Rudra Samhita - Shristi Khanda

Adhyaya - 12

The essential and non essential in the worship

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।। एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ।। १ ।।
brahmanprajāpate tāta dhanyastvaṃ śivasaktadhīḥ || etadeva punassamyagbrūhi me vistarādvidhe || 1 ||

Samhita : 2

Adhyaya :   12

Shloka :   1

ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।। निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ।। २ ।।
ekasminsamaye tāta ṛṣīnāhūya sarvataḥ || nirjarāṃścā'vadaṃ prītyā suvacaḥ padmasaṃbhavaḥ || 2 ||

Samhita : 2

Adhyaya :   12

Shloka :   2

यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।। आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ।। ३ ।।
yadi nityasukhe śraddhā yadi siddheśca kāmukāḥ || āgaṃtavyaṃ mayā sārddhaṃ tīraṃ kṣīrapayonidheḥ || 3 ||

Samhita : 2

Adhyaya :   12

Shloka :   3

इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।। यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ।। ४ ।।
ityetadvacanaṃ śrutvā gatāste hi mayā saha || yatrāste bhagavānviṣṇussarveṣāṃ hitakārakaḥ || 4 ||

Samhita : 2

Adhyaya :   12

Shloka :   4

तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ।। उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ।। ९ ।।
tatra gatvā jagannāthaṃ devadevaṃ janārddanam || upatasthussurā natvā sukṛtāṃjalayoḥ mune || 9 ||

Samhita : 2

Adhyaya :   12

Shloka :   5

तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।। स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ।। ६।।
tāndṛṣṭvā ca tadā viṣṇurbrahmādyānamarānsthitān || smarañchivapadāṃbhojamabravītparamaṃ vacaḥ || 6||

Samhita : 2

Adhyaya :   12

Shloka :   6

विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।। सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ।। ७ ।।
kimarthamāgatā yūyaṃ brahmādyāśca surarṣayaḥ || sarvaṃ vadata tatprītyā kiṃ kāryaṃ vidyate'dhunā || 7 ||

Samhita : 2

Adhyaya :   12

Shloka :   7

ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।। पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ।।
iti pṛṣṭāstadā tena viṣṇunā ca mayā surāḥ || punaḥ praṇamya taṃ prītyā kiṃ kāryaṃ vidyate'dhunā ||

Samhita : 2

Adhyaya :   12

Shloka :   8

विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ।। ८ ।।
vinivedayituṃ kāryaṃ hyabruvanvacanaṃ śubham || 8 ||

Samhita : 2

Adhyaya :   12

Shloka :   9

देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ।। ९ ।।
nityaṃ sevā tu kasyaiva kāryā duḥkhapahāriṇī || 9 ||

Samhita : 2

Adhyaya :   12

Shloka :   10

इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।। सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ।। 2.1.12.१०।।
ityetadvacanaṃ śrutvā bhagavānbhaktavatsalaḥ || sāmarasya mama prītyā kṛpayā vākyamabravīt || 2.1.12.10||

Samhita : 2

Adhyaya :   12

Shloka :   11

श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ।। तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ।। ११।।
brahmañcchṛṇu suraissamyakśrutaṃ ca bhavatā purā || tathāpi kathyate tubhyaṃ devebhyaśca tathā punaḥ || 11||

Samhita : 2

Adhyaya :   12

Shloka :   12

दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ।। ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ।। १२ ।।
dṛṣṭaṃ ca dṛśyate'dyaiva kiṃ punaḥ pṛcchyate 'dhunā || brahmandevaissamastaiśca bahudhā kāryatatparaiḥ || 12 ||

Samhita : 2

Adhyaya :   12

Shloka :   13

सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ।। ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ।। १३ ।।
sevyasevyassadā devaśśaṃkarassarvaduḥkhahā || mamāpi kathitaṃ tena brahma ṇo'pi viśeṣataḥ || 13 ||

Samhita : 2

Adhyaya :   12

Shloka :   14

प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ।। त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ।। १४ ।।
prastutaṃ caiva dṛṣṭaṃ vassarvaṃ dṛṣṭāṃtamadbhutam || tyājyaṃ tadarcanaṃ naiva kadāpi sukhamīpsubhiḥ || 14 ||

Samhita : 2

Adhyaya :   12

Shloka :   15

संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ।। तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ।। १५ ।।
saṃtyajya devadeveśaṃ liṃgamūrtiṃ maheśvaram || tāraputrāstathaivaite naṣṭāste'pi sabāṃdhavāḥ || 15 ||

Samhita : 2

Adhyaya :   12

Shloka :   16

मया च मोहितास्ते वै मायया दूरतः कृताः ।। सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ।। १६।।
mayā ca mohitāste vai māyayā dūrataḥ kṛtāḥ || sarve vinaṣṭāḥ pradhvastāḥ śivena rahitā yadā || 16||

Samhita : 2

Adhyaya :   12

Shloka :   17

तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ।। सेवनीयो विशेषेण श्रद्धया देवसत्तमः ।। १७ ।।
tasmātsadā pūjanīyo liṃgamūrtidharī haraḥ || sevanīyo viśeṣeṇa śraddhayā devasattamaḥ || 17 ||

Samhita : 2

Adhyaya :   12

Shloka :   18

शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ।। अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ।। ।०।। ।
śarvaliṅgārcanādeva devā daityāśca sattamāḥ || ahaṃ tvaṃ ca tathā brahmankathaṃ tadvismṛtaṃ tvayā || |0|| |

Samhita : 2

Adhyaya :   12

Shloka :   19

तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ।। तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ।। १९।।
talliṅgamarcayennityaṃ yena kenāpi hetunā || tasmāt brahmansuraḥ śarvaḥ sarvakāmaphalepsayā || 19||

Samhita : 2

Adhyaya :   12

Shloka :   20

सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।। यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ।। 2.1.12.२० ।।
sā hanistanmahāchidraṃ sāndhatā sā ca mugdhatā || yanmuhūrttaṃ kṣaṇaṃ vāpi śivaṃ naiva samarcayet || 2.1.12.20 ||

Samhita : 2

Adhyaya :   12

Shloka :   21

भवभक्तिपरा ये च भवप्रणतचेतसः ।। भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ।। २१ ।।
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ || bhavasaṃsmaraṇā ye ca na te duḥkhasyabhājanāḥ || 21 ||

Samhita : 2

Adhyaya :   12

Shloka :   22

भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।। धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ।। २२।।
bhavanāni manojñāni manojñābharaṇāḥ striyaḥ || dhanaṃ ca tuṣṭiparyaṃtaṃ putrapautrādisaṃtatiḥ || 22||

Samhita : 2

Adhyaya :   12

Shloka :   23

आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।। ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ।। २३ ।।
ārogyaṃ ca śarīraṃ ca pratiṣṭhāṃ cāpyalaukikīm || ye vāṃchaṃti mahābhāgāḥ sukhaṃ vā tridaśālayam || 23 ||

Samhita : 2

Adhyaya :   12

Shloka :   24

अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।। पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ।। २४ ।।
aṃte muktiphalaṃ caiva bhaktiṃ vā parameśituḥ || pūrvapuṇyātirekeṇa te'rcayaṃti sadāśivam || 24 ||

Samhita : 2

Adhyaya :   12

Shloka :   25

योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ।। तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ।। २५ ।।
yo'rcayecchivaliṃgaṃ vai nityaṃ bhaktiparāyaṇaḥ || tasya vai saphalā siddhirna sa pāpaiḥ prayujyate || 25 ||

Samhita : 2

Adhyaya :   12

Shloka :   26

ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।। लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ।। २६ ।।
ityuktāśca tadā devāḥ praṇipatya hariṃ svayam || liṃgāni prārthayāmāsussarvakāmāptaye nṛṇām || 26 ||

Samhita : 2

Adhyaya :   12

Shloka :   27

तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ।। अहं च मुनिशार्दूल जीवोद्धारपरायणः ।। २७ ।।
tacchrutvā ca tadā viṣṇu viśvakarmāṇamabravīta || ahaṃ ca muniśārdūla jīvoddhāraparāyaṇaḥ || 27 ||

Samhita : 2

Adhyaya :   12

Shloka :   28

विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च।। लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ।। २८ ।।
viśvakarmanyathā śaṃbhoḥ kalpayitvā śubhāni ca|| liṃgāni sarvadevebhyo deyāni vacanānmama || 28 ||

Samhita : 2

Adhyaya :   12

Shloka :   29

ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ।। विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः।। २९।।
liṃgāni kalpayitvevamadhikārānurūpataḥ || viśvakarmā dadau tebhyo niyogānmama vā hareḥ|| 29||

Samhita : 2

Adhyaya :   12

Shloka :   30

तदेव कथयाम्यद्य श्रूयतामृषिसत्तम।। पद्मरागमयं शक्रो हेम विश्र वसस्सुतः।। 2.1.12.३०।।
tadeva kathayāmyadya śrūyatāmṛṣisattama|| padmarāgamayaṃ śakro hema viśra vasassutaḥ|| 2.1.12.30||

Samhita : 2

Adhyaya :   12

Shloka :   31

पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ।। इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा।। ३१।।
pītaṃ maṇimayaṃ dharmo varuṇaśśyāmalaṃ śivam || indranīlamayaṃ viṣṇurbrahmā hemamayaṃ tathā|| 31||

Samhita : 2

Adhyaya :   12

Shloka :   32

विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।। आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ।। ३२।।
viśvedevāstathā raupyaṃ vasavaśca tathaiva ca || ārakūṭamayaṃ vāpi pārthivaṃ hyaśvinau mune || 32||

Samhita : 2

Adhyaya :   12

Shloka :   33

लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।। मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ।। ३३।।
lakṣmīśca sphāṭikaṃ devī hyādityāstāmranirmitam || mauktikaṃ somarājo vai vajraliṃgaṃ vibhāvasuḥ || 33||

Samhita : 2

Adhyaya :   12

Shloka :   34

मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ।। चांदनं च मयो नागाः प्रवालमयमादरात् ।। ३४।।
mṛṇmayaṃ caiva vipreṃdrā viprapatnyastathaiva ca || cāṃdanaṃ ca mayo nāgāḥ pravālamayamādarāt || 34||

Samhita : 2

Adhyaya :   12

Shloka :   35

नवनीतमयं देवी योगी भस्ममयं तथा।। यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ।। ३५।।
navanītamayaṃ devī yogī bhasmamayaṃ tathā|| yakṣā dadhimayaṃ liṃgaṃ chāyā piṣṭamayaṃ tathā || 35||

Samhita : 2

Adhyaya :   12

Shloka :   36

शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्।। पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ।। ३६।।
śivaliṃgaṃ ca brahmāṇī ratnaṃ pūjayati dhruvam|| pāradaṃ pārthivaṃ bāṇassamarcati pare'pi vā || 36||

Samhita : 2

Adhyaya :   12

Shloka :   37

एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ।। ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ।। ३७।।
evaṃ vidhāni liṃgāni dattāni viśvakarmaṇā || te pūjayaṃti sarve vai devā ṛṣigaṇā stathā || 37||

Samhita : 2

Adhyaya :   12

Shloka :   38

विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया।। पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ।। ३८।।
viṣṇurdattvā ca liṃgāni devebhyo hitakāmyayā|| pūjāvidhiṃ samācaṣṭa brahmaṇe me pinākinaḥ || 38||

Samhita : 2

Adhyaya :   12

Shloka :   39

तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।। आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ।। ३९।।
tacchrutvā vacanaṃ tasya brahmāhaṃ devasattamaiḥ || āgacchaṃ ca svakaṃ dhāma harṣanirbharamānasaḥ || 39||

Samhita : 2

Adhyaya :   12

Shloka :   40

तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने।। शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ।। 2.1.12.४०।।
tatrāgatya ṛṣīnsarvāndevāṃścāhaṃ tathā mune|| śivapūjāvidhiṃ samyagabruvaṃ sakaleṣṭadam || 2.1.12.40||

Samhita : 2

Adhyaya :   12

Shloka :   41

ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।। शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ।। ४१ ।।
śrūyatāmṛṣayaḥ sarve sāmarāḥ prematatparāḥ || śivapūjāvidhiṃ prītyā kathaye bhuktimuktidam || 41 ||

Samhita : 2

Adhyaya :   12

Shloka :   42

मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ।। तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ।। ४२।।
mānuṣaṃ janma saṃprāpya durlabhaṃ sarvajaṃtuṣu || tatrāpi satkule devā duṣprāpyaṃ ca munīśvarāḥ || 42||

Samhita : 2

Adhyaya :   12

Shloka :   43

अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ।। शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ।। ४३ ।।
avyaṃgaṃ caiva vipreṣu sācāreṣu sapuṇyataḥ || śivasaṃtoṣahetośca karmasvoktaṃ samācaret || 43 ||

Samhita : 2

Adhyaya :   12

Shloka :   44

यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ।। यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ।। ४४ ।।
yadyajjātisamuddiṣṭaṃ tattatkarma na laṃghayet || yāvaddānasya saṃpattistāvatkarma samāvahet || 44 ||

Samhita : 2

Adhyaya :   12

Shloka :   45

कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।। तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ।। ४५।।
karmayajñasahasrebhyastapoyajño viśiṣyate || tapoyajñasahasrebhyo japayajño viśiṣyate || 45||

Samhita : 2

Adhyaya :   12

Shloka :   46

ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।। यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ।। ४६ ।।
dhyānayajñātparaṃ nāsti dhyānaṃ jñānasya sādhanam || yatassamarasaṃ sveṣṭaṃ yāgī dhyānena paśyati || 46 ||

Samhita : 2

Adhyaya :   12

Shloka :   47

ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ।। नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ।। ४७ ।।
dhyānayajñaratasyāsya sadā saṃnihitaśśivaḥ || nāsti vijñānināṃ kiṃcitprāyaścittādiśodhanam || 47 ||

Samhita : 2

Adhyaya :   12

Shloka :   48

विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।। नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ।। ४८ ।।
viśuddhā vidyayā ye ca brahmanbrahmavido janāḥ || nāsti kriyā ca teṣāṃ vai sukhaṃ dukhaṃ vicārataḥ || 48 ||

Samhita : 2

Adhyaya :   12

Shloka :   49

धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।। सर्वदा निर्विकारास्ते विद्यया च तयामराः ।। ४९ ।।
dharmādharmau japo homo dhyānaṃ dhyānavidhistathā || sarvadā nirvikārāste vidyayā ca tayāmarāḥ || 49 ||

Samhita : 2

Adhyaya :   12

Shloka :   50

परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ।। निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ।। 2.1.12.५०।।
parānaṃdakaraṃ liṃgaṃ viśuddhaṃ śivamakṣaram || niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam || 2.1.12.50||

Samhita : 2

Adhyaya :   12

Shloka :   51

लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ।। बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्।। ५१।।
liṃgaṃ dvividhaṃ proktaṃ bāhyamābhyaṃtaraṃ dvijāḥ || bāhyaṃ sthūlaṃ samuddiṣṭaṃ sūkṣmamābhyaṃtaraṃ matam|| 51||

Samhita : 2

Adhyaya :   12

Shloka :   52

कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ।। असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ।। ५२ ।।
karmayajñaratā ye ca sthūlaliṃgārcane ratāḥ || asatāṃ bhāvanārthāya sūkṣmeṇa sthūlavigrahāḥ || 52 ||

Samhita : 2

Adhyaya :   12

Shloka :   53

आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ।। स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ।। ५३ ।।
ādhyātmikaṃ yalliṃgaṃ pratyakṣaṃ yasya no bhavet || sa talliṃge tathā sthūle kalpayecca na cānyathā || 53 ||

Samhita : 2

Adhyaya :   12

Shloka :   54

ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।। यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ।। ५४ ।।
jñānināṃ sūkṣmamamalaṃ bhāvātpratyakṣamavyayam || yathā sthūlamayuktānāmutkṛṣṭādau prakalpitam || 54 ||

Samhita : 2

Adhyaya :   12

Shloka :   55

अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।। निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ।। ५५ ।।
aho vicārato nāsti hyanyattatvārthavādinaḥ || niṣkalaṃ sakalaṃ citte sarvaṃ śivamayaṃ jagat || 55 ||

Samhita : 2

Adhyaya :   12

Shloka :   56

एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ।। विधिश्चैव तथा नास्ति विहिताविहिते तथा ।। ५६ ।।
evaṃ jñānavimuktānāṃ nāsti doṣa vikalpanā || vidhiścaiva tathā nāsti vihitāvihite tathā || 56 ||

Samhita : 2

Adhyaya :   12

Shloka :   57

यथा जलेषु कमलं सलिलैर्नावलिप्यते ।। तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ।। ५७ ।।
yathā jaleṣu kamalaṃ salilairnāvalipyate || tathā jñānī gṛhe tiṣṭhankarmaṇā nāvabadhyate || 57 ||

Samhita : 2

Adhyaya :   12

Shloka :   58

इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।। तावच्च कर्मणा देवं शिवमाराधयेन्नरः ।। ५८ ।।
iti jñānaṃ samutpannaṃ yāvannaiva narasya vai || tāvacca karmaṇā devaṃ śivamārādhayennaraḥ || 58 ||

Samhita : 2

Adhyaya :   12

Shloka :   59

प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः।। एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ।। ५९ ।।
pratyayārthaṃ ca jagatāmekastho'pi divākaraḥ|| eko'pi bahudhā dṛṣṭo jalādhārādivastuṣu || 59 ||

Samhita : 2

Adhyaya :   12

Shloka :   60

दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।। तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ।। 2.1.12.६० ।।
dṛśyate śrūyate loke yadyatsadasadātmakam || tattatsarvaṃ surā vitta paraṃ brahma śivātmakam || 2.1.12.60 ||

Samhita : 2

Adhyaya :   12

Shloka :   61

भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ।। एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ।। ६१।।
bhedo jalānāṃ loke'sminpratibhāve vicārataḥ || evamāhustathā cānye sarve vedārthatattvagāḥ || 61||

Samhita : 2

Adhyaya :   12

Shloka :   62

हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।। इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः।। ६२ऽ।।
hṛdi saṃsāriṇaḥ sākṣātsakalaḥ parameśvaraḥ || iti vijñānayuktasya kiṃ tasya pratimādibhiḥ|| 62'||

Samhita : 2

Adhyaya :   12

Shloka :   63

इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।। पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ।। ६३ ।।
iti vijñānahīnasya pratimākalpanā śubhā || padamuccaissamāroḍhuṃ puṃso hyālambanaṃ smṛtam || 63 ||

Samhita : 2

Adhyaya :   12

Shloka :   64

आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।। निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ।। ६४ ।।
ālambanaṃ vinā tasya padamuccaiḥ suduṣkaram || nirguṇaprāptaye nṝṇāṃ pratimālambanaṃ smṛtam || 64 ||

Samhita : 2

Adhyaya :   12

Shloka :   65

सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ।। एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ।। ६५।।
saguṇānirguṇā prāptirbhavatī suniścitam || evaṃ ca sarvadevānāṃ pratimā pratyayāvahā || 65||

Samhita : 2

Adhyaya :   12

Shloka :   66

देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।। गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ।। ६६।।
devaścāyaṃ mahīyānvai tasyārthe pūjanaṃ tvidam || gaṃdhacandanapuṣpādi kimarthaṃ pratimāṃ vinā || 66||

Samhita : 2

Adhyaya :   12

Shloka :   67

तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ।। ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ।। ६७ ।।
tāvacca pratimā pūjya yāvadvijñānasaṃbhavaḥ || jñānābhāvena pūjyeta patanaṃ tasya niścitam || 67 ||

Samhita : 2

Adhyaya :   12

Shloka :   68

एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः।। स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ।। ६८ ।।
evasmātkāraṇādviprāḥ śrūyatāṃ paramārthataḥ|| svajātyuktaṃ tu yatkarma kartavyaṃ tatprayatnataḥ || 68 ||

Samhita : 2

Adhyaya :   12

Shloka :   69

यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।। विना पूजनदानादि पातकं न च दूरतः ।। ६९।।
yatra yatra yathā bhaktiḥ kartavyaṃ pūjanādikam || vinā pūjanadānādi pātakaṃ na ca dūrataḥ || 69||

Samhita : 2

Adhyaya :   12

Shloka :   70

यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।। गते च पातके तस्य सर्वं च सफलं भवेत् ।। 2.1.12.७०।।
yāvacca pātakaṃ dehe tāvatsiddhirna jāyate || gate ca pātake tasya sarvaṃ ca saphalaṃ bhavet || 2.1.12.70||

Samhita : 2

Adhyaya :   12

Shloka :   71

तथा च मलिने वस्त्रे रंगः शुभतरो न हि ।। क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ।। ७१ ।।
tathā ca maline vastre raṃgaḥ śubhataro na hi || kṣālane hi kṛte śuddhe sarvo raṃgaḥ prasajjate || 71 ||

Samhita : 2

Adhyaya :   12

Shloka :   72

तथा च निर्मले देहे देवानां सम्यगर्चया ।। ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ।। ७२ ।।
tathā ca nirmale dehe devānāṃ samyagarcayā || jñānaraṃgaḥ prajāyeta tadā vijñānasaṃbhavaḥ || 72 ||

Samhita : 2

Adhyaya :   12

Shloka :   73

विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।। ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ।। ७३ ।।
vijñānasya ca sanmūlaṃ bhaktiravyabhicāriṇī || jñānasyāpi ca sanmūlaṃ bhaktirevā'bhidhīyate || 73 ||

Samhita : 2

Adhyaya :   12

Shloka :   74

भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।। तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ।। ७४ ।'
bhaktermūlaṃ tu satkarma sveṣṭadevādipūjanam || tanmūlaṃ sadguruḥ proktastanmūlaṃ saṃgatiḥ satām || 74 |'

Samhita : 2

Adhyaya :   12

Shloka :   75

संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ।। पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।। ७४।। ।
saṃgatyā gururāpyeta gurormaṃtrādi pūjanam || pūjanājjāyate bhaktirbhaktyā jñānaṃ prajāyate || 74|| |

Samhita : 2

Adhyaya :   12

Shloka :   76

विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।। विज्ञानं च यदा जातं तदा भेदो निवर्तते ।। ७६।।
vijñānaṃ jāyate jñānātparabrahmaprakāśakam || vijñānaṃ ca yadā jātaṃ tadā bhedo nivartate || 76||

Samhita : 2

Adhyaya :   12

Shloka :   77

भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ।। द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ।। ७७।।
bhede nivṛtte sakale dvaṃdvaduḥkhavihīnatā || dvaṃdvaduḥkhavihīnastu śivarūpo bhavatyasau || 77||

Samhita : 2

Adhyaya :   12

Shloka :   78

द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।। विहिताविहिते तस्य न स्यातां च सुरर्षयः ।। ७८ ।।
dvaṃdvāprāptau na jāyetāṃ sukhaduḥkhe vijānataḥ || vihitāvihite tasya na syātāṃ ca surarṣayaḥ || 78 ||

Samhita : 2

Adhyaya :   12

Shloka :   79

ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।। यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ।। ७९।।
īdṛśo viralo loke gṛhāśramavivarjitaḥ || yadi loke bhavatyasmindarśanātpāpahārakaḥ || 79||

Samhita : 2

Adhyaya :   12

Shloka :   80

तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ।। देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ।। 2.1.12.८०।।
tīrthāni ślāghayaṃtīha tādṛśaṃ jñānavittamam || devāśca munayassarve parabrahmātmakaṃ śivam || 2.1.12.80||

Samhita : 2

Adhyaya :   12

Shloka :   81

तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।। ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ।। ८१।।
tādṛśāni na tīrthāni na devā mṛcchilāmayāḥ || te punaṃtyurukālena vijñānī darśanādapi || 81||

Samhita : 2

Adhyaya :   12

Shloka :   82

यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।। कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ।। ८२ ।।
yāvadgṛhāśrame tiṣṭhettāvadākārapūjanam || kuryācchreṣṭhasya saprītyā sureṣu khalu paṃcasu || 82 ||

Samhita : 2

Adhyaya :   12

Shloka :   83

अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।। मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः।। ८३ ।।
athavā ca śivaḥ pūjyo mūlamekaṃ viśiṣyate || mūle sikte tathā śākhāstṛptāssatyakhilāssurāḥ|| 83 ||

Samhita : 2

Adhyaya :   12

Shloka :   84

शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।। एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ।। ८४।।
śākhāsu ca sutṛptāsu mūlaṃ tṛptaṃ na karhicit || evaṃ sarveṣu tṛpteṣu sureṣu munisattamāḥ || 84||

Samhita : 2

Adhyaya :   12

Shloka :   85

सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।। शिवे च पूजिते देवाः पूजितास्सर्व एव हि।। ८५।।
sarvathā śivatṛptirno vijñeyā sūkṣmabuddhibhiḥ || śive ca pūjite devāḥ pūjitāssarva eva hi|| 85||

Samhita : 2

Adhyaya :   12

Shloka :   86

तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ।। सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ।। ८६ ।।
tasmācca pūjayeddevaṃ śaṃkaraṃ lokaśaṃkaram || sarvakāmaphalāvāptyai sarvabhūtahite rataḥ || 86 ||

Samhita : 2

Adhyaya :   12

Shloka :   87

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ।। १२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇano nāma dvādaśo'dhyāyaḥ || 12 ||

Samhita : 2

Adhyaya :   12

Shloka :   88

नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ।। एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ।। १ ।।
brahmanprajāpate tāta dhanyastvaṃ śivasaktadhīḥ || etadeva punassamyagbrūhi me vistarādvidhe || 1 ||

Samhita : 2

Adhyaya :   12

Shloka :   1

ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ।। निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ।। २ ।।
ekasminsamaye tāta ṛṣīnāhūya sarvataḥ || nirjarāṃścā'vadaṃ prītyā suvacaḥ padmasaṃbhavaḥ || 2 ||

Samhita : 2

Adhyaya :   12

Shloka :   2

यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ।। आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ।। ३ ।।
yadi nityasukhe śraddhā yadi siddheśca kāmukāḥ || āgaṃtavyaṃ mayā sārddhaṃ tīraṃ kṣīrapayonidheḥ || 3 ||

Samhita : 2

Adhyaya :   12

Shloka :   3

इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ।। यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ।। ४ ।।
ityetadvacanaṃ śrutvā gatāste hi mayā saha || yatrāste bhagavānviṣṇussarveṣāṃ hitakārakaḥ || 4 ||

Samhita : 2

Adhyaya :   12

Shloka :   4

तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ।। उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ।। ९ ।।
tatra gatvā jagannāthaṃ devadevaṃ janārddanam || upatasthussurā natvā sukṛtāṃjalayoḥ mune || 9 ||

Samhita : 2

Adhyaya :   12

Shloka :   5

तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ।। स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ।। ६।।
tāndṛṣṭvā ca tadā viṣṇurbrahmādyānamarānsthitān || smarañchivapadāṃbhojamabravītparamaṃ vacaḥ || 6||

Samhita : 2

Adhyaya :   12

Shloka :   6

विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ।। सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ।। ७ ।।
kimarthamāgatā yūyaṃ brahmādyāśca surarṣayaḥ || sarvaṃ vadata tatprītyā kiṃ kāryaṃ vidyate'dhunā || 7 ||

Samhita : 2

Adhyaya :   12

Shloka :   7

ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ।। पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ।।
iti pṛṣṭāstadā tena viṣṇunā ca mayā surāḥ || punaḥ praṇamya taṃ prītyā kiṃ kāryaṃ vidyate'dhunā ||

Samhita : 2

Adhyaya :   12

Shloka :   8

विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ।। ८ ।।
vinivedayituṃ kāryaṃ hyabruvanvacanaṃ śubham || 8 ||

Samhita : 2

Adhyaya :   12

Shloka :   9

देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ।। ९ ।।
nityaṃ sevā tu kasyaiva kāryā duḥkhapahāriṇī || 9 ||

Samhita : 2

Adhyaya :   12

Shloka :   10

इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ।। सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ।। 2.1.12.१०।।
ityetadvacanaṃ śrutvā bhagavānbhaktavatsalaḥ || sāmarasya mama prītyā kṛpayā vākyamabravīt || 2.1.12.10||

Samhita : 2

Adhyaya :   12

Shloka :   11

श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ।। तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ।। ११।।
brahmañcchṛṇu suraissamyakśrutaṃ ca bhavatā purā || tathāpi kathyate tubhyaṃ devebhyaśca tathā punaḥ || 11||

Samhita : 2

Adhyaya :   12

Shloka :   12

दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ।। ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ।। १२ ।।
dṛṣṭaṃ ca dṛśyate'dyaiva kiṃ punaḥ pṛcchyate 'dhunā || brahmandevaissamastaiśca bahudhā kāryatatparaiḥ || 12 ||

Samhita : 2

Adhyaya :   12

Shloka :   13

सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ।। ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ।। १३ ।।
sevyasevyassadā devaśśaṃkarassarvaduḥkhahā || mamāpi kathitaṃ tena brahma ṇo'pi viśeṣataḥ || 13 ||

Samhita : 2

Adhyaya :   12

Shloka :   14

प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ।। त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ।। १४ ।।
prastutaṃ caiva dṛṣṭaṃ vassarvaṃ dṛṣṭāṃtamadbhutam || tyājyaṃ tadarcanaṃ naiva kadāpi sukhamīpsubhiḥ || 14 ||

Samhita : 2

Adhyaya :   12

Shloka :   15

संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ।। तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ।। १५ ।।
saṃtyajya devadeveśaṃ liṃgamūrtiṃ maheśvaram || tāraputrāstathaivaite naṣṭāste'pi sabāṃdhavāḥ || 15 ||

Samhita : 2

Adhyaya :   12

Shloka :   16

मया च मोहितास्ते वै मायया दूरतः कृताः ।। सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ।। १६।।
mayā ca mohitāste vai māyayā dūrataḥ kṛtāḥ || sarve vinaṣṭāḥ pradhvastāḥ śivena rahitā yadā || 16||

Samhita : 2

Adhyaya :   12

Shloka :   17

तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ।। सेवनीयो विशेषेण श्रद्धया देवसत्तमः ।। १७ ।।
tasmātsadā pūjanīyo liṃgamūrtidharī haraḥ || sevanīyo viśeṣeṇa śraddhayā devasattamaḥ || 17 ||

Samhita : 2

Adhyaya :   12

Shloka :   18

शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ।। अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ।। ।०।। ।
śarvaliṅgārcanādeva devā daityāśca sattamāḥ || ahaṃ tvaṃ ca tathā brahmankathaṃ tadvismṛtaṃ tvayā || |0|| |

Samhita : 2

Adhyaya :   12

Shloka :   19

तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ।। तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ।। १९।।
talliṅgamarcayennityaṃ yena kenāpi hetunā || tasmāt brahmansuraḥ śarvaḥ sarvakāmaphalepsayā || 19||

Samhita : 2

Adhyaya :   12

Shloka :   20

सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ।। यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ।। 2.1.12.२० ।।
sā hanistanmahāchidraṃ sāndhatā sā ca mugdhatā || yanmuhūrttaṃ kṣaṇaṃ vāpi śivaṃ naiva samarcayet || 2.1.12.20 ||

Samhita : 2

Adhyaya :   12

Shloka :   21

भवभक्तिपरा ये च भवप्रणतचेतसः ।। भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ।। २१ ।।
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ || bhavasaṃsmaraṇā ye ca na te duḥkhasyabhājanāḥ || 21 ||

Samhita : 2

Adhyaya :   12

Shloka :   22

भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ।। धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ।। २२।।
bhavanāni manojñāni manojñābharaṇāḥ striyaḥ || dhanaṃ ca tuṣṭiparyaṃtaṃ putrapautrādisaṃtatiḥ || 22||

Samhita : 2

Adhyaya :   12

Shloka :   23

आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ।। ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ।। २३ ।।
ārogyaṃ ca śarīraṃ ca pratiṣṭhāṃ cāpyalaukikīm || ye vāṃchaṃti mahābhāgāḥ sukhaṃ vā tridaśālayam || 23 ||

Samhita : 2

Adhyaya :   12

Shloka :   24

अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ।। पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ।। २४ ।।
aṃte muktiphalaṃ caiva bhaktiṃ vā parameśituḥ || pūrvapuṇyātirekeṇa te'rcayaṃti sadāśivam || 24 ||

Samhita : 2

Adhyaya :   12

Shloka :   25

योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ।। तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ।। २५ ।।
yo'rcayecchivaliṃgaṃ vai nityaṃ bhaktiparāyaṇaḥ || tasya vai saphalā siddhirna sa pāpaiḥ prayujyate || 25 ||

Samhita : 2

Adhyaya :   12

Shloka :   26

ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ।। लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ।। २६ ।।
ityuktāśca tadā devāḥ praṇipatya hariṃ svayam || liṃgāni prārthayāmāsussarvakāmāptaye nṛṇām || 26 ||

Samhita : 2

Adhyaya :   12

Shloka :   27

तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ।। अहं च मुनिशार्दूल जीवोद्धारपरायणः ।। २७ ।।
tacchrutvā ca tadā viṣṇu viśvakarmāṇamabravīta || ahaṃ ca muniśārdūla jīvoddhāraparāyaṇaḥ || 27 ||

Samhita : 2

Adhyaya :   12

Shloka :   28

विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च।। लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ।। २८ ।।
viśvakarmanyathā śaṃbhoḥ kalpayitvā śubhāni ca|| liṃgāni sarvadevebhyo deyāni vacanānmama || 28 ||

Samhita : 2

Adhyaya :   12

Shloka :   29

ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ।। विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः।। २९।।
liṃgāni kalpayitvevamadhikārānurūpataḥ || viśvakarmā dadau tebhyo niyogānmama vā hareḥ|| 29||

Samhita : 2

Adhyaya :   12

Shloka :   30

तदेव कथयाम्यद्य श्रूयतामृषिसत्तम।। पद्मरागमयं शक्रो हेम विश्र वसस्सुतः।। 2.1.12.३०।।
tadeva kathayāmyadya śrūyatāmṛṣisattama|| padmarāgamayaṃ śakro hema viśra vasassutaḥ|| 2.1.12.30||

Samhita : 2

Adhyaya :   12

Shloka :   31

पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ।। इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा।। ३१।।
pītaṃ maṇimayaṃ dharmo varuṇaśśyāmalaṃ śivam || indranīlamayaṃ viṣṇurbrahmā hemamayaṃ tathā|| 31||

Samhita : 2

Adhyaya :   12

Shloka :   32

विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ।। आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ।। ३२।।
viśvedevāstathā raupyaṃ vasavaśca tathaiva ca || ārakūṭamayaṃ vāpi pārthivaṃ hyaśvinau mune || 32||

Samhita : 2

Adhyaya :   12

Shloka :   33

लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ।। मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ।। ३३।।
lakṣmīśca sphāṭikaṃ devī hyādityāstāmranirmitam || mauktikaṃ somarājo vai vajraliṃgaṃ vibhāvasuḥ || 33||

Samhita : 2

Adhyaya :   12

Shloka :   34

मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ।। चांदनं च मयो नागाः प्रवालमयमादरात् ।। ३४।।
mṛṇmayaṃ caiva vipreṃdrā viprapatnyastathaiva ca || cāṃdanaṃ ca mayo nāgāḥ pravālamayamādarāt || 34||

Samhita : 2

Adhyaya :   12

Shloka :   35

नवनीतमयं देवी योगी भस्ममयं तथा।। यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ।। ३५।।
navanītamayaṃ devī yogī bhasmamayaṃ tathā|| yakṣā dadhimayaṃ liṃgaṃ chāyā piṣṭamayaṃ tathā || 35||

Samhita : 2

Adhyaya :   12

Shloka :   36

शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्।। पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ।। ३६।।
śivaliṃgaṃ ca brahmāṇī ratnaṃ pūjayati dhruvam|| pāradaṃ pārthivaṃ bāṇassamarcati pare'pi vā || 36||

Samhita : 2

Adhyaya :   12

Shloka :   37

एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ।। ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ।। ३७।।
evaṃ vidhāni liṃgāni dattāni viśvakarmaṇā || te pūjayaṃti sarve vai devā ṛṣigaṇā stathā || 37||

Samhita : 2

Adhyaya :   12

Shloka :   38

विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया।। पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ।। ३८।।
viṣṇurdattvā ca liṃgāni devebhyo hitakāmyayā|| pūjāvidhiṃ samācaṣṭa brahmaṇe me pinākinaḥ || 38||

Samhita : 2

Adhyaya :   12

Shloka :   39

तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ।। आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ।। ३९।।
tacchrutvā vacanaṃ tasya brahmāhaṃ devasattamaiḥ || āgacchaṃ ca svakaṃ dhāma harṣanirbharamānasaḥ || 39||

Samhita : 2

Adhyaya :   12

Shloka :   40

तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने।। शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ।। 2.1.12.४०।।
tatrāgatya ṛṣīnsarvāndevāṃścāhaṃ tathā mune|| śivapūjāvidhiṃ samyagabruvaṃ sakaleṣṭadam || 2.1.12.40||

Samhita : 2

Adhyaya :   12

Shloka :   41

ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ।। शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ।। ४१ ।।
śrūyatāmṛṣayaḥ sarve sāmarāḥ prematatparāḥ || śivapūjāvidhiṃ prītyā kathaye bhuktimuktidam || 41 ||

Samhita : 2

Adhyaya :   12

Shloka :   42

मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ।। तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ।। ४२।।
mānuṣaṃ janma saṃprāpya durlabhaṃ sarvajaṃtuṣu || tatrāpi satkule devā duṣprāpyaṃ ca munīśvarāḥ || 42||

Samhita : 2

Adhyaya :   12

Shloka :   43

अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ।। शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ।। ४३ ।।
avyaṃgaṃ caiva vipreṣu sācāreṣu sapuṇyataḥ || śivasaṃtoṣahetośca karmasvoktaṃ samācaret || 43 ||

Samhita : 2

Adhyaya :   12

Shloka :   44

यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ।। यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ।। ४४ ।।
yadyajjātisamuddiṣṭaṃ tattatkarma na laṃghayet || yāvaddānasya saṃpattistāvatkarma samāvahet || 44 ||

Samhita : 2

Adhyaya :   12

Shloka :   45

कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ।। तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ।। ४५।।
karmayajñasahasrebhyastapoyajño viśiṣyate || tapoyajñasahasrebhyo japayajño viśiṣyate || 45||

Samhita : 2

Adhyaya :   12

Shloka :   46

ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ।। यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ।। ४६ ।।
dhyānayajñātparaṃ nāsti dhyānaṃ jñānasya sādhanam || yatassamarasaṃ sveṣṭaṃ yāgī dhyānena paśyati || 46 ||

Samhita : 2

Adhyaya :   12

Shloka :   47

ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ।। नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ।। ४७ ।।
dhyānayajñaratasyāsya sadā saṃnihitaśśivaḥ || nāsti vijñānināṃ kiṃcitprāyaścittādiśodhanam || 47 ||

Samhita : 2

Adhyaya :   12

Shloka :   48

विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ।। नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ।। ४८ ।।
viśuddhā vidyayā ye ca brahmanbrahmavido janāḥ || nāsti kriyā ca teṣāṃ vai sukhaṃ dukhaṃ vicārataḥ || 48 ||

Samhita : 2

Adhyaya :   12

Shloka :   49

धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ।। सर्वदा निर्विकारास्ते विद्यया च तयामराः ।। ४९ ।।
dharmādharmau japo homo dhyānaṃ dhyānavidhistathā || sarvadā nirvikārāste vidyayā ca tayāmarāḥ || 49 ||

Samhita : 2

Adhyaya :   12

Shloka :   50

परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ।। निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ।। 2.1.12.५०।।
parānaṃdakaraṃ liṃgaṃ viśuddhaṃ śivamakṣaram || niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam || 2.1.12.50||

Samhita : 2

Adhyaya :   12

Shloka :   51

लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ।। बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्।। ५१।।
liṃgaṃ dvividhaṃ proktaṃ bāhyamābhyaṃtaraṃ dvijāḥ || bāhyaṃ sthūlaṃ samuddiṣṭaṃ sūkṣmamābhyaṃtaraṃ matam|| 51||

Samhita : 2

Adhyaya :   12

Shloka :   52

कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ।। असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ।। ५२ ।।
karmayajñaratā ye ca sthūlaliṃgārcane ratāḥ || asatāṃ bhāvanārthāya sūkṣmeṇa sthūlavigrahāḥ || 52 ||

Samhita : 2

Adhyaya :   12

Shloka :   53

आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ।। स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ।। ५३ ।।
ādhyātmikaṃ yalliṃgaṃ pratyakṣaṃ yasya no bhavet || sa talliṃge tathā sthūle kalpayecca na cānyathā || 53 ||

Samhita : 2

Adhyaya :   12

Shloka :   54

ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ।। यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ।। ५४ ।।
jñānināṃ sūkṣmamamalaṃ bhāvātpratyakṣamavyayam || yathā sthūlamayuktānāmutkṛṣṭādau prakalpitam || 54 ||

Samhita : 2

Adhyaya :   12

Shloka :   55

अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ।। निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ।। ५५ ।।
aho vicārato nāsti hyanyattatvārthavādinaḥ || niṣkalaṃ sakalaṃ citte sarvaṃ śivamayaṃ jagat || 55 ||

Samhita : 2

Adhyaya :   12

Shloka :   56

एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ।। विधिश्चैव तथा नास्ति विहिताविहिते तथा ।। ५६ ।।
evaṃ jñānavimuktānāṃ nāsti doṣa vikalpanā || vidhiścaiva tathā nāsti vihitāvihite tathā || 56 ||

Samhita : 2

Adhyaya :   12

Shloka :   57

यथा जलेषु कमलं सलिलैर्नावलिप्यते ।। तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ।। ५७ ।।
yathā jaleṣu kamalaṃ salilairnāvalipyate || tathā jñānī gṛhe tiṣṭhankarmaṇā nāvabadhyate || 57 ||

Samhita : 2

Adhyaya :   12

Shloka :   58

इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ।। तावच्च कर्मणा देवं शिवमाराधयेन्नरः ।। ५८ ।।
iti jñānaṃ samutpannaṃ yāvannaiva narasya vai || tāvacca karmaṇā devaṃ śivamārādhayennaraḥ || 58 ||

Samhita : 2

Adhyaya :   12

Shloka :   59

प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः।। एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ।। ५९ ।।
pratyayārthaṃ ca jagatāmekastho'pi divākaraḥ|| eko'pi bahudhā dṛṣṭo jalādhārādivastuṣu || 59 ||

Samhita : 2

Adhyaya :   12

Shloka :   60

दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ।। तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ।। 2.1.12.६० ।।
dṛśyate śrūyate loke yadyatsadasadātmakam || tattatsarvaṃ surā vitta paraṃ brahma śivātmakam || 2.1.12.60 ||

Samhita : 2

Adhyaya :   12

Shloka :   61

भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ।। एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ।। ६१।।
bhedo jalānāṃ loke'sminpratibhāve vicārataḥ || evamāhustathā cānye sarve vedārthatattvagāḥ || 61||

Samhita : 2

Adhyaya :   12

Shloka :   62

हृदि संसारिणः साक्षात्सकलः परमेश्वरः ।। इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः।। ६२ऽ।।
hṛdi saṃsāriṇaḥ sākṣātsakalaḥ parameśvaraḥ || iti vijñānayuktasya kiṃ tasya pratimādibhiḥ|| 62'||

Samhita : 2

Adhyaya :   12

Shloka :   63

इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ।। पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ।। ६३ ।।
iti vijñānahīnasya pratimākalpanā śubhā || padamuccaissamāroḍhuṃ puṃso hyālambanaṃ smṛtam || 63 ||

Samhita : 2

Adhyaya :   12

Shloka :   64

आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ।। निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ।। ६४ ।।
ālambanaṃ vinā tasya padamuccaiḥ suduṣkaram || nirguṇaprāptaye nṝṇāṃ pratimālambanaṃ smṛtam || 64 ||

Samhita : 2

Adhyaya :   12

Shloka :   65

सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ।। एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ।। ६५।।
saguṇānirguṇā prāptirbhavatī suniścitam || evaṃ ca sarvadevānāṃ pratimā pratyayāvahā || 65||

Samhita : 2

Adhyaya :   12

Shloka :   66

देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ।। गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ।। ६६।।
devaścāyaṃ mahīyānvai tasyārthe pūjanaṃ tvidam || gaṃdhacandanapuṣpādi kimarthaṃ pratimāṃ vinā || 66||

Samhita : 2

Adhyaya :   12

Shloka :   67

तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ।। ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ।। ६७ ।।
tāvacca pratimā pūjya yāvadvijñānasaṃbhavaḥ || jñānābhāvena pūjyeta patanaṃ tasya niścitam || 67 ||

Samhita : 2

Adhyaya :   12

Shloka :   68

एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः।। स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ।। ६८ ।।
evasmātkāraṇādviprāḥ śrūyatāṃ paramārthataḥ|| svajātyuktaṃ tu yatkarma kartavyaṃ tatprayatnataḥ || 68 ||

Samhita : 2

Adhyaya :   12

Shloka :   69

यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ।। विना पूजनदानादि पातकं न च दूरतः ।। ६९।।
yatra yatra yathā bhaktiḥ kartavyaṃ pūjanādikam || vinā pūjanadānādi pātakaṃ na ca dūrataḥ || 69||

Samhita : 2

Adhyaya :   12

Shloka :   70

यावच्च पातकं देहे तावत्सिद्धिर्न जायते ।। गते च पातके तस्य सर्वं च सफलं भवेत् ।। 2.1.12.७०।।
yāvacca pātakaṃ dehe tāvatsiddhirna jāyate || gate ca pātake tasya sarvaṃ ca saphalaṃ bhavet || 2.1.12.70||

Samhita : 2

Adhyaya :   12

Shloka :   71

तथा च मलिने वस्त्रे रंगः शुभतरो न हि ।। क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ।। ७१ ।।
tathā ca maline vastre raṃgaḥ śubhataro na hi || kṣālane hi kṛte śuddhe sarvo raṃgaḥ prasajjate || 71 ||

Samhita : 2

Adhyaya :   12

Shloka :   72

तथा च निर्मले देहे देवानां सम्यगर्चया ।। ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ।। ७२ ।।
tathā ca nirmale dehe devānāṃ samyagarcayā || jñānaraṃgaḥ prajāyeta tadā vijñānasaṃbhavaḥ || 72 ||

Samhita : 2

Adhyaya :   12

Shloka :   73

विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ।। ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ।। ७३ ।।
vijñānasya ca sanmūlaṃ bhaktiravyabhicāriṇī || jñānasyāpi ca sanmūlaṃ bhaktirevā'bhidhīyate || 73 ||

Samhita : 2

Adhyaya :   12

Shloka :   74

भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ।। तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ।। ७४ ।'
bhaktermūlaṃ tu satkarma sveṣṭadevādipūjanam || tanmūlaṃ sadguruḥ proktastanmūlaṃ saṃgatiḥ satām || 74 |'

Samhita : 2

Adhyaya :   12

Shloka :   75

संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ।। पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ।। ७४।। ।
saṃgatyā gururāpyeta gurormaṃtrādi pūjanam || pūjanājjāyate bhaktirbhaktyā jñānaṃ prajāyate || 74|| |

Samhita : 2

Adhyaya :   12

Shloka :   76

विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ।। विज्ञानं च यदा जातं तदा भेदो निवर्तते ।। ७६।।
vijñānaṃ jāyate jñānātparabrahmaprakāśakam || vijñānaṃ ca yadā jātaṃ tadā bhedo nivartate || 76||

Samhita : 2

Adhyaya :   12

Shloka :   77

भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ।। द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ।। ७७।।
bhede nivṛtte sakale dvaṃdvaduḥkhavihīnatā || dvaṃdvaduḥkhavihīnastu śivarūpo bhavatyasau || 77||

Samhita : 2

Adhyaya :   12

Shloka :   78

द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ।। विहिताविहिते तस्य न स्यातां च सुरर्षयः ।। ७८ ।।
dvaṃdvāprāptau na jāyetāṃ sukhaduḥkhe vijānataḥ || vihitāvihite tasya na syātāṃ ca surarṣayaḥ || 78 ||

Samhita : 2

Adhyaya :   12

Shloka :   79

ईदृशो विरलो लोके गृहाश्रमविवर्जितः ।। यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ।। ७९।।
īdṛśo viralo loke gṛhāśramavivarjitaḥ || yadi loke bhavatyasmindarśanātpāpahārakaḥ || 79||

Samhita : 2

Adhyaya :   12

Shloka :   80

तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ।। देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ।। 2.1.12.८०।।
tīrthāni ślāghayaṃtīha tādṛśaṃ jñānavittamam || devāśca munayassarve parabrahmātmakaṃ śivam || 2.1.12.80||

Samhita : 2

Adhyaya :   12

Shloka :   81

तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ।। ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ।। ८१।।
tādṛśāni na tīrthāni na devā mṛcchilāmayāḥ || te punaṃtyurukālena vijñānī darśanādapi || 81||

Samhita : 2

Adhyaya :   12

Shloka :   82

यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ।। कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ।। ८२ ।।
yāvadgṛhāśrame tiṣṭhettāvadākārapūjanam || kuryācchreṣṭhasya saprītyā sureṣu khalu paṃcasu || 82 ||

Samhita : 2

Adhyaya :   12

Shloka :   83

अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ।। मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः।। ८३ ।।
athavā ca śivaḥ pūjyo mūlamekaṃ viśiṣyate || mūle sikte tathā śākhāstṛptāssatyakhilāssurāḥ|| 83 ||

Samhita : 2

Adhyaya :   12

Shloka :   84

शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ।। एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ।। ८४।।
śākhāsu ca sutṛptāsu mūlaṃ tṛptaṃ na karhicit || evaṃ sarveṣu tṛpteṣu sureṣu munisattamāḥ || 84||

Samhita : 2

Adhyaya :   12

Shloka :   85

सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ।। शिवे च पूजिते देवाः पूजितास्सर्व एव हि।। ८५।।
sarvathā śivatṛptirno vijñeyā sūkṣmabuddhibhiḥ || śive ca pūjite devāḥ pūjitāssarva eva hi|| 85||

Samhita : 2

Adhyaya :   12

Shloka :   86

तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ।। सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ।। ८६ ।।
tasmācca pūjayeddevaṃ śaṃkaraṃ lokaśaṃkaram || sarvakāmaphalāvāptyai sarvabhūtahite rataḥ || 86 ||

Samhita : 2

Adhyaya :   12

Shloka :   87

इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ।। १२ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇano nāma dvādaśo'dhyāyaḥ || 12 ||

Samhita : 2

Adhyaya :   12

Shloka :   88

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In