| |
|

This overlay will guide you through the buttons:

नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ॥ एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १ ॥
brahmanprajāpate tāta dhanyastvaṃ śivasaktadhīḥ .. etadeva punassamyagbrūhi me vistarādvidhe .. 1 ..
ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ॥ निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ॥ २ ॥
ekasminsamaye tāta ṛṣīnāhūya sarvataḥ .. nirjarāṃścā'vadaṃ prītyā suvacaḥ padmasaṃbhavaḥ .. 2 ..
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ॥ आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ॥ ३ ॥
yadi nityasukhe śraddhā yadi siddheśca kāmukāḥ .. āgaṃtavyaṃ mayā sārddhaṃ tīraṃ kṣīrapayonidheḥ .. 3 ..
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ॥ यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ॥ ४ ॥
ityetadvacanaṃ śrutvā gatāste hi mayā saha .. yatrāste bhagavānviṣṇussarveṣāṃ hitakārakaḥ .. 4 ..
तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ॥ उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ॥ ९ ॥
tatra gatvā jagannāthaṃ devadevaṃ janārddanam .. upatasthussurā natvā sukṛtāṃjalayoḥ mune .. 9 ..
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ॥ स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ॥ ६॥
tāndṛṣṭvā ca tadā viṣṇurbrahmādyānamarānsthitān .. smarañchivapadāṃbhojamabravītparamaṃ vacaḥ .. 6..
विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ॥ सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७ ॥
kimarthamāgatā yūyaṃ brahmādyāśca surarṣayaḥ .. sarvaṃ vadata tatprītyā kiṃ kāryaṃ vidyate'dhunā .. 7 ..
ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ॥ पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥
iti pṛṣṭāstadā tena viṣṇunā ca mayā surāḥ .. punaḥ praṇamya taṃ prītyā kiṃ kāryaṃ vidyate'dhunā ..
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८ ॥
vinivedayituṃ kāryaṃ hyabruvanvacanaṃ śubham .. 8 ..
देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ॥ ९ ॥
nityaṃ sevā tu kasyaiva kāryā duḥkhapahāriṇī .. 9 ..
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ॥ सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ 2.1.12.१०॥
ityetadvacanaṃ śrutvā bhagavānbhaktavatsalaḥ .. sāmarasya mama prītyā kṛpayā vākyamabravīt .. 2.1.12.10..
श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ॥ तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥
brahmañcchṛṇu suraissamyakśrutaṃ ca bhavatā purā .. tathāpi kathyate tubhyaṃ devebhyaśca tathā punaḥ .. 11..
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ॥ ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ॥ १२ ॥
dṛṣṭaṃ ca dṛśyate'dyaiva kiṃ punaḥ pṛcchyate 'dhunā .. brahmandevaissamastaiśca bahudhā kāryatatparaiḥ .. 12 ..
सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ॥ ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ॥ १३ ॥
sevyasevyassadā devaśśaṃkarassarvaduḥkhahā .. mamāpi kathitaṃ tena brahma ṇo'pi viśeṣataḥ .. 13 ..
प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ॥ त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४ ॥
prastutaṃ caiva dṛṣṭaṃ vassarvaṃ dṛṣṭāṃtamadbhutam .. tyājyaṃ tadarcanaṃ naiva kadāpi sukhamīpsubhiḥ .. 14 ..
संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ॥ तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ॥ १५ ॥
saṃtyajya devadeveśaṃ liṃgamūrtiṃ maheśvaram .. tāraputrāstathaivaite naṣṭāste'pi sabāṃdhavāḥ .. 15 ..
मया च मोहितास्ते वै मायया दूरतः कृताः ॥ सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६॥
mayā ca mohitāste vai māyayā dūrataḥ kṛtāḥ .. sarve vinaṣṭāḥ pradhvastāḥ śivena rahitā yadā .. 16..
तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ॥ सेवनीयो विशेषेण श्रद्धया देवसत्तमः ॥ १७ ॥
tasmātsadā pūjanīyo liṃgamūrtidharī haraḥ .. sevanīyo viśeṣeṇa śraddhayā devasattamaḥ .. 17 ..
शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ॥ अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ ।०॥ ।
śarvaliṅgārcanādeva devā daityāśca sattamāḥ .. ahaṃ tvaṃ ca tathā brahmankathaṃ tadvismṛtaṃ tvayā .. .0.. .
तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ॥ तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ॥ १९॥
talliṅgamarcayennityaṃ yena kenāpi hetunā .. tasmāt brahmansuraḥ śarvaḥ sarvakāmaphalepsayā .. 19..
सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ॥ यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ 2.1.12.२० ॥
sā hanistanmahāchidraṃ sāndhatā sā ca mugdhatā .. yanmuhūrttaṃ kṣaṇaṃ vāpi śivaṃ naiva samarcayet .. 2.1.12.20 ..
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ॥ २१ ॥
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ .. bhavasaṃsmaraṇā ye ca na te duḥkhasyabhājanāḥ .. 21 ..
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ॥ धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ॥ २२॥
bhavanāni manojñāni manojñābharaṇāḥ striyaḥ .. dhanaṃ ca tuṣṭiparyaṃtaṃ putrapautrādisaṃtatiḥ .. 22..
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ॥ ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ॥ २३ ॥
ārogyaṃ ca śarīraṃ ca pratiṣṭhāṃ cāpyalaukikīm .. ye vāṃchaṃti mahābhāgāḥ sukhaṃ vā tridaśālayam .. 23 ..
अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ॥ पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ॥ २४ ॥
aṃte muktiphalaṃ caiva bhaktiṃ vā parameśituḥ .. pūrvapuṇyātirekeṇa te'rcayaṃti sadāśivam .. 24 ..
योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ॥ तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ॥ २५ ॥
yo'rcayecchivaliṃgaṃ vai nityaṃ bhaktiparāyaṇaḥ .. tasya vai saphalā siddhirna sa pāpaiḥ prayujyate .. 25 ..
ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ॥ लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ॥ २६ ॥
ityuktāśca tadā devāḥ praṇipatya hariṃ svayam .. liṃgāni prārthayāmāsussarvakāmāptaye nṛṇām .. 26 ..
तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ॥ अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७ ॥
tacchrutvā ca tadā viṣṇu viśvakarmāṇamabravīta .. ahaṃ ca muniśārdūla jīvoddhāraparāyaṇaḥ .. 27 ..
विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च॥ लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८ ॥
viśvakarmanyathā śaṃbhoḥ kalpayitvā śubhāni ca.. liṃgāni sarvadevebhyo deyāni vacanānmama .. 28 ..
ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ॥ विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः॥ २९॥
liṃgāni kalpayitvevamadhikārānurūpataḥ .. viśvakarmā dadau tebhyo niyogānmama vā hareḥ.. 29..
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम॥ पद्मरागमयं शक्रो हेम विश्र वसस्सुतः॥ 2.1.12.३०॥
tadeva kathayāmyadya śrūyatāmṛṣisattama.. padmarāgamayaṃ śakro hema viśra vasassutaḥ.. 2.1.12.30..
पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ॥ इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा॥ ३१॥
pītaṃ maṇimayaṃ dharmo varuṇaśśyāmalaṃ śivam .. indranīlamayaṃ viṣṇurbrahmā hemamayaṃ tathā.. 31..
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ॥ आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२॥
viśvedevāstathā raupyaṃ vasavaśca tathaiva ca .. ārakūṭamayaṃ vāpi pārthivaṃ hyaśvinau mune .. 32..
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ॥ मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ॥ ३३॥
lakṣmīśca sphāṭikaṃ devī hyādityāstāmranirmitam .. mauktikaṃ somarājo vai vajraliṃgaṃ vibhāvasuḥ .. 33..
मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ॥ चांदनं च मयो नागाः प्रवालमयमादरात् ॥ ३४॥
mṛṇmayaṃ caiva vipreṃdrā viprapatnyastathaiva ca .. cāṃdanaṃ ca mayo nāgāḥ pravālamayamādarāt .. 34..
नवनीतमयं देवी योगी भस्ममयं तथा॥ यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ॥ ३५॥
navanītamayaṃ devī yogī bhasmamayaṃ tathā.. yakṣā dadhimayaṃ liṃgaṃ chāyā piṣṭamayaṃ tathā .. 35..
शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्॥ पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ॥ ३६॥
śivaliṃgaṃ ca brahmāṇī ratnaṃ pūjayati dhruvam.. pāradaṃ pārthivaṃ bāṇassamarcati pare'pi vā .. 36..
एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ॥ ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ॥ ३७॥
evaṃ vidhāni liṃgāni dattāni viśvakarmaṇā .. te pūjayaṃti sarve vai devā ṛṣigaṇā stathā .. 37..
विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया॥ पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥
viṣṇurdattvā ca liṃgāni devebhyo hitakāmyayā.. pūjāvidhiṃ samācaṣṭa brahmaṇe me pinākinaḥ .. 38..
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ॥ आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९॥
tacchrutvā vacanaṃ tasya brahmāhaṃ devasattamaiḥ .. āgacchaṃ ca svakaṃ dhāma harṣanirbharamānasaḥ .. 39..
तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने॥ शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ 2.1.12.४०॥
tatrāgatya ṛṣīnsarvāndevāṃścāhaṃ tathā mune.. śivapūjāvidhiṃ samyagabruvaṃ sakaleṣṭadam .. 2.1.12.40..
ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ॥ शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१ ॥
śrūyatāmṛṣayaḥ sarve sāmarāḥ prematatparāḥ .. śivapūjāvidhiṃ prītyā kathaye bhuktimuktidam .. 41 ..
मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ॥ तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२॥
mānuṣaṃ janma saṃprāpya durlabhaṃ sarvajaṃtuṣu .. tatrāpi satkule devā duṣprāpyaṃ ca munīśvarāḥ .. 42..
अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ॥ शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ॥ ४३ ॥
avyaṃgaṃ caiva vipreṣu sācāreṣu sapuṇyataḥ .. śivasaṃtoṣahetośca karmasvoktaṃ samācaret .. 43 ..
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ॥ यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ॥ ४४ ॥
yadyajjātisamuddiṣṭaṃ tattatkarma na laṃghayet .. yāvaddānasya saṃpattistāvatkarma samāvahet .. 44 ..
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ॥ तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५॥
karmayajñasahasrebhyastapoyajño viśiṣyate .. tapoyajñasahasrebhyo japayajño viśiṣyate .. 45..
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ॥ यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ॥ ४६ ॥
dhyānayajñātparaṃ nāsti dhyānaṃ jñānasya sādhanam .. yatassamarasaṃ sveṣṭaṃ yāgī dhyānena paśyati .. 46 ..
ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ॥ नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ॥ ४७ ॥
dhyānayajñaratasyāsya sadā saṃnihitaśśivaḥ .. nāsti vijñānināṃ kiṃcitprāyaścittādiśodhanam .. 47 ..
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ॥ नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ॥ ४८ ॥
viśuddhā vidyayā ye ca brahmanbrahmavido janāḥ .. nāsti kriyā ca teṣāṃ vai sukhaṃ dukhaṃ vicārataḥ .. 48 ..
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ॥ सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९ ॥
dharmādharmau japo homo dhyānaṃ dhyānavidhistathā .. sarvadā nirvikārāste vidyayā ca tayāmarāḥ .. 49 ..
परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ॥ निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ 2.1.12.५०॥
parānaṃdakaraṃ liṃgaṃ viśuddhaṃ śivamakṣaram .. niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam .. 2.1.12.50..
लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ॥ बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्॥ ५१॥
liṃgaṃ dvividhaṃ proktaṃ bāhyamābhyaṃtaraṃ dvijāḥ .. bāhyaṃ sthūlaṃ samuddiṣṭaṃ sūkṣmamābhyaṃtaraṃ matam.. 51..
कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ॥ असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२ ॥
karmayajñaratā ye ca sthūlaliṃgārcane ratāḥ .. asatāṃ bhāvanārthāya sūkṣmeṇa sthūlavigrahāḥ .. 52 ..
आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ॥ स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३ ॥
ādhyātmikaṃ yalliṃgaṃ pratyakṣaṃ yasya no bhavet .. sa talliṃge tathā sthūle kalpayecca na cānyathā .. 53 ..
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ॥ यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४ ॥
jñānināṃ sūkṣmamamalaṃ bhāvātpratyakṣamavyayam .. yathā sthūlamayuktānāmutkṛṣṭādau prakalpitam .. 54 ..
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ॥ निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५ ॥
aho vicārato nāsti hyanyattatvārthavādinaḥ .. niṣkalaṃ sakalaṃ citte sarvaṃ śivamayaṃ jagat .. 55 ..
एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ॥ विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६ ॥
evaṃ jñānavimuktānāṃ nāsti doṣa vikalpanā .. vidhiścaiva tathā nāsti vihitāvihite tathā .. 56 ..
यथा जलेषु कमलं सलिलैर्नावलिप्यते ॥ तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७ ॥
yathā jaleṣu kamalaṃ salilairnāvalipyate .. tathā jñānī gṛhe tiṣṭhankarmaṇā nāvabadhyate .. 57 ..
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ॥ तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८ ॥
iti jñānaṃ samutpannaṃ yāvannaiva narasya vai .. tāvacca karmaṇā devaṃ śivamārādhayennaraḥ .. 58 ..
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः॥ एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९ ॥
pratyayārthaṃ ca jagatāmekastho'pi divākaraḥ.. eko'pi bahudhā dṛṣṭo jalādhārādivastuṣu .. 59 ..
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ॥ तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ 2.1.12.६० ॥
dṛśyate śrūyate loke yadyatsadasadātmakam .. tattatsarvaṃ surā vitta paraṃ brahma śivātmakam .. 2.1.12.60 ..
भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ॥ एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१॥
bhedo jalānāṃ loke'sminpratibhāve vicārataḥ .. evamāhustathā cānye sarve vedārthatattvagāḥ .. 61..
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ॥ इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः॥ ६२ऽ॥
hṛdi saṃsāriṇaḥ sākṣātsakalaḥ parameśvaraḥ .. iti vijñānayuktasya kiṃ tasya pratimādibhiḥ.. 62'..
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ॥ पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३ ॥
iti vijñānahīnasya pratimākalpanā śubhā .. padamuccaissamāroḍhuṃ puṃso hyālambanaṃ smṛtam .. 63 ..
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ॥ निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४ ॥
ālambanaṃ vinā tasya padamuccaiḥ suduṣkaram .. nirguṇaprāptaye nṝṇāṃ pratimālambanaṃ smṛtam .. 64 ..
सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ॥ एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५॥
saguṇānirguṇā prāptirbhavatī suniścitam .. evaṃ ca sarvadevānāṃ pratimā pratyayāvahā .. 65..
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ॥ गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६॥
devaścāyaṃ mahīyānvai tasyārthe pūjanaṃ tvidam .. gaṃdhacandanapuṣpādi kimarthaṃ pratimāṃ vinā .. 66..
तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ॥ ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ॥ ६७ ॥
tāvacca pratimā pūjya yāvadvijñānasaṃbhavaḥ .. jñānābhāvena pūjyeta patanaṃ tasya niścitam .. 67 ..
एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः॥ स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८ ॥
evasmātkāraṇādviprāḥ śrūyatāṃ paramārthataḥ.. svajātyuktaṃ tu yatkarma kartavyaṃ tatprayatnataḥ .. 68 ..
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ॥ विना पूजनदानादि पातकं न च दूरतः ॥ ६९॥
yatra yatra yathā bhaktiḥ kartavyaṃ pūjanādikam .. vinā pūjanadānādi pātakaṃ na ca dūrataḥ .. 69..
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ॥ गते च पातके तस्य सर्वं च सफलं भवेत् ॥ 2.1.12.७०॥
yāvacca pātakaṃ dehe tāvatsiddhirna jāyate .. gate ca pātake tasya sarvaṃ ca saphalaṃ bhavet .. 2.1.12.70..
तथा च मलिने वस्त्रे रंगः शुभतरो न हि ॥ क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ॥ ७१ ॥
tathā ca maline vastre raṃgaḥ śubhataro na hi .. kṣālane hi kṛte śuddhe sarvo raṃgaḥ prasajjate .. 71 ..
तथा च निर्मले देहे देवानां सम्यगर्चया ॥ ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ॥ ७२ ॥
tathā ca nirmale dehe devānāṃ samyagarcayā .. jñānaraṃgaḥ prajāyeta tadā vijñānasaṃbhavaḥ .. 72 ..
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ॥ ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३ ॥
vijñānasya ca sanmūlaṃ bhaktiravyabhicāriṇī .. jñānasyāpi ca sanmūlaṃ bhaktirevā'bhidhīyate .. 73 ..
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ॥ तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ॥ ७४ ।'
bhaktermūlaṃ tu satkarma sveṣṭadevādipūjanam .. tanmūlaṃ sadguruḥ proktastanmūlaṃ saṃgatiḥ satām .. 74 .'
संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ॥ पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४॥ ।
saṃgatyā gururāpyeta gurormaṃtrādi pūjanam .. pūjanājjāyate bhaktirbhaktyā jñānaṃ prajāyate .. 74.. .
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ॥ विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६॥
vijñānaṃ jāyate jñānātparabrahmaprakāśakam .. vijñānaṃ ca yadā jātaṃ tadā bhedo nivartate .. 76..
भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ॥ द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७॥
bhede nivṛtte sakale dvaṃdvaduḥkhavihīnatā .. dvaṃdvaduḥkhavihīnastu śivarūpo bhavatyasau .. 77..
द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ॥ विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८ ॥
dvaṃdvāprāptau na jāyetāṃ sukhaduḥkhe vijānataḥ .. vihitāvihite tasya na syātāṃ ca surarṣayaḥ .. 78 ..
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ॥ यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९॥
īdṛśo viralo loke gṛhāśramavivarjitaḥ .. yadi loke bhavatyasmindarśanātpāpahārakaḥ .. 79..
तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ॥ देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ॥ 2.1.12.८०॥
tīrthāni ślāghayaṃtīha tādṛśaṃ jñānavittamam .. devāśca munayassarve parabrahmātmakaṃ śivam .. 2.1.12.80..
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ॥ ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१॥
tādṛśāni na tīrthāni na devā mṛcchilāmayāḥ .. te punaṃtyurukālena vijñānī darśanādapi .. 81..
यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ॥ कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ॥ ८२ ॥
yāvadgṛhāśrame tiṣṭhettāvadākārapūjanam .. kuryācchreṣṭhasya saprītyā sureṣu khalu paṃcasu .. 82 ..
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ॥ मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः॥ ८३ ॥
athavā ca śivaḥ pūjyo mūlamekaṃ viśiṣyate .. mūle sikte tathā śākhāstṛptāssatyakhilāssurāḥ.. 83 ..
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ॥ एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४॥
śākhāsu ca sutṛptāsu mūlaṃ tṛptaṃ na karhicit .. evaṃ sarveṣu tṛpteṣu sureṣu munisattamāḥ .. 84..
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ॥ शिवे च पूजिते देवाः पूजितास्सर्व एव हि॥ ८५॥
sarvathā śivatṛptirno vijñeyā sūkṣmabuddhibhiḥ .. śive ca pūjite devāḥ pūjitāssarva eva hi.. 85..
तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ॥ सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६ ॥
tasmācca pūjayeddevaṃ śaṃkaraṃ lokaśaṃkaram .. sarvakāmaphalāvāptyai sarvabhūtahite rataḥ .. 86 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇano nāma dvādaśo'dhyāyaḥ .. 12 ..
नारद उवाच।।
ब्रह्मन्प्रजापते तात धन्यस्त्वं शिवसक्तधीः ॥ एतदेव पुनस्सम्यग्ब्रूहि मे विस्तराद्विधे ॥ १ ॥
brahmanprajāpate tāta dhanyastvaṃ śivasaktadhīḥ .. etadeva punassamyagbrūhi me vistarādvidhe .. 1 ..
ब्रह्मोवाच ।।
एकस्मिन्समये तात ऋषीनाहूय सर्वतः ॥ निर्जरांश्चाऽवदं प्रीत्या सुवचः पद्मसंभवः ॥ २ ॥
ekasminsamaye tāta ṛṣīnāhūya sarvataḥ .. nirjarāṃścā'vadaṃ prītyā suvacaḥ padmasaṃbhavaḥ .. 2 ..
यदि नित्यसुखे श्रद्धा यदि सिद्धेश्च कामुकाः ॥ आगंतव्यं मया सार्द्धं तीरं क्षीरपयोनिधेः ॥ ३ ॥
yadi nityasukhe śraddhā yadi siddheśca kāmukāḥ .. āgaṃtavyaṃ mayā sārddhaṃ tīraṃ kṣīrapayonidheḥ .. 3 ..
इत्येतद्वचनं श्रुत्वा गतास्ते हि मया सह ॥ यत्रास्ते भगवान्विष्णुस्सर्वेषां हितकारकः ॥ ४ ॥
ityetadvacanaṃ śrutvā gatāste hi mayā saha .. yatrāste bhagavānviṣṇussarveṣāṃ hitakārakaḥ .. 4 ..
तत्र गत्वा जगन्नाथं देवदेवं जनार्द्दनम् ॥ उपतस्थुस्सुरा नत्वा सुकृतांजलयोः मुने ॥ ९ ॥
tatra gatvā jagannāthaṃ devadevaṃ janārddanam .. upatasthussurā natvā sukṛtāṃjalayoḥ mune .. 9 ..
तान्दृष्ट्वा च तदा विष्णुर्ब्रह्माद्यानमरान्स्थितान् ॥ स्मरञ्छिवपदांभोजमब्रवीत्परमं वचः ॥ ६॥
tāndṛṣṭvā ca tadā viṣṇurbrahmādyānamarānsthitān .. smarañchivapadāṃbhojamabravītparamaṃ vacaḥ .. 6..
विष्णुरुवाच ।।
किमर्थमागता यूयं ब्रह्माद्याश्च सुरर्षयः ॥ सर्वं वदत तत्प्रीत्या किं कार्यं विद्यतेऽधुना ॥ ७ ॥
kimarthamāgatā yūyaṃ brahmādyāśca surarṣayaḥ .. sarvaṃ vadata tatprītyā kiṃ kāryaṃ vidyate'dhunā .. 7 ..
ब्रह्मोवाच ।।
इति पृष्टास्तदा तेन विष्णुना च मया सुराः ॥ पुनः प्रणम्य तं प्रीत्या किं कार्यं विद्यतेऽधुना ॥
iti pṛṣṭāstadā tena viṣṇunā ca mayā surāḥ .. punaḥ praṇamya taṃ prītyā kiṃ kāryaṃ vidyate'dhunā ..
विनिवेदयितुं कार्यं ह्यब्रुवन्वचनं शुभम् ॥ ८ ॥
vinivedayituṃ kāryaṃ hyabruvanvacanaṃ śubham .. 8 ..
देवा ऊचुः ।।
नित्यं सेवा तु कस्यैव कार्या दुःखपहारिणी ॥ ९ ॥
nityaṃ sevā tu kasyaiva kāryā duḥkhapahāriṇī .. 9 ..
इत्येतद्वचनं श्रुत्वा भगवान्भक्तवत्सलः ॥ सामरस्य मम प्रीत्या कृपया वाक्यमब्रवीत् ॥ 2.1.12.१०॥
ityetadvacanaṃ śrutvā bhagavānbhaktavatsalaḥ .. sāmarasya mama prītyā kṛpayā vākyamabravīt .. 2.1.12.10..
श्रीभगवानुवाच ।।
ब्रह्मञ्च्छृणु सुरैस्सम्यक्श्रुतं च भवता पुरा ॥ तथापि कथ्यते तुभ्यं देवेभ्यश्च तथा पुनः ॥ ११॥
brahmañcchṛṇu suraissamyakśrutaṃ ca bhavatā purā .. tathāpi kathyate tubhyaṃ devebhyaśca tathā punaḥ .. 11..
दृष्टं च दृश्यतेऽद्यैव किं पुनः पृच्छ्यते ऽधुना ॥ ब्रह्मन्देवैस्समस्तैश्च बहुधा कार्यतत्परैः ॥ १२ ॥
dṛṣṭaṃ ca dṛśyate'dyaiva kiṃ punaḥ pṛcchyate 'dhunā .. brahmandevaissamastaiśca bahudhā kāryatatparaiḥ .. 12 ..
सेव्यसेव्यस्सदा देवश्शंकरस्सर्वदुःखहा ॥ ममापि कथितं तेन ब्रह्म णोऽपि विशेषतः ॥ १३ ॥
sevyasevyassadā devaśśaṃkarassarvaduḥkhahā .. mamāpi kathitaṃ tena brahma ṇo'pi viśeṣataḥ .. 13 ..
प्रस्तुतं चैव दृष्टं वस्सर्वं दृष्टांतमद्भुतम् ॥ त्याज्यं तदर्चनं नैव कदापि सुखमीप्सुभिः ॥ १४ ॥
prastutaṃ caiva dṛṣṭaṃ vassarvaṃ dṛṣṭāṃtamadbhutam .. tyājyaṃ tadarcanaṃ naiva kadāpi sukhamīpsubhiḥ .. 14 ..
संत्यज्य देवदेवेशं लिंगमूर्तिं महेश्वरम् ॥ तारपुत्रास्तथैवैते नष्टास्तेऽपि सबांधवाः ॥ १५ ॥
saṃtyajya devadeveśaṃ liṃgamūrtiṃ maheśvaram .. tāraputrāstathaivaite naṣṭāste'pi sabāṃdhavāḥ .. 15 ..
मया च मोहितास्ते वै मायया दूरतः कृताः ॥ सर्वे विनष्टाः प्रध्वस्ताः शिवेन रहिता यदा ॥ १६॥
mayā ca mohitāste vai māyayā dūrataḥ kṛtāḥ .. sarve vinaṣṭāḥ pradhvastāḥ śivena rahitā yadā .. 16..
तस्मात्सदा पूजनीयो लिंगमूर्तिधरी हरः ॥ सेवनीयो विशेषेण श्रद्धया देवसत्तमः ॥ १७ ॥
tasmātsadā pūjanīyo liṃgamūrtidharī haraḥ .. sevanīyo viśeṣeṇa śraddhayā devasattamaḥ .. 17 ..
शर्वलिङ्गार्चनादेव देवा दैत्याश्च सत्तमाः ॥ अहं त्वं च तथा ब्रह्मन्कथं तद्विस्मृतं त्वया ॥ ।०॥ ।
śarvaliṅgārcanādeva devā daityāśca sattamāḥ .. ahaṃ tvaṃ ca tathā brahmankathaṃ tadvismṛtaṃ tvayā .. .0.. .
तल्लिङ्गमर्चयेन्नित्यं येन केनापि हेतुना ॥ तस्मात् ब्रह्मन्सुरः शर्वः सर्वकामफलेप्सया ॥ १९॥
talliṅgamarcayennityaṃ yena kenāpi hetunā .. tasmāt brahmansuraḥ śarvaḥ sarvakāmaphalepsayā .. 19..
सा हनिस्तन्महाछिद्रं सान्धता सा च मुग्धता ॥ यन्मुहूर्त्तं क्षणं वापि शिवं नैव समर्चयेत् ॥ 2.1.12.२० ॥
sā hanistanmahāchidraṃ sāndhatā sā ca mugdhatā .. yanmuhūrttaṃ kṣaṇaṃ vāpi śivaṃ naiva samarcayet .. 2.1.12.20 ..
भवभक्तिपरा ये च भवप्रणतचेतसः ॥ भवसंस्मरणा ये च न ते दुःखस्यभाजनाः ॥ २१ ॥
bhavabhaktiparā ye ca bhavapraṇatacetasaḥ .. bhavasaṃsmaraṇā ye ca na te duḥkhasyabhājanāḥ .. 21 ..
भवनानि मनोज्ञानि मनोज्ञाभरणाः स्त्रियः ॥ धनं च तुष्टिपर्यंतं पुत्रपौत्रादिसंततिः ॥ २२॥
bhavanāni manojñāni manojñābharaṇāḥ striyaḥ .. dhanaṃ ca tuṣṭiparyaṃtaṃ putrapautrādisaṃtatiḥ .. 22..
आरोग्यं च शरीरं च प्रतिष्ठां चाप्यलौकिकीम् ॥ ये वांछंति महाभागाः सुखं वा त्रिदशालयम् ॥ २३ ॥
ārogyaṃ ca śarīraṃ ca pratiṣṭhāṃ cāpyalaukikīm .. ye vāṃchaṃti mahābhāgāḥ sukhaṃ vā tridaśālayam .. 23 ..
अंते मुक्तिफलं चैव भक्तिं वा परमेशितुः ॥ पूर्वपुण्यातिरेकेण तेऽर्चयंति सदाशिवम् ॥ २४ ॥
aṃte muktiphalaṃ caiva bhaktiṃ vā parameśituḥ .. pūrvapuṇyātirekeṇa te'rcayaṃti sadāśivam .. 24 ..
योऽर्चयेच्छिवलिंगं वै नित्यं भक्तिपरायणः ॥ तस्य वै सफला सिद्धिर्न स पापैः प्रयुज्यते ॥ २५ ॥
yo'rcayecchivaliṃgaṃ vai nityaṃ bhaktiparāyaṇaḥ .. tasya vai saphalā siddhirna sa pāpaiḥ prayujyate .. 25 ..
ब्रह्मोवाच ।।
इत्युक्ताश्च तदा देवाः प्रणिपत्य हरिं स्वयम् ॥ लिंगानि प्रार्थयामासुस्सर्वकामाप्तये नृणाम् ॥ २६ ॥
ityuktāśca tadā devāḥ praṇipatya hariṃ svayam .. liṃgāni prārthayāmāsussarvakāmāptaye nṛṇām .. 26 ..
तच्छ्रुत्वा च तदा विष्णु विश्वकर्माणमब्रवीत ॥ अहं च मुनिशार्दूल जीवोद्धारपरायणः ॥ २७ ॥
tacchrutvā ca tadā viṣṇu viśvakarmāṇamabravīta .. ahaṃ ca muniśārdūla jīvoddhāraparāyaṇaḥ .. 27 ..
विश्वकर्मन्यथा शंभोः कल्पयित्वा शुभानि च॥ लिंगानि सर्वदेवेभ्यो देयानि वचनान्मम ॥ २८ ॥
viśvakarmanyathā śaṃbhoḥ kalpayitvā śubhāni ca.. liṃgāni sarvadevebhyo deyāni vacanānmama .. 28 ..
ब्रह्मोवाच ।।
लिंगानि कल्पयित्वेवमधिकारानुरूपतः ॥ विश्वकर्मा ददौ तेभ्यो नियोगान्मम वा हरेः॥ २९॥
liṃgāni kalpayitvevamadhikārānurūpataḥ .. viśvakarmā dadau tebhyo niyogānmama vā hareḥ.. 29..
तदेव कथयाम्यद्य श्रूयतामृषिसत्तम॥ पद्मरागमयं शक्रो हेम विश्र वसस्सुतः॥ 2.1.12.३०॥
tadeva kathayāmyadya śrūyatāmṛṣisattama.. padmarāgamayaṃ śakro hema viśra vasassutaḥ.. 2.1.12.30..
पीतं मणिमयं धर्मो वरुणश्श्यामलं शिवम् ॥ इन्द्रनीलमयं विष्णुर्ब्रह्मा हेममयं तथा॥ ३१॥
pītaṃ maṇimayaṃ dharmo varuṇaśśyāmalaṃ śivam .. indranīlamayaṃ viṣṇurbrahmā hemamayaṃ tathā.. 31..
विश्वेदेवास्तथा रौप्यं वसवश्च तथैव च ॥ आरकूटमयं वापि पार्थिवं ह्यश्विनौ मुने ॥ ३२॥
viśvedevāstathā raupyaṃ vasavaśca tathaiva ca .. ārakūṭamayaṃ vāpi pārthivaṃ hyaśvinau mune .. 32..
लक्ष्मीश्च स्फाटिकं देवी ह्यादित्यास्ताम्रनिर्मितम् ॥ मौक्तिकं सोमराजो वै वज्रलिंगं विभावसुः ॥ ३३॥
lakṣmīśca sphāṭikaṃ devī hyādityāstāmranirmitam .. mauktikaṃ somarājo vai vajraliṃgaṃ vibhāvasuḥ .. 33..
मृण्मयं चैव विप्रेंद्रा विप्रपत्न्यस्तथैव च ॥ चांदनं च मयो नागाः प्रवालमयमादरात् ॥ ३४॥
mṛṇmayaṃ caiva vipreṃdrā viprapatnyastathaiva ca .. cāṃdanaṃ ca mayo nāgāḥ pravālamayamādarāt .. 34..
नवनीतमयं देवी योगी भस्ममयं तथा॥ यक्षा दधिमयं लिंगं छाया पिष्टमयं तथा ॥ ३५॥
navanītamayaṃ devī yogī bhasmamayaṃ tathā.. yakṣā dadhimayaṃ liṃgaṃ chāyā piṣṭamayaṃ tathā .. 35..
शिवलिंगं च ब्रह्माणी रत्नं पूजयति ध्रुवम्॥ पारदं पार्थिवं बाणस्समर्चति परेऽपि वा ॥ ३६॥
śivaliṃgaṃ ca brahmāṇī ratnaṃ pūjayati dhruvam.. pāradaṃ pārthivaṃ bāṇassamarcati pare'pi vā .. 36..
एवं विधानि लिंगानि दत्तानि विश्वकर्मणा ॥ ते पूजयंति सर्वे वै देवा ऋषिगणा स्तथा ॥ ३७॥
evaṃ vidhāni liṃgāni dattāni viśvakarmaṇā .. te pūjayaṃti sarve vai devā ṛṣigaṇā stathā .. 37..
विष्णुर्दत्त्वा च लिंगानि देवेभ्यो हितकाम्यया॥ पूजाविधिं समाचष्ट ब्रह्मणे मे पिनाकिनः ॥ ३८॥
viṣṇurdattvā ca liṃgāni devebhyo hitakāmyayā.. pūjāvidhiṃ samācaṣṭa brahmaṇe me pinākinaḥ .. 38..
तच्छ्रुत्वा वचनं तस्य ब्रह्माहं देवसत्तमैः ॥ आगच्छं च स्वकं धाम हर्षनिर्भरमानसः ॥ ३९॥
tacchrutvā vacanaṃ tasya brahmāhaṃ devasattamaiḥ .. āgacchaṃ ca svakaṃ dhāma harṣanirbharamānasaḥ .. 39..
तत्रागत्य ऋषीन्सर्वान्देवांश्चाहं तथा मुने॥ शिवपूजाविधिं सम्यगब्रुवं सकलेष्टदम् ॥ 2.1.12.४०॥
tatrāgatya ṛṣīnsarvāndevāṃścāhaṃ tathā mune.. śivapūjāvidhiṃ samyagabruvaṃ sakaleṣṭadam .. 2.1.12.40..
ब्रह्मोवाच।।
श्रूयतामृषयः सर्वे सामराः प्रेमतत्पराः ॥ शिवपूजाविधिं प्रीत्या कथये भुक्तिमुक्तिदम् ॥ ४१ ॥
śrūyatāmṛṣayaḥ sarve sāmarāḥ prematatparāḥ .. śivapūjāvidhiṃ prītyā kathaye bhuktimuktidam .. 41 ..
मानुषं जन्म संप्राप्य दुर्लभं सर्वजंतुषु ॥ तत्रापि सत्कुले देवा दुष्प्राप्यं च मुनीश्वराः ॥ ४२॥
mānuṣaṃ janma saṃprāpya durlabhaṃ sarvajaṃtuṣu .. tatrāpi satkule devā duṣprāpyaṃ ca munīśvarāḥ .. 42..
अव्यंगं चैव विप्रेषु साचारेषु सपुण्यतः ॥ शिवसंतोषहेतोश्च कर्मस्वोक्तं समाचरेत् ॥ ४३ ॥
avyaṃgaṃ caiva vipreṣu sācāreṣu sapuṇyataḥ .. śivasaṃtoṣahetośca karmasvoktaṃ samācaret .. 43 ..
यद्यज्जातिसमुद्दिष्टं तत्तत्कर्म न लंघयेत् ॥ यावद्दानस्य संपत्तिस्तावत्कर्म समावहेत् ॥ ४४ ॥
yadyajjātisamuddiṣṭaṃ tattatkarma na laṃghayet .. yāvaddānasya saṃpattistāvatkarma samāvahet .. 44 ..
कर्मयज्ञसहस्रेभ्यस्तपोयज्ञो विशिष्यते ॥ तपोयज्ञसहस्रेभ्यो जपयज्ञो विशिष्यते ॥ ४५॥
karmayajñasahasrebhyastapoyajño viśiṣyate .. tapoyajñasahasrebhyo japayajño viśiṣyate .. 45..
ध्यानयज्ञात्परं नास्ति ध्यानं ज्ञानस्य साधनम् ॥ यतस्समरसं स्वेष्टं यागी ध्यानेन पश्यति ॥ ४६ ॥
dhyānayajñātparaṃ nāsti dhyānaṃ jñānasya sādhanam .. yatassamarasaṃ sveṣṭaṃ yāgī dhyānena paśyati .. 46 ..
ध्यानयज्ञरतस्यास्य सदा संनिहितश्शिवः ॥ नास्ति विज्ञानिनां किंचित्प्रायश्चित्तादिशोधनम् ॥ ४७ ॥
dhyānayajñaratasyāsya sadā saṃnihitaśśivaḥ .. nāsti vijñānināṃ kiṃcitprāyaścittādiśodhanam .. 47 ..
विशुद्धा विद्यया ये च ब्रह्मन्ब्रह्मविदो जनाः ॥ नास्ति क्रिया च तेषां वै सुखं दुखं विचारतः ॥ ४८ ॥
viśuddhā vidyayā ye ca brahmanbrahmavido janāḥ .. nāsti kriyā ca teṣāṃ vai sukhaṃ dukhaṃ vicārataḥ .. 48 ..
धर्माधर्मौ जपो होमो ध्यानं ध्यानविधिस्तथा ॥ सर्वदा निर्विकारास्ते विद्यया च तयामराः ॥ ४९ ॥
dharmādharmau japo homo dhyānaṃ dhyānavidhistathā .. sarvadā nirvikārāste vidyayā ca tayāmarāḥ .. 49 ..
परानंदकरं लिंगं विशुद्धं शिवमक्षरम् ॥ निष्कलं सर्वगं ज्ञेयं योगिनां हृदि संस्थितम् ॥ 2.1.12.५०॥
parānaṃdakaraṃ liṃgaṃ viśuddhaṃ śivamakṣaram .. niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam .. 2.1.12.50..
लिंगं द्विविधं प्रोक्तं बाह्यमाभ्यंतरं द्विजाः ॥ बाह्यं स्थूलं समुद्दिष्टं सूक्ष्ममाभ्यंतरं मतम्॥ ५१॥
liṃgaṃ dvividhaṃ proktaṃ bāhyamābhyaṃtaraṃ dvijāḥ .. bāhyaṃ sthūlaṃ samuddiṣṭaṃ sūkṣmamābhyaṃtaraṃ matam.. 51..
कर्मयज्ञरता ये च स्थूललिंगार्चने रताः ॥ असतां भावनार्थाय सूक्ष्मेण स्थूलविग्रहाः ॥ ५२ ॥
karmayajñaratā ye ca sthūlaliṃgārcane ratāḥ .. asatāṃ bhāvanārthāya sūkṣmeṇa sthūlavigrahāḥ .. 52 ..
आध्यात्मिकं यल्लिंगं प्रत्यक्षं यस्य नो भवेत् ॥ स तल्लिंगे तथा स्थूले कल्पयेच्च न चान्यथा ॥ ५३ ॥
ādhyātmikaṃ yalliṃgaṃ pratyakṣaṃ yasya no bhavet .. sa talliṃge tathā sthūle kalpayecca na cānyathā .. 53 ..
ज्ञानिनां सूक्ष्मममलं भावात्प्रत्यक्षमव्ययम् ॥ यथा स्थूलमयुक्तानामुत्कृष्टादौ प्रकल्पितम् ॥ ५४ ॥
jñānināṃ sūkṣmamamalaṃ bhāvātpratyakṣamavyayam .. yathā sthūlamayuktānāmutkṛṣṭādau prakalpitam .. 54 ..
अहो विचारतो नास्ति ह्यन्यत्तत्वार्थवादिनः ॥ निष्कलं सकलं चित्ते सर्वं शिवमयं जगत् ॥ ५५ ॥
aho vicārato nāsti hyanyattatvārthavādinaḥ .. niṣkalaṃ sakalaṃ citte sarvaṃ śivamayaṃ jagat .. 55 ..
एवं ज्ञानविमुक्तानां नास्ति दोष विकल्पना ॥ विधिश्चैव तथा नास्ति विहिताविहिते तथा ॥ ५६ ॥
evaṃ jñānavimuktānāṃ nāsti doṣa vikalpanā .. vidhiścaiva tathā nāsti vihitāvihite tathā .. 56 ..
यथा जलेषु कमलं सलिलैर्नावलिप्यते ॥ तथा ज्ञानी गृहे तिष्ठन्कर्मणा नावबध्यते ॥ ५७ ॥
yathā jaleṣu kamalaṃ salilairnāvalipyate .. tathā jñānī gṛhe tiṣṭhankarmaṇā nāvabadhyate .. 57 ..
इति ज्ञानं समुत्पन्नं यावन्नैव नरस्य वै ॥ तावच्च कर्मणा देवं शिवमाराधयेन्नरः ॥ ५८ ॥
iti jñānaṃ samutpannaṃ yāvannaiva narasya vai .. tāvacca karmaṇā devaṃ śivamārādhayennaraḥ .. 58 ..
प्रत्ययार्थं च जगतामेकस्थोऽपि दिवाकरः॥ एकोऽपि बहुधा दृष्टो जलाधारादिवस्तुषु ॥ ५९ ॥
pratyayārthaṃ ca jagatāmekastho'pi divākaraḥ.. eko'pi bahudhā dṛṣṭo jalādhārādivastuṣu .. 59 ..
दृश्यते श्रूयते लोके यद्यत्सदसदात्मकम् ॥ तत्तत्सर्वं सुरा वित्त परं ब्रह्म शिवात्मकम् ॥ 2.1.12.६० ॥
dṛśyate śrūyate loke yadyatsadasadātmakam .. tattatsarvaṃ surā vitta paraṃ brahma śivātmakam .. 2.1.12.60 ..
भेदो जलानां लोकेऽस्मिन्प्रतिभावे विचारतः ॥ एवमाहुस्तथा चान्ये सर्वे वेदार्थतत्त्वगाः ॥ ६१॥
bhedo jalānāṃ loke'sminpratibhāve vicārataḥ .. evamāhustathā cānye sarve vedārthatattvagāḥ .. 61..
हृदि संसारिणः साक्षात्सकलः परमेश्वरः ॥ इति विज्ञानयुक्तस्य किं तस्य प्रतिमादिभिः॥ ६२ऽ॥
hṛdi saṃsāriṇaḥ sākṣātsakalaḥ parameśvaraḥ .. iti vijñānayuktasya kiṃ tasya pratimādibhiḥ.. 62'..
इति विज्ञानहीनस्य प्रतिमाकल्पना शुभा ॥ पदमुच्चैस्समारोढुं पुंसो ह्यालम्बनं स्मृतम् ॥ ६३ ॥
iti vijñānahīnasya pratimākalpanā śubhā .. padamuccaissamāroḍhuṃ puṃso hyālambanaṃ smṛtam .. 63 ..
आलम्बनं विना तस्य पदमुच्चैः सुदुष्करम् ॥ निर्गुणप्राप्तये नॄणां प्रतिमालम्बनं स्मृतम् ॥ ६४ ॥
ālambanaṃ vinā tasya padamuccaiḥ suduṣkaram .. nirguṇaprāptaye nṝṇāṃ pratimālambanaṃ smṛtam .. 64 ..
सगुणानिर्गुणा प्राप्तिर्भवती सुनिश्चितम् ॥ एवं च सर्वदेवानां प्रतिमा प्रत्ययावहा ॥ ६५॥
saguṇānirguṇā prāptirbhavatī suniścitam .. evaṃ ca sarvadevānāṃ pratimā pratyayāvahā .. 65..
देवश्चायं महीयान्वै तस्यार्थे पूजनं त्विदम् ॥ गंधचन्दनपुष्पादि किमर्थं प्रतिमां विना ॥ ६६॥
devaścāyaṃ mahīyānvai tasyārthe pūjanaṃ tvidam .. gaṃdhacandanapuṣpādi kimarthaṃ pratimāṃ vinā .. 66..
तावच्च प्रतिमा पूज्य यावद्विज्ञानसंभवः ॥ ज्ञानाभावेन पूज्येत पतनं तस्य निश्चितम् ॥ ६७ ॥
tāvacca pratimā pūjya yāvadvijñānasaṃbhavaḥ .. jñānābhāvena pūjyeta patanaṃ tasya niścitam .. 67 ..
एवस्मात्कारणाद्विप्राः श्रूयतां परमार्थतः॥ स्वजात्युक्तं तु यत्कर्म कर्तव्यं तत्प्रयत्नतः ॥ ६८ ॥
evasmātkāraṇādviprāḥ śrūyatāṃ paramārthataḥ.. svajātyuktaṃ tu yatkarma kartavyaṃ tatprayatnataḥ .. 68 ..
यत्र यत्र यथा भक्तिः कर्तव्यं पूजनादिकम् ॥ विना पूजनदानादि पातकं न च दूरतः ॥ ६९॥
yatra yatra yathā bhaktiḥ kartavyaṃ pūjanādikam .. vinā pūjanadānādi pātakaṃ na ca dūrataḥ .. 69..
यावच्च पातकं देहे तावत्सिद्धिर्न जायते ॥ गते च पातके तस्य सर्वं च सफलं भवेत् ॥ 2.1.12.७०॥
yāvacca pātakaṃ dehe tāvatsiddhirna jāyate .. gate ca pātake tasya sarvaṃ ca saphalaṃ bhavet .. 2.1.12.70..
तथा च मलिने वस्त्रे रंगः शुभतरो न हि ॥ क्षालने हि कृते शुद्धे सर्वो रंगः प्रसज्जते ॥ ७१ ॥
tathā ca maline vastre raṃgaḥ śubhataro na hi .. kṣālane hi kṛte śuddhe sarvo raṃgaḥ prasajjate .. 71 ..
तथा च निर्मले देहे देवानां सम्यगर्चया ॥ ज्ञानरंगः प्रजायेत तदा विज्ञानसंभवः ॥ ७२ ॥
tathā ca nirmale dehe devānāṃ samyagarcayā .. jñānaraṃgaḥ prajāyeta tadā vijñānasaṃbhavaḥ .. 72 ..
विज्ञानस्य च सन्मूलं भक्तिरव्यभिचारिणी ॥ ज्ञानस्यापि च सन्मूलं भक्तिरेवाऽभिधीयते ॥ ७३ ॥
vijñānasya ca sanmūlaṃ bhaktiravyabhicāriṇī .. jñānasyāpi ca sanmūlaṃ bhaktirevā'bhidhīyate .. 73 ..
भक्तेर्मूलं तु सत्कर्म स्वेष्टदेवादिपूजनम् ॥ तन्मूलं सद्गुरुः प्रोक्तस्तन्मूलं संगतिः सताम् ॥ ७४ ।'
bhaktermūlaṃ tu satkarma sveṣṭadevādipūjanam .. tanmūlaṃ sadguruḥ proktastanmūlaṃ saṃgatiḥ satām .. 74 .'
संगत्या गुरुराप्येत गुरोर्मंत्रादि पूजनम् ॥ पूजनाज्जायते भक्तिर्भक्त्या ज्ञानं प्रजायते ॥ ७४॥ ।
saṃgatyā gururāpyeta gurormaṃtrādi pūjanam .. pūjanājjāyate bhaktirbhaktyā jñānaṃ prajāyate .. 74.. .
विज्ञानं जायते ज्ञानात्परब्रह्मप्रकाशकम् ॥ विज्ञानं च यदा जातं तदा भेदो निवर्तते ॥ ७६॥
vijñānaṃ jāyate jñānātparabrahmaprakāśakam .. vijñānaṃ ca yadā jātaṃ tadā bhedo nivartate .. 76..
भेदे निवृत्ते सकले द्वंद्वदुःखविहीनता ॥ द्वंद्वदुःखविहीनस्तु शिवरूपो भवत्यसौ ॥ ७७॥
bhede nivṛtte sakale dvaṃdvaduḥkhavihīnatā .. dvaṃdvaduḥkhavihīnastu śivarūpo bhavatyasau .. 77..
द्वंद्वाप्राप्तौ न जायेतां सुखदुःखे विजानतः ॥ विहिताविहिते तस्य न स्यातां च सुरर्षयः ॥ ७८ ॥
dvaṃdvāprāptau na jāyetāṃ sukhaduḥkhe vijānataḥ .. vihitāvihite tasya na syātāṃ ca surarṣayaḥ .. 78 ..
ईदृशो विरलो लोके गृहाश्रमविवर्जितः ॥ यदि लोके भवत्यस्मिन्दर्शनात्पापहारकः ॥ ७९॥
īdṛśo viralo loke gṛhāśramavivarjitaḥ .. yadi loke bhavatyasmindarśanātpāpahārakaḥ .. 79..
तीर्थानि श्लाघयंतीह तादृशं ज्ञानवित्तमम् ॥ देवाश्च मुनयस्सर्वे परब्रह्मात्मकं शिवम् ॥ 2.1.12.८०॥
tīrthāni ślāghayaṃtīha tādṛśaṃ jñānavittamam .. devāśca munayassarve parabrahmātmakaṃ śivam .. 2.1.12.80..
तादृशानि न तीर्थानि न देवा मृच्छिलामयाः ॥ ते पुनंत्युरुकालेन विज्ञानी दर्शनादपि ॥ ८१॥
tādṛśāni na tīrthāni na devā mṛcchilāmayāḥ .. te punaṃtyurukālena vijñānī darśanādapi .. 81..
यावद्गृहाश्रमे तिष्ठेत्तावदाकारपूजनम् ॥ कुर्याच्छ्रेष्ठस्य सप्रीत्या सुरेषु खलु पंचसु ॥ ८२ ॥
yāvadgṛhāśrame tiṣṭhettāvadākārapūjanam .. kuryācchreṣṭhasya saprītyā sureṣu khalu paṃcasu .. 82 ..
अथवा च शिवः पूज्यो मूलमेकं विशिष्यते ॥ मूले सिक्ते तथा शाखास्तृप्तास्सत्यखिलास्सुराः॥ ८३ ॥
athavā ca śivaḥ pūjyo mūlamekaṃ viśiṣyate .. mūle sikte tathā śākhāstṛptāssatyakhilāssurāḥ.. 83 ..
शाखासु च सुतृप्तासु मूलं तृप्तं न कर्हिचित् ॥ एवं सर्वेषु तृप्तेषु सुरेषु मुनिसत्तमाः ॥ ८४॥
śākhāsu ca sutṛptāsu mūlaṃ tṛptaṃ na karhicit .. evaṃ sarveṣu tṛpteṣu sureṣu munisattamāḥ .. 84..
सर्वथा शिवतृप्तिर्नो विज्ञेया सूक्ष्मबुद्धिभिः ॥ शिवे च पूजिते देवाः पूजितास्सर्व एव हि॥ ८५॥
sarvathā śivatṛptirno vijñeyā sūkṣmabuddhibhiḥ .. śive ca pūjite devāḥ pūjitāssarva eva hi.. 85..
तस्माच्च पूजयेद्देवं शंकरं लोकशंकरम् ॥ सर्वकामफलावाप्त्यै सर्वभूतहिते रतः ॥ ८६ ॥
tasmācca pūjayeddevaṃ śaṃkaraṃ lokaśaṃkaram .. sarvakāmaphalāvāptyai sarvabhūtahite rataḥ .. 86 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्र संहितायां प्रथमखण्डे सृष्ट्युपाख्याने पूजाविधिवर्णने सारासारविचारवर्णनो नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudra saṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne pūjāvidhivarṇane sārāsāravicāravarṇano nāma dvādaśo'dhyāyaḥ .. 12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In