Rudra Samhita - Shristi Khanda

Adhyaya - 11

Modes of Worshipping Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ।। श्राविताद्याद्भुता शैवकथा परमपावनी ।। १ ।।
sūtasūta mahābhāga vyāsaśiṣya namostu te || śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||

Samhita : 2

Adhyaya :   11

Shloka :   1

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।। श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह।। २।।
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā || śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha|| 2||

Samhita : 2

Adhyaya :   11

Shloka :   2

ब्रह्मनारदसंवादमनुसृत्य दयानिधे।। शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ।। ३।।
brahmanāradasaṃvādamanusṛtya dayānidhe|| śivārcanavidhiṃ brūhi yena tuṣṭo bhavecchivaḥ || 3||

Samhita : 2

Adhyaya :   11

Shloka :   3

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः।। कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ।। ४ ।।
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā pūjyate śivaḥ|| kathaṃ kāryaṃ ca tad brūhi yathā vyāsamukhācchrutam || 4 ||

Samhita : 2

Adhyaya :   11

Shloka :   4

तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्।। उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ।। ५ ।।
tacchrutvā vacanaṃ teṣāṃ śarmadaṃ śrutisaṃmatam|| uvāca sakalaṃ prītyā muni praśnānusārataḥ || 5 ||

Samhita : 2

Adhyaya :   11

Shloka :   5

सूत उवाच ।।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ।। तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ।। ६ ।।
sādhu pṛṣṭaṃ bhavadbhiśca tadrahasyaṃ munīśvarāḥ || tadahaṃ kathayāmyadya yathābuddhi yathāśrutam || 6 ||

Samhita : 2

Adhyaya :   11

Shloka :   6

भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा।। पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ।। ७।।
bhavadbhiḥ pṛcchayate tadvattathā vyāsena vai purā|| pṛṣṭaṃ sanatkumārāya tacchrutaṃ hyupamanyunā || 7||

Samhita : 2

Adhyaya :   11

Shloka :   7

ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।। मह्यं च पाठितं तेन लोकानां हितकाम्यया ।। ८ ।।
tato vyāsena vai śrutvā śivapūjādikaṃ ca yat || mahyaṃ ca pāṭhitaṃ tena lokānāṃ hitakāmyayā || 8 ||

Samhita : 2

Adhyaya :   11

Shloka :   8

तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।। तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा।। ९।।
tacchrutaṃ caiva kṛṣṇena hyupamanyormahātmanaḥ || tadahaṃ kathayiṣyāmi yathā brahmāvadatpurā|| 9||

Samhita : 2

Adhyaya :   11

Shloka :   9

शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ।। वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ।। 2.1.11.१०।।
śṛṇu nārada vakṣyāmi saṃkṣepālliṃgapūjanam || vaktuṃ varṣaśatenāpi na śakyaṃ vistarānmune || 2.1.11.10||

Samhita : 2

Adhyaya :   11

Shloka :   10

एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ।। पूजयेत्परया भक्त्या सर्वकामफलाप्तये ।। ११।।
evaṃ tu śāṃkaraṃ rūpaṃ mukhaṃ svacchaṃ sanātanam || pūjayetparayā bhaktyā sarvakāmaphalāptaye || 11||

Samhita : 2

Adhyaya :   11

Shloka :   11

दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ।। पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ।। १२।।
dāridryaṃ rogaduḥkhaṃ ca pīḍanaṃ śatrusaṃbhavam || pāpaṃ caturvidhaṃ tāvadyāvannārcayate śivam || 12||

Samhita : 2

Adhyaya :   11

Shloka :   12

सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।। संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ।। १३।।
sampūjite śive deve sarvaduḥkhaṃ vilīyate || saṃpadyate sukhaṃ sarvaṃ paścānmuktiravāpyate || 13||

Samhita : 2

Adhyaya :   11

Shloka :   13

ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ।। तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ।। १४।।
ye vai mānuṣyamāśritya mukhyaṃ saṃtānatassukham || tena pūjyo mahādevaḥ sarvakāryārthasādhakaḥ || 14||

Samhita : 2

Adhyaya :   11

Shloka :   14

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ।। शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये।। १५।।
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca vidhivatkramāt || śaṃkarārcāṃ prakurvaṃtu sarvakāmārthasiddhaye|| 15||

Samhita : 2

Adhyaya :   11

Shloka :   15

प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके।। गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ।। १६।।
prātaḥkāle samutthāya muhūrte brahmasaṃjñake|| gurośca smaraṇaṃ kṛtvā śaṃbhoścaiva tathā punaḥ || 16||

Samhita : 2

Adhyaya :   11

Shloka :   16

तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ।। ममापि निर्जराणां वै मुन्यादीनां तथा मुने।१७।।
tīrthānāṃ smaraṇaṃ kṛtvā dhyānaṃ caiva harerapi || mamāpi nirjarāṇāṃ vai munyādīnāṃ tathā mune|17||

Samhita : 2

Adhyaya :   11

Shloka :   17

ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ।। ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ।। १८ ।।
tataḥ stotraṃ śubhaṃ nāma gṛhṇīyādvidhipūrvakam || tatotthāya malotsargaṃ dakṣiṇasyāṃ careddiśi || 18 ||

Samhita : 2

Adhyaya :   11

Shloka :   18

एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ।। तदेव कथयाम्यद्य शृण्वाधाय मनो मुने।। १९।।
ekānte tu vidhiṃ kuryānmalotsargassa yacchrutam || tadeva kathayāmyadya śṛṇvādhāya mano mune|| 19||

Samhita : 2

Adhyaya :   11

Shloka :   19

शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ।। क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ।। 2.1.11.२०।।
śuddhāṃ mṛdaṃ dvijo lipyātpaṃcavāraṃ viśuddhaye || kṣatriyaśca caturvāraṃ vaiśyo varatrayaṃ tathā || 2.1.11.20||

Samhita : 2

Adhyaya :   11

Shloka :   20

शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ।। गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ।। २१ ।।
śūdro dvivāraṃ ca mṛdaṃ gṛhṇīyādvidhiśuddhaye || gude vātha sakṛlliṃge vāramekaṃ prayatnataḥ || 21 ||

Samhita : 2

Adhyaya :   11

Shloka :   21

दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ।। प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ।। २२ ।।
daśavāraṃ vāmahaste saptavāraṃ dvayostathā || pratyekampādayostāta trivāraṃ karayoḥ punaḥ || 22 ||

Samhita : 2

Adhyaya :   11

Shloka :   22

स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्।। हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ।। २३।।
strībhiśca śūdravatkāryaṃ mṛdāgrahaṇamuttamam|| hastau pādau ca prakṣālya pūrvavanmṛdamāharet || 23||

Samhita : 2

Adhyaya :   11

Shloka :   23

दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ।। २४।।
daṃtakāṣṭhaṃ tataḥ kuryātsvavarṇakramato naraḥ || 24||

Samhita : 2

Adhyaya :   11

Shloka :   24

विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः।। एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ।। २५।।
vipraḥ kuryāddaṃtakāṣṭhaṃ dvādaśāṃgulamānataḥ|| ekādaśāṃgulaṃ rājā vaiśyaḥ kuryāddaśāṃgulam || 25||

Samhita : 2

Adhyaya :   11

Shloka :   25

शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ।। कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ।। २६।।
śūdro navāgulaṃ kuryāditi mānamidaṃ smṛtam || kāladoṣaṃ vicāryyaiva manudṛṣṭaṃ vivarjayet || 26||

Samhita : 2

Adhyaya :   11

Shloka :   26

षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्।। तथा श्राद्धदिनं तात निषिद्धं रदधावने ।। २७ ।।
ṣaṣṭyādyāmāśca navamī vratamastaṃ raverdinam|| tathā śrāddhadinaṃ tāta niṣiddhaṃ radadhāvane || 27 ||

Samhita : 2

Adhyaya :   11

Shloka :   27

स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ।। देशकालविशेषेण स्नानं कार्यं समंत्रकम् ।। २८ ।।
snānaṃ tu vidhivatkāryaṃ tīrthādiṣu krameṇa tu || deśakālaviśeṣeṇa snānaṃ kāryaṃ samaṃtrakam || 28 ||

Samhita : 2

Adhyaya :   11

Shloka :   28

आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ।। एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ।। २९ ।।
ācamya prathamaṃ tatra dhautavastreṇa cādharet || ekānte susthale sthitvā saṃdhyāvidhimathācaret || 29 ||

Samhita : 2

Adhyaya :   11

Shloka :   29

यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ।। मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ।। 2.1.11.३०।।
yathāyogyaṃ vidhiṃ kṛtvā pūjāvidhimathārabhet || manastu susthiraṃ kṛtvā pūjāgāraṃ praviśya ca || 2.1.11.30||

Samhita : 2

Adhyaya :   11

Shloka :   30

पूजाविधिं समादाय स्वासने ह्युपविश्य वै ।। न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्।। ३१।।
pūjāvidhiṃ samādāya svāsane hyupaviśya vai || nyāsādikaṃ vidhāyādau pūjayetkramaśo haram|| 31||

Samhita : 2

Adhyaya :   11

Shloka :   31

प्रथमं च गणाधीशं द्वारपालांस्तथैव च ।। दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ।। ३२ ।।
prathamaṃ ca gaṇādhīśaṃ dvārapālāṃstathaiva ca || dikpālāṃśca susaṃpūjya paścātpīṭhaṃ prakalpayet || 32 ||

Samhita : 2

Adhyaya :   11

Shloka :   32

अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ।। उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ।। ३३।।
atha vā'ṣṭadalaṃ kṛtvā pūjādravyaṃ samīpataḥ || upaviśya tatastatra upaveśya śivam prabhum || 33||

Samhita : 2

Adhyaya :   11

Shloka :   33

आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ।। प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ।। ३४ ।।
ācamanatrayaṃ kṛtvā prakṣālya ca punaḥ karau || prāṇāyāmatrayaṃ kṛtvā madhye dhyāyecca tryambakam || 34 ||

Samhita : 2

Adhyaya :   11

Shloka :   34

पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।। सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ।। ३५ ।।
paṃcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham || sarvābharaṇasaṃyuktaṃ vyāghracarmottarīyakam || 35 ||

Samhita : 2

Adhyaya :   11

Shloka :   35

तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ।। शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ।। ३६।।
tasya sārūpyatāṃ smṛtvā dahetpāpaṃ narassadā || śivaṃ tataḥ samutthāpya pūjayetparameśvaram || 36||

Samhita : 2

Adhyaya :   11

Shloka :   36

देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ।। सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्।। ३७।।
dehaśuddhiṃ tataḥ kṛtvā mūla maṃtraṃ nyasetkramāt || sarvatra praṇavenaiva ṣaḍaṃganyāsamācaret|| 37||

Samhita : 2

Adhyaya :   11

Shloka :   37

कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ।। पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्।। ३८।।
kṛtvā hṛdi prayogaṃ ca tataḥ pūjāṃ samārabhet || pādyārghācamanārthaṃ ca pātrāṇi ca prakalpayet|| 38||

Samhita : 2

Adhyaya :   11

Shloka :   38

स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि।। दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ।। ३९।।
sthāpayedvividhānkuṃbhānnava dhīmānyathāvidhi|| darbhairācchādya taireva saṃsthāpyābhyukṣya vāriṇā || 39||

Samhita : 2

Adhyaya :   11

Shloka :   39

तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्।। प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ।। 2.1.11.४०।।
teṣu teṣu ca sarveṣu kṣipettoyaṃ suśītalam|| praṇavena kṣipetteṣu dravyāṇyālokya buddhimān || 2.1.11.40||

Samhita : 2

Adhyaya :   11

Shloka :   40

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।। जातीकं कोलकर्पूरवटमूल तमालकम् ।। ४१।।
uśīraṃ candanaṃ caiva pādye tu parikalpayet || jātīkaṃ kolakarpūravaṭamūla tamālakam || 41||

Samhita : 2

Adhyaya :   11

Shloka :   41

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।। एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ।। ४२।।
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake || etatsarveṣu pātreṣu dāpayeccandanānvitam || 42||

Samhita : 2

Adhyaya :   11

Shloka :   42

पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ।। गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्।। ४३।।
pārśvayordevadevasya naṃdīśaṃ tu samarcayet || gaṃdhairdhūpaistathā dīpairvividhaiḥ pūjayecchivam|| 43||

Samhita : 2

Adhyaya :   11

Shloka :   43

लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ।। यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ।। ४४।।
liṃgaśuddhiṃ tataḥ kṛtvā mudā yukto narastadā || yathocitaṃ tu maṃtraughaiḥ praṇavādirnamoṃtakaiḥ || 44||

Samhita : 2

Adhyaya :   11

Shloka :   44

कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ।। तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ।। ४५ ।।
kalpayedāsanaṃ svastipadmādi praṇavena tu || tasmātpūrvadiśaṃ sākṣādaṇimāmayamakṣaram || 45 ||

Samhita : 2

Adhyaya :   11

Shloka :   45

लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ।। प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च।। ४६।।
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā || prāptiścaivottaraṃ patraṃ prākāmyaṃ pāvakasya ca|| 46||

Samhita : 2

Adhyaya :   11

Shloka :   46

ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे।। सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ।। ४७ ।।
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare|| sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate || 47 ||

Samhita : 2

Adhyaya :   11

Shloka :   47

सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्।। धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ।। ४८ ।।
somasyādhastathā sūryastasyādhaḥ pāvakastvayam|| dharmādīnapi tasyādho bhavataḥ kalpayet kramāt || 48 ||

Samhita : 2

Adhyaya :   11

Shloka :   48

अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ।। सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ।। ४९ ।।
avyaktādi caturdikṣu somasyāṃte guṇatrayam || sadyojātaṃ pravakṣyāmītyāvāhya parameśvaram || 49 ||

Samhita : 2

Adhyaya :   11

Shloka :   49

वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ।। सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ।। 2.1.11.५० ।।
vāmadevena maṃtreṇa tiṣṭheccaivāsanopari || sānnidhyaṃ rudragāyatryā aghoreṇa nirodhayet || 2.1.11.50 ||

Samhita : 2

Adhyaya :   11

Shloka :   50

ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्।। पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्।। ५१।।
īśānaṃ sarvavidyānāmiti maṃtreṇa pūjayet|| pādyamācanīyaṃ ca vidhāyārghyaṃ pradāpayet|| 51||

Samhita : 2

Adhyaya :   11

Shloka :   51

स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ।। पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च।। ।। ५२।।
sthāpayedvidhinā rudraṃ gaṃdhacaṃdanavāriṇā || pañcāgavyavidhānena gṛhyapātre'bhimaṃtrya ca|| || 52||

Samhita : 2

Adhyaya :   11

Shloka :   52

प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ।। दध्ना च मधुना चैव तथा चेक्षुरसेन तु।। ५३।।
praṇavenaiva gavyena snāpayetpayasā ca tam || dadhnā ca madhunā caiva tathā cekṣurasena tu|| 53||

Samhita : 2

Adhyaya :   11

Shloka :   53

घृतेन तु यथा पूज्य सर्वकामहितावहम् ।। पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्।। ५४ ।।
ghṛtena tu yathā pūjya sarvakāmahitāvaham || puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet|| 54 ||

Samhita : 2

Adhyaya :   11

Shloka :   54

पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ।। शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ।। ५५।। ।
pavitrajalabhāṇḍeṣu maṃtraiḥ toyaṃ kṣipettataḥ || śuddhīkṛtya yathānyāyaṃ sitavastreṇa sādhakaḥ || 55|| |

Samhita : 2

Adhyaya :   11

Shloka :   55

तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ।। तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ।। ५६ ।।
tāvaddūraṃ na kartavyaṃ na yāvaccandanaṃ kṣipet || taṃdulaissundaraistatra pūjayecchaṃkarammudā || 56 ||

Samhita : 2

Adhyaya :   11

Shloka :   56

कुशापामार्गकर्पूर जातिचंपकपाटलैः ।। करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ।। ५७।।
kuśāpāmārgakarpūra jāticaṃpakapāṭalaiḥ || karavīraissitaiścaiva mallikākamalotpalaiḥ || 57||

Samhita : 2

Adhyaya :   11

Shloka :   57

अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ।। जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ।। ५८ ।।
apūrvapuṣpairvividhaiścandanādyaistathaiva ca || jalena jaladhārāñca kalpayetparameśvare || 58 ||

Samhita : 2

Adhyaya :   11

Shloka :   58

पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ।। मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ।। ५९ ।।
pātraiśca vividhairdevaṃ snāpayecca maheśvaram || maṃtrapūrvaṃ prakartavyā pūjā sarvaphalapradā || 59 ||

Samhita : 2

Adhyaya :   11

Shloka :   59

मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ।। प्रवक्ष्यामि समासेन सावधानतया शृणु ।। 2.1.11.६० ।।
maṃtrāँśca tubhyaṃ tāँstāta sarvakāmārthasiddhaye || pravakṣyāmi samāsena sāvadhānatayā śṛṇu || 2.1.11.60 ||

Samhita : 2

Adhyaya :   11

Shloka :   60

पाठयमानेन मंत्रेण तथा वाङ्मयकेन च।। रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ।। ६१।।
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca|| rudreṇa nīlarudreṇa suśuklena subhena ca || 61||

Samhita : 2

Adhyaya :   11

Shloka :   61

होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ।। शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ।। ६२ ।।
hotāreṇa tathā śīrṣṇā śubhenātharvaṇena ca || śāṃtyā vātha punaśśāṃtyāmāruṇenāruṇena ca || 62 ||

Samhita : 2

Adhyaya :   11

Shloka :   62

रथांतरेण पुष्पेण सूक्तेन युक्तेन च ।। मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ।। ६४ ।।
rathāṃtareṇa puṣpeṇa sūktena yuktena ca || mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca || 64 ||

Samhita : 2

Adhyaya :   11

Shloka :   63

जलधाराः सहस्रेण शतेनैकोत्तरेण वा ।। कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ।। ६५ ।।
jaladhārāḥ sahasreṇa śatenaikottareṇa vā || kartavyā vedamārgeṇa nāmabhirvātha vā punaḥ || 65 ||

Samhita : 2

Adhyaya :   11

Shloka :   64

ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ।। दापयेत्प्रणवेनैव मुखवासादिकं तथा ।। ६६ ।।
tataścaṃdanapuṣpādi ropaṇīyaṃ śivopari || dāpayetpraṇavenaiva mukhavāsādikaṃ tathā || 66 ||

Samhita : 2

Adhyaya :   11

Shloka :   65

ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ।। कारणं सर्वलोकानां सर्वलोकमयं परम् ।। ६७ ।।
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣayam || kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || 67 ||

Samhita : 2

Adhyaya :   11

Shloka :   66

ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ।। वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ।। ६८ ।।
brahmendropendraviṣṇvādyairapi devairagocaram || vedavidbhirhi vedāṃte tvagocara miti smṛtam || 68 ||

Samhita : 2

Adhyaya :   11

Shloka :   67

आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ।। शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ।। ६९ ।।
ādimadhyāntarahitaṃ bheṣajaṃ sarvarogiṇām || śivatattvamiti khyātaṃ śivaliṃgaṃ vyavasthitam || 69 ||

Samhita : 2

Adhyaya :   11

Shloka :   68

प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ।। धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ।। 2.1.11.७० ।।
praṇavenaiva maṃtreṇa pūjayelliṃgamūrddhani || dhūpairdīpaiśca naivaidyaistāmbūlaiḥ sundaraistathā || 2.1.11.70 ||

Samhita : 2

Adhyaya :   11

Shloka :   69

नीराजनेन रम्येण यथोक्तविधिना ततः ।। नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ।। ७१ ।।
nīrājanena ramyeṇa yathoktavidhinā tataḥ || namaskāraiḥ stavaiścānyairmaṃtrairnānāvidhairapi || 71 ||

Samhita : 2

Adhyaya :   11

Shloka :   70

अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ।। प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ।। ७२।।
arghyaṃ dattvā tu puṣpāṇi pādayossuvikīrya ca || praṇipatya ca deveśamātmanārādhayecchivam || 72||

Samhita : 2

Adhyaya :   11

Shloka :   71

हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ।। प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ।। ७३ ।।
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ || prārthayetpunarīśānaṃ maṃtreṇānena śaṃkaram || 73 ||

Samhita : 2

Adhyaya :   11

Shloka :   72

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।। कृतं तदस्तु सफलं कृपया तव शंकर ।। ७४।।
ajñānādyadi vā jñānājjapapūjādikaṃ mayā || kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || 74||

Samhita : 2

Adhyaya :   11

Shloka :   73

पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ।। स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ।। ७५।।
paṭhitvaivaṃ ca puṣpāṇi śivopari mudā nyaset || svastyayanaṃ tataḥ kṛtvā hyāśiṣo vividhāstathā || 75||

Samhita : 2

Adhyaya :   11

Shloka :   74

मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ।। नमस्कारं ततः क्षांतिं पुनराचमनाय च ।। ७६
mārjanaṃ tu tataḥ kāryaṃ śivasyopari vai punaḥ || namaskāraṃ tataḥ kṣāṃtiṃ punarācamanāya ca || 76

Samhita : 2

Adhyaya :   11

Shloka :   75

अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ।। प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ।। ७७।।
aghoccāraṇamuccārya namaskāraṃ prakalpayet || prārthayecca punastatra sarvabhāvasamanvitaḥ || 77||

Samhita : 2

Adhyaya :   11

Shloka :   76

शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ।। अन्यथा शरणं नास्ति त्वमेव शरणं मम ।। ७८।।
śive bhaktiśśive bhaktiśśive bhaktirbhave bhave || anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama || 78||

Samhita : 2

Adhyaya :   11

Shloka :   77

इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ।। पूजयेत्परया भक्त्या गलनादैर्विशेषतः ।। ७९ ।।
iti saṃprārthya deveśaṃ sarvasiddhipradāyakam || pūjayetparayā bhaktyā galanādairviśeṣataḥ || 79 ||

Samhita : 2

Adhyaya :   11

Shloka :   78

नमस्कारं ततः कृत्वा परिवारगणैस्सह ।। प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ।। 2.1.11.८० ।।
namaskāraṃ tataḥ kṛtvā parivāragaṇaissaha || praharṣamatulaṃ labdhvā kāryaṃ kuryādyathāsukham || 2.1.11.80 ||

Samhita : 2

Adhyaya :   11

Shloka :   79

एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ।। तस्य वै सकला सिद्धिर्जायते तु पदे पदे ।। ८१ ।।
evaṃ yaḥ pūjayennityaṃ śivabhaktiparāyaṇaḥ || tasya vai sakalā siddhirjāyate tu pade pade || 81 ||

Samhita : 2

Adhyaya :   11

Shloka :   80

वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ।। रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ।। ८२ ।।
vāgmī sa jāyate tasya manobhī ṣṭaphalaṃ dhruvam || rogaṃ duḥkhaṃ ca śokaṃ ca hyudvegaṃ kṛtrimaṃ tathā || 82 ||

Samhita : 2

Adhyaya :   11

Shloka :   81

कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ।। तद्दुःखं नाश यत्येव शिवः शिवकरः परः ।। ८३।।
kauṭilyaṃ ca garaṃ caiva yadyaduḥkhamupasthitam || tadduḥkhaṃ nāśa yatyeva śivaḥ śivakaraḥ paraḥ || 83||

Samhita : 2

Adhyaya :   11

Shloka :   82

कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ।। वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ।। ८४।।
kalyāṇaṃ jāyate tasya śuklapakṣe yathā śaśī || varddhate sadguṇastatra dhruvaṃ śaṃkarapūjanāt || 84||

Samhita : 2

Adhyaya :   11

Shloka :   83

इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ।। अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ।। ८५ ।।
iti pūjāvidhiśśaṃbhoḥ proktaste munisattama || ataḥ paraṃ ca śuśrūṣuḥ kiṃ praṣṭāsi ca nārada || 85 ||

Samhita : 2

Adhyaya :   11

Shloka :   84

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ।। ११ ।।
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇano nāmaikādaśo'dhyāyaḥ || 11 ||

Samhita : 2

Adhyaya :   11

Shloka :   85

ऋषय ऊचुः ।।
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते ।। श्राविताद्याद्भुता शैवकथा परमपावनी ।। १ ।।
sūtasūta mahābhāga vyāsaśiṣya namostu te || śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||

Samhita : 2

Adhyaya :   11

Shloka :   1

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।। श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह।। २।।
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā || śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha|| 2||

Samhita : 2

Adhyaya :   11

Shloka :   2

ब्रह्मनारदसंवादमनुसृत्य दयानिधे।। शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ।। ३।।
brahmanāradasaṃvādamanusṛtya dayānidhe|| śivārcanavidhiṃ brūhi yena tuṣṭo bhavecchivaḥ || 3||

Samhita : 2

Adhyaya :   11

Shloka :   3

ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः।। कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ।। ४ ।।
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdrairvā pūjyate śivaḥ|| kathaṃ kāryaṃ ca tad brūhi yathā vyāsamukhācchrutam || 4 ||

Samhita : 2

Adhyaya :   11

Shloka :   4

तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्।। उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ।। ५ ।।
tacchrutvā vacanaṃ teṣāṃ śarmadaṃ śrutisaṃmatam|| uvāca sakalaṃ prītyā muni praśnānusārataḥ || 5 ||

Samhita : 2

Adhyaya :   11

Shloka :   5

सूत उवाच ।।
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः ।। तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ।। ६ ।।
sādhu pṛṣṭaṃ bhavadbhiśca tadrahasyaṃ munīśvarāḥ || tadahaṃ kathayāmyadya yathābuddhi yathāśrutam || 6 ||

Samhita : 2

Adhyaya :   11

Shloka :   6

भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा।। पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ।। ७।।
bhavadbhiḥ pṛcchayate tadvattathā vyāsena vai purā|| pṛṣṭaṃ sanatkumārāya tacchrutaṃ hyupamanyunā || 7||

Samhita : 2

Adhyaya :   11

Shloka :   7

ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत् ।। मह्यं च पाठितं तेन लोकानां हितकाम्यया ।। ८ ।।
tato vyāsena vai śrutvā śivapūjādikaṃ ca yat || mahyaṃ ca pāṭhitaṃ tena lokānāṃ hitakāmyayā || 8 ||

Samhita : 2

Adhyaya :   11

Shloka :   8

तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः ।। तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा।। ९।।
tacchrutaṃ caiva kṛṣṇena hyupamanyormahātmanaḥ || tadahaṃ kathayiṣyāmi yathā brahmāvadatpurā|| 9||

Samhita : 2

Adhyaya :   11

Shloka :   9

शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम् ।। वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ।। 2.1.11.१०।।
śṛṇu nārada vakṣyāmi saṃkṣepālliṃgapūjanam || vaktuṃ varṣaśatenāpi na śakyaṃ vistarānmune || 2.1.11.10||

Samhita : 2

Adhyaya :   11

Shloka :   10

एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम् ।। पूजयेत्परया भक्त्या सर्वकामफलाप्तये ।। ११।।
evaṃ tu śāṃkaraṃ rūpaṃ mukhaṃ svacchaṃ sanātanam || pūjayetparayā bhaktyā sarvakāmaphalāptaye || 11||

Samhita : 2

Adhyaya :   11

Shloka :   11

दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम् ।। पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ।। १२।।
dāridryaṃ rogaduḥkhaṃ ca pīḍanaṃ śatrusaṃbhavam || pāpaṃ caturvidhaṃ tāvadyāvannārcayate śivam || 12||

Samhita : 2

Adhyaya :   11

Shloka :   12

सम्पूजिते शिवे देवे सर्वदुःखं विलीयते ।। संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ।। १३।।
sampūjite śive deve sarvaduḥkhaṃ vilīyate || saṃpadyate sukhaṃ sarvaṃ paścānmuktiravāpyate || 13||

Samhita : 2

Adhyaya :   11

Shloka :   13

ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम् ।। तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ।। १४।।
ye vai mānuṣyamāśritya mukhyaṃ saṃtānatassukham || tena pūjyo mahādevaḥ sarvakāryārthasādhakaḥ || 14||

Samhita : 2

Adhyaya :   11

Shloka :   14

ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात् ।। शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये।। १५।।
brāhmaṇāḥ kṣatriyā vaiśyāśśūdrāśca vidhivatkramāt || śaṃkarārcāṃ prakurvaṃtu sarvakāmārthasiddhaye|| 15||

Samhita : 2

Adhyaya :   11

Shloka :   15

प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके।। गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ।। १६।।
prātaḥkāle samutthāya muhūrte brahmasaṃjñake|| gurośca smaraṇaṃ kṛtvā śaṃbhoścaiva tathā punaḥ || 16||

Samhita : 2

Adhyaya :   11

Shloka :   16

तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि ।। ममापि निर्जराणां वै मुन्यादीनां तथा मुने।१७।।
tīrthānāṃ smaraṇaṃ kṛtvā dhyānaṃ caiva harerapi || mamāpi nirjarāṇāṃ vai munyādīnāṃ tathā mune|17||

Samhita : 2

Adhyaya :   11

Shloka :   17

ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम् ।। ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ।। १८ ।।
tataḥ stotraṃ śubhaṃ nāma gṛhṇīyādvidhipūrvakam || tatotthāya malotsargaṃ dakṣiṇasyāṃ careddiśi || 18 ||

Samhita : 2

Adhyaya :   11

Shloka :   18

एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम् ।। तदेव कथयाम्यद्य शृण्वाधाय मनो मुने।। १९।।
ekānte tu vidhiṃ kuryānmalotsargassa yacchrutam || tadeva kathayāmyadya śṛṇvādhāya mano mune|| 19||

Samhita : 2

Adhyaya :   11

Shloka :   19

शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये ।। क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ।। 2.1.11.२०।।
śuddhāṃ mṛdaṃ dvijo lipyātpaṃcavāraṃ viśuddhaye || kṣatriyaśca caturvāraṃ vaiśyo varatrayaṃ tathā || 2.1.11.20||

Samhita : 2

Adhyaya :   11

Shloka :   20

शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये ।। गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ।। २१ ।।
śūdro dvivāraṃ ca mṛdaṃ gṛhṇīyādvidhiśuddhaye || gude vātha sakṛlliṃge vāramekaṃ prayatnataḥ || 21 ||

Samhita : 2

Adhyaya :   11

Shloka :   21

दशवारं वामहस्ते सप्तवारं द्वयोस्तथा ।। प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ।। २२ ।।
daśavāraṃ vāmahaste saptavāraṃ dvayostathā || pratyekampādayostāta trivāraṃ karayoḥ punaḥ || 22 ||

Samhita : 2

Adhyaya :   11

Shloka :   22

स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्।। हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ।। २३।।
strībhiśca śūdravatkāryaṃ mṛdāgrahaṇamuttamam|| hastau pādau ca prakṣālya pūrvavanmṛdamāharet || 23||

Samhita : 2

Adhyaya :   11

Shloka :   23

दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ।। २४।।
daṃtakāṣṭhaṃ tataḥ kuryātsvavarṇakramato naraḥ || 24||

Samhita : 2

Adhyaya :   11

Shloka :   24

विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः।। एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ।। २५।।
vipraḥ kuryāddaṃtakāṣṭhaṃ dvādaśāṃgulamānataḥ|| ekādaśāṃgulaṃ rājā vaiśyaḥ kuryāddaśāṃgulam || 25||

Samhita : 2

Adhyaya :   11

Shloka :   25

शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम् ।। कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ।। २६।।
śūdro navāgulaṃ kuryāditi mānamidaṃ smṛtam || kāladoṣaṃ vicāryyaiva manudṛṣṭaṃ vivarjayet || 26||

Samhita : 2

Adhyaya :   11

Shloka :   26

षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्।। तथा श्राद्धदिनं तात निषिद्धं रदधावने ।। २७ ।।
ṣaṣṭyādyāmāśca navamī vratamastaṃ raverdinam|| tathā śrāddhadinaṃ tāta niṣiddhaṃ radadhāvane || 27 ||

Samhita : 2

Adhyaya :   11

Shloka :   27

स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु ।। देशकालविशेषेण स्नानं कार्यं समंत्रकम् ।। २८ ।।
snānaṃ tu vidhivatkāryaṃ tīrthādiṣu krameṇa tu || deśakālaviśeṣeṇa snānaṃ kāryaṃ samaṃtrakam || 28 ||

Samhita : 2

Adhyaya :   11

Shloka :   28

आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत् ।। एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ।। २९ ।।
ācamya prathamaṃ tatra dhautavastreṇa cādharet || ekānte susthale sthitvā saṃdhyāvidhimathācaret || 29 ||

Samhita : 2

Adhyaya :   11

Shloka :   29

यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत् ।। मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ।। 2.1.11.३०।।
yathāyogyaṃ vidhiṃ kṛtvā pūjāvidhimathārabhet || manastu susthiraṃ kṛtvā pūjāgāraṃ praviśya ca || 2.1.11.30||

Samhita : 2

Adhyaya :   11

Shloka :   30

पूजाविधिं समादाय स्वासने ह्युपविश्य वै ।। न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम्।। ३१।।
pūjāvidhiṃ samādāya svāsane hyupaviśya vai || nyāsādikaṃ vidhāyādau pūjayetkramaśo haram|| 31||

Samhita : 2

Adhyaya :   11

Shloka :   31

प्रथमं च गणाधीशं द्वारपालांस्तथैव च ।। दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ।। ३२ ।।
prathamaṃ ca gaṇādhīśaṃ dvārapālāṃstathaiva ca || dikpālāṃśca susaṃpūjya paścātpīṭhaṃ prakalpayet || 32 ||

Samhita : 2

Adhyaya :   11

Shloka :   32

अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः ।। उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ।। ३३।।
atha vā'ṣṭadalaṃ kṛtvā pūjādravyaṃ samīpataḥ || upaviśya tatastatra upaveśya śivam prabhum || 33||

Samhita : 2

Adhyaya :   11

Shloka :   33

आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ ।। प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ।। ३४ ।।
ācamanatrayaṃ kṛtvā prakṣālya ca punaḥ karau || prāṇāyāmatrayaṃ kṛtvā madhye dhyāyecca tryambakam || 34 ||

Samhita : 2

Adhyaya :   11

Shloka :   34

पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् ।। सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ।। ३५ ।।
paṃcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham || sarvābharaṇasaṃyuktaṃ vyāghracarmottarīyakam || 35 ||

Samhita : 2

Adhyaya :   11

Shloka :   35

तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा ।। शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ।। ३६।।
tasya sārūpyatāṃ smṛtvā dahetpāpaṃ narassadā || śivaṃ tataḥ samutthāpya pūjayetparameśvaram || 36||

Samhita : 2

Adhyaya :   11

Shloka :   36

देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात् ।। सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत्।। ३७।।
dehaśuddhiṃ tataḥ kṛtvā mūla maṃtraṃ nyasetkramāt || sarvatra praṇavenaiva ṣaḍaṃganyāsamācaret|| 37||

Samhita : 2

Adhyaya :   11

Shloka :   37

कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत् ।। पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत्।। ३८।।
kṛtvā hṛdi prayogaṃ ca tataḥ pūjāṃ samārabhet || pādyārghācamanārthaṃ ca pātrāṇi ca prakalpayet|| 38||

Samhita : 2

Adhyaya :   11

Shloka :   38

स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि।। दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ।। ३९।।
sthāpayedvividhānkuṃbhānnava dhīmānyathāvidhi|| darbhairācchādya taireva saṃsthāpyābhyukṣya vāriṇā || 39||

Samhita : 2

Adhyaya :   11

Shloka :   39

तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्।। प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ।। 2.1.11.४०।।
teṣu teṣu ca sarveṣu kṣipettoyaṃ suśītalam|| praṇavena kṣipetteṣu dravyāṇyālokya buddhimān || 2.1.11.40||

Samhita : 2

Adhyaya :   11

Shloka :   40

उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।। जातीकं कोलकर्पूरवटमूल तमालकम् ।। ४१।।
uśīraṃ candanaṃ caiva pādye tu parikalpayet || jātīkaṃ kolakarpūravaṭamūla tamālakam || 41||

Samhita : 2

Adhyaya :   11

Shloka :   41

चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके ।। एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ।। ४२।।
cūrṇayitvā yathānyāyaṃ kṣipedācamanīyake || etatsarveṣu pātreṣu dāpayeccandanānvitam || 42||

Samhita : 2

Adhyaya :   11

Shloka :   42

पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत् ।। गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम्।। ४३।।
pārśvayordevadevasya naṃdīśaṃ tu samarcayet || gaṃdhairdhūpaistathā dīpairvividhaiḥ pūjayecchivam|| 43||

Samhita : 2

Adhyaya :   11

Shloka :   43

लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा ।। यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ।। ४४।।
liṃgaśuddhiṃ tataḥ kṛtvā mudā yukto narastadā || yathocitaṃ tu maṃtraughaiḥ praṇavādirnamoṃtakaiḥ || 44||

Samhita : 2

Adhyaya :   11

Shloka :   44

कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु ।। तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ।। ४५ ।।
kalpayedāsanaṃ svastipadmādi praṇavena tu || tasmātpūrvadiśaṃ sākṣādaṇimāmayamakṣaram || 45 ||

Samhita : 2

Adhyaya :   11

Shloka :   45

लघिमा दक्षिणं चैव महिमा पश्चिमं तथा ।। प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च।। ४६।।
laghimā dakṣiṇaṃ caiva mahimā paścimaṃ tathā || prāptiścaivottaraṃ patraṃ prākāmyaṃ pāvakasya ca|| 46||

Samhita : 2

Adhyaya :   11

Shloka :   46

ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे।। सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ।। ४७ ।।
īśitvaṃ nairṛtaṃ patraṃ vaśitvaṃ vāyugocare|| sarvajñatvaṃ tathaiśānyaṃ karṇikā soma ucyate || 47 ||

Samhita : 2

Adhyaya :   11

Shloka :   47

सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्।। धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ।। ४८ ।।
somasyādhastathā sūryastasyādhaḥ pāvakastvayam|| dharmādīnapi tasyādho bhavataḥ kalpayet kramāt || 48 ||

Samhita : 2

Adhyaya :   11

Shloka :   48

अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम् ।। सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ।। ४९ ।।
avyaktādi caturdikṣu somasyāṃte guṇatrayam || sadyojātaṃ pravakṣyāmītyāvāhya parameśvaram || 49 ||

Samhita : 2

Adhyaya :   11

Shloka :   49

वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि ।। सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ।। 2.1.11.५० ।।
vāmadevena maṃtreṇa tiṣṭheccaivāsanopari || sānnidhyaṃ rudragāyatryā aghoreṇa nirodhayet || 2.1.11.50 ||

Samhita : 2

Adhyaya :   11

Shloka :   50

ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्।। पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत्।। ५१।।
īśānaṃ sarvavidyānāmiti maṃtreṇa pūjayet|| pādyamācanīyaṃ ca vidhāyārghyaṃ pradāpayet|| 51||

Samhita : 2

Adhyaya :   11

Shloka :   51

स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा ।। पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च।। ।। ५२।।
sthāpayedvidhinā rudraṃ gaṃdhacaṃdanavāriṇā || pañcāgavyavidhānena gṛhyapātre'bhimaṃtrya ca|| || 52||

Samhita : 2

Adhyaya :   11

Shloka :   52

प्रणवेनैव गव्येन स्नापयेत्पयसा च तम् ।। दध्ना च मधुना चैव तथा चेक्षुरसेन तु।। ५३।।
praṇavenaiva gavyena snāpayetpayasā ca tam || dadhnā ca madhunā caiva tathā cekṣurasena tu|| 53||

Samhita : 2

Adhyaya :   11

Shloka :   53

घृतेन तु यथा पूज्य सर्वकामहितावहम् ।। पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत्।। ५४ ।।
ghṛtena tu yathā pūjya sarvakāmahitāvaham || puṇyairdravyairmahādevaṃ praṇavenābhiṣecayet|| 54 ||

Samhita : 2

Adhyaya :   11

Shloka :   54

पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः ।। शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ।। ५५।। ।
pavitrajalabhāṇḍeṣu maṃtraiḥ toyaṃ kṣipettataḥ || śuddhīkṛtya yathānyāyaṃ sitavastreṇa sādhakaḥ || 55|| |

Samhita : 2

Adhyaya :   11

Shloka :   55

तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत् ।। तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ।। ५६ ।।
tāvaddūraṃ na kartavyaṃ na yāvaccandanaṃ kṣipet || taṃdulaissundaraistatra pūjayecchaṃkarammudā || 56 ||

Samhita : 2

Adhyaya :   11

Shloka :   56

कुशापामार्गकर्पूर जातिचंपकपाटलैः ।। करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ।। ५७।।
kuśāpāmārgakarpūra jāticaṃpakapāṭalaiḥ || karavīraissitaiścaiva mallikākamalotpalaiḥ || 57||

Samhita : 2

Adhyaya :   11

Shloka :   57

अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च ।। जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ।। ५८ ।।
apūrvapuṣpairvividhaiścandanādyaistathaiva ca || jalena jaladhārāñca kalpayetparameśvare || 58 ||

Samhita : 2

Adhyaya :   11

Shloka :   58

पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम् ।। मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ।। ५९ ।।
pātraiśca vividhairdevaṃ snāpayecca maheśvaram || maṃtrapūrvaṃ prakartavyā pūjā sarvaphalapradā || 59 ||

Samhita : 2

Adhyaya :   11

Shloka :   59

मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये ।। प्रवक्ष्यामि समासेन सावधानतया शृणु ।। 2.1.11.६० ।।
maṃtrāँśca tubhyaṃ tāँstāta sarvakāmārthasiddhaye || pravakṣyāmi samāsena sāvadhānatayā śṛṇu || 2.1.11.60 ||

Samhita : 2

Adhyaya :   11

Shloka :   60

पाठयमानेन मंत्रेण तथा वाङ्मयकेन च।। रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ।। ६१।।
pāṭhayamānena maṃtreṇa tathā vāṅmayakena ca|| rudreṇa nīlarudreṇa suśuklena subhena ca || 61||

Samhita : 2

Adhyaya :   11

Shloka :   61

होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च ।। शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ।। ६२ ।।
hotāreṇa tathā śīrṣṇā śubhenātharvaṇena ca || śāṃtyā vātha punaśśāṃtyāmāruṇenāruṇena ca || 62 ||

Samhita : 2

Adhyaya :   11

Shloka :   62

रथांतरेण पुष्पेण सूक्तेन युक्तेन च ।। मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ।। ६४ ।।
rathāṃtareṇa puṣpeṇa sūktena yuktena ca || mṛtyuṃjayena maṃtreṇa tathā paṃcākṣareṇa ca || 64 ||

Samhita : 2

Adhyaya :   11

Shloka :   63

जलधाराः सहस्रेण शतेनैकोत्तरेण वा ।। कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ।। ६५ ।।
jaladhārāḥ sahasreṇa śatenaikottareṇa vā || kartavyā vedamārgeṇa nāmabhirvātha vā punaḥ || 65 ||

Samhita : 2

Adhyaya :   11

Shloka :   64

ततश्चंदनपुष्पादि रोपणीयं शिवोपरि ।। दापयेत्प्रणवेनैव मुखवासादिकं तथा ।। ६६ ।।
tataścaṃdanapuṣpādi ropaṇīyaṃ śivopari || dāpayetpraṇavenaiva mukhavāsādikaṃ tathā || 66 ||

Samhita : 2

Adhyaya :   11

Shloka :   65

ततः स्फटिकसंकाशं देवं निष्कलमक्षयम् ।। कारणं सर्वलोकानां सर्वलोकमयं परम् ।। ६७ ।।
tataḥ sphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣayam || kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || 67 ||

Samhita : 2

Adhyaya :   11

Shloka :   66

ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम् ।। वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ।। ६८ ।।
brahmendropendraviṣṇvādyairapi devairagocaram || vedavidbhirhi vedāṃte tvagocara miti smṛtam || 68 ||

Samhita : 2

Adhyaya :   11

Shloka :   67

आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम् ।। शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ।। ६९ ।।
ādimadhyāntarahitaṃ bheṣajaṃ sarvarogiṇām || śivatattvamiti khyātaṃ śivaliṃgaṃ vyavasthitam || 69 ||

Samhita : 2

Adhyaya :   11

Shloka :   68

प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि ।। धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ।। 2.1.11.७० ।।
praṇavenaiva maṃtreṇa pūjayelliṃgamūrddhani || dhūpairdīpaiśca naivaidyaistāmbūlaiḥ sundaraistathā || 2.1.11.70 ||

Samhita : 2

Adhyaya :   11

Shloka :   69

नीराजनेन रम्येण यथोक्तविधिना ततः ।। नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ।। ७१ ।।
nīrājanena ramyeṇa yathoktavidhinā tataḥ || namaskāraiḥ stavaiścānyairmaṃtrairnānāvidhairapi || 71 ||

Samhita : 2

Adhyaya :   11

Shloka :   70

अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च ।। प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ।। ७२।।
arghyaṃ dattvā tu puṣpāṇi pādayossuvikīrya ca || praṇipatya ca deveśamātmanārādhayecchivam || 72||

Samhita : 2

Adhyaya :   11

Shloka :   71

हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः ।। प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ।। ७३ ।।
haste gṛhītvā puṣpāṇi samutthāya kṛtāṃjaliḥ || prārthayetpunarīśānaṃ maṃtreṇānena śaṃkaram || 73 ||

Samhita : 2

Adhyaya :   11

Shloka :   72

अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।। कृतं तदस्तु सफलं कृपया तव शंकर ।। ७४।।
ajñānādyadi vā jñānājjapapūjādikaṃ mayā || kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || 74||

Samhita : 2

Adhyaya :   11

Shloka :   73

पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत् ।। स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ।। ७५।।
paṭhitvaivaṃ ca puṣpāṇi śivopari mudā nyaset || svastyayanaṃ tataḥ kṛtvā hyāśiṣo vividhāstathā || 75||

Samhita : 2

Adhyaya :   11

Shloka :   74

मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः ।। नमस्कारं ततः क्षांतिं पुनराचमनाय च ।। ७६
mārjanaṃ tu tataḥ kāryaṃ śivasyopari vai punaḥ || namaskāraṃ tataḥ kṣāṃtiṃ punarācamanāya ca || 76

Samhita : 2

Adhyaya :   11

Shloka :   75

अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत् ।। प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ।। ७७।।
aghoccāraṇamuccārya namaskāraṃ prakalpayet || prārthayecca punastatra sarvabhāvasamanvitaḥ || 77||

Samhita : 2

Adhyaya :   11

Shloka :   76

शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे ।। अन्यथा शरणं नास्ति त्वमेव शरणं मम ।। ७८।।
śive bhaktiśśive bhaktiśśive bhaktirbhave bhave || anyathā śaraṇaṃ nāsti tvameva śaraṇaṃ mama || 78||

Samhita : 2

Adhyaya :   11

Shloka :   77

इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम् ।। पूजयेत्परया भक्त्या गलनादैर्विशेषतः ।। ७९ ।।
iti saṃprārthya deveśaṃ sarvasiddhipradāyakam || pūjayetparayā bhaktyā galanādairviśeṣataḥ || 79 ||

Samhita : 2

Adhyaya :   11

Shloka :   78

नमस्कारं ततः कृत्वा परिवारगणैस्सह ।। प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ।। 2.1.11.८० ।।
namaskāraṃ tataḥ kṛtvā parivāragaṇaissaha || praharṣamatulaṃ labdhvā kāryaṃ kuryādyathāsukham || 2.1.11.80 ||

Samhita : 2

Adhyaya :   11

Shloka :   79

एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः ।। तस्य वै सकला सिद्धिर्जायते तु पदे पदे ।। ८१ ।।
evaṃ yaḥ pūjayennityaṃ śivabhaktiparāyaṇaḥ || tasya vai sakalā siddhirjāyate tu pade pade || 81 ||

Samhita : 2

Adhyaya :   11

Shloka :   80

वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम् ।। रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ।। ८२ ।।
vāgmī sa jāyate tasya manobhī ṣṭaphalaṃ dhruvam || rogaṃ duḥkhaṃ ca śokaṃ ca hyudvegaṃ kṛtrimaṃ tathā || 82 ||

Samhita : 2

Adhyaya :   11

Shloka :   81

कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम् ।। तद्दुःखं नाश यत्येव शिवः शिवकरः परः ।। ८३।।
kauṭilyaṃ ca garaṃ caiva yadyaduḥkhamupasthitam || tadduḥkhaṃ nāśa yatyeva śivaḥ śivakaraḥ paraḥ || 83||

Samhita : 2

Adhyaya :   11

Shloka :   82

कल्याणं जायते तस्य शुक्लपक्षे यथा शशी ।। वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ।। ८४।।
kalyāṇaṃ jāyate tasya śuklapakṣe yathā śaśī || varddhate sadguṇastatra dhruvaṃ śaṃkarapūjanāt || 84||

Samhita : 2

Adhyaya :   11

Shloka :   83

इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम ।। अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ।। ८५ ।।
iti pūjāvidhiśśaṃbhoḥ proktaste munisattama || ataḥ paraṃ ca śuśrūṣuḥ kiṃ praṣṭāsi ca nārada || 85 ||

Samhita : 2

Adhyaya :   11

Shloka :   84

इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ।। ११ ।।
iti śrīśivamahāpurāṇe dvitī yāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne śivapūjāvidhivarṇano nāmaikādaśo'dhyāyaḥ || 11 ||

Samhita : 2

Adhyaya :   11

Shloka :   85

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In