| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।। ।।
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ॥ कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम् ॥ १॥
vyāsaśiṣya mahābhāga kathaya tvaṃ pramāṇataḥ .. kaiḥ puṣpaiḥ pūjitaśśaṃbhuḥ kiṃ kiṃ yacchati vai phalam .. 1..
।। सूत उवाच ।। ।।
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥ कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् ॥ २॥
śaunakādyāśca ṛṣayaḥ śṛṇutādarato'khilam .. kathayāmyadya suprītyā puṣpārpaṇavinirṇayam .. 2..
एष एव विधिः पृष्टो नारदेन महर्षिणा ॥ प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३॥
eṣa eva vidhiḥ pṛṣṭo nāradena maharṣiṇā .. provāca paramaprītyā puṣpārpaṇavinirṇayam .. 3..
ब्रह्मोवाच।।
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ॥ शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४॥
kamalairbilvapatraiśca śatapatraistathā punaḥ .. śaṃkhapuṣpaistathā devaṃ lakṣmīkāmo'rcayecchivam .. 4..
एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ॥ पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः ॥ ५॥
etaiśca lakṣasaṃkhyākaiḥ pūjitaścedbhavecchivaḥ .. pāpahānistathā vipra lakṣmīssyānnātra saṃśayaḥ .. 5..
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ॥ बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ ६ ॥
viṃśatiḥ kamalānāṃ tu prasthamekamudāhṛtam .. bilvo dalasahasreṇa prasthārddhaṃ paribhāṣitam .. 6 ..
शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः ॥ ७ ॥
śatapatrasahasreṇa prasthārddhaṃ paribhāṣitam .. palaiḥ ṣoḍaśabhiḥ pratthaḥ palaṃ ṭaṃkadaśasmṛtaḥ .. 7 ..
अनेनैव तु मानेन तुलामारोपयेद्यदा॥ सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८॥
anenaiva tu mānena tulāmāropayedyadā.. sarvānkāmānavāpnoti niṣkāmaścecchivo bhavet .. 8..
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ॥ तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः ॥ ९ ॥
rājyasya kāmuko yo vai pārthivānāṃ ca pūjayā .. toṣayecchaṃkaraṃ devaṃ daśakoṣṭyā munīśvarāḥ .. 9 ..
लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ॥ चर्चितं चंदनेनैव जलधारां तथा पुनः ॥ 2.1.14.१० ॥
liṃgaṃ śivaṃ tathā puṣpamakhaṇḍaṃ taṃdulaṃ tathā .. carcitaṃ caṃdanenaiva jaladhārāṃ tathā punaḥ .. 2.1.14.10 ..
प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ॥ अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११॥
pratirūpaṃ tathā maṃtraṃ bilvīdalamanuttamam .. athavā śatapatraṃ ca kamalaṃ vā tathā punaḥ .. 11..
शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ॥ सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२॥
śaṃkhapuṣpaistathā proktaṃ viśeṣeṇa purātanaiḥ .. sarvakāmaphalaṃ divyaṃ paratrehāpi sarvathā .. 12..
धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ॥ प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ ३३ ॥
dhūpaṃ dīpaṃ ca naivedyamarghaṃ cārārtika tathā .. pradakṣiṇāṃ namaskāraṃ kṣamāpanavisarjane .. 33 ..
कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ॥ तस्य वै सर्वथा राज्यं शंकरः प्रददाति च ॥ १४ ॥
kṛtvā sāṃgaṃ tathā bhojyaṃ kṛtaṃ yena bhavediha .. tasya vai sarvathā rājyaṃ śaṃkaraḥ pradadāti ca .. 14 ..
प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ॥ कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ॥ १५॥
pradhānyakāmuko yo vai tadarddhenārcayetpumān .. kārāgṛhagato yo vai lakṣenaivārcayeddhanam .. 15..
रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ॥ कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः॥ १६॥
rogagrasto yadā syādvai tadarddhenārcayecchivam .. kanyākāmo bhavedyo vai tadarddhena śivaṃ punaḥ.. 16..
विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ॥ वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७ ॥
vidyākāmastathā yaḥ syāttadarddhenārcayecchivam .. vāṇīkāmo bhavedyo vai ghṛtenaivārcayecchivam .. 17 ..
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ॥ मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८ ॥
uccāṭanārthaṃ śatrūṇāṃ tanmitenaiva pūjanam .. māraṇe vai tu lakṣeṇa mohane tu tadardhataḥ .. 18 ..
सामंतानां जये चैव कोटिपूजा प्रशस्यते ॥ राज्ञामयुतसंख्यं च वशीकरणकर्मणि ॥ १९॥
sāmaṃtānāṃ jaye caiva koṭipūjā praśasyate .. rājñāmayutasaṃkhyaṃ ca vaśīkaraṇakarmaṇi .. 19..
यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ॥ मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः ॥ 2.1.14.२० ॥
yaśase ca tathā saṃkhyā vāhanādyaiḥ sahasrikā .. muktikāmorcayecchaṃbhuṃ paṃcakoṭyā subhaktitaḥ .. 2.1.14.20 ..
ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ॥ शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१ ॥
jñānārthī pūjayetkoṭyā śaṃkaraṃ loka śaṃkaram .. śivadarśanakāmo vai tadardhena prapūjayet .. 21 ..
तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ॥ पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२ ॥
tathā mṛtyuṃjayo jāpyaḥ kāmanāphalarūpataḥ .. paṃcalakṣā japā yarhi pratyakṣaṃ tu bhavecchivaḥ .. 22 ..
लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ॥ तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३ ॥
lakṣeṇa bhajate kaściddvitīye jātisaṃbhavaḥ .. tṛtīye kāmanālābhaścaturthe taṃ prapaśyati .. 23 ..
पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ॥ अनेनैव तु मंत्रेण दशलक्षे फलं भवेत् ॥ २४ ॥
paṃcamaṃ ca yadā lakṣaṃ phalaṃ yacchatyasaṃśayam .. anenaiva tu maṃtreṇa daśalakṣe phalaṃ bhavet .. 24 ..
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ॥ लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ॥ २५ ॥
muktikāmo bhavedyo vai darbhaiśca pūjanaṃ caret .. lakṣasaṃkhyā tu sarvatra jñātavyā ṛṣisattama .. 25 ..
आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ॥ पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६॥
āyuṣkāmo bhavedyo vai dūrvābhiḥ pūjanaścaret .. putrakāmo bhavedyo vai dhattūrakusumaiścaret .. 26..
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ॥ अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७॥
raktadaṇḍaśca dhattūraḥ pūjane śubhadaḥ smṛtaḥ .. agastyakusumaiścaiva pūjakasya mahadyaśaḥ .. 27..
भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ॥ अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ॥ २८ ॥
bhuktimuktiphalaṃ tasya tulasyāḥ pūjayedyadi .. arkapuṣpaiḥ pratāpaśca kubjakalhārakaistathā .. 28 ..
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ॥ रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९॥
japākusumapūjā tu śatrūṇāṃ mṛtyudā smṛtā .. rogoccāṭanakānīha karavīrāṇi vai kramāt .. 29..
बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ॥ अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्॥ ॥ 2.1.14.३०॥
baṃdhukairbhūṣaṇāvāptirjātyāvāhānna saṃśayaḥ .. atasīpuṣpakairdevaṃ viṣṇuvallabhatāmiyāt.. .. 2.1.14.30..
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ॥ मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१॥
śamīpatraistathā muktiḥ prāpyate puruṣeṇa ca .. mallikākusumairdattaiḥ striyaṃ śubhatarāṃ śivaḥ .. 31..
यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ॥ कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम् ॥ ३२॥
yūthikākusumaiśśasyairgṛhaṃ naiva vimucyate .. karṇikāraistathā vastrasaṃpattirjāyate nṛṇām .. 32..
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ॥ बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३॥
nirguṇḍīkusumairloke mano nirmalatāṃ vrajet .. bilvapatraistathā lakṣaiḥ sarvānkāmānavāpnuyāt .. 33..
शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ॥ ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४ ॥
śṛṅgārahārapuṣpaistu varddhate sukha sampadā .. ṛtujātāni puṣpāṇi muktidāni na saṃśayaḥ .. 34 ..
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ॥ एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५॥
rājikākusumānīha śatrūṇāṃ mṛtyudāni ca .. eṣāṃ lakṣaṃ śive dadyāddadyācca vipulaṃ phalam .. 35..
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम्॥ चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६॥
vidyate kusumaṃ tanna yannaiva śivavallabham.. caṃpakaṃ ketakaṃ hitvā tvanyatsarvaṃ samarpayet .. 36..
अतः परं च धान्यानां पूजने शंकरस्य च ॥ प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७ ॥
ataḥ paraṃ ca dhānyānāṃ pūjane śaṃkarasya ca .. pramāṇaṃ ca phalaṃ sarvaṃ prītyā śṛṇu ca sattama .. 37 ..
तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ॥ अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८॥
taṃdulāropaṇe nṝṇāṃ lakṣmī vṛddhiḥ prajāyate .. akhaṇḍitavidhau vipra samyagbhaktyā śivopari .. 38..
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ॥ पलद्वयं तथा लक्षमानेन समदाहृतम् ॥ ३९॥
ṣaṭkenaiva tu prasthānāṃ tadardhena tathā punaḥ .. paladvayaṃ tathā lakṣamānena samadāhṛtam .. 39..
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ॥ शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ॥ 2.1.14.४०
pūjāṃ rudrapradhānena kṛtvā vastraṃ susundaram .. śivopari nyasettatra taṃdulārpaṇamuttamam .. 2.1.14.40
उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ॥ रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्॥ ॥ ४१ ॥
upari śrīphalaṃ tvekaṃ gaṃdhapuṣpādibhistathā .. ropayitvā ca dhūpādi kṛtvā pūjāphalaṃ bhavet.. .. 41 ..
प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ॥ देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥
prajāpatyadvayaṃ raupyamāsaṃkhyā ca dakṣiṇā .. deyā tadupadeṣṭre hi śaktyā vā dakṣiṇā matā .. 42 ..
आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ॥ लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम् ॥ ४३ ॥
ādityasaṃkhyayā tatra brāhmaṇānbhojayettataḥ .. lakṣapūjā tathā jātā sāṅgaśca mantrapūrvakam .. 43 ..
शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः॥ तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४ ॥
śatamaṣṭottaraṃ tatra maṃtre vidhirudāhṛtaḥ.. tilānāṃ ca palaṃ lakṣaṃ mahāpātakanāśanam .. 44 ..
एकादशपलैरेव लक्षमानमुदाहृतम् ॥ पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५ ॥
ekādaśapalaireva lakṣamānamudāhṛtam .. pūrvavatpūjanaṃ tatra kartavyaṃ hitakāmyayā .. 45 ..
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ॥ महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६ ॥
bhojyā vai brāhmaṇāstasmādatra kāryā nareṇa hi .. mahāpātakajaṃ dukhaṃ tatkṣaṇānnaśyati dhruvam .. 46 ..
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ॥ प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ॥ ४७ ॥
yavapūjā tathā proktā lakṣeṇa paramā śive .. prasthānāmaṣṭakaṃ caiva tathā prasthārddhakaṃ punaḥ .. 47 ..
पलद्वययुतं तत्र मानमेतत्पुरातनम् ॥ यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ॥ ४८ ॥
paladvayayutaṃ tatra mānametatpurātanam .. yavapūjā ca munibhiḥ svargasaukhyavivarddhinī .. 48 ..
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ॥ गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै ॥ ४९ ॥
prājāpatyaṃ brāhmaṇānāṃ kartavyaṃ ca phalepsubhiḥ .. godhūmānnaistathā pūjā praśastā śaṃkarasya vai .. 49 ..
संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ॥ द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ 2.1.14.५० ॥
saṃtatirvarddhate tasya yadi lakṣāvadhiḥ kṛtā .. droṇārddhena bhavellakṣaṃ vidhānaṃ vidhipūrvakam .. 2.1.14.50 ..
मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ॥ प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ॥ ५१॥
mudgānāṃ pūjane devaḥ śivo yacchati vai sukham .. prasthānāṃ saptakenaiva prasthārddhenāthavā punaḥ .. 51..
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ॥ ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः ॥ ५२ ॥
paladvayayutenaiva lakṣamuktaṃ purātanaiḥ .. brāhmaṇāśca tathā bhojyā rudrasaṃkhyāpramāṇataḥ .. 52 ..
प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ॥ धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा ॥ ५३ ॥
priyaṃgupūjanādeva dharmādhyakṣe parātmani .. dharmārthakāmā varddhaṃte pūjā sarvasukhāvahā .. 53 ..
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः॥ ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः॥ ५४॥
prasthaikena ca tasyoktaṃ lakṣamekaṃ purātanaiḥ.. brahmabhojaṃ tathā proktamarkasaṃkhyāpramāṇataḥ.. 54..
राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम्॥ सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया ॥ ५५॥
rājikāpūjanaṃ śaṃbhośśatrormṛtyukaraṃ smṛtam.. sārṣapānāṃ tathā lakṣaṃ palairviśatisaṃkhyayā .. 55..
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ॥ आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्॥ ५६॥
teṣāṃ ca pūjanādeva śatrormṛtyurudāhṛtaḥ .. āḍhakīnāṃ dalaiścaiva śobhayitvārcayecchivam.. 56..
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ॥ मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७ ॥
vṛtā gauśca pradātavyā balīvardastathaiva ca .. marīcisaṃbhavā pūjā śatrornāśakarī smṛtā .. 57 ..
आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ॥ नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८॥
āḍhakīnāṃ dalaiścaiva raṃjayi tvārcayecchivam .. nānāsukhakarī hyeṣā pūjā sarvaphalapradā .. 58..
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ॥ लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९॥
dhānyamānamiti proktaṃ mayā te munisattama .. lakṣamānaṃ tu puṣpāṇāṃ śṛṇu prītyā munīśvara .. 59..
प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ॥ प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ 2.1.14.६०॥
prasthānāṃ ca tathā caikaṃ śaṃkhapuṣpasamudbhavam .. proktaṃ vyāsena lakṣaṃ hi sūkṣmamānapradarśinā .. 2.1.14.60..
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ॥ यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ॥ ६१ ॥
prasthairekādaśairjātilakṣamānaṃ prakīrtitam .. yūthikāyāstathā mānaṃ rājikāyāstadarddhakam .. 61 ..
प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ॥ तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२॥
prasthairviṃśatikaiścaiva mallikāmāna muttamam .. tilapuṣpaistathā mānaṃ prasthānnyūnaṃ tathaiva ca .. 62..
ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ॥ निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३ ॥
tataśca dviguṇaṃ mānaṃ karavīrabhave smṛtam .. nirguṃḍīkusume mānaṃ tathaiva kathitaṃ budhaiḥ .. 63 ..
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ॥ बंधुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४॥
karṇikāre tathā mānaṃ śirīṣakusume punaḥ .. baṃdhujīve tathā mānaṃ prasthānaṃ daśakena ca .. 64..
इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ॥ सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५ ॥
ityādyairvividhai mānaṃ dṛṣṭvā kuryācchivārcanam .. sarvakāmasamṛdhyarthaṃ muktyarthaṃ kāmanojjhitaḥ .. 65 ..
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ॥ यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६ ॥
ataḥ paraṃ pravakṣyāmi dhārāpūjāphalaṃ mahat .. yasya śravaṇamātreṇa kalyāṇaṃ jāyate nṛṇām .. 66 ..
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ॥ पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७ ॥
vidhānapūrvakaṃ pūjāṃ kṛtvā bhaktyā śivasya vai .. paścācca jaladhārā hi kartavyā bhaktitatparaiḥ .. 67 ..
ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ॥ शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु ॥ ६८ ॥
jvarapralāpaśāṃtyarthaṃ jala dhārā śubhāvahā .. śatarudriyamaṃtreṇa rudrasyaikādaśena tu .. 68 ..
रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ॥ षडंगेनाथ वा तत्र महामृत्युंजयेन च ॥ ६९ ॥
rudrajāpyena vā tatra sūkten pauruṣeṇa vā .. ṣaḍaṃgenātha vā tatra mahāmṛtyuṃjayena ca .. 69 ..
गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ॥ मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा ॥ 2.1.14.७०॥
gāyatryā vā namoṃtaiśca nāmabhiḥ praṇavādibhiḥ .. maṃtraivāthāgamoktaiśca jaladhārādikaṃ tathā .. 2.1.14.70..
सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ॥ नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१ ॥
sukhasaṃtānavṛddhyarthaṃ dhārāpūjanamuttamam .. nānādravyaiḥ śubhairdivyaiḥ prītyā sadbhasmadhāriṇā .. 71 ..
घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ॥ तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ॥ ७२ ॥
ghṛtadhārā śive kāryā yāvanmaṃtrasahasrakam .. tadā vaṃśasya vistāro jāyate nātra saṃśayaḥ .. .. 72 ..
एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ॥ ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३ ॥
evaṃ maduktamaṃtreṇa kāryaṃ vai śivapūjanam .. brahmabhojyaṃ tathā proktaṃ prājāpatyaṃ munīśvaraiḥ .. 73 ..
केवलं दुग्धधारा च तदा कार्या विशेषतः ॥ शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४ ॥
kevalaṃ dugdhadhārā ca tadā kāryā viśeṣataḥ .. śarkarāmiśritā tatra yadā buddhijaḍo bhavet .. 74 ..
तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ॥ यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५ ॥
tasyā saṃjāyate jīvasadṛśī buddhiruttamā .. yāvanmaṃtrāyutaṃ na syāttāvaddhārāprapūjanam .. 75 ..
यदा चोच्चाटनं देहे जायते कारणं विना ॥ यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ॥ ७६ ॥
yadā coccāṭanaṃ dehe jāyate kāraṇaṃ vinā .. yatra kutrāpi vā prema duḥkhaṃ ca parivarddhitam .. 76 ..
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ॥ तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७ ॥
svagṛhe kalaho nityaṃ yadā caiva prajāyate .. taddhārāyāṃ kṛtāyāṃ vai sarvaṃ duḥkhaṃ vilīyate .. 77 ..
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ॥ कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत् ॥ ७८ ॥
śatrūṇāṃ tāpanārthaṃ vai tailadhārā śivopari .. kartavyā suprayatnena kāryasiddhirdhuvaṃ bhavet .. 78 ..
मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ॥ सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम् ॥ ७९ ॥
māsi tenaiva tailena bhogavṛddhiḥ prajāyate .. sārṣapenaiva tailena śatrunāśo -bhaveddhruvam .. 79 ..
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ॥ धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ 2.1.14.८० ॥
madhunā yakṣarājo vai gacchecca śivapūjanāta .. dhārā cekṣurasasyāpi sarvānandakarī śive .. 2.1.14.80 ..
धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ॥ एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः ॥ ८१ ॥
dhārā gaṃgājalasyaiva bhuktimuktiphalapradā .. etāssarvāśca yāḥ proktā mṛtyaṃjayasamudbhavāḥ .. 81 ..
तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ॥ कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया ॥ ८२ ॥
tatrā'yutapramāṇaṃ hi kartavyaṃ tadvidhānataḥ .. kartavyaṃ brāhmaṇānāṃ ca bhojyaṃ vai rudrasaṃkhyayā .. 82 ..
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ॥ एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३ ॥
etatte sarvamākhyātaṃ yatpṛṣṭo'haṃ munīśvara .. etadvai saphalaṃ loke sarvakāmahitāvaham .. 83 ..
स्कंदोमासहितं शंभुं संपूज्य विधिना सह ॥ यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४ ॥
skaṃdomāsahitaṃ śaṃbhuṃ saṃpūjya vidhinā saha .. yatphalaṃ labhate bhaktyā tadvadāmi yathāśrutam .. 84 ..
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ॥ ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५॥ ।
atra bhuktvākhilaṃ saukhyaṃ putrapautrādibhiḥ śubham .. tato yāti maheśasya lokaṃ sarvasukhāvaham .. 85.. .
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ॥ रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६॥
sūryakoṭipratīkāśairvimānaiḥ sarvakāmagaiḥ .. rudrakanyāsamākīrṇairgeyavādyasamanvitaiḥ .. 86..
क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ॥ ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७ ॥
krīḍate śivabhūtaśca yāvadābhūtasaṃplavam .. tato mokṣamavāpnoti vijñānaṃ prāpya cāvyayam .. 87 ..
इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīśivamahāpurāṇe prathama khaṃḍe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭyupākhyāne śivapūjāvidhānavarṇano nāma caturdaśo'dhyāyaḥ .. 14 ..
ऋषय ऊचुः ।। ।।
व्यासशिष्य महाभाग कथय त्वं प्रमाणतः ॥ कैः पुष्पैः पूजितश्शंभुः किं किं यच्छति वै फलम् ॥ १॥
vyāsaśiṣya mahābhāga kathaya tvaṃ pramāṇataḥ .. kaiḥ puṣpaiḥ pūjitaśśaṃbhuḥ kiṃ kiṃ yacchati vai phalam .. 1..
।। सूत उवाच ।। ।।
शौनकाद्याश्च ऋषयः शृणुतादरतोऽखिलम् ॥ कथयाम्यद्य सुप्रीत्या पुष्पार्पणविनिर्णयम् ॥ २॥
śaunakādyāśca ṛṣayaḥ śṛṇutādarato'khilam .. kathayāmyadya suprītyā puṣpārpaṇavinirṇayam .. 2..
एष एव विधिः पृष्टो नारदेन महर्षिणा ॥ प्रोवाच परमप्रीत्या पुष्पार्पणविनिर्णयम् ॥ ३॥
eṣa eva vidhiḥ pṛṣṭo nāradena maharṣiṇā .. provāca paramaprītyā puṣpārpaṇavinirṇayam .. 3..
ब्रह्मोवाच।।
कमलैर्बिल्वपत्रैश्च शतपत्रैस्तथा पुनः ॥ शंखपुष्पैस्तथा देवं लक्ष्मीकामोऽर्चयेच्छिवम् ॥ ४॥
kamalairbilvapatraiśca śatapatraistathā punaḥ .. śaṃkhapuṣpaistathā devaṃ lakṣmīkāmo'rcayecchivam .. 4..
एतैश्च लक्षसंख्याकैः पूजितश्चेद्भवेच्छिवः ॥ पापहानिस्तथा विप्र लक्ष्मीस्स्यान्नात्र संशयः ॥ ५॥
etaiśca lakṣasaṃkhyākaiḥ pūjitaścedbhavecchivaḥ .. pāpahānistathā vipra lakṣmīssyānnātra saṃśayaḥ .. 5..
विंशतिः कमलानां तु प्रस्थमेकमुदाहृतम् ॥ बिल्वो दलसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ ६ ॥
viṃśatiḥ kamalānāṃ tu prasthamekamudāhṛtam .. bilvo dalasahasreṇa prasthārddhaṃ paribhāṣitam .. 6 ..
शतपत्रसहस्रेण प्रस्थार्द्धं परिभाषितम् ॥ पलैः षोडशभिः प्रत्थः पलं टंकदशस्मृतः ॥ ७ ॥
śatapatrasahasreṇa prasthārddhaṃ paribhāṣitam .. palaiḥ ṣoḍaśabhiḥ pratthaḥ palaṃ ṭaṃkadaśasmṛtaḥ .. 7 ..
अनेनैव तु मानेन तुलामारोपयेद्यदा॥ सर्वान्कामानवाप्नोति निष्कामश्चेच्छिवो भवेत् ॥ ८॥
anenaiva tu mānena tulāmāropayedyadā.. sarvānkāmānavāpnoti niṣkāmaścecchivo bhavet .. 8..
राज्यस्य कामुको यो वै पार्थिवानां च पूजया ॥ तोषयेच्छंकरं देवं दशकोष्ट्या मुनीश्वराः ॥ ९ ॥
rājyasya kāmuko yo vai pārthivānāṃ ca pūjayā .. toṣayecchaṃkaraṃ devaṃ daśakoṣṭyā munīśvarāḥ .. 9 ..
लिंगं शिवं तथा पुष्पमखण्डं तंदुलं तथा ॥ चर्चितं चंदनेनैव जलधारां तथा पुनः ॥ 2.1.14.१० ॥
liṃgaṃ śivaṃ tathā puṣpamakhaṇḍaṃ taṃdulaṃ tathā .. carcitaṃ caṃdanenaiva jaladhārāṃ tathā punaḥ .. 2.1.14.10 ..
प्रतिरूपं तथा मंत्रं बिल्वीदलमनुत्तमम् ॥ अथवा शतपत्रं च कमलं वा तथा पुनः ॥ ११॥
pratirūpaṃ tathā maṃtraṃ bilvīdalamanuttamam .. athavā śatapatraṃ ca kamalaṃ vā tathā punaḥ .. 11..
शंखपुष्पैस्तथा प्रोक्तं विशेषेण पुरातनैः ॥ सर्वकामफलं दिव्यं परत्रेहापि सर्वथा ॥ १२॥
śaṃkhapuṣpaistathā proktaṃ viśeṣeṇa purātanaiḥ .. sarvakāmaphalaṃ divyaṃ paratrehāpi sarvathā .. 12..
धूपं दीपं च नैवेद्यमर्घं चारार्तिक तथा ॥ प्रदक्षिणां नमस्कारं क्षमापनविसर्जने ॥ ३३ ॥
dhūpaṃ dīpaṃ ca naivedyamarghaṃ cārārtika tathā .. pradakṣiṇāṃ namaskāraṃ kṣamāpanavisarjane .. 33 ..
कृत्वा सांगं तथा भोज्यं कृतं येन भवेदिह ॥ तस्य वै सर्वथा राज्यं शंकरः प्रददाति च ॥ १४ ॥
kṛtvā sāṃgaṃ tathā bhojyaṃ kṛtaṃ yena bhavediha .. tasya vai sarvathā rājyaṃ śaṃkaraḥ pradadāti ca .. 14 ..
प्रधान्यकामुको यो वै तदर्द्धेनार्चयेत्पुमान् ॥ कारागृहगतो यो वै लक्षेनैवार्चयेद्धनम् ॥ १५॥
pradhānyakāmuko yo vai tadarddhenārcayetpumān .. kārāgṛhagato yo vai lakṣenaivārcayeddhanam .. 15..
रोगग्रस्तो यदा स्याद्वै तदर्द्धेनार्चयेच्छिवम् ॥ कन्याकामो भवेद्यो वै तदर्द्धेन शिवं पुनः॥ १६॥
rogagrasto yadā syādvai tadarddhenārcayecchivam .. kanyākāmo bhavedyo vai tadarddhena śivaṃ punaḥ.. 16..
विद्याकामस्तथा यः स्यात्तदर्द्धेनार्चयेच्छिवम् ॥ वाणीकामो भवेद्यो वै घृतेनैवार्चयेच्छिवम् ॥ १७ ॥
vidyākāmastathā yaḥ syāttadarddhenārcayecchivam .. vāṇīkāmo bhavedyo vai ghṛtenaivārcayecchivam .. 17 ..
उच्चाटनार्थं शत्रूणां तन्मितेनैव पूजनम् ॥ मारणे वै तु लक्षेण मोहने तु तदर्धतः ॥ १८ ॥
uccāṭanārthaṃ śatrūṇāṃ tanmitenaiva pūjanam .. māraṇe vai tu lakṣeṇa mohane tu tadardhataḥ .. 18 ..
सामंतानां जये चैव कोटिपूजा प्रशस्यते ॥ राज्ञामयुतसंख्यं च वशीकरणकर्मणि ॥ १९॥
sāmaṃtānāṃ jaye caiva koṭipūjā praśasyate .. rājñāmayutasaṃkhyaṃ ca vaśīkaraṇakarmaṇi .. 19..
यशसे च तथा संख्या वाहनाद्यैः सहस्रिका ॥ मुक्तिकामोर्चयेच्छंभुं पंचकोट्या सुभक्तितः ॥ 2.1.14.२० ॥
yaśase ca tathā saṃkhyā vāhanādyaiḥ sahasrikā .. muktikāmorcayecchaṃbhuṃ paṃcakoṭyā subhaktitaḥ .. 2.1.14.20 ..
ज्ञानार्थी पूजयेत्कोट्या शंकरं लोक शंकरम् ॥ शिवदर्शनकामो वै तदर्धेन प्रपूजयेत् ॥ २१ ॥
jñānārthī pūjayetkoṭyā śaṃkaraṃ loka śaṃkaram .. śivadarśanakāmo vai tadardhena prapūjayet .. 21 ..
तथा मृत्युंजयो जाप्यः कामनाफलरूपतः ॥ पंचलक्षा जपा यर्हि प्रत्यक्षं तु भवेच्छिवः ॥ २२ ॥
tathā mṛtyuṃjayo jāpyaḥ kāmanāphalarūpataḥ .. paṃcalakṣā japā yarhi pratyakṣaṃ tu bhavecchivaḥ .. 22 ..
लक्षेण भजते कश्चिद्द्वितीये जातिसंभवः ॥ तृतीये कामनालाभश्चतुर्थे तं प्रपश्यति ॥ २३ ॥
lakṣeṇa bhajate kaściddvitīye jātisaṃbhavaḥ .. tṛtīye kāmanālābhaścaturthe taṃ prapaśyati .. 23 ..
पंचमं च यदा लक्षं फलं यच्छत्यसंशयम् ॥ अनेनैव तु मंत्रेण दशलक्षे फलं भवेत् ॥ २४ ॥
paṃcamaṃ ca yadā lakṣaṃ phalaṃ yacchatyasaṃśayam .. anenaiva tu maṃtreṇa daśalakṣe phalaṃ bhavet .. 24 ..
मुक्तिकामो भवेद्यो वै दर्भैश्च पूजनं चरेत् ॥ लक्षसंख्या तु सर्वत्र ज्ञातव्या ऋषिसत्तम ॥ २५ ॥
muktikāmo bhavedyo vai darbhaiśca pūjanaṃ caret .. lakṣasaṃkhyā tu sarvatra jñātavyā ṛṣisattama .. 25 ..
आयुष्कामो भवेद्यो वै दूर्वाभिः पूजनश्चरेत् ॥ पुत्रकामो भवेद्यो वै धत्तूरकुसुमैश्चरेत् ॥ २६॥
āyuṣkāmo bhavedyo vai dūrvābhiḥ pūjanaścaret .. putrakāmo bhavedyo vai dhattūrakusumaiścaret .. 26..
रक्तदण्डश्च धत्तूरः पूजने शुभदः स्मृतः ॥ अगस्त्यकुसुमैश्चैव पूजकस्य महद्यशः ॥ २७॥
raktadaṇḍaśca dhattūraḥ pūjane śubhadaḥ smṛtaḥ .. agastyakusumaiścaiva pūjakasya mahadyaśaḥ .. 27..
भुक्तिमुक्तिफलं तस्य तुलस्याः पूजयेद्यदि ॥ अर्कपुष्पैः प्रतापश्च कुब्जकल्हारकैस्तथा ॥ २८ ॥
bhuktimuktiphalaṃ tasya tulasyāḥ pūjayedyadi .. arkapuṣpaiḥ pratāpaśca kubjakalhārakaistathā .. 28 ..
जपाकुसुमपूजा तु शत्रूणां मृत्युदा स्मृता ॥ रोगोच्चाटनकानीह करवीराणि वै क्रमात् ॥ २९॥
japākusumapūjā tu śatrūṇāṃ mṛtyudā smṛtā .. rogoccāṭanakānīha karavīrāṇi vai kramāt .. 29..
बंधुकैर्भूषणावाप्तिर्जात्यावाहान्न संशयः ॥ अतसीपुष्पकैर्देवं विष्णुवल्लभतामियात्॥ ॥ 2.1.14.३०॥
baṃdhukairbhūṣaṇāvāptirjātyāvāhānna saṃśayaḥ .. atasīpuṣpakairdevaṃ viṣṇuvallabhatāmiyāt.. .. 2.1.14.30..
शमीपत्रैस्तथा मुक्तिः प्राप्यते पुरुषेण च ॥ मल्लिकाकुसुमैर्दत्तैः स्त्रियं शुभतरां शिवः ॥ ३१॥
śamīpatraistathā muktiḥ prāpyate puruṣeṇa ca .. mallikākusumairdattaiḥ striyaṃ śubhatarāṃ śivaḥ .. 31..
यूथिकाकुसुमैश्शस्यैर्गृहं नैव विमुच्यते ॥ कर्णिकारैस्तथा वस्त्रसंपत्तिर्जायते नृणाम् ॥ ३२॥
yūthikākusumaiśśasyairgṛhaṃ naiva vimucyate .. karṇikāraistathā vastrasaṃpattirjāyate nṛṇām .. 32..
निर्गुण्डीकुसुमैर्लोके मनो निर्मलतां व्रजेत् ॥ बिल्वपत्रैस्तथा लक्षैः सर्वान्कामानवाप्नुयात् ॥ ३३॥
nirguṇḍīkusumairloke mano nirmalatāṃ vrajet .. bilvapatraistathā lakṣaiḥ sarvānkāmānavāpnuyāt .. 33..
शृङ्गारहारपुष्पैस्तु वर्द्धते सुख सम्पदा ॥ ऋतुजातानि पुष्पाणि मुक्तिदानि न संशयः ॥ ३४ ॥
śṛṅgārahārapuṣpaistu varddhate sukha sampadā .. ṛtujātāni puṣpāṇi muktidāni na saṃśayaḥ .. 34 ..
राजिकाकुसुमानीह शत्रूणां मृत्युदानि च ॥ एषां लक्षं शिवे दद्याद्दद्याच्च विपुलं फलम् ॥ ३५॥
rājikākusumānīha śatrūṇāṃ mṛtyudāni ca .. eṣāṃ lakṣaṃ śive dadyāddadyācca vipulaṃ phalam .. 35..
विद्यते कुसुमं तन्न यन्नैव शिववल्लभम्॥ चंपकं केतकं हित्वा त्वन्यत्सर्वं समर्पयेत् ॥ ३६॥
vidyate kusumaṃ tanna yannaiva śivavallabham.. caṃpakaṃ ketakaṃ hitvā tvanyatsarvaṃ samarpayet .. 36..
अतः परं च धान्यानां पूजने शंकरस्य च ॥ प्रमाणं च फलं सर्वं प्रीत्या शृणु च सत्तम ॥ ३७ ॥
ataḥ paraṃ ca dhānyānāṃ pūjane śaṃkarasya ca .. pramāṇaṃ ca phalaṃ sarvaṃ prītyā śṛṇu ca sattama .. 37 ..
तंदुलारोपणे नॄणां लक्ष्मी वृद्धिः प्रजायते ॥ अखण्डितविधौ विप्र सम्यग्भक्त्या शिवोपरि ॥ ३८॥
taṃdulāropaṇe nṝṇāṃ lakṣmī vṛddhiḥ prajāyate .. akhaṇḍitavidhau vipra samyagbhaktyā śivopari .. 38..
षट्केनैव तु प्रस्थानां तदर्धेन तथा पुनः ॥ पलद्वयं तथा लक्षमानेन समदाहृतम् ॥ ३९॥
ṣaṭkenaiva tu prasthānāṃ tadardhena tathā punaḥ .. paladvayaṃ tathā lakṣamānena samadāhṛtam .. 39..
पूजां रुद्रप्रधानेन कृत्वा वस्त्रं सुसुन्दरम् ॥ शिवोपरि न्यसेत्तत्र तंदुलार्पणमुत्तमम् ॥ 2.1.14.४०
pūjāṃ rudrapradhānena kṛtvā vastraṃ susundaram .. śivopari nyasettatra taṃdulārpaṇamuttamam .. 2.1.14.40
उपरि श्रीफलं त्वेकं गंधपुष्पादिभिस्तथा ॥ रोपयित्वा च धूपादि कृत्वा पूजाफलं भवेत्॥ ॥ ४१ ॥
upari śrīphalaṃ tvekaṃ gaṃdhapuṣpādibhistathā .. ropayitvā ca dhūpādi kṛtvā pūjāphalaṃ bhavet.. .. 41 ..
प्रजापत्यद्वयं रौप्यमासंख्या च दक्षिणा ॥ देया तदुपदेष्ट्रे हि शक्त्या वा दक्षिणा मता ॥ ४२ ॥
prajāpatyadvayaṃ raupyamāsaṃkhyā ca dakṣiṇā .. deyā tadupadeṣṭre hi śaktyā vā dakṣiṇā matā .. 42 ..
आदित्यसंख्यया तत्र ब्राह्मणान्भोजयेत्ततः ॥ लक्षपूजा तथा जाता साङ्गश्च मन्त्रपूर्वकम् ॥ ४३ ॥
ādityasaṃkhyayā tatra brāhmaṇānbhojayettataḥ .. lakṣapūjā tathā jātā sāṅgaśca mantrapūrvakam .. 43 ..
शतमष्टोत्तरं तत्र मंत्रे विधिरुदाहृतः॥ तिलानां च पलं लक्षं महापातकनाशनम् ॥ ४४ ॥
śatamaṣṭottaraṃ tatra maṃtre vidhirudāhṛtaḥ.. tilānāṃ ca palaṃ lakṣaṃ mahāpātakanāśanam .. 44 ..
एकादशपलैरेव लक्षमानमुदाहृतम् ॥ पूर्ववत्पूजनं तत्र कर्तव्यं हितकाम्यया ॥ ४५ ॥
ekādaśapalaireva lakṣamānamudāhṛtam .. pūrvavatpūjanaṃ tatra kartavyaṃ hitakāmyayā .. 45 ..
भोज्या वै ब्राह्मणास्तस्मादत्र कार्या नरेण हि ॥ महापातकजं दुखं तत्क्षणान्नश्यति ध्रुवम् ॥ ४६ ॥
bhojyā vai brāhmaṇāstasmādatra kāryā nareṇa hi .. mahāpātakajaṃ dukhaṃ tatkṣaṇānnaśyati dhruvam .. 46 ..
यवपूजा तथा प्रोक्ता लक्षेण परमा शिवे ॥ प्रस्थानामष्टकं चैव तथा प्रस्थार्द्धकं पुनः ॥ ४७ ॥
yavapūjā tathā proktā lakṣeṇa paramā śive .. prasthānāmaṣṭakaṃ caiva tathā prasthārddhakaṃ punaḥ .. 47 ..
पलद्वययुतं तत्र मानमेतत्पुरातनम् ॥ यवपूजा च मुनिभिः स्वर्गसौख्यविवर्द्धिनी ॥ ४८ ॥
paladvayayutaṃ tatra mānametatpurātanam .. yavapūjā ca munibhiḥ svargasaukhyavivarddhinī .. 48 ..
प्राजापत्यं ब्राह्मणानां कर्तव्यं च फलेप्सुभिः ॥ गोधूमान्नैस्तथा पूजा प्रशस्ता शंकरस्य वै ॥ ४९ ॥
prājāpatyaṃ brāhmaṇānāṃ kartavyaṃ ca phalepsubhiḥ .. godhūmānnaistathā pūjā praśastā śaṃkarasya vai .. 49 ..
संततिर्वर्द्धते तस्य यदि लक्षावधिः कृता ॥ द्रोणार्द्धेन भवेल्लक्षं विधानं विधिपूर्वकम् ॥ 2.1.14.५० ॥
saṃtatirvarddhate tasya yadi lakṣāvadhiḥ kṛtā .. droṇārddhena bhavellakṣaṃ vidhānaṃ vidhipūrvakam .. 2.1.14.50 ..
मुद्गानां पूजने देवः शिवो यच्छति वै सुखम् ॥ प्रस्थानां सप्तकेनैव प्रस्थार्द्धेनाथवा पुनः ॥ ५१॥
mudgānāṃ pūjane devaḥ śivo yacchati vai sukham .. prasthānāṃ saptakenaiva prasthārddhenāthavā punaḥ .. 51..
पलद्वययुतेनैव लक्षमुक्तं पुरातनैः ॥ ब्राह्मणाश्च तथा भोज्या रुद्रसंख्याप्रमाणतः ॥ ५२ ॥
paladvayayutenaiva lakṣamuktaṃ purātanaiḥ .. brāhmaṇāśca tathā bhojyā rudrasaṃkhyāpramāṇataḥ .. 52 ..
प्रियंगुपूजनादेव धर्माध्यक्षे परात्मनि ॥ धर्मार्थकामा वर्द्धंते पूजा सर्वसुखावहा ॥ ५३ ॥
priyaṃgupūjanādeva dharmādhyakṣe parātmani .. dharmārthakāmā varddhaṃte pūjā sarvasukhāvahā .. 53 ..
प्रस्थैकेन च तस्योक्तं लक्षमेकं पुरातनैः॥ ब्रह्मभोजं तथा प्रोक्तमर्कसंख्याप्रमाणतः॥ ५४॥
prasthaikena ca tasyoktaṃ lakṣamekaṃ purātanaiḥ.. brahmabhojaṃ tathā proktamarkasaṃkhyāpramāṇataḥ.. 54..
राजिकापूजनं शंभोश्शत्रोर्मृत्युकरं स्मृतम्॥ सार्षपानां तथा लक्षं पलैर्विशतिसंख्यया ॥ ५५॥
rājikāpūjanaṃ śaṃbhośśatrormṛtyukaraṃ smṛtam.. sārṣapānāṃ tathā lakṣaṃ palairviśatisaṃkhyayā .. 55..
तेषां च पूजनादेव शत्रोर्मृत्युरुदाहृतः ॥ आढकीनां दलैश्चैव शोभयित्वार्चयेच्छिवम्॥ ५६॥
teṣāṃ ca pūjanādeva śatrormṛtyurudāhṛtaḥ .. āḍhakīnāṃ dalaiścaiva śobhayitvārcayecchivam.. 56..
वृता गौश्च प्रदातव्या बलीवर्दस्तथैव च ॥ मरीचिसंभवा पूजा शत्रोर्नाशकरी स्मृता ॥ ५७ ॥
vṛtā gauśca pradātavyā balīvardastathaiva ca .. marīcisaṃbhavā pūjā śatrornāśakarī smṛtā .. 57 ..
आढकीनां दलैश्चैव रंजयि त्वार्चयेच्छिवम् ॥ नानासुखकरी ह्येषा पूजा सर्वफलप्रदा ॥ ५८॥
āḍhakīnāṃ dalaiścaiva raṃjayi tvārcayecchivam .. nānāsukhakarī hyeṣā pūjā sarvaphalapradā .. 58..
धान्यमानमिति प्रोक्तं मया ते मुनिसत्तम ॥ लक्षमानं तु पुष्पाणां शृणु प्रीत्या मुनीश्वर ॥ ५९॥
dhānyamānamiti proktaṃ mayā te munisattama .. lakṣamānaṃ tu puṣpāṇāṃ śṛṇu prītyā munīśvara .. 59..
प्रस्थानां च तथा चैकं शंखपुष्पसमुद्भवम् ॥ प्रोक्तं व्यासेन लक्षं हि सूक्ष्ममानप्रदर्शिना ॥ 2.1.14.६०॥
prasthānāṃ ca tathā caikaṃ śaṃkhapuṣpasamudbhavam .. proktaṃ vyāsena lakṣaṃ hi sūkṣmamānapradarśinā .. 2.1.14.60..
प्रस्थैरेकादशैर्जातिलक्षमानं प्रकीर्तितम् ॥ यूथिकायास्तथा मानं राजिकायास्तदर्द्धकम् ॥ ६१ ॥
prasthairekādaśairjātilakṣamānaṃ prakīrtitam .. yūthikāyāstathā mānaṃ rājikāyāstadarddhakam .. 61 ..
प्रस्थैर्विंशतिकैश्चैव मल्लिकामान मुत्तमम् ॥ तिलपुष्पैस्तथा मानं प्रस्थान्न्यूनं तथैव च ॥ ६२॥
prasthairviṃśatikaiścaiva mallikāmāna muttamam .. tilapuṣpaistathā mānaṃ prasthānnyūnaṃ tathaiva ca .. 62..
ततश्च द्विगुणं मानं करवीरभवे स्मृतम् ॥ निर्गुंडीकुसुमे मानं तथैव कथितं बुधैः ॥ ६३ ॥
tataśca dviguṇaṃ mānaṃ karavīrabhave smṛtam .. nirguṃḍīkusume mānaṃ tathaiva kathitaṃ budhaiḥ .. 63 ..
कर्णिकारे तथा मानं शिरीषकुसुमे पुनः ॥ बंधुजीवे तथा मानं प्रस्थानं दशकेन च ॥ ६४॥
karṇikāre tathā mānaṃ śirīṣakusume punaḥ .. baṃdhujīve tathā mānaṃ prasthānaṃ daśakena ca .. 64..
इत्याद्यैर्विविधै मानं दृष्ट्वा कुर्याच्छिवार्चनम् ॥ सर्वकामसमृध्यर्थं मुक्त्यर्थं कामनोज्झितः ॥ ६५ ॥
ityādyairvividhai mānaṃ dṛṣṭvā kuryācchivārcanam .. sarvakāmasamṛdhyarthaṃ muktyarthaṃ kāmanojjhitaḥ .. 65 ..
अतः परं प्रवक्ष्यामि धारापूजाफलं महत् ॥ यस्य श्रवणमात्रेण कल्याणं जायते नृणाम् ॥ ६६ ॥
ataḥ paraṃ pravakṣyāmi dhārāpūjāphalaṃ mahat .. yasya śravaṇamātreṇa kalyāṇaṃ jāyate nṛṇām .. 66 ..
विधानपूर्वकं पूजां कृत्वा भक्त्या शिवस्य वै ॥ पश्चाच्च जलधारा हि कर्तव्या भक्तितत्परैः ॥ ६७ ॥
vidhānapūrvakaṃ pūjāṃ kṛtvā bhaktyā śivasya vai .. paścācca jaladhārā hi kartavyā bhaktitatparaiḥ .. 67 ..
ज्वरप्रलापशांत्यर्थं जल धारा शुभावहा ॥ शतरुद्रियमंत्रेण रुद्रस्यैकादशेन तु ॥ ६८ ॥
jvarapralāpaśāṃtyarthaṃ jala dhārā śubhāvahā .. śatarudriyamaṃtreṇa rudrasyaikādaśena tu .. 68 ..
रुद्रजाप्येन वा तत्र सूक्तेन् पौरुषेण वा ॥ षडंगेनाथ वा तत्र महामृत्युंजयेन च ॥ ६९ ॥
rudrajāpyena vā tatra sūkten pauruṣeṇa vā .. ṣaḍaṃgenātha vā tatra mahāmṛtyuṃjayena ca .. 69 ..
गायत्र्या वा नमोंतैश्च नामभिः प्रणवादिभिः ॥ मंत्रैवाथागमोक्तैश्च जलधारादिकं तथा ॥ 2.1.14.७०॥
gāyatryā vā namoṃtaiśca nāmabhiḥ praṇavādibhiḥ .. maṃtraivāthāgamoktaiśca jaladhārādikaṃ tathā .. 2.1.14.70..
सुखसंतानवृद्ध्यर्थं धारापूजनमुत्तमम् ॥ नानाद्रव्यैः शुभैर्दिव्यैः प्रीत्या सद्भस्मधारिणा ॥ ७१ ॥
sukhasaṃtānavṛddhyarthaṃ dhārāpūjanamuttamam .. nānādravyaiḥ śubhairdivyaiḥ prītyā sadbhasmadhāriṇā .. 71 ..
घृतधारा शिवे कार्या यावन्मंत्रसहस्रकम् ॥ तदा वंशस्य विस्तारो जायते नात्र संशयः ॥ ॥ ७२ ॥
ghṛtadhārā śive kāryā yāvanmaṃtrasahasrakam .. tadā vaṃśasya vistāro jāyate nātra saṃśayaḥ .. .. 72 ..
एवं मदुक्तमंत्रेण कार्यं वै शिवपूजनम् ॥ ब्रह्मभोज्यं तथा प्रोक्तं प्राजापत्यं मुनीश्वरैः ॥ ७३ ॥
evaṃ maduktamaṃtreṇa kāryaṃ vai śivapūjanam .. brahmabhojyaṃ tathā proktaṃ prājāpatyaṃ munīśvaraiḥ .. 73 ..
केवलं दुग्धधारा च तदा कार्या विशेषतः ॥ शर्करामिश्रिता तत्र यदा बुद्धिजडो भवेत् ॥ ७४ ॥
kevalaṃ dugdhadhārā ca tadā kāryā viśeṣataḥ .. śarkarāmiśritā tatra yadā buddhijaḍo bhavet .. 74 ..
तस्या संजायते जीवसदृशी बुद्धिरुत्तमा ॥ यावन्मंत्रायुतं न स्यात्तावद्धाराप्रपूजनम् ॥ ७५ ॥
tasyā saṃjāyate jīvasadṛśī buddhiruttamā .. yāvanmaṃtrāyutaṃ na syāttāvaddhārāprapūjanam .. 75 ..
यदा चोच्चाटनं देहे जायते कारणं विना ॥ यत्र कुत्रापि वा प्रेम दुःखं च परिवर्द्धितम् ॥ ७६ ॥
yadā coccāṭanaṃ dehe jāyate kāraṇaṃ vinā .. yatra kutrāpi vā prema duḥkhaṃ ca parivarddhitam .. 76 ..
स्वगृहे कलहो नित्यं यदा चैव प्रजायते ॥ तद्धारायां कृतायां वै सर्वं दुःखं विलीयते ॥ ७७ ॥
svagṛhe kalaho nityaṃ yadā caiva prajāyate .. taddhārāyāṃ kṛtāyāṃ vai sarvaṃ duḥkhaṃ vilīyate .. 77 ..
शत्रूणां तापनार्थं वै तैलधारा शिवोपरि ॥ कर्तव्या सुप्रयत्नेन कार्यसिद्धिर्धुवं भवेत् ॥ ७८ ॥
śatrūṇāṃ tāpanārthaṃ vai tailadhārā śivopari .. kartavyā suprayatnena kāryasiddhirdhuvaṃ bhavet .. 78 ..
मासि तेनैव तैलेन भोगवृद्धिः प्रजायते ॥ सार्षपेनैव तैलेन शत्रुनाशो -भवेद्ध्रुवम् ॥ ७९ ॥
māsi tenaiva tailena bhogavṛddhiḥ prajāyate .. sārṣapenaiva tailena śatrunāśo -bhaveddhruvam .. 79 ..
मधुना यक्षराजो वै गच्छेच्च शिवपूजनात ॥ धारा चेक्षुरसस्यापि सर्वानन्दकरी शिवे ॥ 2.1.14.८० ॥
madhunā yakṣarājo vai gacchecca śivapūjanāta .. dhārā cekṣurasasyāpi sarvānandakarī śive .. 2.1.14.80 ..
धारा गंगाजलस्यैव भुक्तिमुक्तिफलप्रदा ॥ एतास्सर्वाश्च याः प्रोक्ता मृत्यंजयसमुद्भवाः ॥ ८१ ॥
dhārā gaṃgājalasyaiva bhuktimuktiphalapradā .. etāssarvāśca yāḥ proktā mṛtyaṃjayasamudbhavāḥ .. 81 ..
तत्राऽयुतप्रमाणं हि कर्तव्यं तद्विधानतः ॥ कर्तव्यं ब्राह्मणानां च भोज्यं वै रुद्रसंख्यया ॥ ८२ ॥
tatrā'yutapramāṇaṃ hi kartavyaṃ tadvidhānataḥ .. kartavyaṃ brāhmaṇānāṃ ca bhojyaṃ vai rudrasaṃkhyayā .. 82 ..
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहं मुनीश्वर ॥ एतद्वै सफलं लोके सर्वकामहितावहम् ॥ ८३ ॥
etatte sarvamākhyātaṃ yatpṛṣṭo'haṃ munīśvara .. etadvai saphalaṃ loke sarvakāmahitāvaham .. 83 ..
स्कंदोमासहितं शंभुं संपूज्य विधिना सह ॥ यत्फलं लभते भक्त्या तद्वदामि यथाश्रुतम् ॥ ८४ ॥
skaṃdomāsahitaṃ śaṃbhuṃ saṃpūjya vidhinā saha .. yatphalaṃ labhate bhaktyā tadvadāmi yathāśrutam .. 84 ..
अत्र भुक्त्वाखिलं सौख्यं पुत्रपौत्रादिभिः शुभम् ॥ ततो याति महेशस्य लोकं सर्वसुखावहम् ॥ ८५॥ ।
atra bhuktvākhilaṃ saukhyaṃ putrapautrādibhiḥ śubham .. tato yāti maheśasya lokaṃ sarvasukhāvaham .. 85.. .
सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामगैः ॥ रुद्रकन्यासमाकीर्णैर्गेयवाद्यसमन्वितैः ॥ ८६॥
sūryakoṭipratīkāśairvimānaiḥ sarvakāmagaiḥ .. rudrakanyāsamākīrṇairgeyavādyasamanvitaiḥ .. 86..
क्रीडते शिवभूतश्च यावदाभूतसंप्लवम् ॥ ततो मोक्षमवाप्नोति विज्ञानं प्राप्य चाव्ययम् ॥ ८७ ॥
krīḍate śivabhūtaśca yāvadābhūtasaṃplavam .. tato mokṣamavāpnoti vijñānaṃ prāpya cāvyayam .. 87 ..
इति श्रीशिवमहापुराणे प्रथम खंडे द्वितीयायां रुद्रसंहितायां सृष्ट्युपाख्याने शिवपूजाविधानवर्णनो नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīśivamahāpurāṇe prathama khaṃḍe dvitīyāyāṃ rudrasaṃhitāyāṃ sṛṣṭyupākhyāne śivapūjāvidhānavarṇano nāma caturdaśo'dhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In