| |
|

This overlay will guide you through the buttons:

श्रीगणेशायः नमः ॥
śrīgaṇeśāyaḥ namaḥ ..
॥ श्रीगौरीशंकराभ्यां नमः ॥
.. śrīgaurīśaṃkarābhyāṃ namaḥ ..
अथ द्वितीया रुद्रसंहिता प्रारभ्यते ॥
atha dvitīyā rudrasaṃhitā prārabhyate ..
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ॥ मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि ॥ १ ॥
viśvodbhavasthitilayādiṣu hetumekaṃ gaurīpartividitatattvamanantakīrtim .. māyāśrayamvigatamāyamaciṃtyarūpambodhasvarūpamamalaṃ hi śivannamāmi .. 1 ..
वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि ॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥ २ ॥
vande śivantamprakṛteranādimpraśāntamekampuruṣottamaṃ hi .. svamāyayā kṛtsnamidaṃ hi sṛṣṭvā nabhovadantarbahirāsthito yaḥ .. 2 ..
वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे ॥ जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३ ॥
vandetarasthaṃ nijagūḍharūpaṃ śivaṃsvatassraṣṭumidamvicaṣṭe .. jaganti nityamparito bhramaṃti yatsannidhau cumbakalohavattam .. 3 ..
व्यास उवाच ।।
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ॥ तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे ॥ ४॥
jagataḥ pitaraṃ śambhuñjagato mātaraṃ śivām .. tatputraśca gaṇādhīśannatvaitadvarṇayāmahe .. 4..
एकदा मुनयस्सर्वे नैमिषारण्य वासिनः ॥ पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः ॥ ५ ॥
ekadā munayassarve naimiṣāraṇya vāsinaḥ .. papracchurvarayā bhaktyā sūtante śaunakādayaḥ .. 5 ..
ऋषय ऊचुः ।।
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ॥ साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला ॥ ६॥
vidyeśvarasaṃhitāyāḥ śrutā sā satkathā śubhā .. sādhyasādhanakhaṃḍā khyā ramyādyā bhaktavatsalā .. 6..
सूत सूत महाभाग चिरञ्जीव सुखी भव ॥ यच्छ्रावयसि नस्तात शांकरीं परमां कथाम् ॥ ७ ॥
sūta sūta mahābhāga cirañjīva sukhī bhava .. yacchrāvayasi nastāta śāṃkarīṃ paramāṃ kathām .. 7 ..
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्॥ अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥
pibantastvanmukhāmbhojacyutaṃ jñānāmṛtamvayam.. avitṛptāḥ punaḥ kiṃcitpraṣṭumicchāmahe'nagha .. 8..
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ॥ नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्॥ ९॥
vyāsaprasādātsarvajño prāpto'si kṛtakṛtyatām .. nājñātamvidyate kiṃcidbhūtaṃ bhabyaṃ bhavacca yat.. 9..
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ॥ सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ 2.1.1.१०॥
gurorvyāsasya sadbhaktyā samāsādya kṛpāṃ parām .. sarvaṃ jñātaṃ viśeṣeṇa sarvaṃ sārthaṃ kṛtaṃ januḥ .. 2.1.1.10..
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ॥ दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥
idānīṃ kathaya prājña śivarūpamanuttamam .. divyāni vai caritrāṇi śivayorapyaśeṣataḥ .. 11..
अगुणो गुणतां याति कथं लोके महेश्वरः ॥ शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥
aguṇo guṇatāṃ yāti kathaṃ loke maheśvaraḥ .. śivatattvaṃ vayaṃ sarve na jānīmo vicārataḥ .. 12..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः ॥ १३॥
sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇāvatiṣṭhate .. sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvarttate prabhuḥ .. 13..
तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः ॥ कथम्प्रसन्नतां याति शंकरो लोकशंकरः॥ १४॥
tadante ca kathandevassa tiṣṭhati maheśvaraḥ .. kathamprasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ.. 14..
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ॥ स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥
sa prasanno maheśānaḥ kiṃ prayacchati satphalam .. svabhaktebhyaḥ parebhyaśca tatsarvaṃ kathayasva naḥ .. 15..
सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम॥ भक्तप्रयासं स महान्न पश्यति दयापरः॥ १६॥
sadyaḥ prasanno bhagavānbhavatītyanuśaśruma.. bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ.. 16..
ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः ॥ १७ ॥
brahmāviṣṇurmaheśaśca trayo devāśśivāṃgajāḥ .. maheśastatra pūrṇāṃśassvayameva śivo'paraḥ .. 17 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८ ॥
tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ .. umāvirbhāvamākhyāhi tadvivāhaṃ tathā prabho .. 18 ..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ॥ एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ ॥ १९॥
tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api .. etatsarvaṃ tadanyacca kathanīyaṃ tvayā'nagha .. 19..
व्यास उवाच॥ इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
vyāsa uvāca.. iti pṛṣṭastadā taistu sūto harṣasamanvitaḥ.
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान् ॥ 2.1.1.२०॥
smṛtvā śaṃbhupadāṃbhojampratyuvāca munīśvarān .. 2.1.1.20..
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः॥ सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥
samyakpṛṣṭaṃ bhavadbhiśca dhanyā yūyaṃ munīśvarāḥ.. sadāśivakathāyāṃ vo yajjātā naiṣṭhikī matiḥ .. 21..
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ॥ वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२ ॥
sadāśivakathāpraśnaḥ puruṣāṃstrīnpunāti hi .. vaktāraṃ pṛcchakaṃ śrotṝñjāhnavīsalilaṃ yathā .. 22 ..
शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।विना पशुघ्नं त्रिविधजनानन्दकरात्सदा॥ २३॥
śaṃbhorguṇānuvādātko virajyeta pumāndvijāḥ .vinā paśughnaṃ trividhajanānandakarātsadā.. 23..
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ॥ मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै ॥ २४॥
gīyamāno vitṛṣṇaiśca bhavarogauṣadho'pi hi .. manaḥśrotrābhirāmaśca yattassarvārthadassa vai .. 24..
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ॥ शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५ ॥
kathayāmi yathābuddhi bhavatpraśnānusārataḥ .. śivalīlāṃ prayatnena dvijāstāṃ śṛṇutādarāt .. 25 ..
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ॥ पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६ ॥
bhavadbhiḥ pṛcchyate yadvattattathā nāradena vai .. pṛṣṭaṃ pitre preritena hariṇā śivarūpiṇā .. 26 ..
ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः ॥ जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७ ॥
brahmā śrutvā sutavacaśśivabhaktaḥ prasannadhīḥ .. jagau śivayaśaḥ prītyā harṣayanmunisattamam .. 27 ..
व्यास उवाच ।।
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ॥
sūtoktamiti tadvākyamākarṇya dvijasattamāḥ ..
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८ ॥
papracchustatsusaṃvādaṃ kutūhalasamanvitāḥ .. 28 ..
ऋषय ऊचुः ।।
सूत सूत महाभाग शैवोत्तम महामते ॥ श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम् ॥ २९ ॥
sūta sūta mahābhāga śaivottama mahāmate .. śrutvā tava vaco ramyaṃ ceto nassakutūhalam .. 29 ..
कदा बभूव सुखकृद्विधिनारदयोर्महान् ॥ संवादो यत्र गिरिशसु लीला भवमोचिनी ॥ 2.1.1.३०॥
kadā babhūva sukhakṛdvidhināradayormahān .. saṃvādo yatra giriśasu līlā bhavamocinī .. 2.1.1.30..
विधिनारदसंवादपूर्वकं शांकरं यशः ॥ ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१॥
vidhināradasaṃvādapūrvakaṃ śāṃkaraṃ yaśaḥ .. brūhi nastāta tatprītyā tattatpraśnānusārataḥ .. 31..
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२ ॥
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām .. sūtaḥ provāca suprītastatsaṃvādānusārataḥ .. 32 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne munipraśnavarṇano nāma prathamo'dhyāyaḥ .. 1 ..
श्रीगणेशायः नमः ॥
śrīgaṇeśāyaḥ namaḥ ..
॥ श्रीगौरीशंकराभ्यां नमः ॥
.. śrīgaurīśaṃkarābhyāṃ namaḥ ..
अथ द्वितीया रुद्रसंहिता प्रारभ्यते ॥
atha dvitīyā rudrasaṃhitā prārabhyate ..
विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपर्तिविदिततत्त्वमनन्तकीर्तिम् ॥ मायाश्रयम्विगतमायमचिंत्यरूपम्बोधस्वरूपममलं हि शिवन्नमामि ॥ १ ॥
viśvodbhavasthitilayādiṣu hetumekaṃ gaurīpartividitatattvamanantakīrtim .. māyāśrayamvigatamāyamaciṃtyarūpambodhasvarūpamamalaṃ hi śivannamāmi .. 1 ..
वन्दे शिवन्तम्प्रकृतेरनादिम्प्रशान्तमेकम्पुरुषोत्तमं हि ॥ स्वमायया कृत्स्नमिदं हि सृष्ट्वा नभोवदन्तर्बहिरास्थितो यः ॥ २ ॥
vande śivantamprakṛteranādimpraśāntamekampuruṣottamaṃ hi .. svamāyayā kṛtsnamidaṃ hi sṛṣṭvā nabhovadantarbahirāsthito yaḥ .. 2 ..
वन्देतरस्थं निजगूढरूपं शिवंस्वतस्स्रष्टुमिदम्विचष्टे ॥ जगन्ति नित्यम्परितो भ्रमंति यत्सन्निधौ चुम्बकलोहवत्तम् ॥ ३ ॥
vandetarasthaṃ nijagūḍharūpaṃ śivaṃsvatassraṣṭumidamvicaṣṭe .. jaganti nityamparito bhramaṃti yatsannidhau cumbakalohavattam .. 3 ..
व्यास उवाच ।।
जगतः पितरं शम्भुञ्जगतो मातरं शिवाम् ॥ तत्पुत्रश्च गणाधीशन्नत्वैतद्वर्णयामहे ॥ ४॥
jagataḥ pitaraṃ śambhuñjagato mātaraṃ śivām .. tatputraśca gaṇādhīśannatvaitadvarṇayāmahe .. 4..
एकदा मुनयस्सर्वे नैमिषारण्य वासिनः ॥ पप्रच्छुर्वरया भक्त्या सूतन्ते शौनकादयः ॥ ५ ॥
ekadā munayassarve naimiṣāraṇya vāsinaḥ .. papracchurvarayā bhaktyā sūtante śaunakādayaḥ .. 5 ..
ऋषय ऊचुः ।।
विद्येश्वरसंहितायाः श्रुता सा सत्कथा शुभा ॥ साध्यसाधनखंडा ख्या रम्याद्या भक्तवत्सला ॥ ६॥
vidyeśvarasaṃhitāyāḥ śrutā sā satkathā śubhā .. sādhyasādhanakhaṃḍā khyā ramyādyā bhaktavatsalā .. 6..
सूत सूत महाभाग चिरञ्जीव सुखी भव ॥ यच्छ्रावयसि नस्तात शांकरीं परमां कथाम् ॥ ७ ॥
sūta sūta mahābhāga cirañjīva sukhī bhava .. yacchrāvayasi nastāta śāṃkarīṃ paramāṃ kathām .. 7 ..
पिबन्तस्त्वन्मुखाम्भोजच्युतं ज्ञानामृतम्वयम्॥ अवितृप्ताः पुनः किंचित्प्रष्टुमिच्छामहेऽनघ ॥ ८॥
pibantastvanmukhāmbhojacyutaṃ jñānāmṛtamvayam.. avitṛptāḥ punaḥ kiṃcitpraṣṭumicchāmahe'nagha .. 8..
व्यासप्रसादात्सर्वज्ञो प्राप्तोऽसि कृतकृत्यताम् ॥ नाज्ञातम्विद्यते किंचिद्भूतं भब्यं भवच्च यत्॥ ९॥
vyāsaprasādātsarvajño prāpto'si kṛtakṛtyatām .. nājñātamvidyate kiṃcidbhūtaṃ bhabyaṃ bhavacca yat.. 9..
गुरोर्व्यासस्य सद्भक्त्या समासाद्य कृपां पराम् ॥ सर्वं ज्ञातं विशेषेण सर्वं सार्थं कृतं जनुः ॥ 2.1.1.१०॥
gurorvyāsasya sadbhaktyā samāsādya kṛpāṃ parām .. sarvaṃ jñātaṃ viśeṣeṇa sarvaṃ sārthaṃ kṛtaṃ januḥ .. 2.1.1.10..
इदानीं कथय प्राज्ञ शिवरूपमनुत्तमम् ॥ दिव्यानि वै चरित्राणि शिवयोरप्यशेषतः ॥ ११॥
idānīṃ kathaya prājña śivarūpamanuttamam .. divyāni vai caritrāṇi śivayorapyaśeṣataḥ .. 11..
अगुणो गुणतां याति कथं लोके महेश्वरः ॥ शिवतत्त्वं वयं सर्वे न जानीमो विचारतः ॥ १२॥
aguṇo guṇatāṃ yāti kathaṃ loke maheśvaraḥ .. śivatattvaṃ vayaṃ sarve na jānīmo vicārataḥ .. 12..
सृष्टेः पूर्वं कथं शंभुस्स्वरूपेणावतिष्ठते ॥ सृष्टिमध्ये स हि कथं क्रीडन्संवर्त्तते प्रभुः ॥ १३॥
sṛṣṭeḥ pūrvaṃ kathaṃ śaṃbhussvarūpeṇāvatiṣṭhate .. sṛṣṭimadhye sa hi kathaṃ krīḍansaṃvarttate prabhuḥ .. 13..
तदन्ते च कथन्देवस्स तिष्ठति महेश्वरः ॥ कथम्प्रसन्नतां याति शंकरो लोकशंकरः॥ १४॥
tadante ca kathandevassa tiṣṭhati maheśvaraḥ .. kathamprasannatāṃ yāti śaṃkaro lokaśaṃkaraḥ.. 14..
स प्रसन्नो महेशानः किं प्रयच्छति सत्फलम् ॥ स्वभक्तेभ्यः परेभ्यश्च तत्सर्वं कथयस्व नः ॥ १५॥
sa prasanno maheśānaḥ kiṃ prayacchati satphalam .. svabhaktebhyaḥ parebhyaśca tatsarvaṃ kathayasva naḥ .. 15..
सद्यः प्रसन्नो भगवान्भवतीत्यनुशश्रुम॥ भक्तप्रयासं स महान्न पश्यति दयापरः॥ १६॥
sadyaḥ prasanno bhagavānbhavatītyanuśaśruma.. bhaktaprayāsaṃ sa mahānna paśyati dayāparaḥ.. 16..
ब्रह्माविष्णुर्महेशश्च त्रयो देवाश्शिवांगजाः ॥ महेशस्तत्र पूर्णांशस्स्वयमेव शिवोऽपरः ॥ १७ ॥
brahmāviṣṇurmaheśaśca trayo devāśśivāṃgajāḥ .. maheśastatra pūrṇāṃśassvayameva śivo'paraḥ .. 17 ..
तस्याविर्भावमाख्याहि चरितानि विशेषतः ॥ उमाविर्भावमाख्याहि तद्विवाहं तथा प्रभो ॥ १८ ॥
tasyāvirbhāvamākhyāhi caritāni viśeṣataḥ .. umāvirbhāvamākhyāhi tadvivāhaṃ tathā prabho .. 18 ..
तद्गार्हस्थ्यं विशेषेण तथा लीलाः परा अपि ॥ एतत्सर्वं तदन्यच्च कथनीयं त्वयाऽनघ ॥ १९॥
tadgārhasthyaṃ viśeṣeṇa tathā līlāḥ parā api .. etatsarvaṃ tadanyacca kathanīyaṃ tvayā'nagha .. 19..
व्यास उवाच॥ इति पृष्टस्तदा तैस्तु सूतो हर्षसमन्वितः।
vyāsa uvāca.. iti pṛṣṭastadā taistu sūto harṣasamanvitaḥ.
स्मृत्वा शंभुपदांभोजम्प्रत्युवाच मुनीश्वरान् ॥ 2.1.1.२०॥
smṛtvā śaṃbhupadāṃbhojampratyuvāca munīśvarān .. 2.1.1.20..
सूत उवाच ।।
सम्यक्पृष्टं भवद्भिश्च धन्या यूयं मुनीश्वराः॥ सदाशिवकथायां वो यज्जाता नैष्ठिकी मतिः ॥ २१॥
samyakpṛṣṭaṃ bhavadbhiśca dhanyā yūyaṃ munīśvarāḥ.. sadāśivakathāyāṃ vo yajjātā naiṣṭhikī matiḥ .. 21..
सदाशिवकथाप्रश्नः पुरुषांस्त्रीन्पुनाति हि ॥ वक्तारं पृच्छकं श्रोतॄञ्जाह्नवीसलिलं यथा ॥ २२ ॥
sadāśivakathāpraśnaḥ puruṣāṃstrīnpunāti hi .. vaktāraṃ pṛcchakaṃ śrotṝñjāhnavīsalilaṃ yathā .. 22 ..
शंभोर्गुणानुवादात्को विरज्येत पुमान्द्विजाः ।विना पशुघ्नं त्रिविधजनानन्दकरात्सदा॥ २३॥
śaṃbhorguṇānuvādātko virajyeta pumāndvijāḥ .vinā paśughnaṃ trividhajanānandakarātsadā.. 23..
गीयमानो वितृष्णैश्च भवरोगौषधोऽपि हि ॥ मनःश्रोत्राभिरामश्च यत्तस्सर्वार्थदस्स वै ॥ २४॥
gīyamāno vitṛṣṇaiśca bhavarogauṣadho'pi hi .. manaḥśrotrābhirāmaśca yattassarvārthadassa vai .. 24..
कथयामि यथाबुद्धि भवत्प्रश्नानुसारतः ॥ शिवलीलां प्रयत्नेन द्विजास्तां शृणुतादरात् ॥ २५ ॥
kathayāmi yathābuddhi bhavatpraśnānusārataḥ .. śivalīlāṃ prayatnena dvijāstāṃ śṛṇutādarāt .. 25 ..
भवद्भिः पृच्छ्यते यद्वत्तत्तथा नारदेन वै ॥ पृष्टं पित्रे प्रेरितेन हरिणा शिवरूपिणा ॥ २६ ॥
bhavadbhiḥ pṛcchyate yadvattattathā nāradena vai .. pṛṣṭaṃ pitre preritena hariṇā śivarūpiṇā .. 26 ..
ब्रह्मा श्रुत्वा सुतवचश्शिवभक्तः प्रसन्नधीः ॥ जगौ शिवयशः प्रीत्या हर्षयन्मुनिसत्तमम् ॥ २७ ॥
brahmā śrutvā sutavacaśśivabhaktaḥ prasannadhīḥ .. jagau śivayaśaḥ prītyā harṣayanmunisattamam .. 27 ..
व्यास उवाच ।।
सूतोक्तमिति तद्वाक्यमाकर्ण्य द्विजसत्तमाः ॥
sūtoktamiti tadvākyamākarṇya dvijasattamāḥ ..
पप्रच्छुस्तत्सुसंवादं कुतूहलसमन्विताः ॥ २८ ॥
papracchustatsusaṃvādaṃ kutūhalasamanvitāḥ .. 28 ..
ऋषय ऊचुः ।।
सूत सूत महाभाग शैवोत्तम महामते ॥ श्रुत्वा तव वचो रम्यं चेतो नस्सकुतूहलम् ॥ २९ ॥
sūta sūta mahābhāga śaivottama mahāmate .. śrutvā tava vaco ramyaṃ ceto nassakutūhalam .. 29 ..
कदा बभूव सुखकृद्विधिनारदयोर्महान् ॥ संवादो यत्र गिरिशसु लीला भवमोचिनी ॥ 2.1.1.३०॥
kadā babhūva sukhakṛdvidhināradayormahān .. saṃvādo yatra giriśasu līlā bhavamocinī .. 2.1.1.30..
विधिनारदसंवादपूर्वकं शांकरं यशः ॥ ब्रूहि नस्तात तत्प्रीत्या तत्तत्प्रश्नानुसारतः ॥ ३१॥
vidhināradasaṃvādapūrvakaṃ śāṃkaraṃ yaśaḥ .. brūhi nastāta tatprītyā tattatpraśnānusārataḥ .. 31..
इत्याकर्ण्य वचस्तेषां मुनीनां भावितात्मनाम् ॥ सूतः प्रोवाच सुप्रीतस्तत्संवादानुसारतः ॥ ३२ ॥
ityākarṇya vacasteṣāṃ munīnāṃ bhāvitātmanām .. sūtaḥ provāca suprītastatsaṃvādānusārataḥ .. 32 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने मुनिप्रश्नवर्णनो नाम प्रथमोऽध्यायः ॥ १ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne munipraśnavarṇano nāma prathamo'dhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In