| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
sūtasūta mahābhāga vyāsaśiṣya namostu te .. śrāvitādyādbhutā śaivakathā paramapāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह॥ २॥
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha.. 2..
ब्रह्मनारदसंवादमनुसृत्य दयानिधे॥ शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥
brahmanāradasaṃvādamanusṛtya dayānidhe.. śivārcanavidhiṃ brūhi yena tuṣṭo bhavecchivaḥ .. 3..
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः॥ कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४ ॥
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā pūjyate śivaḥ.. kathaṃ kāryaṃ ca tad brūhi yathā vyāsamukhācchrutam .. 4 ..
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्॥ उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥ ५ ॥
tacchrutvā vacanaṃ teṣāṃ śarmadaṃ śrutisaṃmatam.. uvāca sakalaṃ prītyā muni praśnānusārataḥ .. 5 ..
सूत उवाच ।।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ॥ तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥
sādhu pṛṣṭaṃ bhavadbhiśca tadrahasyaṃ munīśvarāḥ .. tadahaṃ kathayāmyadya yathābuddhi yathāśrutam .. 6 ..
भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा॥ पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥
bhavadbhiḥ pṛcchayate tadvattathā vyāsena vai purā.. pṛṣṭaṃ sanatkumārāya tacchrutaṃ hyupamanyunā .. 7..
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ॥ मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८ ॥
tato vyāsena vai śrutvā śivapūjādikaṃ ca yat .. mahyaṃ ca pāṭhitaṃ tena lokānāṃ hitakāmyayā .. 8 ..
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ॥ तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा॥ ९॥
tacchrutaṃ caiva kṛṣṇena hyupamanyormahātmanaḥ .. tadahaṃ kathayiṣyāmi yathā brahmāvadatpurā.. 9..
शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ॥ वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ 2.1.11.१०॥
śṛṇu nārada vakṣyāmi saṃkṣepālliṃgapūjanam .. vaktuṃ varṣaśatenāpi na śakyaṃ vistarānmune .. 2.1.11.10..
एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ॥ पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥
evaṃ tu śāṃkaraṃ rūpaṃ mukhaṃ svacchaṃ sanātanam .. pūjayetparayā bhaktyā sarvakāmaphalāptaye .. 11..
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ॥ पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥
dāridryaṃ rogaduḥkhaṃ ca pīḍanaṃ śatrusaṃbhavam .. pāpaṃ caturvidhaṃ tāvadyāvannārcayate śivam .. 12..
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ॥ संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥
sampūjite śive deve sarvaduḥkhaṃ vilīyate .. saṃpadyate sukhaṃ sarvaṃ paścānmuktiravāpyate .. 13..
ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ॥ तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४॥
ye vai mānuṣyamāśritya mukhyaṃ saṃtānatassukham .. tena pūjyo mahādevaḥ sarvakāryārthasādhakaḥ .. 14..
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ॥ शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये॥ १५॥
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca vidhivatkramāt .. śaṃkarārcāṃ prakurvaṃtu sarvakāmārthasiddhaye.. 15..
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके॥ गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ॥ १६॥
prātaḥkāle samutthāya muhūrte brahmasaṃjñake.. gurośca smaraṇaṃ kṛtvā śaṃbhoścaiva tathā punaḥ .. 16..
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ॥ ममापि निर्जराणां वै मुन्यादीनां तथा मुने।१७॥
tīrthānāṃ smaraṇaṃ kṛtvā dhyānaṃ caiva harerapi .. mamāpi nirjarāṇāṃ vai munyādīnāṃ tathā mune.17..
ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ॥ ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८ ॥
tataḥ stotraṃ śubhaṃ nāma gṛhṇīyādvidhipūrvakam .. tatotthāya malotsargaṃ dakṣiṇasyāṃ careddiśi .. 18 ..
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ॥ तदेव कथयाम्यद्य शृण्वाधाय मनो मुने॥ १९॥
ekānte tu vidhiṃ kuryānmalotsargassa yacchrutam .. tadeva kathayāmyadya śṛṇvādhāya mano mune.. 19..
शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ॥ क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ॥ 2.1.11.२०॥
śuddhāṃ mṛdaṃ dvijo lipyātpaṃcavāraṃ viśuddhaye .. kṣatriyaśca caturvāraṃ vaiśyo varatrayaṃ tathā .. 2.1.11.20..
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ॥ गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ॥ २१ ॥
śūdro dvivāraṃ ca mṛdaṃ gṛhṇīyādvidhiśuddhaye .. gude vātha sakṛlliṃge vāramekaṃ prayatnataḥ .. 21 ..
दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ॥ प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥ २२ ॥
daśavāraṃ vāmahaste saptavāraṃ dvayostathā .. pratyekampādayostāta trivāraṃ karayoḥ punaḥ .. 22 ..
स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्॥ हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३॥
strībhiśca śūdravatkāryaṃ mṛdāgrahaṇamuttamam.. hastau pādau ca prakṣālya pūrvavanmṛdamāharet .. 23..
दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४॥
daṃtakāṣṭhaṃ tataḥ kuryātsvavarṇakramato naraḥ .. 24..
विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः॥ एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ॥ २५॥
vipraḥ kuryāddaṃtakāṣṭhaṃ dvādaśāṃgulamānataḥ.. ekādaśāṃgulaṃ rājā vaiśyaḥ kuryāddaśāṃgulam .. 25..
शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ॥ कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ॥ २६॥
śūdro navāgulaṃ kuryāditi mānamidaṃ smṛtam .. kāladoṣaṃ vicāryyaiva manudṛṣṭaṃ vivarjayet .. 26..
षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्॥ तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७ ॥
ṣaṣṭyādyāmāśca navamī vratamastaṃ raverdinam.. tathā śrāddhadinaṃ tāta niṣiddhaṃ radadhāvane .. 27 ..
स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ॥ देशकालविशेषेण स्नानं कार्यं समंत्रकम् ॥ २८ ॥
snānaṃ tu vidhivatkāryaṃ tīrthādiṣu krameṇa tu .. deśakālaviśeṣeṇa snānaṃ kāryaṃ samaṃtrakam .. 28 ..
आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ॥ एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ॥ २९ ॥
ācamya prathamaṃ tatra dhautavastreṇa cādharet .. ekānte susthale sthitvā saṃdhyāvidhimathācaret .. 29 ..
यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ॥ मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ 2.1.11.३०॥
yathāyogyaṃ vidhiṃ kṛtvā pūjāvidhimathārabhet .. manastu susthiraṃ kṛtvā pūjāgāraṃ praviśya ca .. 2.1.11.30..
पूजाविधिं समादाय स्वासने ह्युपविश्य वै ॥ न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्॥ ३१॥
pūjāvidhiṃ samādāya svāsane hyupaviśya vai .. nyāsādikaṃ vidhāyādau pūjayetkramaśo haram.. 31..
प्रथमं च गणाधीशं द्वारपालांस्तथैव च ॥ दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२ ॥
prathamaṃ ca gaṇādhīśaṃ dvārapālāṃstathaiva ca .. dikpālāṃśca susaṃpūjya paścātpīṭhaṃ prakalpayet .. 32 ..
अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ॥ उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ॥ ३३॥
atha vā'ṣṭadalaṃ kṛtvā pūjādravyaṃ samīpataḥ .. upaviśya tatastatra upaveśya śivam prabhum .. 33..
आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ॥ प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४ ॥
ācamanatrayaṃ kṛtvā prakṣālya ca punaḥ karau .. prāṇāyāmatrayaṃ kṛtvā madhye dhyāyecca tryambakam .. 34 ..
पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ॥ सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५ ॥
paṃcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham .. sarvābharaṇasaṃyuktaṃ vyāghracarmottarīyakam .. 35 ..
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ॥ शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६॥
tasya sārūpyatāṃ smṛtvā dahetpāpaṃ narassadā .. śivaṃ tataḥ samutthāpya pūjayetparameśvaram .. 36..
देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ॥ सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्॥ ३७॥
dehaśuddhiṃ tataḥ kṛtvā mūla maṃtraṃ nyasetkramāt .. sarvatra praṇavenaiva ṣaḍaṃganyāsamācaret.. 37..
कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ॥ पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्॥ ३८॥
kṛtvā hṛdi prayogaṃ ca tataḥ pūjāṃ samārabhet .. pādyārghācamanārthaṃ ca pātrāṇi ca prakalpayet.. 38..
स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि॥ दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९॥
sthāpayedvividhānkuṃbhānnava dhīmānyathāvidhi.. darbhairācchādya taireva saṃsthāpyābhyukṣya vāriṇā .. 39..
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्॥ प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ 2.1.11.४०॥
teṣu teṣu ca sarveṣu kṣipettoyaṃ suśītalam.. praṇavena kṣipetteṣu dravyāṇyālokya buddhimān .. 2.1.11.40..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातीकं कोलकर्पूरवटमूल तमालकम् ॥ ४१॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet .. jātīkaṃ kolakarpūravaṭamūla tamālakam .. 41..
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥ एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२॥
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake .. etatsarveṣu pātreṣu dāpayeccandanānvitam .. 42..
पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ॥ गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्॥ ४३॥
pārśvayordevadevasya naṃdīśaṃ tu samarcayet .. gaṃdhairdhūpaistathā dīpairvividhaiḥ pūjayecchivam.. 43..
लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ॥ यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ॥ ४४॥
liṃgaśuddhiṃ tataḥ kṛtvā mudā yukto narastadā .. yathocitaṃ tu maṃtraughaiḥ praṇavādirnamoṃtakaiḥ .. 44..
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ॥ तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५ ॥
kalpayedāsanaṃ svastipadmādi praṇavena tu .. tasmātpūrvadiśaṃ sākṣādaṇimāmayamakṣaram .. 45 ..
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च॥ ४६॥
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā .. prāptiścaivottaraṃ patraṃ prākāmyaṃ pāvakasya ca.. 46..
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे॥ सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७ ॥
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare.. sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate .. 47 ..
सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्॥ धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८ ॥
somasyādhastathā sūryastasyādhaḥ pāvakastvayam.. dharmādīnapi tasyādho bhavataḥ kalpayet kramāt .. 48 ..
अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ॥ सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥ ४९ ॥
avyaktādi caturdikṣu somasyāṃte guṇatrayam .. sadyojātaṃ pravakṣyāmītyāvāhya parameśvaram .. 49 ..
वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ॥ सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ 2.1.11.५० ॥
vāmadevena maṃtreṇa tiṣṭheccaivāsanopari .. sānnidhyaṃ rudragāyatryā aghoreṇa nirodhayet .. 2.1.11.50 ..
ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्॥ पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्॥ ५१॥
īśānaṃ sarvavidyānāmiti maṃtreṇa pūjayet.. pādyamācanīyaṃ ca vidhāyārghyaṃ pradāpayet.. 51..
स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ॥ पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च॥ ॥ ५२॥
sthāpayedvidhinā rudraṃ gaṃdhacaṃdanavāriṇā .. pañcāgavyavidhānena gṛhyapātre'bhimaṃtrya ca.. .. 52..
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ॥ दध्ना च मधुना चैव तथा चेक्षुरसेन तु॥ ५३॥
praṇavenaiva gavyena snāpayetpayasā ca tam .. dadhnā ca madhunā caiva tathā cekṣurasena tu.. 53..
घृतेन तु यथा पूज्य सर्वकामहितावहम् ॥ पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्॥ ५४ ॥
ghṛtena tu yathā pūjya sarvakāmahitāvaham .. puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet.. 54 ..
पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ॥ शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५॥ ।
pavitrajalabhāṇḍeṣu maṃtraiḥ toyaṃ kṣipettataḥ .. śuddhīkṛtya yathānyāyaṃ sitavastreṇa sādhakaḥ .. 55.. .
तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ॥ तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ॥ ५६ ॥
tāvaddūraṃ na kartavyaṃ na yāvaccandanaṃ kṣipet .. taṃdulaissundaraistatra pūjayecchaṃkarammudā .. 56 ..
कुशापामार्गकर्पूर जातिचंपकपाटलैः ॥ करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७॥
kuśāpāmārgakarpūra jāticaṃpakapāṭalaiḥ .. karavīraissitaiścaiva mallikākamalotpalaiḥ .. 57..
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ॥ जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥ ५८ ॥
apūrvapuṣpairvividhaiścandanādyaistathaiva ca .. jalena jaladhārāñca kalpayetparameśvare .. 58 ..
पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ॥ मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९ ॥
pātraiśca vividhairdevaṃ snāpayecca maheśvaram .. maṃtrapūrvaṃ prakartavyā pūjā sarvaphalapradā .. 59 ..
मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ॥ प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ 2.1.11.६० ॥
maṃtrām̐śca tubhyaṃ tām̐stāta sarvakāmārthasiddhaye .. pravakṣyāmi samāsena sāvadhānatayā śṛṇu .. 2.1.11.60 ..
पाठयमानेन मंत्रेण तथा वाङ्मयकेन च॥ रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥ ६१॥
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca.. rudreṇa nīlarudreṇa suśuklena subhena ca .. 61..
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ॥ शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ॥ ६२ ॥
hotāreṇa tathā śīrṣṇā śubhenātharvaṇena ca .. śāṃtyā vātha punaśśāṃtyāmāruṇenāruṇena ca .. 62 ..
रथांतरेण पुष्पेण सूक्तेन युक्तेन च ॥ मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ॥ ६४ ॥
rathāṃtareṇa puṣpeṇa sūktena yuktena ca .. mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca .. 64 ..
जलधाराः सहस्रेण शतेनैकोत्तरेण वा ॥ कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५ ॥
jaladhārāḥ sahasreṇa śatenaikottareṇa vā .. kartavyā vedamārgeṇa nāmabhirvātha vā punaḥ .. 65 ..
ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ॥ दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६ ॥
tataścaṃdanapuṣpādi ropaṇīyaṃ śivopari .. dāpayetpraṇavenaiva mukhavāsādikaṃ tathā .. 66 ..
ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ॥ कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७ ॥
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣayam .. kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param .. 67 ..
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ॥ वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ॥ ६८ ॥
brahmendropendraviṣṇvādyairapi devairagocaram .. vedavidbhirhi vedāṃte tvagocara miti smṛtam .. 68 ..
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ॥ ६९ ॥
ādimadhyāntarahitaṃ bheṣajaṃ sarvarogiṇām .. śivatattvamiti khyātaṃ śivaliṃgaṃ vyavasthitam .. 69 ..
प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ॥ धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ 2.1.11.७० ॥
praṇavenaiva maṃtreṇa pūjayelliṃgamūrddhani .. dhūpairdīpaiśca naivaidyaistāmbūlaiḥ sundaraistathā .. 2.1.11.70 ..
नीराजनेन रम्येण यथोक्तविधिना ततः ॥ नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ॥ ७१ ॥
nīrājanena ramyeṇa yathoktavidhinā tataḥ .. namaskāraiḥ stavaiścānyairmaṃtrairnānāvidhairapi .. 71 ..
अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ॥ प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२॥
arghyaṃ dattvā tu puṣpāṇi pādayossuvikīrya ca .. praṇipatya ca deveśamātmanārādhayecchivam .. 72..
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ॥ प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ॥ ७३ ॥
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ .. prārthayetpunarīśānaṃ maṃtreṇānena śaṃkaram .. 73 ..
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ॥ कृतं तदस्तु सफलं कृपया तव शंकर ॥ ७४॥
ajñānādyadi vā jñānājjapapūjādikaṃ mayā .. kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara .. 74..
पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ॥ स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ॥ ७५॥
paṭhitvaivaṃ ca puṣpāṇi śivopari mudā nyaset .. svastyayanaṃ tataḥ kṛtvā hyāśiṣo vividhāstathā .. 75..
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ॥ नमस्कारं ततः क्षांतिं पुनराचमनाय च ॥ ७६
mārjanaṃ tu tataḥ kāryaṃ śivasyopari vai punaḥ .. namaskāraṃ tataḥ kṣāṃtiṃ punarācamanāya ca .. 76
अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ॥ प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७॥
aghoccāraṇamuccārya namaskāraṃ prakalpayet .. prārthayecca punastatra sarvabhāvasamanvitaḥ .. 77..
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८॥
śive bhaktiśśive bhaktiśśive bhaktirbhave bhave .. anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama .. 78..
इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ॥ पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९ ॥
iti saṃprārthya deveśaṃ sarvasiddhipradāyakam .. pūjayetparayā bhaktyā galanādairviśeṣataḥ .. 79 ..
नमस्कारं ततः कृत्वा परिवारगणैस्सह ॥ प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ 2.1.11.८० ॥
namaskāraṃ tataḥ kṛtvā parivāragaṇaissaha .. praharṣamatulaṃ labdhvā kāryaṃ kuryādyathāsukham .. 2.1.11.80 ..
एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ॥ तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१ ॥
evaṃ yaḥ pūjayennityaṃ śivabhaktiparāyaṇaḥ .. tasya vai sakalā siddhirjāyate tu pade pade .. 81 ..
वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ॥ रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२ ॥
vāgmī sa jāyate tasya manobhī ṣṭaphalaṃ dhruvam .. rogaṃ duḥkhaṃ ca śokaṃ ca hyudvegaṃ kṛtrimaṃ tathā .. 82 ..
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ॥ तद्दुःखं नाश यत्येव शिवः शिवकरः परः ॥ ८३॥
kauṭilyaṃ ca garaṃ caiva yadyaduḥkhamupasthitam .. tadduḥkhaṃ nāśa yatyeva śivaḥ śivakaraḥ paraḥ .. 83..
कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ॥ वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ॥ ८४॥
kalyāṇaṃ jāyate tasya śuklapakṣe yathā śaśī .. varddhate sadguṇastatra dhruvaṃ śaṃkarapūjanāt .. 84..
इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ॥ अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५ ॥
iti pūjāvidhiśśaṃbhoḥ proktaste munisattama .. ataḥ paraṃ ca śuśrūṣuḥ kiṃ praṣṭāsi ca nārada .. 85 ..
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇano nāmaikādaśo'dhyāyaḥ .. 11 ..
ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
sūtasūta mahābhāga vyāsaśiṣya namostu te .. śrāvitādyādbhutā śaivakathā paramapāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह॥ २॥
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha.. 2..
ब्रह्मनारदसंवादमनुसृत्य दयानिधे॥ शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥ ३॥
brahmanāradasaṃvādamanusṛtya dayānidhe.. śivārcanavidhiṃ brūhi yena tuṣṭo bhavecchivaḥ .. 3..
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः॥ कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥ ४ ॥
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā pūjyate śivaḥ.. kathaṃ kāryaṃ ca tad brūhi yathā vyāsamukhācchrutam .. 4 ..
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्॥ उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥ ५ ॥
tacchrutvā vacanaṃ teṣāṃ śarmadaṃ śrutisaṃmatam.. uvāca sakalaṃ prītyā muni praśnānusārataḥ .. 5 ..
सूत उवाच ।।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ॥ तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥ ६ ॥
sādhu pṛṣṭaṃ bhavadbhiśca tadrahasyaṃ munīśvarāḥ .. tadahaṃ kathayāmyadya yathābuddhi yathāśrutam .. 6 ..
भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा॥ पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥ ७॥
bhavadbhiḥ pṛcchayate tadvattathā vyāsena vai purā.. pṛṣṭaṃ sanatkumārāya tacchrutaṃ hyupamanyunā .. 7..
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ॥ मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥ ८ ॥
tato vyāsena vai śrutvā śivapūjādikaṃ ca yat .. mahyaṃ ca pāṭhitaṃ tena lokānāṃ hitakāmyayā .. 8 ..
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ॥ तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा॥ ९॥
tacchrutaṃ caiva kṛṣṇena hyupamanyormahātmanaḥ .. tadahaṃ kathayiṣyāmi yathā brahmāvadatpurā.. 9..
शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ॥ वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥ 2.1.11.१०॥
śṛṇu nārada vakṣyāmi saṃkṣepālliṃgapūjanam .. vaktuṃ varṣaśatenāpi na śakyaṃ vistarānmune .. 2.1.11.10..
एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ॥ पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥ ११॥
evaṃ tu śāṃkaraṃ rūpaṃ mukhaṃ svacchaṃ sanātanam .. pūjayetparayā bhaktyā sarvakāmaphalāptaye .. 11..
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ॥ पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥ १२॥
dāridryaṃ rogaduḥkhaṃ ca pīḍanaṃ śatrusaṃbhavam .. pāpaṃ caturvidhaṃ tāvadyāvannārcayate śivam .. 12..
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ॥ संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥ १३॥
sampūjite śive deve sarvaduḥkhaṃ vilīyate .. saṃpadyate sukhaṃ sarvaṃ paścānmuktiravāpyate .. 13..
ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ॥ तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥ १४॥
ye vai mānuṣyamāśritya mukhyaṃ saṃtānatassukham .. tena pūjyo mahādevaḥ sarvakāryārthasādhakaḥ .. 14..
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ॥ शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये॥ १५॥
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca vidhivatkramāt .. śaṃkarārcāṃ prakurvaṃtu sarvakāmārthasiddhaye.. 15..
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके॥ गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ॥ १६॥
prātaḥkāle samutthāya muhūrte brahmasaṃjñake.. gurośca smaraṇaṃ kṛtvā śaṃbhoścaiva tathā punaḥ .. 16..
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ॥ ममापि निर्जराणां वै मुन्यादीनां तथा मुने।१७॥
tīrthānāṃ smaraṇaṃ kṛtvā dhyānaṃ caiva harerapi .. mamāpi nirjarāṇāṃ vai munyādīnāṃ tathā mune.17..
ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ॥ ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥ १८ ॥
tataḥ stotraṃ śubhaṃ nāma gṛhṇīyādvidhipūrvakam .. tatotthāya malotsargaṃ dakṣiṇasyāṃ careddiśi .. 18 ..
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ॥ तदेव कथयाम्यद्य शृण्वाधाय मनो मुने॥ १९॥
ekānte tu vidhiṃ kuryānmalotsargassa yacchrutam .. tadeva kathayāmyadya śṛṇvādhāya mano mune.. 19..
शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ॥ क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ॥ 2.1.11.२०॥
śuddhāṃ mṛdaṃ dvijo lipyātpaṃcavāraṃ viśuddhaye .. kṣatriyaśca caturvāraṃ vaiśyo varatrayaṃ tathā .. 2.1.11.20..
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ॥ गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ॥ २१ ॥
śūdro dvivāraṃ ca mṛdaṃ gṛhṇīyādvidhiśuddhaye .. gude vātha sakṛlliṃge vāramekaṃ prayatnataḥ .. 21 ..
दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ॥ प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥ २२ ॥
daśavāraṃ vāmahaste saptavāraṃ dvayostathā .. pratyekampādayostāta trivāraṃ karayoḥ punaḥ .. 22 ..
स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्॥ हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥ २३॥
strībhiśca śūdravatkāryaṃ mṛdāgrahaṇamuttamam.. hastau pādau ca prakṣālya pūrvavanmṛdamāharet .. 23..
दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥ २४॥
daṃtakāṣṭhaṃ tataḥ kuryātsvavarṇakramato naraḥ .. 24..
विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः॥ एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ॥ २५॥
vipraḥ kuryāddaṃtakāṣṭhaṃ dvādaśāṃgulamānataḥ.. ekādaśāṃgulaṃ rājā vaiśyaḥ kuryāddaśāṃgulam .. 25..
शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ॥ कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ॥ २६॥
śūdro navāgulaṃ kuryāditi mānamidaṃ smṛtam .. kāladoṣaṃ vicāryyaiva manudṛṣṭaṃ vivarjayet .. 26..
षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्॥ तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥ २७ ॥
ṣaṣṭyādyāmāśca navamī vratamastaṃ raverdinam.. tathā śrāddhadinaṃ tāta niṣiddhaṃ radadhāvane .. 27 ..
स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ॥ देशकालविशेषेण स्नानं कार्यं समंत्रकम् ॥ २८ ॥
snānaṃ tu vidhivatkāryaṃ tīrthādiṣu krameṇa tu .. deśakālaviśeṣeṇa snānaṃ kāryaṃ samaṃtrakam .. 28 ..
आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ॥ एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ॥ २९ ॥
ācamya prathamaṃ tatra dhautavastreṇa cādharet .. ekānte susthale sthitvā saṃdhyāvidhimathācaret .. 29 ..
यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ॥ मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥ 2.1.11.३०॥
yathāyogyaṃ vidhiṃ kṛtvā pūjāvidhimathārabhet .. manastu susthiraṃ kṛtvā pūjāgāraṃ praviśya ca .. 2.1.11.30..
पूजाविधिं समादाय स्वासने ह्युपविश्य वै ॥ न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्॥ ३१॥
pūjāvidhiṃ samādāya svāsane hyupaviśya vai .. nyāsādikaṃ vidhāyādau pūjayetkramaśo haram.. 31..
प्रथमं च गणाधीशं द्वारपालांस्तथैव च ॥ दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ॥ ३२ ॥
prathamaṃ ca gaṇādhīśaṃ dvārapālāṃstathaiva ca .. dikpālāṃśca susaṃpūjya paścātpīṭhaṃ prakalpayet .. 32 ..
अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ॥ उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ॥ ३३॥
atha vā'ṣṭadalaṃ kṛtvā pūjādravyaṃ samīpataḥ .. upaviśya tatastatra upaveśya śivam prabhum .. 33..
आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ॥ प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥ ३४ ॥
ācamanatrayaṃ kṛtvā prakṣālya ca punaḥ karau .. prāṇāyāmatrayaṃ kṛtvā madhye dhyāyecca tryambakam .. 34 ..
पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ॥ सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥ ३५ ॥
paṃcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham .. sarvābharaṇasaṃyuktaṃ vyāghracarmottarīyakam .. 35 ..
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ॥ शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥ ३६॥
tasya sārūpyatāṃ smṛtvā dahetpāpaṃ narassadā .. śivaṃ tataḥ samutthāpya pūjayetparameśvaram .. 36..
देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ॥ सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्॥ ३७॥
dehaśuddhiṃ tataḥ kṛtvā mūla maṃtraṃ nyasetkramāt .. sarvatra praṇavenaiva ṣaḍaṃganyāsamācaret.. 37..
कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ॥ पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्॥ ३८॥
kṛtvā hṛdi prayogaṃ ca tataḥ pūjāṃ samārabhet .. pādyārghācamanārthaṃ ca pātrāṇi ca prakalpayet.. 38..
स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि॥ दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥ ३९॥
sthāpayedvividhānkuṃbhānnava dhīmānyathāvidhi.. darbhairācchādya taireva saṃsthāpyābhyukṣya vāriṇā .. 39..
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्॥ प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥ 2.1.11.४०॥
teṣu teṣu ca sarveṣu kṣipettoyaṃ suśītalam.. praṇavena kṣipetteṣu dravyāṇyālokya buddhimān .. 2.1.11.40..
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ॥ जातीकं कोलकर्पूरवटमूल तमालकम् ॥ ४१॥
uśīraṃ candanaṃ caiva pādye tu parikalpayet .. jātīkaṃ kolakarpūravaṭamūla tamālakam .. 41..
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ॥ एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥ ४२॥
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake .. etatsarveṣu pātreṣu dāpayeccandanānvitam .. 42..
पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ॥ गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्॥ ४३॥
pārśvayordevadevasya naṃdīśaṃ tu samarcayet .. gaṃdhairdhūpaistathā dīpairvividhaiḥ pūjayecchivam.. 43..
लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ॥ यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ॥ ४४॥
liṃgaśuddhiṃ tataḥ kṛtvā mudā yukto narastadā .. yathocitaṃ tu maṃtraughaiḥ praṇavādirnamoṃtakaiḥ .. 44..
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ॥ तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥ ४५ ॥
kalpayedāsanaṃ svastipadmādi praṇavena tu .. tasmātpūrvadiśaṃ sākṣādaṇimāmayamakṣaram .. 45 ..
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ॥ प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च॥ ४६॥
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā .. prāptiścaivottaraṃ patraṃ prākāmyaṃ pāvakasya ca.. 46..
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे॥ सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥ ४७ ॥
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare.. sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate .. 47 ..
सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्॥ धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥ ४८ ॥
somasyādhastathā sūryastasyādhaḥ pāvakastvayam.. dharmādīnapi tasyādho bhavataḥ kalpayet kramāt .. 48 ..
अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ॥ सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥ ४९ ॥
avyaktādi caturdikṣu somasyāṃte guṇatrayam .. sadyojātaṃ pravakṣyāmītyāvāhya parameśvaram .. 49 ..
वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ॥ सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥ 2.1.11.५० ॥
vāmadevena maṃtreṇa tiṣṭheccaivāsanopari .. sānnidhyaṃ rudragāyatryā aghoreṇa nirodhayet .. 2.1.11.50 ..
ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्॥ पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्॥ ५१॥
īśānaṃ sarvavidyānāmiti maṃtreṇa pūjayet.. pādyamācanīyaṃ ca vidhāyārghyaṃ pradāpayet.. 51..
स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ॥ पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च॥ ॥ ५२॥
sthāpayedvidhinā rudraṃ gaṃdhacaṃdanavāriṇā .. pañcāgavyavidhānena gṛhyapātre'bhimaṃtrya ca.. .. 52..
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ॥ दध्ना च मधुना चैव तथा चेक्षुरसेन तु॥ ५३॥
praṇavenaiva gavyena snāpayetpayasā ca tam .. dadhnā ca madhunā caiva tathā cekṣurasena tu.. 53..
घृतेन तु यथा पूज्य सर्वकामहितावहम् ॥ पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्॥ ५४ ॥
ghṛtena tu yathā pūjya sarvakāmahitāvaham .. puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet.. 54 ..
पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ॥ शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥ ५५॥ ।
pavitrajalabhāṇḍeṣu maṃtraiḥ toyaṃ kṣipettataḥ .. śuddhīkṛtya yathānyāyaṃ sitavastreṇa sādhakaḥ .. 55.. .
तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ॥ तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ॥ ५६ ॥
tāvaddūraṃ na kartavyaṃ na yāvaccandanaṃ kṣipet .. taṃdulaissundaraistatra pūjayecchaṃkarammudā .. 56 ..
कुशापामार्गकर्पूर जातिचंपकपाटलैः ॥ करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ॥ ५७॥
kuśāpāmārgakarpūra jāticaṃpakapāṭalaiḥ .. karavīraissitaiścaiva mallikākamalotpalaiḥ .. 57..
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ॥ जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥ ५८ ॥
apūrvapuṣpairvividhaiścandanādyaistathaiva ca .. jalena jaladhārāñca kalpayetparameśvare .. 58 ..
पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ॥ मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥ ५९ ॥
pātraiśca vividhairdevaṃ snāpayecca maheśvaram .. maṃtrapūrvaṃ prakartavyā pūjā sarvaphalapradā .. 59 ..
मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ॥ प्रवक्ष्यामि समासेन सावधानतया शृणु ॥ 2.1.11.६० ॥
maṃtrām̐śca tubhyaṃ tām̐stāta sarvakāmārthasiddhaye .. pravakṣyāmi samāsena sāvadhānatayā śṛṇu .. 2.1.11.60 ..
पाठयमानेन मंत्रेण तथा वाङ्मयकेन च॥ रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥ ६१॥
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca.. rudreṇa nīlarudreṇa suśuklena subhena ca .. 61..
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ॥ शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ॥ ६२ ॥
hotāreṇa tathā śīrṣṇā śubhenātharvaṇena ca .. śāṃtyā vātha punaśśāṃtyāmāruṇenāruṇena ca .. 62 ..
रथांतरेण पुष्पेण सूक्तेन युक्तेन च ॥ मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ॥ ६४ ॥
rathāṃtareṇa puṣpeṇa sūktena yuktena ca .. mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca .. 64 ..
जलधाराः सहस्रेण शतेनैकोत्तरेण वा ॥ कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥ ६५ ॥
jaladhārāḥ sahasreṇa śatenaikottareṇa vā .. kartavyā vedamārgeṇa nāmabhirvātha vā punaḥ .. 65 ..
ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ॥ दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥ ६६ ॥
tataścaṃdanapuṣpādi ropaṇīyaṃ śivopari .. dāpayetpraṇavenaiva mukhavāsādikaṃ tathā .. 66 ..
ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ॥ कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ ६७ ॥
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣayam .. kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param .. 67 ..
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ॥ वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ॥ ६८ ॥
brahmendropendraviṣṇvādyairapi devairagocaram .. vedavidbhirhi vedāṃte tvagocara miti smṛtam .. 68 ..
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ॥ शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ॥ ६९ ॥
ādimadhyāntarahitaṃ bheṣajaṃ sarvarogiṇām .. śivatattvamiti khyātaṃ śivaliṃgaṃ vyavasthitam .. 69 ..
प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ॥ धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥ 2.1.11.७० ॥
praṇavenaiva maṃtreṇa pūjayelliṃgamūrddhani .. dhūpairdīpaiśca naivaidyaistāmbūlaiḥ sundaraistathā .. 2.1.11.70 ..
नीराजनेन रम्येण यथोक्तविधिना ततः ॥ नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ॥ ७१ ॥
nīrājanena ramyeṇa yathoktavidhinā tataḥ .. namaskāraiḥ stavaiścānyairmaṃtrairnānāvidhairapi .. 71 ..
अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ॥ प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥ ७२॥
arghyaṃ dattvā tu puṣpāṇi pādayossuvikīrya ca .. praṇipatya ca deveśamātmanārādhayecchivam .. 72..
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ॥ प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ॥ ७३ ॥
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ .. prārthayetpunarīśānaṃ maṃtreṇānena śaṃkaram .. 73 ..
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ॥ कृतं तदस्तु सफलं कृपया तव शंकर ॥ ७४॥
ajñānādyadi vā jñānājjapapūjādikaṃ mayā .. kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara .. 74..
पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ॥ स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ॥ ७५॥
paṭhitvaivaṃ ca puṣpāṇi śivopari mudā nyaset .. svastyayanaṃ tataḥ kṛtvā hyāśiṣo vividhāstathā .. 75..
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ॥ नमस्कारं ततः क्षांतिं पुनराचमनाय च ॥ ७६
mārjanaṃ tu tataḥ kāryaṃ śivasyopari vai punaḥ .. namaskāraṃ tataḥ kṣāṃtiṃ punarācamanāya ca .. 76
अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ॥ प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥ ७७॥
aghoccāraṇamuccārya namaskāraṃ prakalpayet .. prārthayecca punastatra sarvabhāvasamanvitaḥ .. 77..
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥ ७८॥
śive bhaktiśśive bhaktiśśive bhaktirbhave bhave .. anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama .. 78..
इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ॥ पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥ ७९ ॥
iti saṃprārthya deveśaṃ sarvasiddhipradāyakam .. pūjayetparayā bhaktyā galanādairviśeṣataḥ .. 79 ..
नमस्कारं ततः कृत्वा परिवारगणैस्सह ॥ प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥ 2.1.11.८० ॥
namaskāraṃ tataḥ kṛtvā parivāragaṇaissaha .. praharṣamatulaṃ labdhvā kāryaṃ kuryādyathāsukham .. 2.1.11.80 ..
एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ॥ तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥ ८१ ॥
evaṃ yaḥ pūjayennityaṃ śivabhaktiparāyaṇaḥ .. tasya vai sakalā siddhirjāyate tu pade pade .. 81 ..
वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ॥ रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥ ८२ ॥
vāgmī sa jāyate tasya manobhī ṣṭaphalaṃ dhruvam .. rogaṃ duḥkhaṃ ca śokaṃ ca hyudvegaṃ kṛtrimaṃ tathā .. 82 ..
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ॥ तद्दुःखं नाश यत्येव शिवः शिवकरः परः ॥ ८३॥
kauṭilyaṃ ca garaṃ caiva yadyaduḥkhamupasthitam .. tadduḥkhaṃ nāśa yatyeva śivaḥ śivakaraḥ paraḥ .. 83..
कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ॥ वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ॥ ८४॥
kalyāṇaṃ jāyate tasya śuklapakṣe yathā śaśī .. varddhate sadguṇastatra dhruvaṃ śaṃkarapūjanāt .. 84..
इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ॥ अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥ ८५ ॥
iti pūjāvidhiśśaṃbhoḥ proktaste munisattama .. ataḥ paraṃ ca śuśrūṣuḥ kiṃ praṣṭāsi ca nārada .. 85 ..
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥ ११ ॥
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇano nāmaikādaśo'dhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In