ ।।
udvījayāmi rudraṃ sma nityaṃ mohanakāriṇā || prayatnato mahādevaṃ samādhisthaṃ trilocanam || 11 ||
स्वसायकांस्तथा पंच समादाय शरासनम् ।। तस्याभितो भ्रमंतस्तु मोहयंस्तद्ग णानहम् ।। १२ ।।
svasāyakāṃstathā paṃca samādāya śarāsanam || tasyābhito bhramaṃtastu mohayaṃstadga ṇānaham || 12 ||
मम प्रवेशमात्रेण सुवश्यास्सर्वजंतवः ।। अभवद्विकृतो नैव शंकरस्सगणः प्रभुः ।। १३ ।।
mama praveśamātreṇa suvaśyāssarvajaṃtavaḥ || abhavadvikṛto naiva śaṃkarassagaṇaḥ prabhuḥ || 13 ||
यदा हिमवतः प्रस्थं स गतः प्रमथाधिपः ।। तत्रागतस्तदैवाहं सरतिस्समधुर्विधे ।। १४ ।।
yadā himavataḥ prasthaṃ sa gataḥ pramathādhipaḥ || tatrāgatastadaivāhaṃ saratissamadhurvidhe || 14 ||
यदा मेरुं गतो रुद्रो यदा वा नागकेशरम् ।। कैलासं वा यदा यातस्तत्राहं गतवाँस्तदा ।। १५ ।।
yadā meruṃ gato rudro yadā vā nāgakeśaram || kailāsaṃ vā yadā yātastatrāhaṃ gatavāँstadā || 15 ||
यदा त्यक्तसमाधिस्तु हरस्तस्थौ कदाचन ।। तदा तस्य पुरश्चक्रयुगं रचितवानहम् ।। ।। १६ ।।
yadā tyaktasamādhistu harastasthau kadācana || tadā tasya puraścakrayugaṃ racitavānaham || || 16 ||
तच्च भ्रूयुगलं ब्रह्मन् हावभावयुतं मुहुः ।। नानाभावानकार्षीच्च दांपत्यक्रममुत्तमम् ।। १७ ।।
tacca bhrūyugalaṃ brahman hāvabhāvayutaṃ muhuḥ || nānābhāvānakārṣīcca dāṃpatyakramamuttamam || 17 ||
नीलकंठं महादेवं सगणं तत्पुरःस्थिताः ।। अकार्षुमोहितं भावं मृगाश्च पक्षिणस्तथा ।। १८ ।।
nīlakaṃṭhaṃ mahādevaṃ sagaṇaṃ tatpuraḥsthitāḥ || akārṣumohitaṃ bhāvaṃ mṛgāśca pakṣiṇastathā || 18 ||
मयूरमिथुनं तत्राकार्षीद्भावं रसोत्सुकम् ।। विविधां गतिमाश्रित्य पार्श्वे तस्य पुरस्तथा ।। १९ ।।
mayūramithunaṃ tatrākārṣīdbhāvaṃ rasotsukam || vividhāṃ gatimāśritya pārśve tasya purastathā || 19 ||
नालभद्विवरं तस्मिन् कदाचिदपि मच्छरः ।। सत्यं ब्रवीमि लोकेश मम शक्तिर्न मोहने ।। 2.2.9.२० ।।
nālabhadvivaraṃ tasmin kadācidapi maccharaḥ || satyaṃ bravīmi lokeśa mama śaktirna mohane || 2.2.9.20 ||
मधुरप्यकरोत्कर्म युक्तं यत्तस्य मोहने ।। तच्छृणुष्व महाभाग सत्यं सत्यं वदाम्यहम् ।। २१ ।।
madhurapyakarotkarma yuktaṃ yattasya mohane || tacchṛṇuṣva mahābhāga satyaṃ satyaṃ vadāmyaham || 21 ||
चंपकान्केशरान्वालान्कारणान्पाटलांस्तथा ।। नागकेशरपुन्नागान्किंशुकान्केतकान्करान् ।। २२ ।।
caṃpakānkeśarānvālānkāraṇānpāṭalāṃstathā || nāgakeśarapunnāgānkiṃśukānketakānkarān || 22 ||
मागंधिमल्लिकापर्णभरान्कुरवकांस्तथा ।। उत्फुल्लयति तत्र स्म यत्र तिष्ठति वै हरः ।। २३।।
māgaṃdhimallikāparṇabharānkuravakāṃstathā || utphullayati tatra sma yatra tiṣṭhati vai haraḥ || 23||
सरांस्युत्फुल्लपद्मानि वीजयन् मलयानिलैः ।। यत्नात्सुगंधीन्यकरोदतीव गिरिशाश्रमे ।। २४ ।।
sarāṃsyutphullapadmāni vījayan malayānilaiḥ || yatnātsugaṃdhīnyakarodatīva giriśāśrame || 24 ||
लतास्सर्वास्सुमनसो दधुरंकुरसंचयान् ।। वृक्षांकं चिरभावेन वेष्टयंति स्म तत्र च ।। २५ ।।
latāssarvāssumanaso dadhuraṃkurasaṃcayān || vṛkṣāṃkaṃ cirabhāvena veṣṭayaṃti sma tatra ca || 25 ||
तान्वृक्षांश्च सुपुष्पौघान् तैः सुगंधिसमीरणैः ।। दृष्ट्वा कामवशं याता मुनयोपि परे किमु ।। २६ ।।
tānvṛkṣāṃśca supuṣpaughān taiḥ sugaṃdhisamīraṇaiḥ || dṛṣṭvā kāmavaśaṃ yātā munayopi pare kimu || 26 ||
एवं सत्यपि शंभोर्न दृष्टं मोहस्य कारणम् ।। भावमात्रमकार्षीन्नो कोपो मय्यपि शंकरः ।। २७ ।।
evaṃ satyapi śaṃbhorna dṛṣṭaṃ mohasya kāraṇam || bhāvamātramakārṣīnno kopo mayyapi śaṃkaraḥ || 27 ||
इति सर्वमहं दृष्ट्वा ज्ञात्वा तस्य च भावनाम् ।। विमुखोहं शंभुमोहान्नियतं ते वदाम्यहम् ।। २८।।
iti sarvamahaṃ dṛṣṭvā jñātvā tasya ca bhāvanām || vimukhohaṃ śaṃbhumohānniyataṃ te vadāmyaham || 28||
तस्य त्यक्तसमाधेस्तु क्षणं नो दृष्टिगोचरे ।। शक्नुयामो वयं स्थातुं तं रुद्रं को विमोहयेत् ।। २९ ।।
tasya tyaktasamādhestu kṣaṇaṃ no dṛṣṭigocare || śaknuyāmo vayaṃ sthātuṃ taṃ rudraṃ ko vimohayet || 29 ||
ज्वलदग्निप्रकाशाक्षं जट्टाराशिकरालिनम् ।। शृंगिणं वीक्ष्य कस्स्थातुं ब्रह्मन् शक्नोति तत्पुरः ।। 2.2.9.३० ।।
jvaladagniprakāśākṣaṃ jaṭṭārāśikarālinam || śṛṃgiṇaṃ vīkṣya kassthātuṃ brahman śaknoti tatpuraḥ || 2.2.9.30 ||
।। ब्रह्मोवाच ।।
मनो भववचश्चेत्थं श्रुत्वाहं चतुराननः ।। विवक्षुरपि नावोचं चिंताविष्टोऽभवं तदा ।। ३१।।
mano bhavavacaścetthaṃ śrutvāhaṃ caturānanaḥ || vivakṣurapi nāvocaṃ ciṃtāviṣṭo'bhavaṃ tadā || 31||
मोहनेहं समर्थो न हरस्येति मनोभवः ।। वचः श्रुत्वा महादुःखान्निरश्वसमहं मुने ।। ३२ ।।
mohanehaṃ samartho na harasyeti manobhavaḥ || vacaḥ śrutvā mahāduḥkhānniraśvasamahaṃ mune || 32 ||
निश्श्वासमारुता मे हि नाना रूपमहाबलः ।। जाता गता लोलजिह्वा लोलाश्चातिभयंकराः ।। ३३ ।।
niśśvāsamārutā me hi nānā rūpamahābalaḥ || jātā gatā lolajihvā lolāścātibhayaṃkarāḥ || 33 ||
अवादयंत ते सर्वे नानावाद्यानसंख्यकान् ।। पटहादिगणास्तांस्तान् विकरालान्महारवान् ।। ३४।।
avādayaṃta te sarve nānāvādyānasaṃkhyakān || paṭahādigaṇāstāṃstān vikarālānmahāravān || 34||
अथ ते मम निश्श्वाससंभवाश्च महागणाः ।। मारयच्छेदयेत्यूचुर्ब्रह्मणो मे पुरः स्थिताः ।। ३५ ।।
atha te mama niśśvāsasaṃbhavāśca mahāgaṇāḥ || mārayacchedayetyūcurbrahmaṇo me puraḥ sthitāḥ || 35 ||
तेषां तु वदतां' तत्र मारयच्छेदयेति माम् ।। वचः श्रुत्वा विधिं कामः प्रवक्तुमुपचक्रमे ।। ३६ ।।
teṣāṃ tu vadatāṃ' tatra mārayacchedayeti mām || vacaḥ śrutvā vidhiṃ kāmaḥ pravaktumupacakrame || 36 ||
मुनेऽथ मां समाभाष्य तान् दृष्ट्वा मदनो गणान् ।। उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ।। ३७ ।।
mune'tha māṃ samābhāṣya tān dṛṣṭvā madano gaṇān || uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ || 37 ||
उवाच वारयन् ब्रह्मन्गणानामग्रतः स्मरः ।। ३७ ।।
uvāca vārayan brahmangaṇānāmagrataḥ smaraḥ || 37 ||
काम उवाच ।।
हे ब्रह्मन् हे प्रजानाथ सर्वसृष्टिप्रवर्तक ।। उत्पन्नाः क इमे वीरा विकराला भयंकराः ।। ३८ ।।
he brahman he prajānātha sarvasṛṣṭipravartaka || utpannāḥ ka ime vīrā vikarālā bhayaṃkarāḥ || 38 ||
किं कर्मैते करिष्यंति कुत्र स्थास्यंति वा विधे ।। किन्नामधेया एते तद्वद तत्र नियोजय ।। ३९ ।।
kiṃ karmaite kariṣyaṃti kutra sthāsyaṃti vā vidhe || kinnāmadheyā ete tadvada tatra niyojaya || 39 ||
नियोज्य तान्निजे कृत्ये स्थानं दत्त्वा च नाम च ।। मामाज्ञापय देवेश कृपां कृत्वा यथोचिताम् ।। 2.2.9.४० ।।
niyojya tānnije kṛtye sthānaṃ dattvā ca nāma ca || māmājñāpaya deveśa kṛpāṃ kṛtvā yathocitām || 2.2.9.40 ||
ब्रह्मोवाच ।।
इति तद्वाक्यमाकर्ण्य मुनेऽहं लोककारकः ।। तमवोचं ह मदनं तेषां कर्मादिकं दिशन् ।। ४१ ।।
iti tadvākyamākarṇya mune'haṃ lokakārakaḥ || tamavocaṃ ha madanaṃ teṣāṃ karmādikaṃ diśan || 41 ||
ब्रह्मोवाच ।।
एत उत्पन्नमात्रा हि मारयेत्यवदन् वचः ।। मुहुर्मुहुरतोमीषां नाम मारेति जायताम् ।। ४२ ।।
eta utpannamātrā hi mārayetyavadan vacaḥ || muhurmuhuratomīṣāṃ nāma māreti jāyatām || 42 ||
सदैव विघ्नं जंतूनां करिष्यन्ति गणा इमे ।। विना निजार्चनं काम नाना कामरतात्मनाम् ।। ४३।।
sadaiva vighnaṃ jaṃtūnāṃ kariṣyanti gaṇā ime || vinā nijārcanaṃ kāma nānā kāmaratātmanām || 43||
तवानुगमने कर्म मुख्यमेषां मनोभव ।। सहायिनो भविष्यंति सदा तव न संशयः ।। ४४ ।।
tavānugamane karma mukhyameṣāṃ manobhava || sahāyino bhaviṣyaṃti sadā tava na saṃśayaḥ || 44 ||
यत्रयत्र भवान् याता स्वकर्मार्थं यदा यदा ।। गंता स तत्रतत्रैते सहायार्थं तदातदा ।। ४५।।
yatrayatra bhavān yātā svakarmārthaṃ yadā yadā || gaṃtā sa tatratatraite sahāyārthaṃ tadātadā || 45||
चित्तभ्रांतिं करिष्यंति त्वदस्त्रवशवर्तिनाम् ।। ज्ञानिनां ज्ञानमार्गं च विघ्नयिष्यंति सर्वथा ।। ४६ ।।
cittabhrāṃtiṃ kariṣyaṃti tvadastravaśavartinām || jñānināṃ jñānamārgaṃ ca vighnayiṣyaṃti sarvathā || 46 ||
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि सरतिस्समहानुगः ।। किंचित्प्रसन्नवदनो बभूव मुनिसत्तम ।। ४७।।
ityākarṇya vaco me hi saratissamahānugaḥ || kiṃcitprasannavadano babhūva munisattama || 47||
श्रुत्वा तेपि गणास्सर्वे मदनं मां च सर्वतः ।। परिवार्य्य यथाकामं तस्थुस्तत्र निजाकृतिम् ।। ४८ ।।
śrutvā tepi gaṇāssarve madanaṃ māṃ ca sarvataḥ || parivāryya yathākāmaṃ tasthustatra nijākṛtim || 48 ||
अथ ब्रह्मा स्मरं प्रीत्याऽगदन्मे कुरु शासनम् ।। एभिस्सहैव गच्छ त्वं पुनश्च हरमोहने ।। ४९।। ।
atha brahmā smaraṃ prītyā'gadanme kuru śāsanam || ebhissahaiva gaccha tvaṃ punaśca haramohane || 49|| |
मन आधाय यवाद्धि कुरु मारगणैस्सह ।। मोहो भवेद्यथा शंभोर्दारग्रहणहेतवे ।। 2.2.9.५०।।
mana ādhāya yavāddhi kuru māragaṇaissaha || moho bhavedyathā śaṃbhordāragrahaṇahetave || 2.2.9.50||
इत्याकर्ण्य वचः कामः प्रोवाच वचनं पुनः।। देवर्षे गौरवं मत्वा प्रणम्य विनयेन माम् ।। ५१।।
ityākarṇya vacaḥ kāmaḥ provāca vacanaṃ punaḥ|| devarṣe gauravaṃ matvā praṇamya vinayena mām || 51||
मया सम्यक् कृतं कर्म मोहने तस्य यत्नतः ।। तन्मोहो नाभवत्तात न भविष्यति नाधुना ।। ५२ ।।
mayā samyak kṛtaṃ karma mohane tasya yatnataḥ || tanmoho nābhavattāta na bhaviṣyati nādhunā || 52 ||
काम उवाच ।।
तव वाग्गौरवं मत्वा दृष्ट्वा मारगणानपि ।। गमिष्यामि पुनस्तत्र सदारोहं त्वदाज्ञया ।। ५३ ।।
tava vāggauravaṃ matvā dṛṣṭvā māragaṇānapi || gamiṣyāmi punastatra sadārohaṃ tvadājñayā || 53 ||
मनो निश्चितमेतद्धि तन्मोहो न भविष्यति ।। भस्म कुर्यान्न मे देहमिति शंकास्ति मे विधे ।। ५४ ।।
mano niścitametaddhi tanmoho na bhaviṣyati || bhasma kuryānna me dehamiti śaṃkāsti me vidhe || 54 ||
इत्युक्त्वा समधुः कामस्सरतिस्सभयस्तदा ।। ययौ मारगणैः सार्द्धं शिवस्थानं मुनीश्वर ।। ५५ ।।
ityuktvā samadhuḥ kāmassaratissabhayastadā || yayau māragaṇaiḥ sārddhaṃ śivasthānaṃ munīśvara || 55 ||
पूर्ववत् स्वप्रभावं च चक्रे मनसिजस्तदा ।। बहूपायं स हि मधुर्विविधां बुद्धिमावहन् ।। ५६ ।।
pūrvavat svaprabhāvaṃ ca cakre manasijastadā || bahūpāyaṃ sa hi madhurvividhāṃ buddhimāvahan || 56 ||
उपायं स चकाराति तत्र मारगणोऽपि च ।। मोहोभवन्न वै शंभोरपि कश्चित्परात्मनः ।। ५७ ।।
upāyaṃ sa cakārāti tatra māragaṇo'pi ca || mohobhavanna vai śaṃbhorapi kaścitparātmanaḥ || 57 ||
निवृत्त्य पुनरायातो मम स्थानं स्मरस्तदा ।। आसीन्मारगणोऽगर्वोऽहर्षो मेपि पुरस्थितः ।। ५८ ।।
nivṛttya punarāyāto mama sthānaṃ smarastadā || āsīnmāragaṇo'garvo'harṣo mepi purasthitaḥ || 58 ||
कामः प्रोवाच मां तात प्रणम्य च निरुत्सवः ।। स्थित्वा मम पुरोऽगर्वो मारैश्च मधुना तदा ।। ५९।।
kāmaḥ provāca māṃ tāta praṇamya ca nirutsavaḥ || sthitvā mama puro'garvo māraiśca madhunā tadā || 59||
कृतं पूर्वादधिकतः कर्म तन्मोहने विधे ।। नाभवत्तस्य मोहोपि कश्चिद्ध्यानरतात्मनः ।। 2.2.9.६० ।।
kṛtaṃ pūrvādadhikataḥ karma tanmohane vidhe || nābhavattasya mohopi kaściddhyānaratātmanaḥ || 2.2.9.60 ||
न दग्धा मे तनुश्चैव तत्र तेन दयालुना ।। कारणं पूर्वपुण्यं च निर्विकारी स वै प्रभुः ।। ६१ ।।
na dagdhā me tanuścaiva tatra tena dayālunā || kāraṇaṃ pūrvapuṇyaṃ ca nirvikārī sa vai prabhuḥ || 61 ||
चेद्वरस्ते हरो भार्यां गृह्णीयादिति पद्मज ।। परोपायं कुरु तदा विगर्व इति मे मतिः ।। ६२ ।।
cedvaraste haro bhāryāṃ gṛhṇīyāditi padmaja || paropāyaṃ kuru tadā vigarva iti me matiḥ || 62 ||
ब्रह्मोवाच ।।
इत्युक्त्वा सपरीवारो ययौ कामस्स्वमाश्रमम् ।। प्रणम्य मां स्मरन् शंभुं गर्वदं दीनवत्सलम् ।। ६३।।
ityuktvā saparīvāro yayau kāmassvamāśramam || praṇamya māṃ smaran śaṃbhuṃ garvadaṃ dīnavatsalam || 63||
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सतीखंडे सत्युपाख्याने कामप्रभावमारगणोत्पत्तिवर्णनो नाम नवमोऽध्यायः ।। ९।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ satīkhaṃḍe satyupākhyāne kāmaprabhāvamāragaṇotpattivarṇano nāma navamo'dhyāyaḥ || 9||
ॐ श्री परमात्मने नमः