| |
|

This overlay will guide you through the buttons:

अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ॥ श्रूयतामृषयो देवास्सर्वकामसुखावहम् ॥ १ ॥
ataḥ paraṃ pravakṣyāmi pūjāvidhimanuttamam .. śrūyatāmṛṣayo devāssarvakāmasukhāvaham .. 1 ..
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ॥ कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ॥ २ ॥
brāhme muhūrte cotthāya saṃsmaretsāṃbakaṃ śivam .. kuryāttatprārthanāṃ bhaktyā sāṃjalirnatamastakaḥ .. 2 ..
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ॥ उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ॥ ३ ॥
uttiṣṭhottiṣṭha deveśa uttiṣṭha hṛdayeśaya .. uttiṣṭha tvamumāsvāminbrahmāṇḍe maṃgalaṃ kuru .. 3 ..
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ॥ त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४ ॥
jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ .. tvayā mahādeva hṛdisthitena yathā niyukto'smi tathā karomi .. 4 ..
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ॥ बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५ ॥
ityuktvā vacanaṃ bhaktyā smṛtvā ca gurupādake .. bahirgaccheddakṣiṇāśāṃ tyāgārthaṃ malamūtrayoḥ .. 5 ..
देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ॥ हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ॥ ६ ॥
dehaśuddhiṃ tataḥ kṛtvā sa mṛjjalaviśodhanaiḥ .. hastau pādau ca prakṣālya daṃtadhāvanamācaret .. 6 ..
दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्॥ मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ॥ ७ ॥
divānāthe tvanudite kṛtvā vai daṃtadhāvanam.. mukhaṃ ṣoḍaśavāraṃ tu prakṣālyāṃjalibhistathā .. 7 ..
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ॥ वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ॥ ८॥
ṣaṣṭhyādyamāśca tithayo navamyarkadine tathā .. varjyāssurarṣayo yatnādbhaktena radadhāvane .. 8..
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ॥ देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९॥
yathāvakāśaṃ susnāyānnadyādiṣvathavā gṛhe .. deśakālāviruddhaṃ ca snānaṃ kāryaṃ nareṇa ca .. 9..
रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ॥ महादाने तथा तीर्थे ह्युपवासदिने तथा॥ 2.1.13.१०॥
raverdine tathā śrāddhe saṃkrāntau grahaṇe tathā .. mahādāne tathā tīrthe hyupavāsadine tathā.. 2.1.13.10..
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ॥ यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११ ॥
aśaucepyathavā prāpte na snāyāduṣṇavāriṇā .. yathā sābhimukhaṃsnāyāttīrthādau bhaktimānnaraḥ .. 11 ..
तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ॥ नित्यमभ्यंगके चैव वासितं वा न दूषितम्॥ १२॥
tailābhyaṃgaṃ ca kurvīta vārāndṛṣṭvā krameṇa ca .. nityamabhyaṃgake caiva vāsitaṃ vā na dūṣitam.. 12..
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ॥ अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ॥ १३॥
śrāddhe ca grahaṇe caivopavāse pratipaddine .. athavā sārṣapaṃ tailaṃ na duṣyedgrahaṇaṃ vinā .. 13..
देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ॥ उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः॥ १४ ॥
deśaṃ kālaṃ vicāryaivaṃ snānaṃ kuryādyathā vidhi .. uttarābhimukhaścaiva prāṅmukhopyathavā punaḥ.. 14 ..
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ॥ शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ॥ १५ ॥
ucchiṣṭenaiva vastreṇa na snāyātsa kadācana .. śuddhavastreṇa saṃsnāyāttaddevasmarapūrvakam .. 15 ..
परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ॥ तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६ ॥
paradhāryyaṃ ca nocchiṣṭaṃ rātrau ca vidhṛtaṃ ca yat .. tena snānaṃ tathā kāryaṃ kṣālitaṃ ca parityajet .. 16 ..
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ॥ धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७॥
tarpaṇaṃ ca tataḥ kāryaṃ devarṣipitṛtṛptidam .. dhautavastraṃ tato dhāryaṃ punarācamanaṃ caret .. 17..
शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ॥ आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८ ॥
śucau deśe tato gatvā gomayādyupamārjite .. āsanaṃ ca śubhaṃ tatra racanīyaṃ dvijottamāḥ .. 18 ..
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ॥ चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ॥ १९॥
śuddhakāṣṭhasamutpannaṃ pūrṇaṃ staritameva vā .. citrāsanaṃ tathā kuryātsarvakāmaphalapra dam .. 19..
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ॥ तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ॥ 2.1.13.२०॥
yathāyogyaṃ punargrāhyaṃ mṛgacarmādikaṃ ca yat .. tatropaviśya kurvīta tripuṃḍraṃ bhasmanā sudhīḥ .. 2.1.13.20..
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ॥ अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१॥
japastapastathā dānaṃ tripuṇḍrātsaphalaṃ bhavet .. abhāve bhasmanastatra jalasyādi prakīrtitam .. 21..
एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ॥ संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२ ॥
evaṃ kṛtvā tripuṃḍraṃ ca rudrākṣāndhārayennaraḥ .. saṃpādya ca svakaṃ karma punarārādhayecchivam .. 22 ..
पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ॥ एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्॥ २३॥
punarācamanaṃ kṛtvā trivāraṃ maṃtrapūrvakam .. ekaṃ vātha prakuryācca gaṃgābinduriti bruvan.. 23..
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ॥ अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ॥ २४॥
annodakaṃ tathā tatra śivapūjārthamāharet .. anyadvastu ca yatkiṃcidyathāśakti samīpagam .. 24..
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ॥ अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ॥ २५ ॥
kṛtvā stheyaṃ ca tatraiva dhairyamāsthāya vai punaḥ .. arghaṃ pātraṃ tathā caikaṃ jalagaṃdhākṣatairyutam .. 25 ..
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ॥ गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६ ॥
dakṣiṇāṃse tathā sthāpyamupacārasya klṛptaye .. gurośca smaraṇaṃ kṛtvā tadanujñāmavāpya ca .. 26 ..
संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ॥ पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७॥
saṃkalpaṃ vidhivatkṛtvā kāmanāṃ ca niyujya vai .. pūjayetparayā bhaktyā śivaṃ saparivārakam .. 27..
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्॥ सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८॥
mudrāmekāṃ pradarśyaiva pūjayedvighnahārakam.. siṃdurādipadārthaiśca siddhibuddhisamanvitam .. 28..
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः॥ चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ॥ २९॥
lakṣalābhayutaṃ tatra pūjayitvā nametpunaḥ.. caturthyaṃtairnāmapadairnamontaiḥ praṇavādibhiḥ .. 29..
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ॥ पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ 2.1.13.३० ॥
kṣamāpyainaṃ tadā devaṃ bhrātrā caiva samanvitam .. pūjayetparayā bhaktyā namaskuryātpunaḥ punaḥ .. 2.1.13.30 ..
द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ॥ पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ॥ ३१॥
dvārapālaṃ sadā dvāri tiṣṭhaṃtaṃ ca mahodaram .. pūjayitvā tataḥ paścātpūjayedgirijāṃ satīm .. 31..
चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ॥ नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्॥ ३२॥
caṃdanaiḥ kuṃkumaiścaiva dhūpairdīpairanekaśaḥ .. naivedyairvividhaiścaiva pūjayitvā tataśśivam.. 32..
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ॥ यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ॥ ३३ ॥
namaskṛtya punastatra gacchecca śivasannidhau.. yadi gehe pārthivīṃ vā haimīṃ vā rājatīṃ tathā .. 33 ..
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ॥ नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ॥ ३४॥
dhātujanyāṃ tathaivānyāṃ pāradāṃ vā prakalpayet .. namaskṛtya punastāṃ ca pūjayedbhaktitatparaḥ .. 34..
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ॥ स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ॥ ३५॥
tasyāṃ tu pūjitāyāṃ vai sarve syuḥ pūjitāstadā .. sthāpayecca mṛdā liṃgaṃ vidhāya vidhipūrvakam .. 35..
कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ॥ प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६॥
kartavyaṃ sarvathā tatra niyamāssvagṛhe sthitaiḥ .. prāṇapratiṣṭhāṃ kurvīta bhūtaśuddhiṃ vidhāya ca .. 36..
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ॥ गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ॥ ३७॥
dikpālānpūjayettatra sthāpayitvā śivālaye .. gṛhe śivassadā pūjyo mūlamaṃtrābhiyogataḥ .. 37..
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ॥ गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८ ॥
tatra tu dvārapālānāṃ niyamo nāsti sarvathā .. gṛhe liṃgaṃ ca yatpūjyaṃ tasminsarvaṃ pratiṣṭhitam .. 38 ..
पूजाकाले च सांगं वै परिवारेण संयुतम् ॥ आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९ ॥
pūjākāle ca sāṃgaṃ vai parivāreṇa saṃyutam .. āvāhya pūjayeddevaṃ niyamo'tra na vidyate .. 39 ..
शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ॥ उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ 2.1.13.४० ॥
śivasya saṃnidhiṃ kṛtvā svāsanaṃ parikalpayet .. udaṅmukhastadā sthitvā punarācamanaṃ caret .. 2.1.13.40 ..
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ॥ मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१ ॥
prakṣālya hastau paścādvai prāṇāyāmaṃ prakalpayet .. mūlamaṃtreṇa tatraiva daśāvartaṃ nayennaraḥ .. 41 ..
पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ॥ एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२॥
paṃcamudrāḥ prakartavyāḥ pūjāvaśyaṃ karepsitāḥ .. etā mudrāḥ pradarśyaiva caretpūjāvidhiṃ naraḥ .. 42..
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ॥ बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३ ॥
dīpaṃ kṛtvā tadā tatra namaskāraṃ guroratha .. badhvā padmāsanaṃ tatra bhadrāsanamathāpi vā .. 43 ..
उत्तानासनकं कृत्वा पर्यंकासनकं तथा ॥ यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४॥
uttānāsanakaṃ kṛtvā paryaṃkāsanakaṃ tathā .. yathāsukhaṃ tathā sthitvā prayogaṃ punareva ca .. 44..
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ॥ यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५॥
kṛtvā pūjāṃ purājātāṃ vaṭṭakenaiva tārayet .. yadi vā svayameveha gṛhe na niyamo'sti ca .. 45..
पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ॥ अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६॥
paścāccaivārghapātreṇa kṣārayelliṃgamuttamam .. ananyamānaso bhūtvā pūjādravyaṃ nidhāya ca .. 46..
पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ॥ कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७ ॥
paścāccāvāhayeddevaṃ maṃtreṇānena vai naraḥ .. kailāsaśikharasthaṃ ca pārvatīpatimuttamam .. 47 ..
यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ॥ पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८ ॥
yathoktarūpiṇaṃ śaṃbhuṃ nirguṇaṃ guṇarūpiṇam .. paṃcavaktraṃ daśabhujaṃ trinetraṃ vṛṣabhadhvajam .. 48 ..
कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ॥ व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९ ॥
karpūragauraṃ divyāṃgaṃ candramauliṃ kapardinam .. vyāghracarmottarīyaṃ ca gajacarmāmbaraṃ śubham .. 49 ..
वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ॥ ।सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ॥ 2.1.13.५० ॥
vāsukyādiparītāṃgaṃ pinākādyāyudhānvitam .. .siddhayo'ṣṭau ca yasyāgre nṛtyaṃtīha niraṃtaram .. 2.1.13.50 ..
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ॥ तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१ ॥
jayajayeti śabdaśca sevitaṃ bhakta pūjakaiḥ .. tejasā duḥsahenaiva durlakṣyaṃ devasevitam .. 51 ..
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ॥ वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ॥ ५२ ॥
śaraṇyaṃ sarvasattvānāṃ prasannamukhapaṃkajam .. vedaiśśāstrairyathā gītaṃ viṣṇubrahmanutaṃ sadā .. 52 ..
भक्तवत्सलमानंदं शिवमावाहयाम्यहम्॥ एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३॥
bhaktavatsalamānaṃdaṃ śivamāvāhayāmyaham.. evaṃ dhvātvā śivaṃ sāmbamāsanaṃ parikalpayet .. 53..
चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ॥ ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ॥ ५४॥
caturthyaṃtapadenaiva sarvaṃ kuryādyathākramam .. tataḥ pādyaṃ pradadyādvai tatorghyaṃ śaṃkarāya ca .. 54..
ततश्चाचमनं कृत्वा शंभवे परमात्मने ॥ पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ॥ ५५॥
tataścācamanaṃ kṛtvā śaṃbhave paramātmane .. paścācca paṃcabhirdravyaiḥ snāpayecchaṃkaraṃ mudā .. 55..
वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ॥ चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६॥
vedamaṃtrairyathāyogyaṃ nāmabhirvā samaṃtrakaiḥ .. caturthyaṃtapadairbhaktyā dravyāṇyevārpayettadā .. 56..
तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ॥ ततश्च वारुणं स्नानं करणीयं शिवाय वै ॥ ५७॥
tathābhilaṣitaṃ dravyamarpayecchaṃkaropari .. tataśca vāruṇaṃ snānaṃ karaṇīyaṃ śivāya vai .. 57..
सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ॥ ससुगंधजलेनैव जलधारां प्रकल्पयेत् ॥ ५८॥
sugaṃdhaṃ caṃdanaṃ dadyādanyalepāni yatnataḥ .. sasugaṃdhajalenaiva jaladhārāṃ prakalpayet .. 58..
वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ॥ यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९ ॥
vedamaṃtraiḥ ṣaḍaṃgairvā nāmabhī rudrasaṃkhyayā .. yathāvakāśaṃ tāṃ datvā vastreṇa mārjayettataḥ .. 59 ..
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ॥ तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ॥ 2.1.13.६०॥
paścādācamanaṃ dadyāttato vastraṃ samarpayeta .. tilāścaiva javā vāpi godhūmā mudgamāṣakāḥ .. 2.1.13.60..
अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि॥ ततः पुष्पाणि देयानि पंचास्याय महात्मने ॥ ६१ ॥
arpaṇīyāḥ śivāyaiva maṃtrairnānāvidhairapi.. tataḥ puṣpāṇi deyāni paṃcāsyāya mahātmane .. 61 ..
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ॥ कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ॥ ६२॥
prativaktraṃ yathādhyānaṃ yathāyogyābhilāṣataḥ .. kamalaiśśatapatraiśca śaṃkhapuṣpaiḥ paraistathā .. 62..
कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ॥ तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३॥
kuśapuṣpaiśca dhattūrairmaṃdārairdroṇasaṃbhavaiḥ .. tathā ca tulasīpatrairbilvapatrairviśeṣataḥ .. 63..
पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ॥ सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ॥ ६४॥
pūjayetparayā bhaktyā śaṃkaraṃ bhaktavatsalam .. sarvābhāve bilvapatramaparṇīyaṃ śivāya vai .. 64..
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ॥ ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५ ॥
bilvapatrārpaṇenaiva sarvapūjā prasidhyati .. tatassugaṃdhacūrṇaṃ vai vāsitaṃ tailamuttamam .. 65 ..
अर्पणीयं च विविधं शिवाय परया मुदा ॥ ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६॥
arpaṇīyaṃ ca vividhaṃ śivāya parayā mudā .. tato dhūpaṃ prakartavyo guggulāgurubhirmudā .. 66..
दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ॥ अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ॥ ६७॥
dīpo deyastatastasmai śaṃkarāya ghṛtaplutaḥ .. arghaṃ dadyātpunastasmai maṃtreṇānena bhaktitaḥ .. 67..
कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ॥ रूपं देहि यशो देहि भोगं देहि च शंकर॥ ६८॥
kārayedbhāvato bhaktyā vastreṇa mukhamārjanam .. rūpaṃ dehi yaśo dehi bhogaṃ dehi ca śaṃkara.. 68..
भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते॥ ततो देयं शिवायैव नैवेद्यं विविधं शुभम्॥ ६९॥
bhuktimuktiphalaṃ dehi gṛhītvārghaṃ namostu te.. tato deyaṃ śivāyaiva naivedyaṃ vividhaṃ śubham.. 69..
तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ॥ ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ॥ 2.1.13.७०॥
tata ācamanaṃ prītyā kārayedvā vilambataḥ .. tataśśivāya tāmbūlaṃ sāṃgopāṅgaṃ vidhāya ca .. 2.1.13.70..
कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ॥ पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१ ॥
kuryādārārtikaṃ pañcavartikāmanusaṃkhyayā .. pādayośca caturvāraṃ dviḥkṛtvo nābhimaṇḍale .. 71 ..
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ॥ ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ॥ ७२ ॥
ekakṛtve mukhe saptakṛtvaḥ sarvāṅgaṃ eva hi .. tato dhyānaṃ yathoktaṃ vai kṛtvā maṃtramudīrayet .. 72 ..
यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ॥ ७३ ॥
yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ .. gurūpadiṣṭamārgeṇa kṛtvā maṃtrajapaṃ sudhīḥ .. 73 ..
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ॥ यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ ७४ ॥
gurūpadiṣṭamārgeṇa kṛtvā mantramudīrayet .. yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ .. 74 ..
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ॥ ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ॥ ७५ ॥
stotrairnānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam .. tataḥ pradakṣiṇāṃ kuryācchivasya ca śanaiśśanaiḥ .. 75 ..
नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ॥ ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः॥ ७६॥
namaskārāṃstataḥ kuryātsāṣṭāṃgaṃ vidhivatpumān .. tataḥ puṣpāṃjalideṃyo maṃtreṇānena bhaktitaḥ.. 76..
शंकराय परेशाय शिवसंतोषहेतवे॥ अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७ ॥
śaṃkarāya pareśāya śivasaṃtoṣahetave.. ajñānādyadi vā jñānādyadyatpūjādikaṃ mayā .. 77 ..
कृतं तदस्तु सफलं कृपया तव शंकर ॥ तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ॥ ७८ ॥
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara .. tāvakastvadgataprāṇa tvaccittohaṃ sadā mṛḍa .. 78 ..
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ॥ भूमौ स्खलितवादानां भूमिरेवावलंबनम् ॥ ७९॥
iti vijñāya gaurīśa bhūtanātha prasīda me .. bhūmau skhalitavādānāṃ bhūmirevāvalaṃbanam .. 79..
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥ इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ 2.1.13.८०॥
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho .. ityādi bahu vijñaptiṃ kṛtvā samyagvidhānataḥ .. 2.1.13.80..
पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः॥ स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो॥ ७१॥
puṣpāṃjaliṃ samarpyaiva punaḥ kuryānnatiṃ muhuḥ.. svasthānaṃ gaccha deveśa parivārayutaḥ prabho.. 71..
पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्॥ इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्॥ ८२॥
pūjākāle punarnātha tvayā gaṃtavyamādarāt.. iti saṃprārthya vahuśaśśaṃkaraṃ bhaktavatsalam.. 82..
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्॥ इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ॥ भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३॥
visarjayetsvahṛdaye tadapo mūrdhni vinyaset.. iti proktamaśeṣeṇa munayaḥ śivapūjanam .. bhuktimuktipradaṃ caiva kimanyacchrotumarhatha .. 83..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne śivapūjana varṇano nāma trayodaśodhyāyaḥ .. 13 ..
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ॥ श्रूयतामृषयो देवास्सर्वकामसुखावहम् ॥ १ ॥
ataḥ paraṃ pravakṣyāmi pūjāvidhimanuttamam .. śrūyatāmṛṣayo devāssarvakāmasukhāvaham .. 1 ..
ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ॥ कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ॥ २ ॥
brāhme muhūrte cotthāya saṃsmaretsāṃbakaṃ śivam .. kuryāttatprārthanāṃ bhaktyā sāṃjalirnatamastakaḥ .. 2 ..
उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ॥ उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ॥ ३ ॥
uttiṣṭhottiṣṭha deveśa uttiṣṭha hṛdayeśaya .. uttiṣṭha tvamumāsvāminbrahmāṇḍe maṃgalaṃ kuru .. 3 ..
जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ॥ त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ ४ ॥
jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ .. tvayā mahādeva hṛdisthitena yathā niyukto'smi tathā karomi .. 4 ..
इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ॥ बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ॥ ५ ॥
ityuktvā vacanaṃ bhaktyā smṛtvā ca gurupādake .. bahirgaccheddakṣiṇāśāṃ tyāgārthaṃ malamūtrayoḥ .. 5 ..
देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ॥ हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ॥ ६ ॥
dehaśuddhiṃ tataḥ kṛtvā sa mṛjjalaviśodhanaiḥ .. hastau pādau ca prakṣālya daṃtadhāvanamācaret .. 6 ..
दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्॥ मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ॥ ७ ॥
divānāthe tvanudite kṛtvā vai daṃtadhāvanam.. mukhaṃ ṣoḍaśavāraṃ tu prakṣālyāṃjalibhistathā .. 7 ..
षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ॥ वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ॥ ८॥
ṣaṣṭhyādyamāśca tithayo navamyarkadine tathā .. varjyāssurarṣayo yatnādbhaktena radadhāvane .. 8..
यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ॥ देशकालाविरुद्धं च स्नानं कार्यं नरेण च ॥ ९॥
yathāvakāśaṃ susnāyānnadyādiṣvathavā gṛhe .. deśakālāviruddhaṃ ca snānaṃ kāryaṃ nareṇa ca .. 9..
रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ॥ महादाने तथा तीर्थे ह्युपवासदिने तथा॥ 2.1.13.१०॥
raverdine tathā śrāddhe saṃkrāntau grahaṇe tathā .. mahādāne tathā tīrthe hyupavāsadine tathā.. 2.1.13.10..
अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ॥ यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ॥ ११ ॥
aśaucepyathavā prāpte na snāyāduṣṇavāriṇā .. yathā sābhimukhaṃsnāyāttīrthādau bhaktimānnaraḥ .. 11 ..
तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ॥ नित्यमभ्यंगके चैव वासितं वा न दूषितम्॥ १२॥
tailābhyaṃgaṃ ca kurvīta vārāndṛṣṭvā krameṇa ca .. nityamabhyaṃgake caiva vāsitaṃ vā na dūṣitam.. 12..
श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ॥ अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ॥ १३॥
śrāddhe ca grahaṇe caivopavāse pratipaddine .. athavā sārṣapaṃ tailaṃ na duṣyedgrahaṇaṃ vinā .. 13..
देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ॥ उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः॥ १४ ॥
deśaṃ kālaṃ vicāryaivaṃ snānaṃ kuryādyathā vidhi .. uttarābhimukhaścaiva prāṅmukhopyathavā punaḥ.. 14 ..
उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ॥ शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ॥ १५ ॥
ucchiṣṭenaiva vastreṇa na snāyātsa kadācana .. śuddhavastreṇa saṃsnāyāttaddevasmarapūrvakam .. 15 ..
परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ॥ तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ॥ १६ ॥
paradhāryyaṃ ca nocchiṣṭaṃ rātrau ca vidhṛtaṃ ca yat .. tena snānaṃ tathā kāryaṃ kṣālitaṃ ca parityajet .. 16 ..
तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ॥ धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ॥ १७॥
tarpaṇaṃ ca tataḥ kāryaṃ devarṣipitṛtṛptidam .. dhautavastraṃ tato dhāryaṃ punarācamanaṃ caret .. 17..
शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ॥ आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ॥ १८ ॥
śucau deśe tato gatvā gomayādyupamārjite .. āsanaṃ ca śubhaṃ tatra racanīyaṃ dvijottamāḥ .. 18 ..
शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ॥ चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ॥ १९॥
śuddhakāṣṭhasamutpannaṃ pūrṇaṃ staritameva vā .. citrāsanaṃ tathā kuryātsarvakāmaphalapra dam .. 19..
यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ॥ तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ॥ 2.1.13.२०॥
yathāyogyaṃ punargrāhyaṃ mṛgacarmādikaṃ ca yat .. tatropaviśya kurvīta tripuṃḍraṃ bhasmanā sudhīḥ .. 2.1.13.20..
जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ॥ अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ॥ २१॥
japastapastathā dānaṃ tripuṇḍrātsaphalaṃ bhavet .. abhāve bhasmanastatra jalasyādi prakīrtitam .. 21..
एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ॥ संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ॥ २२ ॥
evaṃ kṛtvā tripuṃḍraṃ ca rudrākṣāndhārayennaraḥ .. saṃpādya ca svakaṃ karma punarārādhayecchivam .. 22 ..
पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ॥ एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्॥ २३॥
punarācamanaṃ kṛtvā trivāraṃ maṃtrapūrvakam .. ekaṃ vātha prakuryācca gaṃgābinduriti bruvan.. 23..
अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ॥ अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ॥ २४॥
annodakaṃ tathā tatra śivapūjārthamāharet .. anyadvastu ca yatkiṃcidyathāśakti samīpagam .. 24..
कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ॥ अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ॥ २५ ॥
kṛtvā stheyaṃ ca tatraiva dhairyamāsthāya vai punaḥ .. arghaṃ pātraṃ tathā caikaṃ jalagaṃdhākṣatairyutam .. 25 ..
दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ॥ गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ॥ २६ ॥
dakṣiṇāṃse tathā sthāpyamupacārasya klṛptaye .. gurośca smaraṇaṃ kṛtvā tadanujñāmavāpya ca .. 26 ..
संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ॥ पूजयेत्परया भक्त्या शिवं सपरिवारकम् ॥ २७॥
saṃkalpaṃ vidhivatkṛtvā kāmanāṃ ca niyujya vai .. pūjayetparayā bhaktyā śivaṃ saparivārakam .. 27..
मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्॥ सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ॥ २८॥
mudrāmekāṃ pradarśyaiva pūjayedvighnahārakam.. siṃdurādipadārthaiśca siddhibuddhisamanvitam .. 28..
लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः॥ चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ॥ २९॥
lakṣalābhayutaṃ tatra pūjayitvā nametpunaḥ.. caturthyaṃtairnāmapadairnamontaiḥ praṇavādibhiḥ .. 29..
क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ॥ पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ॥ 2.1.13.३० ॥
kṣamāpyainaṃ tadā devaṃ bhrātrā caiva samanvitam .. pūjayetparayā bhaktyā namaskuryātpunaḥ punaḥ .. 2.1.13.30 ..
द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ॥ पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ॥ ३१॥
dvārapālaṃ sadā dvāri tiṣṭhaṃtaṃ ca mahodaram .. pūjayitvā tataḥ paścātpūjayedgirijāṃ satīm .. 31..
चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ॥ नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्॥ ३२॥
caṃdanaiḥ kuṃkumaiścaiva dhūpairdīpairanekaśaḥ .. naivedyairvividhaiścaiva pūjayitvā tataśśivam.. 32..
नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ॥ यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ॥ ३३ ॥
namaskṛtya punastatra gacchecca śivasannidhau.. yadi gehe pārthivīṃ vā haimīṃ vā rājatīṃ tathā .. 33 ..
धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ॥ नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ॥ ३४॥
dhātujanyāṃ tathaivānyāṃ pāradāṃ vā prakalpayet .. namaskṛtya punastāṃ ca pūjayedbhaktitatparaḥ .. 34..
तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ॥ स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ॥ ३५॥
tasyāṃ tu pūjitāyāṃ vai sarve syuḥ pūjitāstadā .. sthāpayecca mṛdā liṃgaṃ vidhāya vidhipūrvakam .. 35..
कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ॥ प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ॥ ३६॥
kartavyaṃ sarvathā tatra niyamāssvagṛhe sthitaiḥ .. prāṇapratiṣṭhāṃ kurvīta bhūtaśuddhiṃ vidhāya ca .. 36..
दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ॥ गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ॥ ३७॥
dikpālānpūjayettatra sthāpayitvā śivālaye .. gṛhe śivassadā pūjyo mūlamaṃtrābhiyogataḥ .. 37..
तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ॥ गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ॥ ३८ ॥
tatra tu dvārapālānāṃ niyamo nāsti sarvathā .. gṛhe liṃgaṃ ca yatpūjyaṃ tasminsarvaṃ pratiṣṭhitam .. 38 ..
पूजाकाले च सांगं वै परिवारेण संयुतम् ॥ आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ॥ ३९ ॥
pūjākāle ca sāṃgaṃ vai parivāreṇa saṃyutam .. āvāhya pūjayeddevaṃ niyamo'tra na vidyate .. 39 ..
शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ॥ उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ॥ 2.1.13.४० ॥
śivasya saṃnidhiṃ kṛtvā svāsanaṃ parikalpayet .. udaṅmukhastadā sthitvā punarācamanaṃ caret .. 2.1.13.40 ..
प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ॥ मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ॥ ४१ ॥
prakṣālya hastau paścādvai prāṇāyāmaṃ prakalpayet .. mūlamaṃtreṇa tatraiva daśāvartaṃ nayennaraḥ .. 41 ..
पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ॥ एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ॥ ४२॥
paṃcamudrāḥ prakartavyāḥ pūjāvaśyaṃ karepsitāḥ .. etā mudrāḥ pradarśyaiva caretpūjāvidhiṃ naraḥ .. 42..
दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ॥ बध्वा पद्मासनं तत्र भद्रासनमथापि वा ॥ ४३ ॥
dīpaṃ kṛtvā tadā tatra namaskāraṃ guroratha .. badhvā padmāsanaṃ tatra bhadrāsanamathāpi vā .. 43 ..
उत्तानासनकं कृत्वा पर्यंकासनकं तथा ॥ यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ॥ ४४॥
uttānāsanakaṃ kṛtvā paryaṃkāsanakaṃ tathā .. yathāsukhaṃ tathā sthitvā prayogaṃ punareva ca .. 44..
कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ॥ यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ॥ ४५॥
kṛtvā pūjāṃ purājātāṃ vaṭṭakenaiva tārayet .. yadi vā svayameveha gṛhe na niyamo'sti ca .. 45..
पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ॥ अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ॥ ४६॥
paścāccaivārghapātreṇa kṣārayelliṃgamuttamam .. ananyamānaso bhūtvā pūjādravyaṃ nidhāya ca .. 46..
पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ॥ कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ॥ ४७ ॥
paścāccāvāhayeddevaṃ maṃtreṇānena vai naraḥ .. kailāsaśikharasthaṃ ca pārvatīpatimuttamam .. 47 ..
यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ॥ पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ॥ ४८ ॥
yathoktarūpiṇaṃ śaṃbhuṃ nirguṇaṃ guṇarūpiṇam .. paṃcavaktraṃ daśabhujaṃ trinetraṃ vṛṣabhadhvajam .. 48 ..
कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ॥ व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ॥ ४९ ॥
karpūragauraṃ divyāṃgaṃ candramauliṃ kapardinam .. vyāghracarmottarīyaṃ ca gajacarmāmbaraṃ śubham .. 49 ..
वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ॥ ।सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ॥ 2.1.13.५० ॥
vāsukyādiparītāṃgaṃ pinākādyāyudhānvitam .. .siddhayo'ṣṭau ca yasyāgre nṛtyaṃtīha niraṃtaram .. 2.1.13.50 ..
जयजयेति शब्दश्च सेवितं भक्त पूजकैः ॥ तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ॥ ५१ ॥
jayajayeti śabdaśca sevitaṃ bhakta pūjakaiḥ .. tejasā duḥsahenaiva durlakṣyaṃ devasevitam .. 51 ..
शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ॥ वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ॥ ५२ ॥
śaraṇyaṃ sarvasattvānāṃ prasannamukhapaṃkajam .. vedaiśśāstrairyathā gītaṃ viṣṇubrahmanutaṃ sadā .. 52 ..
भक्तवत्सलमानंदं शिवमावाहयाम्यहम्॥ एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ॥ ५३॥
bhaktavatsalamānaṃdaṃ śivamāvāhayāmyaham.. evaṃ dhvātvā śivaṃ sāmbamāsanaṃ parikalpayet .. 53..
चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ॥ ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ॥ ५४॥
caturthyaṃtapadenaiva sarvaṃ kuryādyathākramam .. tataḥ pādyaṃ pradadyādvai tatorghyaṃ śaṃkarāya ca .. 54..
ततश्चाचमनं कृत्वा शंभवे परमात्मने ॥ पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ॥ ५५॥
tataścācamanaṃ kṛtvā śaṃbhave paramātmane .. paścācca paṃcabhirdravyaiḥ snāpayecchaṃkaraṃ mudā .. 55..
वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ॥ चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ॥ ५६॥
vedamaṃtrairyathāyogyaṃ nāmabhirvā samaṃtrakaiḥ .. caturthyaṃtapadairbhaktyā dravyāṇyevārpayettadā .. 56..
तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ॥ ततश्च वारुणं स्नानं करणीयं शिवाय वै ॥ ५७॥
tathābhilaṣitaṃ dravyamarpayecchaṃkaropari .. tataśca vāruṇaṃ snānaṃ karaṇīyaṃ śivāya vai .. 57..
सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ॥ ससुगंधजलेनैव जलधारां प्रकल्पयेत् ॥ ५८॥
sugaṃdhaṃ caṃdanaṃ dadyādanyalepāni yatnataḥ .. sasugaṃdhajalenaiva jaladhārāṃ prakalpayet .. 58..
वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ॥ यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ॥ ५९ ॥
vedamaṃtraiḥ ṣaḍaṃgairvā nāmabhī rudrasaṃkhyayā .. yathāvakāśaṃ tāṃ datvā vastreṇa mārjayettataḥ .. 59 ..
पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ॥ तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ॥ 2.1.13.६०॥
paścādācamanaṃ dadyāttato vastraṃ samarpayeta .. tilāścaiva javā vāpi godhūmā mudgamāṣakāḥ .. 2.1.13.60..
अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि॥ ततः पुष्पाणि देयानि पंचास्याय महात्मने ॥ ६१ ॥
arpaṇīyāḥ śivāyaiva maṃtrairnānāvidhairapi.. tataḥ puṣpāṇi deyāni paṃcāsyāya mahātmane .. 61 ..
प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ॥ कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ॥ ६२॥
prativaktraṃ yathādhyānaṃ yathāyogyābhilāṣataḥ .. kamalaiśśatapatraiśca śaṃkhapuṣpaiḥ paraistathā .. 62..
कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ॥ तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ॥ ६३॥
kuśapuṣpaiśca dhattūrairmaṃdārairdroṇasaṃbhavaiḥ .. tathā ca tulasīpatrairbilvapatrairviśeṣataḥ .. 63..
पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ॥ सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ॥ ६४॥
pūjayetparayā bhaktyā śaṃkaraṃ bhaktavatsalam .. sarvābhāve bilvapatramaparṇīyaṃ śivāya vai .. 64..
बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ॥ ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ॥ ६५ ॥
bilvapatrārpaṇenaiva sarvapūjā prasidhyati .. tatassugaṃdhacūrṇaṃ vai vāsitaṃ tailamuttamam .. 65 ..
अर्पणीयं च विविधं शिवाय परया मुदा ॥ ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ॥ ६६॥
arpaṇīyaṃ ca vividhaṃ śivāya parayā mudā .. tato dhūpaṃ prakartavyo guggulāgurubhirmudā .. 66..
दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ॥ अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ॥ ६७॥
dīpo deyastatastasmai śaṃkarāya ghṛtaplutaḥ .. arghaṃ dadyātpunastasmai maṃtreṇānena bhaktitaḥ .. 67..
कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ॥ रूपं देहि यशो देहि भोगं देहि च शंकर॥ ६८॥
kārayedbhāvato bhaktyā vastreṇa mukhamārjanam .. rūpaṃ dehi yaśo dehi bhogaṃ dehi ca śaṃkara.. 68..
भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते॥ ततो देयं शिवायैव नैवेद्यं विविधं शुभम्॥ ६९॥
bhuktimuktiphalaṃ dehi gṛhītvārghaṃ namostu te.. tato deyaṃ śivāyaiva naivedyaṃ vividhaṃ śubham.. 69..
तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ॥ ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ॥ 2.1.13.७०॥
tata ācamanaṃ prītyā kārayedvā vilambataḥ .. tataśśivāya tāmbūlaṃ sāṃgopāṅgaṃ vidhāya ca .. 2.1.13.70..
कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ॥ पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ॥ ७१ ॥
kuryādārārtikaṃ pañcavartikāmanusaṃkhyayā .. pādayośca caturvāraṃ dviḥkṛtvo nābhimaṇḍale .. 71 ..
एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ॥ ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ॥ ७२ ॥
ekakṛtve mukhe saptakṛtvaḥ sarvāṅgaṃ eva hi .. tato dhyānaṃ yathoktaṃ vai kṛtvā maṃtramudīrayet .. 72 ..
यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ॥ ७३ ॥
yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ .. gurūpadiṣṭamārgeṇa kṛtvā maṃtrajapaṃ sudhīḥ .. 73 ..
गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ॥ यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ॥ ७४ ॥
gurūpadiṣṭamārgeṇa kṛtvā mantramudīrayet .. yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ .. 74 ..
स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ॥ ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ॥ ७५ ॥
stotrairnānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam .. tataḥ pradakṣiṇāṃ kuryācchivasya ca śanaiśśanaiḥ .. 75 ..
नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ॥ ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः॥ ७६॥
namaskārāṃstataḥ kuryātsāṣṭāṃgaṃ vidhivatpumān .. tataḥ puṣpāṃjalideṃyo maṃtreṇānena bhaktitaḥ.. 76..
शंकराय परेशाय शिवसंतोषहेतवे॥ अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ॥ ७७ ॥
śaṃkarāya pareśāya śivasaṃtoṣahetave.. ajñānādyadi vā jñānādyadyatpūjādikaṃ mayā .. 77 ..
कृतं तदस्तु सफलं कृपया तव शंकर ॥ तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ॥ ७८ ॥
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara .. tāvakastvadgataprāṇa tvaccittohaṃ sadā mṛḍa .. 78 ..
इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ॥ भूमौ स्खलितवादानां भूमिरेवावलंबनम् ॥ ७९॥
iti vijñāya gaurīśa bhūtanātha prasīda me .. bhūmau skhalitavādānāṃ bhūmirevāvalaṃbanam .. 79..
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥ इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ॥ 2.1.13.८०॥
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho .. ityādi bahu vijñaptiṃ kṛtvā samyagvidhānataḥ .. 2.1.13.80..
पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः॥ स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो॥ ७१॥
puṣpāṃjaliṃ samarpyaiva punaḥ kuryānnatiṃ muhuḥ.. svasthānaṃ gaccha deveśa parivārayutaḥ prabho.. 71..
पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्॥ इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्॥ ८२॥
pūjākāle punarnātha tvayā gaṃtavyamādarāt.. iti saṃprārthya vahuśaśśaṃkaraṃ bhaktavatsalam.. 82..
विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्॥ इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ॥ भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ॥ ८३॥
visarjayetsvahṛdaye tadapo mūrdhni vinyaset.. iti proktamaśeṣeṇa munayaḥ śivapūjanam .. bhuktimuktipradaṃ caiva kimanyacchrotumarhatha .. 83..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ॥ १३ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne śivapūjana varṇano nāma trayodaśodhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In