| |
|

This overlay will guide you through the buttons:

परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत॥ सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि॥ १ ॥
anyacchṛṇu hare viṣṇo śāsanaṃ mama suvrata.. sadā sarveṣu lokeṣu mānyaḥ pūjyo bhaviṣyasi.. 1 ..
ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ॥ तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २ ॥
brahmaṇā nirmite loke yadā dukhaṃ prajāyate .. tadā tvaṃ sarvaduḥkhānāṃ nāśāya tatparo bhava .. 2 ..
सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ॥ तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ॥ ३ ॥
sahāyaṃ te kariṣyāmi sarvakārye ca dussahe .. tava śatrūnhaniṣyāmi dussādhyānparamotkaṭān .. 3 ..
विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ॥ विस्तारय हरे लोके तारणाय परो भव ॥ ४ ॥
vividhānavatārāṃśca gṛhītvā kīrtimuttamām .. vistāraya hare loke tāraṇāya paro bhava .. 4 ..
गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ॥ कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५ ॥
guṇarūpo hyayaṃ rudro hyanena vapuṣā sadā .. kāryaṃ kariṣye lokānāṃ tavāśakyaṃ na saṃśayaḥ .. 5 ..
रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ॥ युवयोरन्तरन्नैव तव रुद्रस्य किंचन ॥ ६ ॥
rudradhyeyo bhavāṃścaiva bhavaddhyeyo harastathā .. yuvayorantarannaiva tava rudrasya kiṃcana .. 6 ..
वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ॥ लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७ ॥
vastutaścāpi caikatvaṃ varato'pi tathaiva ca .. līlayāpi mahāviṣṇo satyaṃ satyaṃ na saṃśayaḥ .. 7 ..
रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ॥ तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८ ॥
rudrabhakto naro yastu tava niṃdāṃ kariṣyati .. tasya puṇyaṃ ca nikhilaṃ drutaṃ bhasma bhaviṣyati .. 8 ..
नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ॥ मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९ ॥
narake patanaṃ tasya tvaddveṣātpuruṣottama .. madājñayā bhavedviṣṇo satyaṃ satyaṃ na saṃśayaḥ .. 9 ..
लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ॥ ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ 2.1.10.१० ॥
loke'sminmuktido nṝṇāṃ bhuktidaśca viśeṣataḥ .. dhyeyaḥ pūjyaśca bhaktānāṃ nigrahānugrahau kuru .. 2.1.10.10 ..
इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ॥ कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११ ॥
ityuktvā māṃ ca dhātāraṃ haste dhṛtvā svayaṃ harim .. kathayāmāsa duḥkheṣu sahāyo bhava sarvadā .. 11 ..
सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ॥ भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ॥ १२ ॥
sarvādhyakṣaśca sarveṣu bhuktimuktipradāyakaḥ .. bhava tvaṃ sarvathā śreṣṭhassarvakāmaprasādhakaḥ .. 12 ..
सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ॥ संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३ ॥
sarveṣāṃ prāṇarūpaśca bhava tvaṃ ca mamājñayā .. saṃkaṭe bhajanīyo hi sa rudro mattanurhare .. 13 ..
त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः॥ अंतरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४ ॥
tvāṃ yassamāśrito nūnaṃ māmeva sa samāśritaḥ.. aṃtaraṃ yaśca jānāti niraye patati dhruvam .. 14 ..
आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ॥ संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ॥ १५ ॥
āyurbalaṃ śṛṇuṣvādya tridevānāṃ viśeṣataḥ .. saṃdeho'tra na karttavyo brahmaviṣṇu harātmanām .. 15 ..
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६ ॥
caturyugasahasrāṇi brahmaṇo dinamucyate .. rātriśca tāvatī tasya mānametatkrameṇa ha .. 16 ..
तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः॥ शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्॥ १७॥
teṣāṃ triṃśaddinermāso dvādaśaistaiśca vatsaraḥ.. śatavarṣapramāṇena brahmāyuḥ parikīrtitam.. 17..
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥ सोऽपि वर्षशतं यावदात्ममानेन जीवति॥ १८॥
brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate .. so'pi varṣaśataṃ yāvadātmamānena jīvati.. 18..
वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्॥ हरो वर्षशते याते नररूपेण संस्थितः॥ १९॥
vaiṣṇavena tu varṣeṇa dinaṃ raudraṃ bhaveddhruvam.. haro varṣaśate yāte nararūpeṇa saṃsthitaḥ.. 19..
यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ॥ पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥ 2.1.10.२० ॥
yāvaducchvasitaṃ vaktre sadāśivasamudbhavam .. paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet .. 2.1.10.20 ..
निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥ ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ॥ २१॥
niḥśvāsocchvasitānāṃ ca sarveṣāmeva dehinām .. brahmaviṣṇuharāṇāṃ ca gaṃdharvoragarakṣasām .. 21..
एकविंशसहस्राणि शतैः षड्भिश्शतानि च॥ अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥
ekaviṃśasahasrāṇi śataiḥ ṣaḍbhiśśatāni ca.. ahorātrāṇi coktāni pramāṇaṃ surasattamau .. 22..
षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ॥ घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥
ṣaḍbhicchavāsaniśvāsaiḥ palamekaṃ pravartitam .. ghaṭī ṣaṣṭi palāḥ proktā sā ṣaṣṭyā ca dinaṃ niśā .. 23..
निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ॥ सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४ ॥
niśvāsocchvāsitānāṃ ca parisaṃkhyā na vidyate .. sadāśivasamutthānametasmātso'kṣayaḥ smṛtaḥ .. 24 ..
इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ॥ तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥
itthaṃ rūpaṃ tvayā tāvadrakṣaṇīyaṃ mamājñayā .. tāvatsṛṣṭeśca kāryaṃ vai kartavyaṃ vividhairguṇaiḥ .. 25..
ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः॥ प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ॥ २६ ॥
ityākarṇya vacaśśaṃbhormayā ca bhagavānhariḥ.. praṇipatya ca viśveśaṃ prāha maṃdataraṃ vaśī .. 26 ..
विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ॥ सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७ ॥
śaṃkara śrūyatāmetatkṛpāsiṃdho jagatpate .. sarvametatkariṣyāmi bhavadājñāvaśānugaḥ .. 27 ..
मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ॥ भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८ ॥
mama dhyeyassadā tvaṃ ca bhaviṣyasi na cānyathā .. bhavatassarvasāmarthyaṃ labdhaṃ caiva purā mayā .. 28 ..
क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ॥ चेतसो दूरतो नैव निर्गच्छतु कदाचन ॥ २९ ॥
kṣaṇamātramapi svāmiṃstava dhyānaṃ paraṃ mama .. cetaso dūrato naiva nirgacchatu kadācana .. 29 ..
मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ॥ तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ 2.1.10.३० ॥
mama bhaktaśca yaḥ svāmim̐stava niṃdā kariṣyati .. tasya vai niraye vāsaṃ prayaccha niyataṃ dhruvam .. 2.1.10.30 ..
त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ॥ एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१ ॥
tvadbhakto yo bhavetsvāminmama priyataro hi saḥ .. evaṃ vai yo vijānāti tasya muktirna durlabhā .. 31 ..
महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ॥ कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२ ॥
mahimā ca madīyodya varddhito bhavatā dhruvam .. kadācidaguṇaścaiva jāyate kṣamyatāmiti .. 32 ..
ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ॥ उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३ ॥
tadā śaṃbhustadīyaṃ hi śrutvā vacanamuttamam .. uvāca viṣṇuṃ suprītyā kṣamyā te'guṇatā mayā .. 33 ..
एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ॥ पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ॥ ३४॥
evamuktvā hariṃ nau sa karābhyāṃ parameśvaraḥ .. pasparśa sakalāṃgeṣu kṛpayā tu kṛpānidhiḥ .. 34..
आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ॥ ददौ वराननेकांश्चावयोर्हितचिकीर्षया॥ ३५ ॥
ādiśya vividhāndharmānsarvaduḥkhaharo haraḥ .. dadau varānanekāṃścāvayorhitacikīrṣayā.. 35 ..
ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ॥ दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ॥ ३६ ॥
tatassa bhagavāñchaṃbhuḥ kṛpayā bhaktavatsalaḥ .. dṛṣṭayā saṃpaśyato śīghraṃ tatraivāṃtaradhīyataḥ .. 36 ..
तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ॥ लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ॥ ३७ ॥
tadā prakṛti loke'smim̐lliṃgapūjāvidhiḥ smṛtaḥ .. liṃge pratiṣṭhitaśśaṃbhurbhuktimuktipradāyakaḥ .. 37 ..
लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ॥ लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८ ॥
liṃgavedirmahādevī liṃgaṃ sākṣānmaheśvaraḥ .. layanālliṃgamityuktaṃ tatraiva nikhilaṃ jagat .. 38 ..
यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ॥ षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९ ॥
yastu laiṃgaṃ paṭhennityamākhyānaṃ liṃgasannidhau .. ṣaṇmāsācchivarūpo vai nātra kāryā vicāraṇā .. 39 ..
यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ॥ तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ 2.1.10.४० ॥
yastu liṃgasamīpe tu kāryaṃ kiṃcitkaroti ca .. tasya puṇyaphalaṃ vaktuṃ na śaknomi mahāmune .. 2.1.10.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne parama śivatattvavarṇanaṃ nāma daśamo'dhyāyaḥ .. 10 ..
परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत॥ सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि॥ १ ॥
anyacchṛṇu hare viṣṇo śāsanaṃ mama suvrata.. sadā sarveṣu lokeṣu mānyaḥ pūjyo bhaviṣyasi.. 1 ..
ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ॥ तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ॥ २ ॥
brahmaṇā nirmite loke yadā dukhaṃ prajāyate .. tadā tvaṃ sarvaduḥkhānāṃ nāśāya tatparo bhava .. 2 ..
सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ॥ तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ॥ ३ ॥
sahāyaṃ te kariṣyāmi sarvakārye ca dussahe .. tava śatrūnhaniṣyāmi dussādhyānparamotkaṭān .. 3 ..
विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ॥ विस्तारय हरे लोके तारणाय परो भव ॥ ४ ॥
vividhānavatārāṃśca gṛhītvā kīrtimuttamām .. vistāraya hare loke tāraṇāya paro bhava .. 4 ..
गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ॥ कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ॥ ५ ॥
guṇarūpo hyayaṃ rudro hyanena vapuṣā sadā .. kāryaṃ kariṣye lokānāṃ tavāśakyaṃ na saṃśayaḥ .. 5 ..
रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ॥ युवयोरन्तरन्नैव तव रुद्रस्य किंचन ॥ ६ ॥
rudradhyeyo bhavāṃścaiva bhavaddhyeyo harastathā .. yuvayorantarannaiva tava rudrasya kiṃcana .. 6 ..
वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ॥ लीलयापि महाविष्णो सत्यं सत्यं न संशयः ॥ ७ ॥
vastutaścāpi caikatvaṃ varato'pi tathaiva ca .. līlayāpi mahāviṣṇo satyaṃ satyaṃ na saṃśayaḥ .. 7 ..
रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ॥ तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ॥ ८ ॥
rudrabhakto naro yastu tava niṃdāṃ kariṣyati .. tasya puṇyaṃ ca nikhilaṃ drutaṃ bhasma bhaviṣyati .. 8 ..
नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ॥ मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ॥ ९ ॥
narake patanaṃ tasya tvaddveṣātpuruṣottama .. madājñayā bhavedviṣṇo satyaṃ satyaṃ na saṃśayaḥ .. 9 ..
लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ॥ ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ॥ 2.1.10.१० ॥
loke'sminmuktido nṝṇāṃ bhuktidaśca viśeṣataḥ .. dhyeyaḥ pūjyaśca bhaktānāṃ nigrahānugrahau kuru .. 2.1.10.10 ..
इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ॥ कथयामास दुःखेषु सहायो भव सर्वदा ॥ ११ ॥
ityuktvā māṃ ca dhātāraṃ haste dhṛtvā svayaṃ harim .. kathayāmāsa duḥkheṣu sahāyo bhava sarvadā .. 11 ..
सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ॥ भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ॥ १२ ॥
sarvādhyakṣaśca sarveṣu bhuktimuktipradāyakaḥ .. bhava tvaṃ sarvathā śreṣṭhassarvakāmaprasādhakaḥ .. 12 ..
सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ॥ संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ॥ १३ ॥
sarveṣāṃ prāṇarūpaśca bhava tvaṃ ca mamājñayā .. saṃkaṭe bhajanīyo hi sa rudro mattanurhare .. 13 ..
त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः॥ अंतरं यश्च जानाति निरये पतति ध्रुवम् ॥ १४ ॥
tvāṃ yassamāśrito nūnaṃ māmeva sa samāśritaḥ.. aṃtaraṃ yaśca jānāti niraye patati dhruvam .. 14 ..
आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ॥ संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ॥ १५ ॥
āyurbalaṃ śṛṇuṣvādya tridevānāṃ viśeṣataḥ .. saṃdeho'tra na karttavyo brahmaviṣṇu harātmanām .. 15 ..
चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ॥ रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ॥ १६ ॥
caturyugasahasrāṇi brahmaṇo dinamucyate .. rātriśca tāvatī tasya mānametatkrameṇa ha .. 16 ..
तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः॥ शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्॥ १७॥
teṣāṃ triṃśaddinermāso dvādaśaistaiśca vatsaraḥ.. śatavarṣapramāṇena brahmāyuḥ parikīrtitam.. 17..
ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ॥ सोऽपि वर्षशतं यावदात्ममानेन जीवति॥ १८॥
brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate .. so'pi varṣaśataṃ yāvadātmamānena jīvati.. 18..
वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्॥ हरो वर्षशते याते नररूपेण संस्थितः॥ १९॥
vaiṣṇavena tu varṣeṇa dinaṃ raudraṃ bhaveddhruvam.. haro varṣaśate yāte nararūpeṇa saṃsthitaḥ.. 19..
यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ॥ पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥ 2.1.10.२० ॥
yāvaducchvasitaṃ vaktre sadāśivasamudbhavam .. paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet .. 2.1.10.20 ..
निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ॥ ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ॥ २१॥
niḥśvāsocchvasitānāṃ ca sarveṣāmeva dehinām .. brahmaviṣṇuharāṇāṃ ca gaṃdharvoragarakṣasām .. 21..
एकविंशसहस्राणि शतैः षड्भिश्शतानि च॥ अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ॥ २२॥
ekaviṃśasahasrāṇi śataiḥ ṣaḍbhiśśatāni ca.. ahorātrāṇi coktāni pramāṇaṃ surasattamau .. 22..
षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ॥ घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ॥ २३॥
ṣaḍbhicchavāsaniśvāsaiḥ palamekaṃ pravartitam .. ghaṭī ṣaṣṭi palāḥ proktā sā ṣaṣṭyā ca dinaṃ niśā .. 23..
निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ॥ सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ॥ २४ ॥
niśvāsocchvāsitānāṃ ca parisaṃkhyā na vidyate .. sadāśivasamutthānametasmātso'kṣayaḥ smṛtaḥ .. 24 ..
इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ॥ तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ॥ २५॥
itthaṃ rūpaṃ tvayā tāvadrakṣaṇīyaṃ mamājñayā .. tāvatsṛṣṭeśca kāryaṃ vai kartavyaṃ vividhairguṇaiḥ .. 25..
ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः॥ प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ॥ २६ ॥
ityākarṇya vacaśśaṃbhormayā ca bhagavānhariḥ.. praṇipatya ca viśveśaṃ prāha maṃdataraṃ vaśī .. 26 ..
विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ॥ सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ॥ २७ ॥
śaṃkara śrūyatāmetatkṛpāsiṃdho jagatpate .. sarvametatkariṣyāmi bhavadājñāvaśānugaḥ .. 27 ..
मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ॥ भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ॥ २८ ॥
mama dhyeyassadā tvaṃ ca bhaviṣyasi na cānyathā .. bhavatassarvasāmarthyaṃ labdhaṃ caiva purā mayā .. 28 ..
क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ॥ चेतसो दूरतो नैव निर्गच्छतु कदाचन ॥ २९ ॥
kṣaṇamātramapi svāmiṃstava dhyānaṃ paraṃ mama .. cetaso dūrato naiva nirgacchatu kadācana .. 29 ..
मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ॥ तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ॥ 2.1.10.३० ॥
mama bhaktaśca yaḥ svāmim̐stava niṃdā kariṣyati .. tasya vai niraye vāsaṃ prayaccha niyataṃ dhruvam .. 2.1.10.30 ..
त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ॥ एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ॥ ३१ ॥
tvadbhakto yo bhavetsvāminmama priyataro hi saḥ .. evaṃ vai yo vijānāti tasya muktirna durlabhā .. 31 ..
महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ॥ कदाचिदगुणश्चैव जायते क्षम्यतामिति ॥ ३२ ॥
mahimā ca madīyodya varddhito bhavatā dhruvam .. kadācidaguṇaścaiva jāyate kṣamyatāmiti .. 32 ..
ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ॥ उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ॥ ३३ ॥
tadā śaṃbhustadīyaṃ hi śrutvā vacanamuttamam .. uvāca viṣṇuṃ suprītyā kṣamyā te'guṇatā mayā .. 33 ..
एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ॥ पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ॥ ३४॥
evamuktvā hariṃ nau sa karābhyāṃ parameśvaraḥ .. pasparśa sakalāṃgeṣu kṛpayā tu kṛpānidhiḥ .. 34..
आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ॥ ददौ वराननेकांश्चावयोर्हितचिकीर्षया॥ ३५ ॥
ādiśya vividhāndharmānsarvaduḥkhaharo haraḥ .. dadau varānanekāṃścāvayorhitacikīrṣayā.. 35 ..
ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ॥ दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ॥ ३६ ॥
tatassa bhagavāñchaṃbhuḥ kṛpayā bhaktavatsalaḥ .. dṛṣṭayā saṃpaśyato śīghraṃ tatraivāṃtaradhīyataḥ .. 36 ..
तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ॥ लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ॥ ३७ ॥
tadā prakṛti loke'smim̐lliṃgapūjāvidhiḥ smṛtaḥ .. liṃge pratiṣṭhitaśśaṃbhurbhuktimuktipradāyakaḥ .. 37 ..
लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ॥ लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ॥ ३८ ॥
liṃgavedirmahādevī liṃgaṃ sākṣānmaheśvaraḥ .. layanālliṃgamityuktaṃ tatraiva nikhilaṃ jagat .. 38 ..
यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ॥ षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ॥ ३९ ॥
yastu laiṃgaṃ paṭhennityamākhyānaṃ liṃgasannidhau .. ṣaṇmāsācchivarūpo vai nātra kāryā vicāraṇā .. 39 ..
यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ॥ तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ॥ 2.1.10.४० ॥
yastu liṃgasamīpe tu kāryaṃ kiṃcitkaroti ca .. tasya puṇyaphalaṃ vaktuṃ na śaknomi mahāmune .. 2.1.10.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ॥ १० ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne parama śivatattvavarṇanaṃ nāma daśamo'dhyāyaḥ .. 10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In