Rudra Samhita - Shristi Khanda

Adhyaya - 10

Description of Supreme Shiva tattva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत।। सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि।। १ ।।
anyacchṛṇu hare viṣṇo śāsanaṃ mama suvrata|| sadā sarveṣu lokeṣu mānyaḥ pūjyo bhaviṣyasi|| 1 ||

Samhita : 2

Adhyaya :   10

Shloka :   1

ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ।। तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ।। २ ।।
brahmaṇā nirmite loke yadā dukhaṃ prajāyate || tadā tvaṃ sarvaduḥkhānāṃ nāśāya tatparo bhava || 2 ||

Samhita : 2

Adhyaya :   10

Shloka :   2

सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ।। तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ।। ३ ।।
sahāyaṃ te kariṣyāmi sarvakārye ca dussahe || tava śatrūnhaniṣyāmi dussādhyānparamotkaṭān || 3 ||

Samhita : 2

Adhyaya :   10

Shloka :   3

विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।। विस्तारय हरे लोके तारणाय परो भव ।। ४ ।।
vividhānavatārāṃśca gṛhītvā kīrtimuttamām || vistāraya hare loke tāraṇāya paro bhava || 4 ||

Samhita : 2

Adhyaya :   10

Shloka :   4

गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ।। कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ।। ५ ।।
guṇarūpo hyayaṃ rudro hyanena vapuṣā sadā || kāryaṃ kariṣye lokānāṃ tavāśakyaṃ na saṃśayaḥ || 5 ||

Samhita : 2

Adhyaya :   10

Shloka :   5

रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।। युवयोरन्तरन्नैव तव रुद्रस्य किंचन ।। ६ ।।
rudradhyeyo bhavāṃścaiva bhavaddhyeyo harastathā || yuvayorantarannaiva tava rudrasya kiṃcana || 6 ||

Samhita : 2

Adhyaya :   10

Shloka :   6

वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।। लीलयापि महाविष्णो सत्यं सत्यं न संशयः ।। ७ ।।
vastutaścāpi caikatvaṃ varato'pi tathaiva ca || līlayāpi mahāviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 7 ||

Samhita : 2

Adhyaya :   10

Shloka :   7

रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ।। तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ।। ८ ।।
rudrabhakto naro yastu tava niṃdāṃ kariṣyati || tasya puṇyaṃ ca nikhilaṃ drutaṃ bhasma bhaviṣyati || 8 ||

Samhita : 2

Adhyaya :   10

Shloka :   8

नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।। मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ।। ९ ।।
narake patanaṃ tasya tvaddveṣātpuruṣottama || madājñayā bhavedviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 9 ||

Samhita : 2

Adhyaya :   10

Shloka :   9

लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ।। ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ।। 2.1.10.१० ।।
loke'sminmuktido nṝṇāṃ bhuktidaśca viśeṣataḥ || dhyeyaḥ pūjyaśca bhaktānāṃ nigrahānugrahau kuru || 2.1.10.10 ||

Samhita : 2

Adhyaya :   10

Shloka :   10

इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।। कथयामास दुःखेषु सहायो भव सर्वदा ।। ११ ।।
ityuktvā māṃ ca dhātāraṃ haste dhṛtvā svayaṃ harim || kathayāmāsa duḥkheṣu sahāyo bhava sarvadā || 11 ||

Samhita : 2

Adhyaya :   10

Shloka :   11

सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ।। भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ।। १२ ।।
sarvādhyakṣaśca sarveṣu bhuktimuktipradāyakaḥ || bhava tvaṃ sarvathā śreṣṭhassarvakāmaprasādhakaḥ || 12 ||

Samhita : 2

Adhyaya :   10

Shloka :   12

सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।। संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ।। १३ ।।
sarveṣāṃ prāṇarūpaśca bhava tvaṃ ca mamājñayā || saṃkaṭe bhajanīyo hi sa rudro mattanurhare || 13 ||

Samhita : 2

Adhyaya :   10

Shloka :   13

त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः।। अंतरं यश्च जानाति निरये पतति ध्रुवम् ।। १४ ।।
tvāṃ yassamāśrito nūnaṃ māmeva sa samāśritaḥ|| aṃtaraṃ yaśca jānāti niraye patati dhruvam || 14 ||

Samhita : 2

Adhyaya :   10

Shloka :   14

आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ।। संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ।। १५ ।।
āyurbalaṃ śṛṇuṣvādya tridevānāṃ viśeṣataḥ || saṃdeho'tra na karttavyo brahmaviṣṇu harātmanām || 15 ||

Samhita : 2

Adhyaya :   10

Shloka :   15

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।। रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ।। १६ ।।
caturyugasahasrāṇi brahmaṇo dinamucyate || rātriśca tāvatī tasya mānametatkrameṇa ha || 16 ||

Samhita : 2

Adhyaya :   10

Shloka :   16

तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः।। शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्।। १७।।
teṣāṃ triṃśaddinermāso dvādaśaistaiśca vatsaraḥ|| śatavarṣapramāṇena brahmāyuḥ parikīrtitam|| 17||

Samhita : 2

Adhyaya :   10

Shloka :   17

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।। सोऽपि वर्षशतं यावदात्ममानेन जीवति।। १८।।
brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate || so'pi varṣaśataṃ yāvadātmamānena jīvati|| 18||

Samhita : 2

Adhyaya :   10

Shloka :   18

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्।। हरो वर्षशते याते नररूपेण संस्थितः।। १९।।
vaiṣṇavena tu varṣeṇa dinaṃ raudraṃ bhaveddhruvam|| haro varṣaśate yāte nararūpeṇa saṃsthitaḥ|| 19||

Samhita : 2

Adhyaya :   10

Shloka :   19

यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।। पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ।। 2.1.10.२० ।।
yāvaducchvasitaṃ vaktre sadāśivasamudbhavam || paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet || 2.1.10.20 ||

Samhita : 2

Adhyaya :   10

Shloka :   20

निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।। ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ।। २१।।
niḥśvāsocchvasitānāṃ ca sarveṣāmeva dehinām || brahmaviṣṇuharāṇāṃ ca gaṃdharvoragarakṣasām || 21||

Samhita : 2

Adhyaya :   10

Shloka :   21

एकविंशसहस्राणि शतैः षड्भिश्शतानि च।। अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ।। २२।।
ekaviṃśasahasrāṇi śataiḥ ṣaḍbhiśśatāni ca|| ahorātrāṇi coktāni pramāṇaṃ surasattamau || 22||

Samhita : 2

Adhyaya :   10

Shloka :   22

षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ।। घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ।। २३।।
ṣaḍbhicchavāsaniśvāsaiḥ palamekaṃ pravartitam || ghaṭī ṣaṣṭi palāḥ proktā sā ṣaṣṭyā ca dinaṃ niśā || 23||

Samhita : 2

Adhyaya :   10

Shloka :   23

निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ।। सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ।। २४ ।।
niśvāsocchvāsitānāṃ ca parisaṃkhyā na vidyate || sadāśivasamutthānametasmātso'kṣayaḥ smṛtaḥ || 24 ||

Samhita : 2

Adhyaya :   10

Shloka :   24

इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।। तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ।। २५।।
itthaṃ rūpaṃ tvayā tāvadrakṣaṇīyaṃ mamājñayā || tāvatsṛṣṭeśca kāryaṃ vai kartavyaṃ vividhairguṇaiḥ || 25||

Samhita : 2

Adhyaya :   10

Shloka :   25

ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः।। प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ।। २६ ।।
ityākarṇya vacaśśaṃbhormayā ca bhagavānhariḥ|| praṇipatya ca viśveśaṃ prāha maṃdataraṃ vaśī || 26 ||

Samhita : 2

Adhyaya :   10

Shloka :   26

विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ।। सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ।। २७ ।।
śaṃkara śrūyatāmetatkṛpāsiṃdho jagatpate || sarvametatkariṣyāmi bhavadājñāvaśānugaḥ || 27 ||

Samhita : 2

Adhyaya :   10

Shloka :   27

मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ।। भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ।। २८ ।।
mama dhyeyassadā tvaṃ ca bhaviṣyasi na cānyathā || bhavatassarvasāmarthyaṃ labdhaṃ caiva purā mayā || 28 ||

Samhita : 2

Adhyaya :   10

Shloka :   28

क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ।। चेतसो दूरतो नैव निर्गच्छतु कदाचन ।। २९ ।।
kṣaṇamātramapi svāmiṃstava dhyānaṃ paraṃ mama || cetaso dūrato naiva nirgacchatu kadācana || 29 ||

Samhita : 2

Adhyaya :   10

Shloka :   29

मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ।। तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ।। 2.1.10.३० ।।
mama bhaktaśca yaḥ svāmiँstava niṃdā kariṣyati || tasya vai niraye vāsaṃ prayaccha niyataṃ dhruvam || 2.1.10.30 ||

Samhita : 2

Adhyaya :   10

Shloka :   30

त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ।। एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ।। ३१ ।।
tvadbhakto yo bhavetsvāminmama priyataro hi saḥ || evaṃ vai yo vijānāti tasya muktirna durlabhā || 31 ||

Samhita : 2

Adhyaya :   10

Shloka :   31

महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ।। कदाचिदगुणश्चैव जायते क्षम्यतामिति ।। ३२ ।।
mahimā ca madīyodya varddhito bhavatā dhruvam || kadācidaguṇaścaiva jāyate kṣamyatāmiti || 32 ||

Samhita : 2

Adhyaya :   10

Shloka :   32

ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ।। उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ।। ३३ ।।
tadā śaṃbhustadīyaṃ hi śrutvā vacanamuttamam || uvāca viṣṇuṃ suprītyā kṣamyā te'guṇatā mayā || 33 ||

Samhita : 2

Adhyaya :   10

Shloka :   33

एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ।। पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ।। ३४।।
evamuktvā hariṃ nau sa karābhyāṃ parameśvaraḥ || pasparśa sakalāṃgeṣu kṛpayā tu kṛpānidhiḥ || 34||

Samhita : 2

Adhyaya :   10

Shloka :   34

आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ।। ददौ वराननेकांश्चावयोर्हितचिकीर्षया।। ३५ ।।
ādiśya vividhāndharmānsarvaduḥkhaharo haraḥ || dadau varānanekāṃścāvayorhitacikīrṣayā|| 35 ||

Samhita : 2

Adhyaya :   10

Shloka :   35

ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ।। दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ।। ३६ ।।
tatassa bhagavāñchaṃbhuḥ kṛpayā bhaktavatsalaḥ || dṛṣṭayā saṃpaśyato śīghraṃ tatraivāṃtaradhīyataḥ || 36 ||

Samhita : 2

Adhyaya :   10

Shloka :   36

तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ।। लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ।। ३७ ।।
tadā prakṛti loke'smiँlliṃgapūjāvidhiḥ smṛtaḥ || liṃge pratiṣṭhitaśśaṃbhurbhuktimuktipradāyakaḥ || 37 ||

Samhita : 2

Adhyaya :   10

Shloka :   37

लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ।। लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ।। ३८ ।।
liṃgavedirmahādevī liṃgaṃ sākṣānmaheśvaraḥ || layanālliṃgamityuktaṃ tatraiva nikhilaṃ jagat || 38 ||

Samhita : 2

Adhyaya :   10

Shloka :   38

यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ।। षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ।। ३९ ।।
yastu laiṃgaṃ paṭhennityamākhyānaṃ liṃgasannidhau || ṣaṇmāsācchivarūpo vai nātra kāryā vicāraṇā || 39 ||

Samhita : 2

Adhyaya :   10

Shloka :   39

यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ।। तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ।। 2.1.10.४० ।।
yastu liṃgasamīpe tu kāryaṃ kiṃcitkaroti ca || tasya puṇyaphalaṃ vaktuṃ na śaknomi mahāmune || 2.1.10.40 ||

Samhita : 2

Adhyaya :   10

Shloka :   40

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne parama śivatattvavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

Samhita : 2

Adhyaya :   10

Shloka :   41

परमेश्वर उवाच ।।
अन्यच्छृणु हरे विष्णो शासनं मम सुव्रत।। सदा सर्वेषु लोकेषु मान्यः पूज्यो भविष्यसि।। १ ।।
anyacchṛṇu hare viṣṇo śāsanaṃ mama suvrata|| sadā sarveṣu lokeṣu mānyaḥ pūjyo bhaviṣyasi|| 1 ||

Samhita : 2

Adhyaya :   10

Shloka :   1

ब्रह्मणा निर्मिते लोके यदा दुखं प्रजायते ।। तदा त्वं सर्वदुःखानां नाशाय तत्परो भव ।। २ ।।
brahmaṇā nirmite loke yadā dukhaṃ prajāyate || tadā tvaṃ sarvaduḥkhānāṃ nāśāya tatparo bhava || 2 ||

Samhita : 2

Adhyaya :   10

Shloka :   2

सहायं ते करिष्यामि सर्वकार्ये च दुस्सहे ।। तव शत्रून्हनिष्यामि दुस्साध्यान्परमोत्कटान् ।। ३ ।।
sahāyaṃ te kariṣyāmi sarvakārye ca dussahe || tava śatrūnhaniṣyāmi dussādhyānparamotkaṭān || 3 ||

Samhita : 2

Adhyaya :   10

Shloka :   3

विविधानवतारांश्च गृहीत्वा कीर्तिमुत्तमाम् ।। विस्तारय हरे लोके तारणाय परो भव ।। ४ ।।
vividhānavatārāṃśca gṛhītvā kīrtimuttamām || vistāraya hare loke tāraṇāya paro bhava || 4 ||

Samhita : 2

Adhyaya :   10

Shloka :   4

गुणरूपो ह्ययं रुद्रो ह्यनेन वपुषा सदा ।। कार्यं करिष्ये लोकानां तवाशक्यं न संशयः ।। ५ ।।
guṇarūpo hyayaṃ rudro hyanena vapuṣā sadā || kāryaṃ kariṣye lokānāṃ tavāśakyaṃ na saṃśayaḥ || 5 ||

Samhita : 2

Adhyaya :   10

Shloka :   5

रुद्रध्येयो भवांश्चैव भवद्ध्येयो हरस्तथा ।। युवयोरन्तरन्नैव तव रुद्रस्य किंचन ।। ६ ।।
rudradhyeyo bhavāṃścaiva bhavaddhyeyo harastathā || yuvayorantarannaiva tava rudrasya kiṃcana || 6 ||

Samhita : 2

Adhyaya :   10

Shloka :   6

वस्तुतश्चापि चैकत्वं वरतोऽपि तथैव च ।। लीलयापि महाविष्णो सत्यं सत्यं न संशयः ।। ७ ।।
vastutaścāpi caikatvaṃ varato'pi tathaiva ca || līlayāpi mahāviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 7 ||

Samhita : 2

Adhyaya :   10

Shloka :   7

रुद्रभक्तो नरो यस्तु तव निंदां करिष्यति ।। तस्य पुण्यं च निखिलं द्रुतं भस्म भविष्यति ।। ८ ।।
rudrabhakto naro yastu tava niṃdāṃ kariṣyati || tasya puṇyaṃ ca nikhilaṃ drutaṃ bhasma bhaviṣyati || 8 ||

Samhita : 2

Adhyaya :   10

Shloka :   8

नरके पतनं तस्य त्वद्द्वेषात्पुरुषोत्तम ।। मदाज्ञया भवेद्विष्णो सत्यं सत्यं न संशयः ।। ९ ।।
narake patanaṃ tasya tvaddveṣātpuruṣottama || madājñayā bhavedviṣṇo satyaṃ satyaṃ na saṃśayaḥ || 9 ||

Samhita : 2

Adhyaya :   10

Shloka :   9

लोकेऽस्मिन्मुक्तिदो नॄणां भुक्तिदश्च विशेषतः ।। ध्येयः पूज्यश्च भक्तानां निग्रहानुग्रहौ कुरु ।। 2.1.10.१० ।।
loke'sminmuktido nṝṇāṃ bhuktidaśca viśeṣataḥ || dhyeyaḥ pūjyaśca bhaktānāṃ nigrahānugrahau kuru || 2.1.10.10 ||

Samhita : 2

Adhyaya :   10

Shloka :   10

इत्युक्त्वा मां च धातारं हस्ते धृत्वा स्वयं हरिम् ।। कथयामास दुःखेषु सहायो भव सर्वदा ।। ११ ।।
ityuktvā māṃ ca dhātāraṃ haste dhṛtvā svayaṃ harim || kathayāmāsa duḥkheṣu sahāyo bhava sarvadā || 11 ||

Samhita : 2

Adhyaya :   10

Shloka :   11

सर्वाध्यक्षश्च सर्वेषु भुक्तिमुक्तिप्रदायकः ।। भव त्वं सर्वथा श्रेष्ठस्सर्वकामप्रसाधकः ।। १२ ।।
sarvādhyakṣaśca sarveṣu bhuktimuktipradāyakaḥ || bhava tvaṃ sarvathā śreṣṭhassarvakāmaprasādhakaḥ || 12 ||

Samhita : 2

Adhyaya :   10

Shloka :   12

सर्वेषां प्राणरूपश्च भव त्वं च ममाज्ञया ।। संकटे भजनीयो हि स रुद्रो मत्तनुर्हरे ।। १३ ।।
sarveṣāṃ prāṇarūpaśca bhava tvaṃ ca mamājñayā || saṃkaṭe bhajanīyo hi sa rudro mattanurhare || 13 ||

Samhita : 2

Adhyaya :   10

Shloka :   13

त्वां यस्समाश्रितो नूनं मामेव स समाश्रितः।। अंतरं यश्च जानाति निरये पतति ध्रुवम् ।। १४ ।।
tvāṃ yassamāśrito nūnaṃ māmeva sa samāśritaḥ|| aṃtaraṃ yaśca jānāti niraye patati dhruvam || 14 ||

Samhita : 2

Adhyaya :   10

Shloka :   14

आयुर्बलं शृणुष्वाद्य त्रिदेवानां विशेषतः ।। संदेहोऽत्र न कर्त्तव्यो ब्रह्मविष्णु हरात्मनाम् ।। १५ ।।
āyurbalaṃ śṛṇuṣvādya tridevānāṃ viśeṣataḥ || saṃdeho'tra na karttavyo brahmaviṣṇu harātmanām || 15 ||

Samhita : 2

Adhyaya :   10

Shloka :   15

चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ।। रात्रिश्च तावती तस्य मानमेतत्क्रमेण ह ।। १६ ।।
caturyugasahasrāṇi brahmaṇo dinamucyate || rātriśca tāvatī tasya mānametatkrameṇa ha || 16 ||

Samhita : 2

Adhyaya :   10

Shloka :   16

तेषां त्रिंशद्दिनेर्मासो द्वादशैस्तैश्च वत्सरः।। शतवर्षप्रमाणेन ब्रह्मायुः परिकीर्तितम्।। १७।।
teṣāṃ triṃśaddinermāso dvādaśaistaiśca vatsaraḥ|| śatavarṣapramāṇena brahmāyuḥ parikīrtitam|| 17||

Samhita : 2

Adhyaya :   10

Shloka :   17

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते ।। सोऽपि वर्षशतं यावदात्ममानेन जीवति।। १८।।
brahmaṇo varṣamātreṇa dinaṃ vaiṣṇavamucyate || so'pi varṣaśataṃ yāvadātmamānena jīvati|| 18||

Samhita : 2

Adhyaya :   10

Shloka :   18

वैष्णवेन तु वर्षेण दिनं रौद्रं भवेद्ध्रुवम्।। हरो वर्षशते याते नररूपेण संस्थितः।। १९।।
vaiṣṇavena tu varṣeṇa dinaṃ raudraṃ bhaveddhruvam|| haro varṣaśate yāte nararūpeṇa saṃsthitaḥ|| 19||

Samhita : 2

Adhyaya :   10

Shloka :   19

यावदुच्छ्वसितं वक्त्रे सदाशिवसमुद्भवम् ।। पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ।। 2.1.10.२० ।।
yāvaducchvasitaṃ vaktre sadāśivasamudbhavam || paścācchaktiṃ samabhyeti yāvanniśvasitaṃ bhavet || 2.1.10.20 ||

Samhita : 2

Adhyaya :   10

Shloka :   20

निःश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम् ।। ब्रह्मविष्णुहराणां च गंधर्वोरगरक्षसाम् ।। २१।।
niḥśvāsocchvasitānāṃ ca sarveṣāmeva dehinām || brahmaviṣṇuharāṇāṃ ca gaṃdharvoragarakṣasām || 21||

Samhita : 2

Adhyaya :   10

Shloka :   21

एकविंशसहस्राणि शतैः षड्भिश्शतानि च।। अहोरात्राणि चोक्तानि प्रमाणं सुरसत्तमौ ।। २२।।
ekaviṃśasahasrāṇi śataiḥ ṣaḍbhiśśatāni ca|| ahorātrāṇi coktāni pramāṇaṃ surasattamau || 22||

Samhita : 2

Adhyaya :   10

Shloka :   22

षड्भिच्छवासनिश्वासैः पलमेकं प्रवर्तितम् ।। घटी षष्टि पलाः प्रोक्ता सा षष्ट्या च दिनं निशा ।। २३।।
ṣaḍbhicchavāsaniśvāsaiḥ palamekaṃ pravartitam || ghaṭī ṣaṣṭi palāḥ proktā sā ṣaṣṭyā ca dinaṃ niśā || 23||

Samhita : 2

Adhyaya :   10

Shloka :   23

निश्वासोच्छ्वासितानां च परिसंख्या न विद्यते ।। सदाशिवसमुत्थानमेतस्मात्सोऽक्षयः स्मृतः ।। २४ ।।
niśvāsocchvāsitānāṃ ca parisaṃkhyā na vidyate || sadāśivasamutthānametasmātso'kṣayaḥ smṛtaḥ || 24 ||

Samhita : 2

Adhyaya :   10

Shloka :   24

इत्थं रूपं त्वया तावद्रक्षणीयं ममाज्ञया ।। तावत्सृष्टेश्च कार्यं वै कर्तव्यं विविधैर्गुणैः ।। २५।।
itthaṃ rūpaṃ tvayā tāvadrakṣaṇīyaṃ mamājñayā || tāvatsṛṣṭeśca kāryaṃ vai kartavyaṃ vividhairguṇaiḥ || 25||

Samhita : 2

Adhyaya :   10

Shloka :   25

ब्रह्मोवाच।।
इत्याकर्ण्य वचश्शंभोर्मया च भगवान्हरिः।। प्रणिपत्य च विश्वेशं प्राह मंदतरं वशी ।। २६ ।।
ityākarṇya vacaśśaṃbhormayā ca bhagavānhariḥ|| praṇipatya ca viśveśaṃ prāha maṃdataraṃ vaśī || 26 ||

Samhita : 2

Adhyaya :   10

Shloka :   26

विष्णुरुवाच ।।
शंकर श्रूयतामेतत्कृपासिंधो जगत्पते ।। सर्वमेतत्करिष्यामि भवदाज्ञावशानुगः ।। २७ ।।
śaṃkara śrūyatāmetatkṛpāsiṃdho jagatpate || sarvametatkariṣyāmi bhavadājñāvaśānugaḥ || 27 ||

Samhita : 2

Adhyaya :   10

Shloka :   27

मम ध्येयस्सदा त्वं च भविष्यसि न चान्यथा ।। भवतस्सर्वसामर्थ्यं लब्धं चैव पुरा मया ।। २८ ।।
mama dhyeyassadā tvaṃ ca bhaviṣyasi na cānyathā || bhavatassarvasāmarthyaṃ labdhaṃ caiva purā mayā || 28 ||

Samhita : 2

Adhyaya :   10

Shloka :   28

क्षणमात्रमपि स्वामिंस्तव ध्यानं परं मम ।। चेतसो दूरतो नैव निर्गच्छतु कदाचन ।। २९ ।।
kṣaṇamātramapi svāmiṃstava dhyānaṃ paraṃ mama || cetaso dūrato naiva nirgacchatu kadācana || 29 ||

Samhita : 2

Adhyaya :   10

Shloka :   29

मम भक्तश्च यः स्वामिँस्तव निंदा करिष्यति ।। तस्य वै निरये वासं प्रयच्छ नियतं ध्रुवम् ।। 2.1.10.३० ।।
mama bhaktaśca yaḥ svāmiँstava niṃdā kariṣyati || tasya vai niraye vāsaṃ prayaccha niyataṃ dhruvam || 2.1.10.30 ||

Samhita : 2

Adhyaya :   10

Shloka :   30

त्वद्भक्तो यो भवेत्स्वामिन्मम प्रियतरो हि सः ।। एवं वै यो विजानाति तस्य मुक्तिर्न दुर्लभा ।। ३१ ।।
tvadbhakto yo bhavetsvāminmama priyataro hi saḥ || evaṃ vai yo vijānāti tasya muktirna durlabhā || 31 ||

Samhita : 2

Adhyaya :   10

Shloka :   31

महिमा च मदीयोद्य वर्द्धितो भवता ध्रुवम् ।। कदाचिदगुणश्चैव जायते क्षम्यतामिति ।। ३२ ।।
mahimā ca madīyodya varddhito bhavatā dhruvam || kadācidaguṇaścaiva jāyate kṣamyatāmiti || 32 ||

Samhita : 2

Adhyaya :   10

Shloka :   32

ब्रह्मोवाच ।।
तदा शंभुस्तदीयं हि श्रुत्वा वचनमुत्तमम् ।। उवाच विष्णुं सुप्रीत्या क्षम्या तेऽगुणता मया ।। ३३ ।।
tadā śaṃbhustadīyaṃ hi śrutvā vacanamuttamam || uvāca viṣṇuṃ suprītyā kṣamyā te'guṇatā mayā || 33 ||

Samhita : 2

Adhyaya :   10

Shloka :   33

एवमुक्त्वा हरिं नौ स कराभ्यां परमेश्वरः ।। पस्पर्श सकलांगेषु कृपया तु कृपानिधिः ।। ३४।।
evamuktvā hariṃ nau sa karābhyāṃ parameśvaraḥ || pasparśa sakalāṃgeṣu kṛpayā tu kṛpānidhiḥ || 34||

Samhita : 2

Adhyaya :   10

Shloka :   34

आदिश्य विविधान्धर्मान्सर्वदुःखहरो हरः ।। ददौ वराननेकांश्चावयोर्हितचिकीर्षया।। ३५ ।।
ādiśya vividhāndharmānsarvaduḥkhaharo haraḥ || dadau varānanekāṃścāvayorhitacikīrṣayā|| 35 ||

Samhita : 2

Adhyaya :   10

Shloka :   35

ततस्स भगवाञ्छंभुः कृपया भक्तवत्सलः ।। दृष्टया संपश्यतो शीघ्रं तत्रैवांतरधीयतः ।। ३६ ।।
tatassa bhagavāñchaṃbhuḥ kṛpayā bhaktavatsalaḥ || dṛṣṭayā saṃpaśyato śīghraṃ tatraivāṃtaradhīyataḥ || 36 ||

Samhita : 2

Adhyaya :   10

Shloka :   36

तदा प्रकृति लोकेऽस्मिँल्लिंगपूजाविधिः स्मृतः ।। लिंगे प्रतिष्ठितश्शंभुर्भुक्तिमुक्तिप्रदायकः ।। ३७ ।।
tadā prakṛti loke'smiँlliṃgapūjāvidhiḥ smṛtaḥ || liṃge pratiṣṭhitaśśaṃbhurbhuktimuktipradāyakaḥ || 37 ||

Samhita : 2

Adhyaya :   10

Shloka :   37

लिंगवेदिर्महादेवी लिंगं साक्षान्महेश्वरः ।। लयनाल्लिंगमित्युक्तं तत्रैव निखिलं जगत् ।। ३८ ।।
liṃgavedirmahādevī liṃgaṃ sākṣānmaheśvaraḥ || layanālliṃgamityuktaṃ tatraiva nikhilaṃ jagat || 38 ||

Samhita : 2

Adhyaya :   10

Shloka :   38

यस्तु लैंगं पठेन्नित्यमाख्यानं लिंगसन्निधौ ।। षण्मासाच्छिवरूपो वै नात्र कार्या विचारणा ।। ३९ ।।
yastu laiṃgaṃ paṭhennityamākhyānaṃ liṃgasannidhau || ṣaṇmāsācchivarūpo vai nātra kāryā vicāraṇā || 39 ||

Samhita : 2

Adhyaya :   10

Shloka :   39

यस्तु लिंगसमीपे तु कार्यं किंचित्करोति च ।। तस्य पुण्यफलं वक्तुं न शक्नोमि महामुने ।। 2.1.10.४० ।।
yastu liṃgasamīpe tu kāryaṃ kiṃcitkaroti ca || tasya puṇyaphalaṃ vaktuṃ na śaknomi mahāmune || 2.1.10.40 ||

Samhita : 2

Adhyaya :   10

Shloka :   40

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने परम शिवतत्त्ववर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne parama śivatattvavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

Samhita : 2

Adhyaya :   10

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In