Rudra Samhita - Shristi Khanda

Adhyaya - 13

Modes of Worshipping shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।। श्रूयतामृषयो देवास्सर्वकामसुखावहम् ।। १ ।।
ataḥ paraṃ pravakṣyāmi pūjāvidhimanuttamam || śrūyatāmṛṣayo devāssarvakāmasukhāvaham || 1 ||

Samhita : 2

Adhyaya :   13

Shloka :   1

ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ।। कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ।। २ ।।
brāhme muhūrte cotthāya saṃsmaretsāṃbakaṃ śivam || kuryāttatprārthanāṃ bhaktyā sāṃjalirnatamastakaḥ || 2 ||

Samhita : 2

Adhyaya :   13

Shloka :   2

उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।। उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ।। ३ ।।
uttiṣṭhottiṣṭha deveśa uttiṣṭha hṛdayeśaya || uttiṣṭha tvamumāsvāminbrahmāṇḍe maṃgalaṃ kuru || 3 ||

Samhita : 2

Adhyaya :   13

Shloka :   3

जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।। त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ।। ४ ।।
jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ || tvayā mahādeva hṛdisthitena yathā niyukto'smi tathā karomi || 4 ||

Samhita : 2

Adhyaya :   13

Shloka :   4

इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।। बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ।। ५ ।।
ityuktvā vacanaṃ bhaktyā smṛtvā ca gurupādake || bahirgaccheddakṣiṇāśāṃ tyāgārthaṃ malamūtrayoḥ || 5 ||

Samhita : 2

Adhyaya :   13

Shloka :   5

देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ।। हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ।। ६ ।।
dehaśuddhiṃ tataḥ kṛtvā sa mṛjjalaviśodhanaiḥ || hastau pādau ca prakṣālya daṃtadhāvanamācaret || 6 ||

Samhita : 2

Adhyaya :   13

Shloka :   6

दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्।। मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ।। ७ ।।
divānāthe tvanudite kṛtvā vai daṃtadhāvanam|| mukhaṃ ṣoḍaśavāraṃ tu prakṣālyāṃjalibhistathā || 7 ||

Samhita : 2

Adhyaya :   13

Shloka :   7

षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।। वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ।। ८।।
ṣaṣṭhyādyamāśca tithayo navamyarkadine tathā || varjyāssurarṣayo yatnādbhaktena radadhāvane || 8||

Samhita : 2

Adhyaya :   13

Shloka :   8

यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।। देशकालाविरुद्धं च स्नानं कार्यं नरेण च ।। ९।।
yathāvakāśaṃ susnāyānnadyādiṣvathavā gṛhe || deśakālāviruddhaṃ ca snānaṃ kāryaṃ nareṇa ca || 9||

Samhita : 2

Adhyaya :   13

Shloka :   9

रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ।। महादाने तथा तीर्थे ह्युपवासदिने तथा।। 2.1.13.१०।।
raverdine tathā śrāddhe saṃkrāntau grahaṇe tathā || mahādāne tathā tīrthe hyupavāsadine tathā|| 2.1.13.10||

Samhita : 2

Adhyaya :   13

Shloka :   10

अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।। यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ।। ११ ।।
aśaucepyathavā prāpte na snāyāduṣṇavāriṇā || yathā sābhimukhaṃsnāyāttīrthādau bhaktimānnaraḥ || 11 ||

Samhita : 2

Adhyaya :   13

Shloka :   11

तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ।। नित्यमभ्यंगके चैव वासितं वा न दूषितम्।। १२।।
tailābhyaṃgaṃ ca kurvīta vārāndṛṣṭvā krameṇa ca || nityamabhyaṃgake caiva vāsitaṃ vā na dūṣitam|| 12||

Samhita : 2

Adhyaya :   13

Shloka :   12

श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।। अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ।। १३।।
śrāddhe ca grahaṇe caivopavāse pratipaddine || athavā sārṣapaṃ tailaṃ na duṣyedgrahaṇaṃ vinā || 13||

Samhita : 2

Adhyaya :   13

Shloka :   13

देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ।। उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः।। १४ ।।
deśaṃ kālaṃ vicāryaivaṃ snānaṃ kuryādyathā vidhi || uttarābhimukhaścaiva prāṅmukhopyathavā punaḥ|| 14 ||

Samhita : 2

Adhyaya :   13

Shloka :   14

उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।। शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ।। १५ ।।
ucchiṣṭenaiva vastreṇa na snāyātsa kadācana || śuddhavastreṇa saṃsnāyāttaddevasmarapūrvakam || 15 ||

Samhita : 2

Adhyaya :   13

Shloka :   15

परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।। तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ।। १६ ।।
paradhāryyaṃ ca nocchiṣṭaṃ rātrau ca vidhṛtaṃ ca yat || tena snānaṃ tathā kāryaṃ kṣālitaṃ ca parityajet || 16 ||

Samhita : 2

Adhyaya :   13

Shloka :   16

तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।। धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ।। १७।।
tarpaṇaṃ ca tataḥ kāryaṃ devarṣipitṛtṛptidam || dhautavastraṃ tato dhāryaṃ punarācamanaṃ caret || 17||

Samhita : 2

Adhyaya :   13

Shloka :   17

शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।। आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ।। १८ ।।
śucau deśe tato gatvā gomayādyupamārjite || āsanaṃ ca śubhaṃ tatra racanīyaṃ dvijottamāḥ || 18 ||

Samhita : 2

Adhyaya :   13

Shloka :   18

शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।। चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ।। १९।।
śuddhakāṣṭhasamutpannaṃ pūrṇaṃ staritameva vā || citrāsanaṃ tathā kuryātsarvakāmaphalapra dam || 19||

Samhita : 2

Adhyaya :   13

Shloka :   19

यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।। तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ।। 2.1.13.२०।।
yathāyogyaṃ punargrāhyaṃ mṛgacarmādikaṃ ca yat || tatropaviśya kurvīta tripuṃḍraṃ bhasmanā sudhīḥ || 2.1.13.20||

Samhita : 2

Adhyaya :   13

Shloka :   20

जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।। अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ।। २१।।
japastapastathā dānaṃ tripuṇḍrātsaphalaṃ bhavet || abhāve bhasmanastatra jalasyādi prakīrtitam || 21||

Samhita : 2

Adhyaya :   13

Shloka :   21

एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ।। संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ।। २२ ।।
evaṃ kṛtvā tripuṃḍraṃ ca rudrākṣāndhārayennaraḥ || saṃpādya ca svakaṃ karma punarārādhayecchivam || 22 ||

Samhita : 2

Adhyaya :   13

Shloka :   22

पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ।। एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्।। २३।।
punarācamanaṃ kṛtvā trivāraṃ maṃtrapūrvakam || ekaṃ vātha prakuryācca gaṃgābinduriti bruvan|| 23||

Samhita : 2

Adhyaya :   13

Shloka :   23

अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।। अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ।। २४।।
annodakaṃ tathā tatra śivapūjārthamāharet || anyadvastu ca yatkiṃcidyathāśakti samīpagam || 24||

Samhita : 2

Adhyaya :   13

Shloka :   24

कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।। अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ।। २५ ।।
kṛtvā stheyaṃ ca tatraiva dhairyamāsthāya vai punaḥ || arghaṃ pātraṃ tathā caikaṃ jalagaṃdhākṣatairyutam || 25 ||

Samhita : 2

Adhyaya :   13

Shloka :   25

दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।। गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ।। २६ ।।
dakṣiṇāṃse tathā sthāpyamupacārasya klṛptaye || gurośca smaraṇaṃ kṛtvā tadanujñāmavāpya ca || 26 ||

Samhita : 2

Adhyaya :   13

Shloka :   26

संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।। पूजयेत्परया भक्त्या शिवं सपरिवारकम् ।। २७।।
saṃkalpaṃ vidhivatkṛtvā kāmanāṃ ca niyujya vai || pūjayetparayā bhaktyā śivaṃ saparivārakam || 27||

Samhita : 2

Adhyaya :   13

Shloka :   27

मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्।। सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ।। २८।।
mudrāmekāṃ pradarśyaiva pūjayedvighnahārakam|| siṃdurādipadārthaiśca siddhibuddhisamanvitam || 28||

Samhita : 2

Adhyaya :   13

Shloka :   28

लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः।। चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ।। २९।।
lakṣalābhayutaṃ tatra pūjayitvā nametpunaḥ|| caturthyaṃtairnāmapadairnamontaiḥ praṇavādibhiḥ || 29||

Samhita : 2

Adhyaya :   13

Shloka :   29

क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।। पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ।। 2.1.13.३० ।।
kṣamāpyainaṃ tadā devaṃ bhrātrā caiva samanvitam || pūjayetparayā bhaktyā namaskuryātpunaḥ punaḥ || 2.1.13.30 ||

Samhita : 2

Adhyaya :   13

Shloka :   30

द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ।। पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ।। ३१।।
dvārapālaṃ sadā dvāri tiṣṭhaṃtaṃ ca mahodaram || pūjayitvā tataḥ paścātpūjayedgirijāṃ satīm || 31||

Samhita : 2

Adhyaya :   13

Shloka :   31

चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ।। नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्।। ३२।।
caṃdanaiḥ kuṃkumaiścaiva dhūpairdīpairanekaśaḥ || naivedyairvividhaiścaiva pūjayitvā tataśśivam|| 32||

Samhita : 2

Adhyaya :   13

Shloka :   32

नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ।। यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ।। ३३ ।।
namaskṛtya punastatra gacchecca śivasannidhau|| yadi gehe pārthivīṃ vā haimīṃ vā rājatīṃ tathā || 33 ||

Samhita : 2

Adhyaya :   13

Shloka :   33

धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।। नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ।। ३४।।
dhātujanyāṃ tathaivānyāṃ pāradāṃ vā prakalpayet || namaskṛtya punastāṃ ca pūjayedbhaktitatparaḥ || 34||

Samhita : 2

Adhyaya :   13

Shloka :   34

तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।। स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ।। ३५।।
tasyāṃ tu pūjitāyāṃ vai sarve syuḥ pūjitāstadā || sthāpayecca mṛdā liṃgaṃ vidhāya vidhipūrvakam || 35||

Samhita : 2

Adhyaya :   13

Shloka :   35

कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ।। प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ।। ३६।।
kartavyaṃ sarvathā tatra niyamāssvagṛhe sthitaiḥ || prāṇapratiṣṭhāṃ kurvīta bhūtaśuddhiṃ vidhāya ca || 36||

Samhita : 2

Adhyaya :   13

Shloka :   36

दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।। गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ।। ३७।।
dikpālānpūjayettatra sthāpayitvā śivālaye || gṛhe śivassadā pūjyo mūlamaṃtrābhiyogataḥ || 37||

Samhita : 2

Adhyaya :   13

Shloka :   37

तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।। गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ।। ३८ ।।
tatra tu dvārapālānāṃ niyamo nāsti sarvathā || gṛhe liṃgaṃ ca yatpūjyaṃ tasminsarvaṃ pratiṣṭhitam || 38 ||

Samhita : 2

Adhyaya :   13

Shloka :   38

पूजाकाले च सांगं वै परिवारेण संयुतम् ।। आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ।। ३९ ।।
pūjākāle ca sāṃgaṃ vai parivāreṇa saṃyutam || āvāhya pūjayeddevaṃ niyamo'tra na vidyate || 39 ||

Samhita : 2

Adhyaya :   13

Shloka :   39

शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।। उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ।। 2.1.13.४० ।।
śivasya saṃnidhiṃ kṛtvā svāsanaṃ parikalpayet || udaṅmukhastadā sthitvā punarācamanaṃ caret || 2.1.13.40 ||

Samhita : 2

Adhyaya :   13

Shloka :   40

प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।। मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ।। ४१ ।।
prakṣālya hastau paścādvai prāṇāyāmaṃ prakalpayet || mūlamaṃtreṇa tatraiva daśāvartaṃ nayennaraḥ || 41 ||

Samhita : 2

Adhyaya :   13

Shloka :   41

पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।। एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ।। ४२।।
paṃcamudrāḥ prakartavyāḥ pūjāvaśyaṃ karepsitāḥ || etā mudrāḥ pradarśyaiva caretpūjāvidhiṃ naraḥ || 42||

Samhita : 2

Adhyaya :   13

Shloka :   42

दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।। बध्वा पद्मासनं तत्र भद्रासनमथापि वा ।। ४३ ।।
dīpaṃ kṛtvā tadā tatra namaskāraṃ guroratha || badhvā padmāsanaṃ tatra bhadrāsanamathāpi vā || 43 ||

Samhita : 2

Adhyaya :   13

Shloka :   43

उत्तानासनकं कृत्वा पर्यंकासनकं तथा ।। यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ।। ४४।।
uttānāsanakaṃ kṛtvā paryaṃkāsanakaṃ tathā || yathāsukhaṃ tathā sthitvā prayogaṃ punareva ca || 44||

Samhita : 2

Adhyaya :   13

Shloka :   44

कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।। यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ।। ४५।।
kṛtvā pūjāṃ purājātāṃ vaṭṭakenaiva tārayet || yadi vā svayameveha gṛhe na niyamo'sti ca || 45||

Samhita : 2

Adhyaya :   13

Shloka :   45

पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ।। अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ।। ४६।।
paścāccaivārghapātreṇa kṣārayelliṃgamuttamam || ananyamānaso bhūtvā pūjādravyaṃ nidhāya ca || 46||

Samhita : 2

Adhyaya :   13

Shloka :   46

पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ।। कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ।। ४७ ।।
paścāccāvāhayeddevaṃ maṃtreṇānena vai naraḥ || kailāsaśikharasthaṃ ca pārvatīpatimuttamam || 47 ||

Samhita : 2

Adhyaya :   13

Shloka :   47

यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ।। पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ।। ४८ ।।
yathoktarūpiṇaṃ śaṃbhuṃ nirguṇaṃ guṇarūpiṇam || paṃcavaktraṃ daśabhujaṃ trinetraṃ vṛṣabhadhvajam || 48 ||

Samhita : 2

Adhyaya :   13

Shloka :   48

कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ।। व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ।। ४९ ।।
karpūragauraṃ divyāṃgaṃ candramauliṃ kapardinam || vyāghracarmottarīyaṃ ca gajacarmāmbaraṃ śubham || 49 ||

Samhita : 2

Adhyaya :   13

Shloka :   49

वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ।। ।सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ।। 2.1.13.५० ।।
vāsukyādiparītāṃgaṃ pinākādyāyudhānvitam || |siddhayo'ṣṭau ca yasyāgre nṛtyaṃtīha niraṃtaram || 2.1.13.50 ||

Samhita : 2

Adhyaya :   13

Shloka :   50

जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।। तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ।। ५१ ।।
jayajayeti śabdaśca sevitaṃ bhakta pūjakaiḥ || tejasā duḥsahenaiva durlakṣyaṃ devasevitam || 51 ||

Samhita : 2

Adhyaya :   13

Shloka :   51

शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ।। वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ।। ५२ ।।
śaraṇyaṃ sarvasattvānāṃ prasannamukhapaṃkajam || vedaiśśāstrairyathā gītaṃ viṣṇubrahmanutaṃ sadā || 52 ||

Samhita : 2

Adhyaya :   13

Shloka :   52

भक्तवत्सलमानंदं शिवमावाहयाम्यहम्।। एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ।। ५३।।
bhaktavatsalamānaṃdaṃ śivamāvāhayāmyaham|| evaṃ dhvātvā śivaṃ sāmbamāsanaṃ parikalpayet || 53||

Samhita : 2

Adhyaya :   13

Shloka :   53

चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ।। ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ।। ५४।।
caturthyaṃtapadenaiva sarvaṃ kuryādyathākramam || tataḥ pādyaṃ pradadyādvai tatorghyaṃ śaṃkarāya ca || 54||

Samhita : 2

Adhyaya :   13

Shloka :   54

ततश्चाचमनं कृत्वा शंभवे परमात्मने ।। पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ।। ५५।।
tataścācamanaṃ kṛtvā śaṃbhave paramātmane || paścācca paṃcabhirdravyaiḥ snāpayecchaṃkaraṃ mudā || 55||

Samhita : 2

Adhyaya :   13

Shloka :   55

वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ।। चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ।। ५६।।
vedamaṃtrairyathāyogyaṃ nāmabhirvā samaṃtrakaiḥ || caturthyaṃtapadairbhaktyā dravyāṇyevārpayettadā || 56||

Samhita : 2

Adhyaya :   13

Shloka :   56

तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ।। ततश्च वारुणं स्नानं करणीयं शिवाय वै ।। ५७।।
tathābhilaṣitaṃ dravyamarpayecchaṃkaropari || tataśca vāruṇaṃ snānaṃ karaṇīyaṃ śivāya vai || 57||

Samhita : 2

Adhyaya :   13

Shloka :   57

सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ।। ससुगंधजलेनैव जलधारां प्रकल्पयेत् ।। ५८।।
sugaṃdhaṃ caṃdanaṃ dadyādanyalepāni yatnataḥ || sasugaṃdhajalenaiva jaladhārāṃ prakalpayet || 58||

Samhita : 2

Adhyaya :   13

Shloka :   58

वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ।। यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ।। ५९ ।।
vedamaṃtraiḥ ṣaḍaṃgairvā nāmabhī rudrasaṃkhyayā || yathāvakāśaṃ tāṃ datvā vastreṇa mārjayettataḥ || 59 ||

Samhita : 2

Adhyaya :   13

Shloka :   59

पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।। तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ।। 2.1.13.६०।।
paścādācamanaṃ dadyāttato vastraṃ samarpayeta || tilāścaiva javā vāpi godhūmā mudgamāṣakāḥ || 2.1.13.60||

Samhita : 2

Adhyaya :   13

Shloka :   60

अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि।। ततः पुष्पाणि देयानि पंचास्याय महात्मने ।। ६१ ।।
arpaṇīyāḥ śivāyaiva maṃtrairnānāvidhairapi|| tataḥ puṣpāṇi deyāni paṃcāsyāya mahātmane || 61 ||

Samhita : 2

Adhyaya :   13

Shloka :   61

प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।। कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ।। ६२।।
prativaktraṃ yathādhyānaṃ yathāyogyābhilāṣataḥ || kamalaiśśatapatraiśca śaṃkhapuṣpaiḥ paraistathā || 62||

Samhita : 2

Adhyaya :   13

Shloka :   62

कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ।। तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ।। ६३।।
kuśapuṣpaiśca dhattūrairmaṃdārairdroṇasaṃbhavaiḥ || tathā ca tulasīpatrairbilvapatrairviśeṣataḥ || 63||

Samhita : 2

Adhyaya :   13

Shloka :   63

पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ।। सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ।। ६४।।
pūjayetparayā bhaktyā śaṃkaraṃ bhaktavatsalam || sarvābhāve bilvapatramaparṇīyaṃ śivāya vai || 64||

Samhita : 2

Adhyaya :   13

Shloka :   64

बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।। ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ।। ६५ ।।
bilvapatrārpaṇenaiva sarvapūjā prasidhyati || tatassugaṃdhacūrṇaṃ vai vāsitaṃ tailamuttamam || 65 ||

Samhita : 2

Adhyaya :   13

Shloka :   65

अर्पणीयं च विविधं शिवाय परया मुदा ।। ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ।। ६६।।
arpaṇīyaṃ ca vividhaṃ śivāya parayā mudā || tato dhūpaṃ prakartavyo guggulāgurubhirmudā || 66||

Samhita : 2

Adhyaya :   13

Shloka :   66

दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ।। अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ।। ६७।।
dīpo deyastatastasmai śaṃkarāya ghṛtaplutaḥ || arghaṃ dadyātpunastasmai maṃtreṇānena bhaktitaḥ || 67||

Samhita : 2

Adhyaya :   13

Shloka :   67

कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।। रूपं देहि यशो देहि भोगं देहि च शंकर।। ६८।।
kārayedbhāvato bhaktyā vastreṇa mukhamārjanam || rūpaṃ dehi yaśo dehi bhogaṃ dehi ca śaṃkara|| 68||

Samhita : 2

Adhyaya :   13

Shloka :   68

भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते।। ततो देयं शिवायैव नैवेद्यं विविधं शुभम्।। ६९।।
bhuktimuktiphalaṃ dehi gṛhītvārghaṃ namostu te|| tato deyaṃ śivāyaiva naivedyaṃ vividhaṃ śubham|| 69||

Samhita : 2

Adhyaya :   13

Shloka :   69

तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।। ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ।। 2.1.13.७०।।
tata ācamanaṃ prītyā kārayedvā vilambataḥ || tataśśivāya tāmbūlaṃ sāṃgopāṅgaṃ vidhāya ca || 2.1.13.70||

Samhita : 2

Adhyaya :   13

Shloka :   70

कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ।। पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ।। ७१ ।।
kuryādārārtikaṃ pañcavartikāmanusaṃkhyayā || pādayośca caturvāraṃ dviḥkṛtvo nābhimaṇḍale || 71 ||

Samhita : 2

Adhyaya :   13

Shloka :   71

एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ।। ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ।। ७२ ।।
ekakṛtve mukhe saptakṛtvaḥ sarvāṅgaṃ eva hi || tato dhyānaṃ yathoktaṃ vai kṛtvā maṃtramudīrayet || 72 ||

Samhita : 2

Adhyaya :   13

Shloka :   72

यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।। गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ।। ७३ ।।
yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ || gurūpadiṣṭamārgeṇa kṛtvā maṃtrajapaṃ sudhīḥ || 73 ||

Samhita : 2

Adhyaya :   13

Shloka :   73

गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।। यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।। ७४ ।।
gurūpadiṣṭamārgeṇa kṛtvā mantramudīrayet || yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ || 74 ||

Samhita : 2

Adhyaya :   13

Shloka :   74

स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।। ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ।। ७५ ।।
stotrairnānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam || tataḥ pradakṣiṇāṃ kuryācchivasya ca śanaiśśanaiḥ || 75 ||

Samhita : 2

Adhyaya :   13

Shloka :   75

नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ।। ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः।। ७६।।
namaskārāṃstataḥ kuryātsāṣṭāṃgaṃ vidhivatpumān || tataḥ puṣpāṃjalideṃyo maṃtreṇānena bhaktitaḥ|| 76||

Samhita : 2

Adhyaya :   13

Shloka :   76

शंकराय परेशाय शिवसंतोषहेतवे।। अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ।। ७७ ।।
śaṃkarāya pareśāya śivasaṃtoṣahetave|| ajñānādyadi vā jñānādyadyatpūjādikaṃ mayā || 77 ||

Samhita : 2

Adhyaya :   13

Shloka :   77

कृतं तदस्तु सफलं कृपया तव शंकर ।। तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ।। ७८ ।।
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || tāvakastvadgataprāṇa tvaccittohaṃ sadā mṛḍa || 78 ||

Samhita : 2

Adhyaya :   13

Shloka :   78

इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।। भूमौ स्खलितवादानां भूमिरेवावलंबनम् ।। ७९।।
iti vijñāya gaurīśa bhūtanātha prasīda me || bhūmau skhalitavādānāṃ bhūmirevāvalaṃbanam || 79||

Samhita : 2

Adhyaya :   13

Shloka :   79

त्वयि जातापराधानां त्वमेव शरणं प्रभो ।। इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ।। 2.1.13.८०।।
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho || ityādi bahu vijñaptiṃ kṛtvā samyagvidhānataḥ || 2.1.13.80||

Samhita : 2

Adhyaya :   13

Shloka :   80

पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः।। स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो।। ७१।।
puṣpāṃjaliṃ samarpyaiva punaḥ kuryānnatiṃ muhuḥ|| svasthānaṃ gaccha deveśa parivārayutaḥ prabho|| 71||

Samhita : 2

Adhyaya :   13

Shloka :   81

पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्।। इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्।। ८२।।
pūjākāle punarnātha tvayā gaṃtavyamādarāt|| iti saṃprārthya vahuśaśśaṃkaraṃ bhaktavatsalam|| 82||

Samhita : 2

Adhyaya :   13

Shloka :   82

विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्।। इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।। भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ।। ८३।।
visarjayetsvahṛdaye tadapo mūrdhni vinyaset|| iti proktamaśeṣeṇa munayaḥ śivapūjanam || bhuktimuktipradaṃ caiva kimanyacchrotumarhatha || 83||

Samhita : 2

Adhyaya :   13

Shloka :   83

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ।। १३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne śivapūjana varṇano nāma trayodaśodhyāyaḥ || 13 ||

Samhita : 2

Adhyaya :   13

Shloka :   84

अतः परं प्रवक्ष्यामि पूजाविधिमनुत्तमम् ।। श्रूयतामृषयो देवास्सर्वकामसुखावहम् ।। १ ।।
ataḥ paraṃ pravakṣyāmi pūjāvidhimanuttamam || śrūyatāmṛṣayo devāssarvakāmasukhāvaham || 1 ||

Samhita : 2

Adhyaya :   13

Shloka :   1

ब्राह्मे मुहूर्ते चोत्थाय संस्मरेत्सांबकं शिवम् ।। कुर्यात्तत्प्रार्थनां भक्त्या सांजलिर्नतमस्तकः ।। २ ।।
brāhme muhūrte cotthāya saṃsmaretsāṃbakaṃ śivam || kuryāttatprārthanāṃ bhaktyā sāṃjalirnatamastakaḥ || 2 ||

Samhita : 2

Adhyaya :   13

Shloka :   2

उत्तिष्ठोत्तिष्ठ देवेश उत्तिष्ठ हृदयेशय ।। उत्तिष्ठ त्वमुमास्वामिन्ब्रह्माण्डे मंगलं कुरु ।। ३ ।।
uttiṣṭhottiṣṭha deveśa uttiṣṭha hṛdayeśaya || uttiṣṭha tvamumāsvāminbrahmāṇḍe maṃgalaṃ kuru || 3 ||

Samhita : 2

Adhyaya :   13

Shloka :   3

जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः ।। त्वया महादेव हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ।। ४ ।।
jānāmi dharmaṃ na ca me pravṛttirjānāmyadharmaṃ na ca me nivṛttiḥ || tvayā mahādeva hṛdisthitena yathā niyukto'smi tathā karomi || 4 ||

Samhita : 2

Adhyaya :   13

Shloka :   4

इत्युक्त्वा वचनं भक्त्या स्मृत्वा च गुरुपादके ।। बहिर्गच्छेद्दक्षिणाशां त्यागार्थं मलमूत्रयोः ।। ५ ।।
ityuktvā vacanaṃ bhaktyā smṛtvā ca gurupādake || bahirgaccheddakṣiṇāśāṃ tyāgārthaṃ malamūtrayoḥ || 5 ||

Samhita : 2

Adhyaya :   13

Shloka :   5

देहशुद्धिं ततः कृत्वा स मृज्जलविशोधनैः ।। हस्तौ पादौ च प्रक्षाल्य दंतधावनमाचरेत् ।। ६ ।।
dehaśuddhiṃ tataḥ kṛtvā sa mṛjjalaviśodhanaiḥ || hastau pādau ca prakṣālya daṃtadhāvanamācaret || 6 ||

Samhita : 2

Adhyaya :   13

Shloka :   6

दिवानाथे त्वनुदिते कृत्वा वै दंतधावनम्।। मुखं षोडशवारं तु प्रक्षाल्यांजलिभिस्तथा ।। ७ ।।
divānāthe tvanudite kṛtvā vai daṃtadhāvanam|| mukhaṃ ṣoḍaśavāraṃ tu prakṣālyāṃjalibhistathā || 7 ||

Samhita : 2

Adhyaya :   13

Shloka :   7

षष्ठ्याद्यमाश्च तिथयो नवम्यर्कदिने तथा ।। वर्ज्यास्सुरर्षयो यत्नाद्भक्तेन रदधावने ।। ८।।
ṣaṣṭhyādyamāśca tithayo navamyarkadine tathā || varjyāssurarṣayo yatnādbhaktena radadhāvane || 8||

Samhita : 2

Adhyaya :   13

Shloka :   8

यथावकाशं सुस्नायान्नद्यादिष्वथवा गृहे ।। देशकालाविरुद्धं च स्नानं कार्यं नरेण च ।। ९।।
yathāvakāśaṃ susnāyānnadyādiṣvathavā gṛhe || deśakālāviruddhaṃ ca snānaṃ kāryaṃ nareṇa ca || 9||

Samhita : 2

Adhyaya :   13

Shloka :   9

रवेर्दिने तथा श्राद्धे संक्रान्तौ ग्रहणे तथा ।। महादाने तथा तीर्थे ह्युपवासदिने तथा।। 2.1.13.१०।।
raverdine tathā śrāddhe saṃkrāntau grahaṇe tathā || mahādāne tathā tīrthe hyupavāsadine tathā|| 2.1.13.10||

Samhita : 2

Adhyaya :   13

Shloka :   10

अशौचेप्यथवा प्राप्ते न स्नायादुष्णवारिणा ।। यथा साभिमुखंस्नायात्तीर्थादौ भक्तिमान्नरः ।। ११ ।।
aśaucepyathavā prāpte na snāyāduṣṇavāriṇā || yathā sābhimukhaṃsnāyāttīrthādau bhaktimānnaraḥ || 11 ||

Samhita : 2

Adhyaya :   13

Shloka :   11

तैलाभ्यंगं च कुर्वीत वारान्दृष्ट्वा क्रमेण च ।। नित्यमभ्यंगके चैव वासितं वा न दूषितम्।। १२।।
tailābhyaṃgaṃ ca kurvīta vārāndṛṣṭvā krameṇa ca || nityamabhyaṃgake caiva vāsitaṃ vā na dūṣitam|| 12||

Samhita : 2

Adhyaya :   13

Shloka :   12

श्राद्धे च ग्रहणे चैवोपवासे प्रतिपद्दिने ।। अथवा सार्षपं तैलं न दुष्येद्ग्रहणं विना ।। १३।।
śrāddhe ca grahaṇe caivopavāse pratipaddine || athavā sārṣapaṃ tailaṃ na duṣyedgrahaṇaṃ vinā || 13||

Samhita : 2

Adhyaya :   13

Shloka :   13

देशं कालं विचार्यैवं स्नानं कुर्याद्यथा विधि ।। उत्तराभिमुखश्चैव प्राङ्मुखोप्यथवा पुनः।। १४ ।।
deśaṃ kālaṃ vicāryaivaṃ snānaṃ kuryādyathā vidhi || uttarābhimukhaścaiva prāṅmukhopyathavā punaḥ|| 14 ||

Samhita : 2

Adhyaya :   13

Shloka :   14

उच्छिष्टेनैव वस्त्रेण न स्नायात्स कदाचन ।। शुद्धवस्त्रेण संस्नायात्तद्देवस्मरपूर्वकम् ।। १५ ।।
ucchiṣṭenaiva vastreṇa na snāyātsa kadācana || śuddhavastreṇa saṃsnāyāttaddevasmarapūrvakam || 15 ||

Samhita : 2

Adhyaya :   13

Shloka :   15

परधार्य्यं च नोच्छिष्टं रात्रौ च विधृतं च यत् ।। तेन स्नानं तथा कार्यं क्षालितं च परित्यजेत् ।। १६ ।।
paradhāryyaṃ ca nocchiṣṭaṃ rātrau ca vidhṛtaṃ ca yat || tena snānaṃ tathā kāryaṃ kṣālitaṃ ca parityajet || 16 ||

Samhita : 2

Adhyaya :   13

Shloka :   16

तर्पणं च ततः कार्यं देवर्षिपितृतृप्तिदम् ।। धौतवस्त्रं ततो धार्यं पुनराचमनं चरेत् ।। १७।।
tarpaṇaṃ ca tataḥ kāryaṃ devarṣipitṛtṛptidam || dhautavastraṃ tato dhāryaṃ punarācamanaṃ caret || 17||

Samhita : 2

Adhyaya :   13

Shloka :   17

शुचौ देशे ततो गत्वा गोमयाद्युपमार्जिते ।। आसनं च शुभं तत्र रचनीयं द्विजोत्तमाः ।। १८ ।।
śucau deśe tato gatvā gomayādyupamārjite || āsanaṃ ca śubhaṃ tatra racanīyaṃ dvijottamāḥ || 18 ||

Samhita : 2

Adhyaya :   13

Shloka :   18

शुद्धकाष्ठसमुत्पन्नं पूर्णं स्तरितमेव वा ।। चित्रासनं तथा कुर्यात्सर्वकामफलप्र दम् ।। १९।।
śuddhakāṣṭhasamutpannaṃ pūrṇaṃ staritameva vā || citrāsanaṃ tathā kuryātsarvakāmaphalapra dam || 19||

Samhita : 2

Adhyaya :   13

Shloka :   19

यथायोग्यं पुनर्ग्राह्यं मृगचर्मादिकं च यत् ।। तत्रोपविश्य कुर्वीत त्रिपुंड्रं भस्मना सुधीः ।। 2.1.13.२०।।
yathāyogyaṃ punargrāhyaṃ mṛgacarmādikaṃ ca yat || tatropaviśya kurvīta tripuṃḍraṃ bhasmanā sudhīḥ || 2.1.13.20||

Samhita : 2

Adhyaya :   13

Shloka :   20

जपस्तपस्तथा दानं त्रिपुण्ड्रात्सफलं भवेत् ।। अभावे भस्मनस्तत्र जलस्यादि प्रकीर्तितम् ।। २१।।
japastapastathā dānaṃ tripuṇḍrātsaphalaṃ bhavet || abhāve bhasmanastatra jalasyādi prakīrtitam || 21||

Samhita : 2

Adhyaya :   13

Shloka :   21

एवं कृत्वा त्रिपुंड्रं च रुद्राक्षान्धारयेन्नरः ।। संपाद्य च स्वकं कर्म पुनराराधयेच्छिवम् ।। २२ ।।
evaṃ kṛtvā tripuṃḍraṃ ca rudrākṣāndhārayennaraḥ || saṃpādya ca svakaṃ karma punarārādhayecchivam || 22 ||

Samhita : 2

Adhyaya :   13

Shloka :   22

पुनराचमनं कृत्वा त्रिवारं मंत्रपूर्वकम् ।। एकं वाथ प्रकुर्याच्च गंगाबिन्दुरिति ब्रुवन्।। २३।।
punarācamanaṃ kṛtvā trivāraṃ maṃtrapūrvakam || ekaṃ vātha prakuryācca gaṃgābinduriti bruvan|| 23||

Samhita : 2

Adhyaya :   13

Shloka :   23

अन्नोदकं तथा तत्र शिवपूजार्थमाहरेत् ।। अन्यद्वस्तु च यत्किंचिद्यथाशक्ति समीपगम् ।। २४।।
annodakaṃ tathā tatra śivapūjārthamāharet || anyadvastu ca yatkiṃcidyathāśakti samīpagam || 24||

Samhita : 2

Adhyaya :   13

Shloka :   24

कृत्वा स्थेयं च तत्रैव धैर्यमास्थाय वै पुनः ।। अर्घं पात्रं तथा चैकं जलगंधाक्षतैर्युतम् ।। २५ ।।
kṛtvā stheyaṃ ca tatraiva dhairyamāsthāya vai punaḥ || arghaṃ pātraṃ tathā caikaṃ jalagaṃdhākṣatairyutam || 25 ||

Samhita : 2

Adhyaya :   13

Shloka :   25

दक्षिणांसे तथा स्थाप्यमुपचारस्य क्लृप्तये ।। गुरोश्च स्मरणं कृत्वा तदनुज्ञामवाप्य च ।। २६ ।।
dakṣiṇāṃse tathā sthāpyamupacārasya klṛptaye || gurośca smaraṇaṃ kṛtvā tadanujñāmavāpya ca || 26 ||

Samhita : 2

Adhyaya :   13

Shloka :   26

संकल्पं विधिवत्कृत्वा कामनां च नियुज्य वै ।। पूजयेत्परया भक्त्या शिवं सपरिवारकम् ।। २७।।
saṃkalpaṃ vidhivatkṛtvā kāmanāṃ ca niyujya vai || pūjayetparayā bhaktyā śivaṃ saparivārakam || 27||

Samhita : 2

Adhyaya :   13

Shloka :   27

मुद्रामेकां प्रदर्श्यैव पूजयेद्विघ्नहारकम्।। सिंदुरादिपदार्थैश्च सिद्धिबुद्धिसमन्वितम् ।। २८।।
mudrāmekāṃ pradarśyaiva pūjayedvighnahārakam|| siṃdurādipadārthaiśca siddhibuddhisamanvitam || 28||

Samhita : 2

Adhyaya :   13

Shloka :   28

लक्षलाभयुतं तत्र पूजयित्वा नमेत्पुनः।। चतुर्थ्यंतैर्नामपदैर्नमोन्तैः प्रणवादिभिः ।। २९।।
lakṣalābhayutaṃ tatra pūjayitvā nametpunaḥ|| caturthyaṃtairnāmapadairnamontaiḥ praṇavādibhiḥ || 29||

Samhita : 2

Adhyaya :   13

Shloka :   29

क्षमाप्यैनं तदा देवं भ्रात्रा चैव समन्वितम् ।। पूजयेत्परया भक्त्या नमस्कुर्यात्पुनः पुनः ।। 2.1.13.३० ।।
kṣamāpyainaṃ tadā devaṃ bhrātrā caiva samanvitam || pūjayetparayā bhaktyā namaskuryātpunaḥ punaḥ || 2.1.13.30 ||

Samhita : 2

Adhyaya :   13

Shloka :   30

द्वारपालं सदा द्वारि तिष्ठंतं च महोदरम् ।। पूजयित्वा ततः पश्चात्पूजयेद्गिरिजां सतीम् ।। ३१।।
dvārapālaṃ sadā dvāri tiṣṭhaṃtaṃ ca mahodaram || pūjayitvā tataḥ paścātpūjayedgirijāṃ satīm || 31||

Samhita : 2

Adhyaya :   13

Shloka :   31

चंदनैः कुंकुमैश्चैव धूपैर्दीपैरनेकशः ।। नैवेद्यैर्विविधैश्चैव पूजयित्वा ततश्शिवम्।। ३२।।
caṃdanaiḥ kuṃkumaiścaiva dhūpairdīpairanekaśaḥ || naivedyairvividhaiścaiva pūjayitvā tataśśivam|| 32||

Samhita : 2

Adhyaya :   13

Shloka :   32

नमस्कृत्य पुनस्तत्र गच्छेच्च शिवसन्निधौ।। यदि गेहे पार्थिवीं वा हैमीं वा राजतीं तथा ।। ३३ ।।
namaskṛtya punastatra gacchecca śivasannidhau|| yadi gehe pārthivīṃ vā haimīṃ vā rājatīṃ tathā || 33 ||

Samhita : 2

Adhyaya :   13

Shloka :   33

धातुजन्यां तथैवान्यां पारदां वा प्रकल्पयेत् ।। नमस्कृत्य पुनस्तां च पूजयेद्भक्तितत्परः ।। ३४।।
dhātujanyāṃ tathaivānyāṃ pāradāṃ vā prakalpayet || namaskṛtya punastāṃ ca pūjayedbhaktitatparaḥ || 34||

Samhita : 2

Adhyaya :   13

Shloka :   34

तस्यां तु पूजितायां वै सर्वे स्युः पूजितास्तदा ।। स्थापयेच्च मृदा लिंगं विधाय विधिपूर्वकम् ।। ३५।।
tasyāṃ tu pūjitāyāṃ vai sarve syuḥ pūjitāstadā || sthāpayecca mṛdā liṃgaṃ vidhāya vidhipūrvakam || 35||

Samhita : 2

Adhyaya :   13

Shloka :   35

कर्तव्यं सर्वथा तत्र नियमास्स्वगृहे स्थितैः ।। प्राणप्रतिष्ठां कुर्वीत भूतशुद्धिं विधाय च ।। ३६।।
kartavyaṃ sarvathā tatra niyamāssvagṛhe sthitaiḥ || prāṇapratiṣṭhāṃ kurvīta bhūtaśuddhiṃ vidhāya ca || 36||

Samhita : 2

Adhyaya :   13

Shloka :   36

दिक्पालान्पूजयेत्तत्र स्थापयित्वा शिवालये ।। गृहे शिवस्सदा पूज्यो मूलमंत्राभियोगतः ।। ३७।।
dikpālānpūjayettatra sthāpayitvā śivālaye || gṛhe śivassadā pūjyo mūlamaṃtrābhiyogataḥ || 37||

Samhita : 2

Adhyaya :   13

Shloka :   37

तत्र तु द्वारपालानां नियमो नास्ति सर्वथा ।। गृहे लिंगं च यत्पूज्यं तस्मिन्सर्वं प्रतिष्ठितम् ।। ३८ ।।
tatra tu dvārapālānāṃ niyamo nāsti sarvathā || gṛhe liṃgaṃ ca yatpūjyaṃ tasminsarvaṃ pratiṣṭhitam || 38 ||

Samhita : 2

Adhyaya :   13

Shloka :   38

पूजाकाले च सांगं वै परिवारेण संयुतम् ।। आवाह्य पूजयेद्देवं नियमोऽत्र न विद्यते ।। ३९ ।।
pūjākāle ca sāṃgaṃ vai parivāreṇa saṃyutam || āvāhya pūjayeddevaṃ niyamo'tra na vidyate || 39 ||

Samhita : 2

Adhyaya :   13

Shloka :   39

शिवस्य संनिधिं कृत्वा स्वासनं परिकल्पयेत् ।। उदङ्मुखस्तदा स्थित्वा पुनराचमनं चरेत् ।। 2.1.13.४० ।।
śivasya saṃnidhiṃ kṛtvā svāsanaṃ parikalpayet || udaṅmukhastadā sthitvā punarācamanaṃ caret || 2.1.13.40 ||

Samhita : 2

Adhyaya :   13

Shloka :   40

प्रक्षाल्य हस्तौ पश्चाद्वै प्राणायामं प्रकल्पयेत् ।। मूलमंत्रेण तत्रैव दशावर्तं नयेन्नरः ।। ४१ ।।
prakṣālya hastau paścādvai prāṇāyāmaṃ prakalpayet || mūlamaṃtreṇa tatraiva daśāvartaṃ nayennaraḥ || 41 ||

Samhita : 2

Adhyaya :   13

Shloka :   41

पंचमुद्राः प्रकर्तव्याः पूजावश्यं करेप्सिताः ।। एता मुद्राः प्रदर्श्यैव चरेत्पूजाविधिं नरः ।। ४२।।
paṃcamudrāḥ prakartavyāḥ pūjāvaśyaṃ karepsitāḥ || etā mudrāḥ pradarśyaiva caretpūjāvidhiṃ naraḥ || 42||

Samhita : 2

Adhyaya :   13

Shloka :   42

दीपं कृत्वा तदा तत्र नमस्कारं गुरोरथ ।। बध्वा पद्मासनं तत्र भद्रासनमथापि वा ।। ४३ ।।
dīpaṃ kṛtvā tadā tatra namaskāraṃ guroratha || badhvā padmāsanaṃ tatra bhadrāsanamathāpi vā || 43 ||

Samhita : 2

Adhyaya :   13

Shloka :   43

उत्तानासनकं कृत्वा पर्यंकासनकं तथा ।। यथासुखं तथा स्थित्वा प्रयोगं पुनरेव च ।। ४४।।
uttānāsanakaṃ kṛtvā paryaṃkāsanakaṃ tathā || yathāsukhaṃ tathā sthitvā prayogaṃ punareva ca || 44||

Samhita : 2

Adhyaya :   13

Shloka :   44

कृत्वा पूजां पुराजातां वट्टकेनैव तारयेत् ।। यदि वा स्वयमेवेह गृहे न नियमोऽस्ति च ।। ४५।।
kṛtvā pūjāṃ purājātāṃ vaṭṭakenaiva tārayet || yadi vā svayameveha gṛhe na niyamo'sti ca || 45||

Samhita : 2

Adhyaya :   13

Shloka :   45

पश्चाच्चैवार्घपात्रेण क्षारयेल्लिंगमुत्तमम् ।। अनन्यमानसो भूत्वा पूजाद्रव्यं निधाय च ।। ४६।।
paścāccaivārghapātreṇa kṣārayelliṃgamuttamam || ananyamānaso bhūtvā pūjādravyaṃ nidhāya ca || 46||

Samhita : 2

Adhyaya :   13

Shloka :   46

पश्चाच्चावाहयेद्देवं मंत्रेणानेन वै नरः ।। कैलासशिखरस्थं च पार्वतीपतिमुत्तमम् ।। ४७ ।।
paścāccāvāhayeddevaṃ maṃtreṇānena vai naraḥ || kailāsaśikharasthaṃ ca pārvatīpatimuttamam || 47 ||

Samhita : 2

Adhyaya :   13

Shloka :   47

यथोक्तरूपिणं शंभुं निर्गुणं गुणरूपिणम् ।। पंचवक्त्रं दशभुजं त्रिनेत्रं वृषभध्वजम् ।। ४८ ।।
yathoktarūpiṇaṃ śaṃbhuṃ nirguṇaṃ guṇarūpiṇam || paṃcavaktraṃ daśabhujaṃ trinetraṃ vṛṣabhadhvajam || 48 ||

Samhita : 2

Adhyaya :   13

Shloka :   48

कर्पूरगौरं दिव्यांगं चन्द्रमौलिं कपर्दिनम् ।। व्याघ्रचर्मोत्तरीयं च गजचर्माम्बरं शुभम् ।। ४९ ।।
karpūragauraṃ divyāṃgaṃ candramauliṃ kapardinam || vyāghracarmottarīyaṃ ca gajacarmāmbaraṃ śubham || 49 ||

Samhita : 2

Adhyaya :   13

Shloka :   49

वासुक्यादिपरीतांगं पिनाकाद्यायुधान्वितम् ।। ।सिद्धयोऽष्टौ च यस्याग्रे नृत्यंतीह निरंतरम् ।। 2.1.13.५० ।।
vāsukyādiparītāṃgaṃ pinākādyāyudhānvitam || |siddhayo'ṣṭau ca yasyāgre nṛtyaṃtīha niraṃtaram || 2.1.13.50 ||

Samhita : 2

Adhyaya :   13

Shloka :   50

जयजयेति शब्दश्च सेवितं भक्त पूजकैः ।। तेजसा दुःसहेनैव दुर्लक्ष्यं देवसेवितम् ।। ५१ ।।
jayajayeti śabdaśca sevitaṃ bhakta pūjakaiḥ || tejasā duḥsahenaiva durlakṣyaṃ devasevitam || 51 ||

Samhita : 2

Adhyaya :   13

Shloka :   51

शरण्यं सर्वसत्त्वानां प्रसन्नमुखपंकजम् ।। वेदैश्शास्त्रैर्यथा गीतं विष्णुब्रह्मनुतं सदा ।। ५२ ।।
śaraṇyaṃ sarvasattvānāṃ prasannamukhapaṃkajam || vedaiśśāstrairyathā gītaṃ viṣṇubrahmanutaṃ sadā || 52 ||

Samhita : 2

Adhyaya :   13

Shloka :   52

भक्तवत्सलमानंदं शिवमावाहयाम्यहम्।। एवं ध्वात्वा शिवं साम्बमासनं परिकल्पयेत् ।। ५३।।
bhaktavatsalamānaṃdaṃ śivamāvāhayāmyaham|| evaṃ dhvātvā śivaṃ sāmbamāsanaṃ parikalpayet || 53||

Samhita : 2

Adhyaya :   13

Shloka :   53

चतुर्थ्यंतपदेनैव सर्वं कुर्याद्यथाक्रमम् ।। ततः पाद्यं प्रदद्याद्वै ततोर्घ्यं शंकराय च ।। ५४।।
caturthyaṃtapadenaiva sarvaṃ kuryādyathākramam || tataḥ pādyaṃ pradadyādvai tatorghyaṃ śaṃkarāya ca || 54||

Samhita : 2

Adhyaya :   13

Shloka :   54

ततश्चाचमनं कृत्वा शंभवे परमात्मने ।। पश्चाच्च पंचभिर्द्रव्यैः स्नापयेच्छंकरं मुदा ।। ५५।।
tataścācamanaṃ kṛtvā śaṃbhave paramātmane || paścācca paṃcabhirdravyaiḥ snāpayecchaṃkaraṃ mudā || 55||

Samhita : 2

Adhyaya :   13

Shloka :   55

वेदमंत्रैर्यथायोग्यं नामभिर्वा समंत्रकैः ।। चतुर्थ्यंतपदैर्भक्त्या द्रव्याण्येवार्पयेत्तदा ।। ५६।।
vedamaṃtrairyathāyogyaṃ nāmabhirvā samaṃtrakaiḥ || caturthyaṃtapadairbhaktyā dravyāṇyevārpayettadā || 56||

Samhita : 2

Adhyaya :   13

Shloka :   56

तथाभिलषितं द्रव्यमर्पयेच्छंकरोपरि ।। ततश्च वारुणं स्नानं करणीयं शिवाय वै ।। ५७।।
tathābhilaṣitaṃ dravyamarpayecchaṃkaropari || tataśca vāruṇaṃ snānaṃ karaṇīyaṃ śivāya vai || 57||

Samhita : 2

Adhyaya :   13

Shloka :   57

सुगंधं चंदनं दद्यादन्यलेपानि यत्नतः ।। ससुगंधजलेनैव जलधारां प्रकल्पयेत् ।। ५८।।
sugaṃdhaṃ caṃdanaṃ dadyādanyalepāni yatnataḥ || sasugaṃdhajalenaiva jaladhārāṃ prakalpayet || 58||

Samhita : 2

Adhyaya :   13

Shloka :   58

वेदमंत्रैः षडंगैर्वा नामभी रुद्रसंख्यया ।। यथावकाशं तां दत्वा वस्त्रेण मार्जयेत्ततः ।। ५९ ।।
vedamaṃtraiḥ ṣaḍaṃgairvā nāmabhī rudrasaṃkhyayā || yathāvakāśaṃ tāṃ datvā vastreṇa mārjayettataḥ || 59 ||

Samhita : 2

Adhyaya :   13

Shloka :   59

पश्चादाचमनं दद्यात्ततो वस्त्रं समर्पयेत ।। तिलाश्चैव जवा वापि गोधूमा मुद्गमाषकाः ।। 2.1.13.६०।।
paścādācamanaṃ dadyāttato vastraṃ samarpayeta || tilāścaiva javā vāpi godhūmā mudgamāṣakāḥ || 2.1.13.60||

Samhita : 2

Adhyaya :   13

Shloka :   60

अर्पणीयाः शिवायैव मंत्रैर्नानाविधैरपि।। ततः पुष्पाणि देयानि पंचास्याय महात्मने ।। ६१ ।।
arpaṇīyāḥ śivāyaiva maṃtrairnānāvidhairapi|| tataḥ puṣpāṇi deyāni paṃcāsyāya mahātmane || 61 ||

Samhita : 2

Adhyaya :   13

Shloka :   61

प्रतिवक्त्रं यथाध्यानं यथायोग्याभिलाषतः ।। कमलैश्शतपत्रैश्च शंखपुष्पैः परैस्तथा ।। ६२।।
prativaktraṃ yathādhyānaṃ yathāyogyābhilāṣataḥ || kamalaiśśatapatraiśca śaṃkhapuṣpaiḥ paraistathā || 62||

Samhita : 2

Adhyaya :   13

Shloka :   62

कुशपुष्पैश्च धत्तूरैर्मंदारैर्द्रोणसंभवैः ।। तथा च तुलसीपत्रैर्बिल्वपत्रैर्विशेषतः ।। ६३।।
kuśapuṣpaiśca dhattūrairmaṃdārairdroṇasaṃbhavaiḥ || tathā ca tulasīpatrairbilvapatrairviśeṣataḥ || 63||

Samhita : 2

Adhyaya :   13

Shloka :   63

पूजयेत्परया भक्त्या शंकरं भक्तवत्सलम् ।। सर्वाभावे बिल्वपत्रमपर्णीयं शिवाय वै ।। ६४।।
pūjayetparayā bhaktyā śaṃkaraṃ bhaktavatsalam || sarvābhāve bilvapatramaparṇīyaṃ śivāya vai || 64||

Samhita : 2

Adhyaya :   13

Shloka :   64

बिल्वपत्रार्पणेनैव सर्वपूजा प्रसिध्यति ।। ततस्सुगंधचूर्णं वै वासितं तैलमुत्तमम् ।। ६५ ।।
bilvapatrārpaṇenaiva sarvapūjā prasidhyati || tatassugaṃdhacūrṇaṃ vai vāsitaṃ tailamuttamam || 65 ||

Samhita : 2

Adhyaya :   13

Shloka :   65

अर्पणीयं च विविधं शिवाय परया मुदा ।। ततो धूपं प्रकर्तव्यो गुग्गुलागुरुभिर्मुदा ।। ६६।।
arpaṇīyaṃ ca vividhaṃ śivāya parayā mudā || tato dhūpaṃ prakartavyo guggulāgurubhirmudā || 66||

Samhita : 2

Adhyaya :   13

Shloka :   66

दीपो देयस्ततस्तस्मै शंकराय घृतप्लुतः ।। अर्घं दद्यात्पुनस्तस्मै मंत्रेणानेन भक्तितः ।। ६७।।
dīpo deyastatastasmai śaṃkarāya ghṛtaplutaḥ || arghaṃ dadyātpunastasmai maṃtreṇānena bhaktitaḥ || 67||

Samhita : 2

Adhyaya :   13

Shloka :   67

कारयेद्भावतो भक्त्या वस्त्रेण मुखमार्जनम् ।। रूपं देहि यशो देहि भोगं देहि च शंकर।। ६८।।
kārayedbhāvato bhaktyā vastreṇa mukhamārjanam || rūpaṃ dehi yaśo dehi bhogaṃ dehi ca śaṃkara|| 68||

Samhita : 2

Adhyaya :   13

Shloka :   68

भुक्तिमुक्तिफलं देहि गृहीत्वार्घं नमोस्तु ते।। ततो देयं शिवायैव नैवेद्यं विविधं शुभम्।। ६९।।
bhuktimuktiphalaṃ dehi gṛhītvārghaṃ namostu te|| tato deyaṃ śivāyaiva naivedyaṃ vividhaṃ śubham|| 69||

Samhita : 2

Adhyaya :   13

Shloka :   69

तत आचमनं प्रीत्या कारयेद्वा विलम्बतः ।। ततश्शिवाय ताम्बूलं सांगोपाङ्गं विधाय च ।। 2.1.13.७०।।
tata ācamanaṃ prītyā kārayedvā vilambataḥ || tataśśivāya tāmbūlaṃ sāṃgopāṅgaṃ vidhāya ca || 2.1.13.70||

Samhita : 2

Adhyaya :   13

Shloka :   70

कुर्यादारार्तिकं पञ्चवर्तिकामनुसंख्यया ।। पादयोश्च चतुर्वारं द्विःकृत्वो नाभिमण्डले ।। ७१ ।।
kuryādārārtikaṃ pañcavartikāmanusaṃkhyayā || pādayośca caturvāraṃ dviḥkṛtvo nābhimaṇḍale || 71 ||

Samhita : 2

Adhyaya :   13

Shloka :   71

एककृत्वे मुखे सप्तकृत्वः सर्वाङ्गं एव हि ।। ततो ध्यानं यथोक्तं वै कृत्वा मंत्रमुदीरयेत् ।। ७२ ।।
ekakṛtve mukhe saptakṛtvaḥ sarvāṅgaṃ eva hi || tato dhyānaṃ yathoktaṃ vai kṛtvā maṃtramudīrayet || 72 ||

Samhita : 2

Adhyaya :   13

Shloka :   72

यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।। गुरूपदिष्टमार्गेण कृत्वा मंत्रजपं सुधीः ।। ७३ ।।
yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ || gurūpadiṣṭamārgeṇa kṛtvā maṃtrajapaṃ sudhīḥ || 73 ||

Samhita : 2

Adhyaya :   13

Shloka :   73

गुरूपदिष्टमार्गेण कृत्वा मन्त्रमुदीरयेत् ।। यथासंख्यं यथाज्ञानं कुर्यान्मंत्रविधिन्नरः ।। ७४ ।।
gurūpadiṣṭamārgeṇa kṛtvā mantramudīrayet || yathāsaṃkhyaṃ yathājñānaṃ kuryānmaṃtravidhinnaraḥ || 74 ||

Samhita : 2

Adhyaya :   13

Shloka :   74

स्तोत्रैर्नानाविधैः प्रीत्या स्तुवीत वृषभध्वजम् ।। ततः प्रदक्षिणां कुर्याच्छिवस्य च शनैश्शनैः ।। ७५ ।।
stotrairnānāvidhaiḥ prītyā stuvīta vṛṣabhadhvajam || tataḥ pradakṣiṇāṃ kuryācchivasya ca śanaiśśanaiḥ || 75 ||

Samhita : 2

Adhyaya :   13

Shloka :   75

नमस्कारांस्ततः कुर्यात्साष्टांगं विधिवत्पुमान् ।। ततः पुष्पांजलिदेंयो मंत्रेणानेन भक्तितः।। ७६।।
namaskārāṃstataḥ kuryātsāṣṭāṃgaṃ vidhivatpumān || tataḥ puṣpāṃjalideṃyo maṃtreṇānena bhaktitaḥ|| 76||

Samhita : 2

Adhyaya :   13

Shloka :   76

शंकराय परेशाय शिवसंतोषहेतवे।। अज्ञानाद्यदि वा ज्ञानाद्यद्यत्पूजादिकं मया ।। ७७ ।।
śaṃkarāya pareśāya śivasaṃtoṣahetave|| ajñānādyadi vā jñānādyadyatpūjādikaṃ mayā || 77 ||

Samhita : 2

Adhyaya :   13

Shloka :   77

कृतं तदस्तु सफलं कृपया तव शंकर ।। तावकस्त्वद्गतप्राण त्वच्चित्तोहं सदा मृड ।। ७८ ।।
kṛtaṃ tadastu saphalaṃ kṛpayā tava śaṃkara || tāvakastvadgataprāṇa tvaccittohaṃ sadā mṛḍa || 78 ||

Samhita : 2

Adhyaya :   13

Shloka :   78

इति विज्ञाय गौरीश भूतनाथ प्रसीद मे ।। भूमौ स्खलितवादानां भूमिरेवावलंबनम् ।। ७९।।
iti vijñāya gaurīśa bhūtanātha prasīda me || bhūmau skhalitavādānāṃ bhūmirevāvalaṃbanam || 79||

Samhita : 2

Adhyaya :   13

Shloka :   79

त्वयि जातापराधानां त्वमेव शरणं प्रभो ।। इत्यादि बहु विज्ञप्तिं कृत्वा सम्यग्विधानतः ।। 2.1.13.८०।।
tvayi jātāparādhānāṃ tvameva śaraṇaṃ prabho || ityādi bahu vijñaptiṃ kṛtvā samyagvidhānataḥ || 2.1.13.80||

Samhita : 2

Adhyaya :   13

Shloka :   80

पुष्पांजलिं समर्प्यैव पुनः कुर्यान्नतिं मुहुः।। स्वस्थानं गच्छ देवेश परिवारयुतः प्रभो।। ७१।।
puṣpāṃjaliṃ samarpyaiva punaḥ kuryānnatiṃ muhuḥ|| svasthānaṃ gaccha deveśa parivārayutaḥ prabho|| 71||

Samhita : 2

Adhyaya :   13

Shloka :   81

पूजाकाले पुनर्नाथ त्वया गंतव्यमादरात्।। इति संप्रार्थ्य वहुशश्शंकरं भक्तवत्सलम्।। ८२।।
pūjākāle punarnātha tvayā gaṃtavyamādarāt|| iti saṃprārthya vahuśaśśaṃkaraṃ bhaktavatsalam|| 82||

Samhita : 2

Adhyaya :   13

Shloka :   82

विसर्जयेत्स्वहृदये तदपो मूर्ध्नि विन्यसेत्।। इति प्रोक्तमशेषेण मुनयः शिवपूजनम् ।। भुक्तिमुक्तिप्रदं चैव किमन्यच्छ्रोतुमर्हथ ।। ८३।।
visarjayetsvahṛdaye tadapo mūrdhni vinyaset|| iti proktamaśeṣeṇa munayaḥ śivapūjanam || bhuktimuktipradaṃ caiva kimanyacchrotumarhatha || 83||

Samhita : 2

Adhyaya :   13

Shloka :   83

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने शिवपूजन वर्णनो नाम त्रयोदशोध्यायः ।। १३ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne śivapūjana varṇano nāma trayodaśodhyāyaḥ || 13 ||

Samhita : 2

Adhyaya :   13

Shloka :   84

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In