Rudra Samhita - Shristi Khanda

Adhyaya - 15

Manifestations of Rudra

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
नारद उवाच ।।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ।। श्राविताद्याद्भुता शैवकथा परमपावनी ।। १ ।।
vidhe vidhe mahābhāga dhanyastvaṃ surasattama || śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||

Samhita : 2

Adhyaya :   15

Shloka :   1

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।। श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ।। २ ।।
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā || śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha || 2 ||

Samhita : 2

Adhyaya :   15

Shloka :   2

अनंतरं च यज्जातं माहात्म्यं चरितं तथा ।। सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ।। ३ ।।
anaṃtaraṃ ca yajjātaṃ māhātmyaṃ caritaṃ tathā || sṛṣṭeścaiva prakāraṃ ca kathaya tvaṃ viśeṣataḥ || 3 ||

Samhita : 2

Adhyaya :   15

Shloka :   3

ब्रह्मोवाच ।।
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ।। कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ।। ४ ।।
samyak pṛṣṭe ca bhavatā yajjātaṃ tadanaṃtaram || kathayiṣyāmi saṃkṣepādyathā pūrvaṃ śrutaṃ mayā || 4 ||

Samhita : 2

Adhyaya :   15

Shloka :   4

अंतर्हिते तदा देवे शिवरूपे सनातने ।। अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ।। ५।।
aṃtarhite tadā deve śivarūpe sanātane || ahaṃ viṣṇuśca viprendra adhikaṃ sukhamāptavān || 5||

Samhita : 2

Adhyaya :   15

Shloka :   5

मया च विष्णुना रूपं हंसवाराहयोस्तदा ।। संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ।। ६।।
mayā ca viṣṇunā rūpaṃ haṃsavārāhayostadā || saṃvṛtaṃ tu tatastābhyāṃ lokasargāvanecchayā || 6||

Samhita : 2

Adhyaya :   15

Shloka :   6

नारद उवाच ।।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ।। कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ।। ७ ।।
vidhe brahman mahāprājña saṃśayo hṛdi me mahān || kṛpāṃ kṛtvātulāṃ śīghraṃ taṃ nāśayitumarhasi || 7 ||

Samhita : 2

Adhyaya :   15

Shloka :   7

हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ।। अन्यद्रूपं विहायैव किमत्र वद कारणम् ।। ८ ।।
haṃsavārāhayo rūpaṃ yuvābhyāṃ ca dhṛtaṃ katham || anyadrūpaṃ vihāyaiva kimatra vada kāraṇam || 8 ||

Samhita : 2

Adhyaya :   15

Shloka :   8

सूत उवाच ।।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ।। स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ।। ९ ।।
ityetadvacanaṃ śrutvā nāradasya mahātmanaḥ || smṛtvā śivapadāṃbhojaṃ brahmā sādaramabravīt || 9 ||

Samhita : 2

Adhyaya :   15

Shloka :   9

ब्रह्मोवाच ।।
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ।। तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ।। 2.1.15.१० ।।
haṃsasya corddhvagamane gatirbhavati niścalā || tattvātattvaviveko'sti jaladugdhavibhāgavat || 2.1.15.10 ||

Samhita : 2

Adhyaya :   15

Shloka :   10

अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः।। हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ।। ११ ।।
ajñānajñānayostattvaṃ vivecayati haṃsakaḥ|| haṃsarūpaṃ dhṛtaṃ tena brahmaṇā sṛṣṭikāriṇā || 11 ||

Samhita : 2

Adhyaya :   15

Shloka :   11

विवेको नैव लब्धश्च यतो हंसो व्यलीयत ।। शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ।। १२ ।।
viveko naiva labdhaśca yato haṃso vyalīyata || śivasvarūpatattvasya jyotirūpasya nārada || 12 ||

Samhita : 2

Adhyaya :   15

Shloka :   12

सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ।। यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ।। १३ ।।
sṛṣṭipravṛttikāmasya kathaṃ jñānaṃ prajāyate || yato labdho viveko'pi na mayā haṃsarūpiṇā || 13 ||

Samhita : 2

Adhyaya :   15

Shloka :   13

गमनेऽधो वराहस्य गतिर्भवति निश्चला ।। धृतं वाराहरूपं हि विष्णुना वनचारिणा ।। १४ ।।
gamane'dho varāhasya gatirbhavati niścalā || dhṛtaṃ vārāharūpaṃ hi viṣṇunā vanacāriṇā || 14 ||

Samhita : 2

Adhyaya :   15

Shloka :   14

अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ।। विष्णुना च वराहस्य भुवनावनकारिणा ।। १५ ।।
athavā bhavakalpārthaṃ tadrūpaṃ hi prakalpitam || viṣṇunā ca varāhasya bhuvanāvanakāriṇā || 15 ||

Samhita : 2

Adhyaya :   15

Shloka :   15

यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ।। तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ।। १६ ।।
yaddinaṃ hi samārabhya tadrūpaṃ dhṛtavānhariḥ || taddinaṃ prati kalpo'sau kalpo vārāhasaṃjñakaḥ || 16 ||

Samhita : 2

Adhyaya :   15

Shloka :   16

तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ।। तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ।। १७ ।।
tadicchā vā yadā jātā tābhyāṃ rūpaṃ hi dhāraṇe || taddinaṃ pratikalpo'sau kalpo vārāhasaṃjñak || 17 ||

Samhita : 2

Adhyaya :   15

Shloka :   17

इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ।। स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ।। १८ ।।
iti praśnottaraṃ dattaṃ prastutaṃ śṛṇu nārada || smṛtvā śivapadāṃbhojaṃ vakṣye sṛṣṭividhiṃ mune || 18 ||

Samhita : 2

Adhyaya :   15

Shloka :   18

अंतर्हिते महादेवे त्वहं लोकपितामहः ।। तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ।। १९ ।।
aṃtarhite mahādeve tvahaṃ lokapitāmahaḥ || tadīyaṃ vacanaṃ kartumadhyāyandhyānatatparaḥ || 19 ||

Samhita : 2

Adhyaya :   15

Shloka :   19

नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ।। आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ।। 2.1.15.२० ।।
namaskṛtya tadā śaṃbhuṃ jñānaṃ prāpya harestadā || ānaṃdaṃ paramaṃ gatvā sṛṣṭiṃ kartuṃ mano dadhe || 2.1.15.20 ||

Samhita : 2

Adhyaya :   15

Shloka :   20

विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ।। उपदिश्य च मां तात ह्यंतर्धानमुपागतः ।। २१ ।।
viṣṇuścāpi tadā tatra praṇipatya sadāśivam || upadiśya ca māṃ tāta hyaṃtardhānamupāgataḥ || 21 ||

Samhita : 2

Adhyaya :   15

Shloka :   21

ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ।। वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ।। २२ ।।
brahmāṇḍācca bahirgatvā prāpya śambhoranugraham || vaikuṃṭhanagaraṃ gatvā tatrovāsa harissadā || 22 ||

Samhita : 2

Adhyaya :   15

Shloka :   22

अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ।। पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ।। २३।।
ahaṃ smṛtvā śivaṃ tatra viṣṇuṃ vai sṛṣṭikāmyayā || pūrvaṃ sṛṣṭaṃ jalaṃ yacca tatrāṃjalimudākṣipam || 23||

Samhita : 2

Adhyaya :   15

Shloka :   23

अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ।। विराड्रूपमभूद्विप्र जलरूपमपश्यतः ।। २४ ।।
ato'ṇḍamabhavattatra caturviṃśatisaṃjña kam || virāḍrūpamabhūdvipra jalarūpamapaśyataḥ || 24 ||

Samhita : 2

Adhyaya :   15

Shloka :   24

ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ।। द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ।। २५ ।।
tatassaṃśayamāpannastapastepe sudāruṇam || dvādaśābdamahaṃ tatra viṣṇudhyānaparāyaṇaḥ || 25 ||

Samhita : 2

Adhyaya :   15

Shloka :   25

तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ।। मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ।। २६ ।।
tasmiṃśca samaye tāta prādurbhūto harissvayam || māmuvāca mahāprītyā madaṃgaṃ saṃspṛśanmudā || 26 ||

Samhita : 2

Adhyaya :   15

Shloka :   26

।। विष्णुरुवाच ।। ।।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ।। ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ।। २७ ।।
varaṃ brūhi prasanno'smi nādeyo vidyate tava || brahmañchaṃbhuprasādena sarvaṃ dātuṃ samarthakaḥ || 27 ||

Samhita : 2

Adhyaya :   15

Shloka :   27

ब्रह्मोवाच ।। ।।
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ।। तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ।। २८ ।।
yuktametanmahābhāga datto'haṃ śaṃbhunā ca te || taduktaṃ yācate me'dya dehi viṣṇo namo'stu te || 28 ||

Samhita : 2

Adhyaya :   15

Shloka :   28

विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ।। न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ।। २९ ।।
virāḍrūpamidaṃ hyaṃḍaṃ caturviṃśatisaṃjñakam || na caitanyaṃ bhavatyādau jaḍībhūtaṃ pradṛśyate || 29 ||

Samhita : 2

Adhyaya :   15

Shloka :   29

प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ।। प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ।। 2.1.15.३० ।।
prādurbhūto bhavānadya śivānugrahato hare || prāptaṃ śaṃkarasaṃbhūtyā hyaṇḍaṃ caitanyamāvaha || 2.1.15.30 ||

Samhita : 2

Adhyaya :   15

Shloka :   30

इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ।। अनंतरूपमास्थाय प्रविवेश तदंडकम् ।। ।। ३१ ।।
ityukte ca mahāviṣṇuśśaṃbhorājñāparāyaṇaḥ || anaṃtarūpamāsthāya praviveśa tadaṃḍakam || || 31 ||

Samhita : 2

Adhyaya :   15

Shloka :   31

सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ।। स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ।। ३२ ।।
sahasraśīrṣā puruṣassahasrākṣaḥ sahasrapāt || sa bhūmiṃ sarvataspṛtvā tadaṇḍaṃ vyāptavāniti || 32 ||

Samhita : 2

Adhyaya :   15

Shloka :   32

प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ।। सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ।। ३३ ।।
praviṣṭe viṣṇunā tasminnaṇḍe samyakstutena me || sacetanamabhūdaṇḍaṃ caturviṃśatisaṃjñakam || 33 ||

Samhita : 2

Adhyaya :   15

Shloka :   33

पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ।। राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ।। ३४ ।।
pātālādi samārabhya saptalokādhipaḥ svayam || rājate sma haristatra vairājaḥ puruṣaḥ prabhuḥ || 34 ||

Samhita : 2

Adhyaya :   15

Shloka :   34

कैलासनगरं रम्यं सर्वोपरि विराजितम् ।। निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ।। ३५।।
kailāsanagaraṃ ramyaṃ sarvopari virājitam || nivāsārthaṃ nijasyaiva paṃcavaktra ścakāra ha || 35||

Samhita : 2

Adhyaya :   15

Shloka :   35

ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ।। कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ।। ३६ ।।
brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca || kadācideva devarṣe nāśo nāsti tayoriha || 36 ||

Samhita : 2

Adhyaya :   15

Shloka :   36

सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ।। सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ।। ३७।।
satyaṃ padamupāśritya sthito'haṃ munisattama || sṛṣṭikāmo'bhavaṃ tāta mahādevājñayā hyaham || 37||

Samhita : 2

Adhyaya :   15

Shloka :   37

सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ।। ३८ ।।
sisṛkṣoratha me prādurabhavatpāpasargakaḥ|avidyāpaṃcakastāta buddhipūrvastamopamaḥ || 38 ||

Samhita : 2

Adhyaya :   15

Shloka :   38

ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ।। मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ।। ३९ ।।
tataḥ prasannacitto'hamasṛjaṃ sthāvarābhidham || mukhyasargaṃ ca nissaṃgamadhyāyaṃ śaṃbhuśāsanāt || 39 ||

Samhita : 2

Adhyaya :   15

Shloka :   39

तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ।। सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ।। 2.1.15.४० ।।
taṃ dṛṣṭvā me sisṛkṣośca jñātvā sādhakamātmanaḥ || sargo'vartata duḥkhāḍhyastiryaksrotā na sādhakaḥ || 2.1.15.40 ||

Samhita : 2

Adhyaya :   15

Shloka :   40

तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ।। अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ।। ४१ ।।
taṃ cāsādhakamājñāya punaściṃtayataśca me || abhavatsāttvikassarga ūrdhvasrotā iti drutam || 41 ||

Samhita : 2

Adhyaya :   15

Shloka :   41

देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ।। तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ।। ४२ ।।
devasargaḥ pratikhyātassatyo'tīva sukhāvahaḥ || tamapyasādhakaṃ matvā'ciṃtayaṃ prabhumātmanaḥ || 42 ||

Samhita : 2

Adhyaya :   15

Shloka :   42

प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ।। अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ।। ४३ ।।
prādurāsīttatassargo rājasaḥ śaṃkarājñayā || avāksrotā iti khyāto mānuṣaḥ parasādhakaḥ || 43 ||

Samhita : 2

Adhyaya :   15

Shloka :   43

महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ।। इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ।। ४४ ।।
mahādevājñayā sargastato bhūtādiko'bhavat || iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā || 44 ||

Samhita : 2

Adhyaya :   15

Shloka :   44

त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ।। तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ।। ४५।।
trayassargāḥ prakṛtyāśca brahmaṇaḥ parikīrtitāḥ || tatrādyo mahatassargo dvitīyaḥ sūkṣmabhautikaḥ || 45||

Samhita : 2

Adhyaya :   15

Shloka :   45

वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ।। एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ।। ४६।।
vaikārikastṛtīyaśca ityete prakṛtāstrayaḥ || evaṃ cāṣṭavidhāssargāḥ prakṛtervekṛtaiḥ saha || 46||

Samhita : 2

Adhyaya :   15

Shloka :   46

कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ।। एषामवांतरो भेदो मया वक्तुं न शक्यते ।। ४७ ।।
kaumāro navamaḥ proktaḥ prākṛto vaikṛtaśca saḥ || eṣāmavāṃtaro bhedo mayā vaktuṃ na śakyate || 47 ||

Samhita : 2

Adhyaya :   15

Shloka :   47

अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ।। कौमारः सनकादीनां यत्र सर्गो महानभूत् ।। ४८ ।।
alpatvādupayogasya vacmi sargaṃ dvijātmakam || kaumāraḥ sanakādīnāṃ yatra sargo mahānabhūt || 48 ||

Samhita : 2

Adhyaya :   15

Shloka :   48

सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ।। महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ।। ४९ ।।
sanakādyāḥ sutā me hi mānasā brahmasaṃmitāḥ || mahāvairāgyasaṃpannā abhavanpaṃca suvratāḥ || 49 ||

Samhita : 2

Adhyaya :   15

Shloka :   49

मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ।। शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ।। 2.1.15.५० ।।
mayājñaptā api ca te saṃsāravimukhā budhāḥ || śivadhyānaikamanaso na sṛṣṭau cakrire matim || 2.1.15.50 ||

Samhita : 2

Adhyaya :   15

Shloka :   50

प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ।। अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ।। ५१।।
pratyuttaraṃ ca tadanu śrutvāhaṃ munisattama || akārṣaṃ krodhamatyugraṃ mohamāptaśca nārada || 51||

Samhita : 2

Adhyaya :   15

Shloka :   51

कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ।। क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ।। ।। ५२।।
kuddhasya mohitasyātha vihvalasya mune mama || krodhena khalu netrābhyāṃ prāpatannaśrubiṃdavaḥ || || 52||

Samhita : 2

Adhyaya :   15

Shloka :   52

तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ।। प्रबोधितोहं त्वरितमागतेना हि विष्णुना ।। ५३।।
tasminnavasare tatra smṛtena manasā mayā || prabodhitohaṃ tvaritamāgatenā hi viṣṇunā || 53||

Samhita : 2

Adhyaya :   15

Shloka :   53

तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ।। तपोकारी महद्घोरं परमं मुनिसत्तम ।। ५४ ।।
tapaḥ kuru śivasyeti hariṇā śikṣito'pyaham || tapokārī mahadghoraṃ paramaṃ munisattama || 54 ||

Samhita : 2

Adhyaya :   15

Shloka :   54

तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ।। अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ।। ५५।।
tapasyataśca sṛṣṭyarthaṃ bhruvorghrāṇasya madhyataḥ || avimuktābhidhāddeśātsvakīyānme viśeṣataḥ || 55||

Samhita : 2

Adhyaya :   15

Shloka :   55

त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ।। आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ।। ५६ ।।
trimūrtīnāṃ maheśasya prādurāsīdghṛṇānidhiḥ || ārddhanārīśvaro bhūtvā pūrṇāśassakaleśvaraḥ || 56 ||

Samhita : 2

Adhyaya :   15

Shloka :   56

तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ।। सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ।। ५७ ।।
tamajaṃ śaṃkaraṃ sākṣāttejorāśimumāpatim || sarvajñaṃ sarvakartāraṃ nīlalohitasaṃjñakam || 57 ||

Samhita : 2

Adhyaya :   15

Shloka :   57

दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ।। अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः।। ५८।।
dṛṣṭvā natvā mahābhaktyā stutvāhaṃ tu praharṣitaḥ || avocaṃ devadeveśaṃ sṛja tvaṃ vividhāḥ prajāḥ|| 58||

Samhita : 2

Adhyaya :   15

Shloka :   58

श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ।। ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ।। ५९ ।।
śrutvā mama vacassotha devadevo maheśvaraḥ || sasarja svātmanastulyānrudro rudragaṇānbahūna || 59 ||

Samhita : 2

Adhyaya :   15

Shloka :   59

अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ।। जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ।। 2.1.15.६० ।।
avocaṃ punareveśaṃ mahārudraṃ maheśvaram || janmamṛtyubhayāviṣṭāssṛja deva prajā iti || 2.1.15.60 ||

Samhita : 2

Adhyaya :   15

Shloka :   60

एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ।। प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ।। ६१ ।।
evaṃ śrutvā mahādevo madvacaḥ karuṇānidhiḥ || prahasyovāca māṃ sadyaḥ prahasya munisattama || 61 ||

Samhita : 2

Adhyaya :   15

Shloka :   61

महादेव उवाच ।।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ।। अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ।। ६२ ।।
janmamṛtyubhayāviṣṭā nāhaṃ srakṣye prajā vidhe || aśobhanāḥ karmavaśā vimagnā duḥkhavāridhau || 62 ||

Samhita : 2

Adhyaya :   15

Shloka :   62

अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ।। सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ।। ६३ ।।
ahaṃ duḥkhodadhau magnā uddhariṣyāmi ca prajāḥ || samyakjñānapradānena gurumūrtiparigrahaḥ || 63 ||

Samhita : 2

Adhyaya :   15

Shloka :   63

त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ।। मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ।। ६४ ।।
tvameva sṛja duḥkhāḍhyāḥ prajāssarvāḥ prajāpate || madājñayā na baddhastvaṃ māyayā saṃbhaviṣyasi || 64 ||

Samhita : 2

Adhyaya :   15

Shloka :   64

ब्रह्मोवाच ।।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ।। सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ।। ६५।।
ityuktvā māṃ sa bhagavānsuśrīmānnīlalohitaḥ || sagaṇaḥ paśyato me hi drutamaṃtardadhe haraḥ || 65||

Samhita : 2

Adhyaya :   15

Shloka :   65

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः।। ।। १५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupakrame rudrāvatārāvirbhāvavarṇano nāma pañcadaśo'dhyāyaḥ|| || 15 ||

Samhita : 2

Adhyaya :   15

Shloka :   66

नारद उवाच ।।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ।। श्राविताद्याद्भुता शैवकथा परमपावनी ।। १ ।।
vidhe vidhe mahābhāga dhanyastvaṃ surasattama || śrāvitādyādbhutā śaivakathā paramapāvanī || 1 ||

Samhita : 2

Adhyaya :   15

Shloka :   1

तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ।। श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ।। २ ।।
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā || śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha || 2 ||

Samhita : 2

Adhyaya :   15

Shloka :   2

अनंतरं च यज्जातं माहात्म्यं चरितं तथा ।। सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ।। ३ ।।
anaṃtaraṃ ca yajjātaṃ māhātmyaṃ caritaṃ tathā || sṛṣṭeścaiva prakāraṃ ca kathaya tvaṃ viśeṣataḥ || 3 ||

Samhita : 2

Adhyaya :   15

Shloka :   3

ब्रह्मोवाच ।।
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ।। कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ।। ४ ।।
samyak pṛṣṭe ca bhavatā yajjātaṃ tadanaṃtaram || kathayiṣyāmi saṃkṣepādyathā pūrvaṃ śrutaṃ mayā || 4 ||

Samhita : 2

Adhyaya :   15

Shloka :   4

अंतर्हिते तदा देवे शिवरूपे सनातने ।। अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ।। ५।।
aṃtarhite tadā deve śivarūpe sanātane || ahaṃ viṣṇuśca viprendra adhikaṃ sukhamāptavān || 5||

Samhita : 2

Adhyaya :   15

Shloka :   5

मया च विष्णुना रूपं हंसवाराहयोस्तदा ।। संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ।। ६।।
mayā ca viṣṇunā rūpaṃ haṃsavārāhayostadā || saṃvṛtaṃ tu tatastābhyāṃ lokasargāvanecchayā || 6||

Samhita : 2

Adhyaya :   15

Shloka :   6

नारद उवाच ।।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ।। कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ।। ७ ।।
vidhe brahman mahāprājña saṃśayo hṛdi me mahān || kṛpāṃ kṛtvātulāṃ śīghraṃ taṃ nāśayitumarhasi || 7 ||

Samhita : 2

Adhyaya :   15

Shloka :   7

हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ।। अन्यद्रूपं विहायैव किमत्र वद कारणम् ।। ८ ।।
haṃsavārāhayo rūpaṃ yuvābhyāṃ ca dhṛtaṃ katham || anyadrūpaṃ vihāyaiva kimatra vada kāraṇam || 8 ||

Samhita : 2

Adhyaya :   15

Shloka :   8

सूत उवाच ।।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ।। स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ।। ९ ।।
ityetadvacanaṃ śrutvā nāradasya mahātmanaḥ || smṛtvā śivapadāṃbhojaṃ brahmā sādaramabravīt || 9 ||

Samhita : 2

Adhyaya :   15

Shloka :   9

ब्रह्मोवाच ।।
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ।। तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ।। 2.1.15.१० ।।
haṃsasya corddhvagamane gatirbhavati niścalā || tattvātattvaviveko'sti jaladugdhavibhāgavat || 2.1.15.10 ||

Samhita : 2

Adhyaya :   15

Shloka :   10

अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः।। हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ।। ११ ।।
ajñānajñānayostattvaṃ vivecayati haṃsakaḥ|| haṃsarūpaṃ dhṛtaṃ tena brahmaṇā sṛṣṭikāriṇā || 11 ||

Samhita : 2

Adhyaya :   15

Shloka :   11

विवेको नैव लब्धश्च यतो हंसो व्यलीयत ।। शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ।। १२ ।।
viveko naiva labdhaśca yato haṃso vyalīyata || śivasvarūpatattvasya jyotirūpasya nārada || 12 ||

Samhita : 2

Adhyaya :   15

Shloka :   12

सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ।। यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ।। १३ ।।
sṛṣṭipravṛttikāmasya kathaṃ jñānaṃ prajāyate || yato labdho viveko'pi na mayā haṃsarūpiṇā || 13 ||

Samhita : 2

Adhyaya :   15

Shloka :   13

गमनेऽधो वराहस्य गतिर्भवति निश्चला ।। धृतं वाराहरूपं हि विष्णुना वनचारिणा ।। १४ ।।
gamane'dho varāhasya gatirbhavati niścalā || dhṛtaṃ vārāharūpaṃ hi viṣṇunā vanacāriṇā || 14 ||

Samhita : 2

Adhyaya :   15

Shloka :   14

अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ।। विष्णुना च वराहस्य भुवनावनकारिणा ।। १५ ।।
athavā bhavakalpārthaṃ tadrūpaṃ hi prakalpitam || viṣṇunā ca varāhasya bhuvanāvanakāriṇā || 15 ||

Samhita : 2

Adhyaya :   15

Shloka :   15

यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ।। तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ।। १६ ।।
yaddinaṃ hi samārabhya tadrūpaṃ dhṛtavānhariḥ || taddinaṃ prati kalpo'sau kalpo vārāhasaṃjñakaḥ || 16 ||

Samhita : 2

Adhyaya :   15

Shloka :   16

तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ।। तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ।। १७ ।।
tadicchā vā yadā jātā tābhyāṃ rūpaṃ hi dhāraṇe || taddinaṃ pratikalpo'sau kalpo vārāhasaṃjñak || 17 ||

Samhita : 2

Adhyaya :   15

Shloka :   17

इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ।। स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ।। १८ ।।
iti praśnottaraṃ dattaṃ prastutaṃ śṛṇu nārada || smṛtvā śivapadāṃbhojaṃ vakṣye sṛṣṭividhiṃ mune || 18 ||

Samhita : 2

Adhyaya :   15

Shloka :   18

अंतर्हिते महादेवे त्वहं लोकपितामहः ।। तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ।। १९ ।।
aṃtarhite mahādeve tvahaṃ lokapitāmahaḥ || tadīyaṃ vacanaṃ kartumadhyāyandhyānatatparaḥ || 19 ||

Samhita : 2

Adhyaya :   15

Shloka :   19

नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ।। आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ।। 2.1.15.२० ।।
namaskṛtya tadā śaṃbhuṃ jñānaṃ prāpya harestadā || ānaṃdaṃ paramaṃ gatvā sṛṣṭiṃ kartuṃ mano dadhe || 2.1.15.20 ||

Samhita : 2

Adhyaya :   15

Shloka :   20

विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ।। उपदिश्य च मां तात ह्यंतर्धानमुपागतः ।। २१ ।।
viṣṇuścāpi tadā tatra praṇipatya sadāśivam || upadiśya ca māṃ tāta hyaṃtardhānamupāgataḥ || 21 ||

Samhita : 2

Adhyaya :   15

Shloka :   21

ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ।। वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ।। २२ ।।
brahmāṇḍācca bahirgatvā prāpya śambhoranugraham || vaikuṃṭhanagaraṃ gatvā tatrovāsa harissadā || 22 ||

Samhita : 2

Adhyaya :   15

Shloka :   22

अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ।। पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ।। २३।।
ahaṃ smṛtvā śivaṃ tatra viṣṇuṃ vai sṛṣṭikāmyayā || pūrvaṃ sṛṣṭaṃ jalaṃ yacca tatrāṃjalimudākṣipam || 23||

Samhita : 2

Adhyaya :   15

Shloka :   23

अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ।। विराड्रूपमभूद्विप्र जलरूपमपश्यतः ।। २४ ।।
ato'ṇḍamabhavattatra caturviṃśatisaṃjña kam || virāḍrūpamabhūdvipra jalarūpamapaśyataḥ || 24 ||

Samhita : 2

Adhyaya :   15

Shloka :   24

ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ।। द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ।। २५ ।।
tatassaṃśayamāpannastapastepe sudāruṇam || dvādaśābdamahaṃ tatra viṣṇudhyānaparāyaṇaḥ || 25 ||

Samhita : 2

Adhyaya :   15

Shloka :   25

तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ।। मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ।। २६ ।।
tasmiṃśca samaye tāta prādurbhūto harissvayam || māmuvāca mahāprītyā madaṃgaṃ saṃspṛśanmudā || 26 ||

Samhita : 2

Adhyaya :   15

Shloka :   26

।। विष्णुरुवाच ।। ।।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ।। ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ।। २७ ।।
varaṃ brūhi prasanno'smi nādeyo vidyate tava || brahmañchaṃbhuprasādena sarvaṃ dātuṃ samarthakaḥ || 27 ||

Samhita : 2

Adhyaya :   15

Shloka :   27

ब्रह्मोवाच ।। ।।
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ।। तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ।। २८ ।।
yuktametanmahābhāga datto'haṃ śaṃbhunā ca te || taduktaṃ yācate me'dya dehi viṣṇo namo'stu te || 28 ||

Samhita : 2

Adhyaya :   15

Shloka :   28

विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ।। न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ।। २९ ।।
virāḍrūpamidaṃ hyaṃḍaṃ caturviṃśatisaṃjñakam || na caitanyaṃ bhavatyādau jaḍībhūtaṃ pradṛśyate || 29 ||

Samhita : 2

Adhyaya :   15

Shloka :   29

प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ।। प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ।। 2.1.15.३० ।।
prādurbhūto bhavānadya śivānugrahato hare || prāptaṃ śaṃkarasaṃbhūtyā hyaṇḍaṃ caitanyamāvaha || 2.1.15.30 ||

Samhita : 2

Adhyaya :   15

Shloka :   30

इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ।। अनंतरूपमास्थाय प्रविवेश तदंडकम् ।। ।। ३१ ।।
ityukte ca mahāviṣṇuśśaṃbhorājñāparāyaṇaḥ || anaṃtarūpamāsthāya praviveśa tadaṃḍakam || || 31 ||

Samhita : 2

Adhyaya :   15

Shloka :   31

सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ।। स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ।। ३२ ।।
sahasraśīrṣā puruṣassahasrākṣaḥ sahasrapāt || sa bhūmiṃ sarvataspṛtvā tadaṇḍaṃ vyāptavāniti || 32 ||

Samhita : 2

Adhyaya :   15

Shloka :   32

प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ।। सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ।। ३३ ।।
praviṣṭe viṣṇunā tasminnaṇḍe samyakstutena me || sacetanamabhūdaṇḍaṃ caturviṃśatisaṃjñakam || 33 ||

Samhita : 2

Adhyaya :   15

Shloka :   33

पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ।। राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ।। ३४ ।।
pātālādi samārabhya saptalokādhipaḥ svayam || rājate sma haristatra vairājaḥ puruṣaḥ prabhuḥ || 34 ||

Samhita : 2

Adhyaya :   15

Shloka :   34

कैलासनगरं रम्यं सर्वोपरि विराजितम् ।। निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ।। ३५।।
kailāsanagaraṃ ramyaṃ sarvopari virājitam || nivāsārthaṃ nijasyaiva paṃcavaktra ścakāra ha || 35||

Samhita : 2

Adhyaya :   15

Shloka :   35

ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ।। कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ।। ३६ ।।
brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca || kadācideva devarṣe nāśo nāsti tayoriha || 36 ||

Samhita : 2

Adhyaya :   15

Shloka :   36

सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ।। सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ।। ३७।।
satyaṃ padamupāśritya sthito'haṃ munisattama || sṛṣṭikāmo'bhavaṃ tāta mahādevājñayā hyaham || 37||

Samhita : 2

Adhyaya :   15

Shloka :   37

सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ।। ३८ ।।
sisṛkṣoratha me prādurabhavatpāpasargakaḥ|avidyāpaṃcakastāta buddhipūrvastamopamaḥ || 38 ||

Samhita : 2

Adhyaya :   15

Shloka :   38

ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ।। मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ।। ३९ ।।
tataḥ prasannacitto'hamasṛjaṃ sthāvarābhidham || mukhyasargaṃ ca nissaṃgamadhyāyaṃ śaṃbhuśāsanāt || 39 ||

Samhita : 2

Adhyaya :   15

Shloka :   39

तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ।। सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ।। 2.1.15.४० ।।
taṃ dṛṣṭvā me sisṛkṣośca jñātvā sādhakamātmanaḥ || sargo'vartata duḥkhāḍhyastiryaksrotā na sādhakaḥ || 2.1.15.40 ||

Samhita : 2

Adhyaya :   15

Shloka :   40

तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ।। अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ।। ४१ ।।
taṃ cāsādhakamājñāya punaściṃtayataśca me || abhavatsāttvikassarga ūrdhvasrotā iti drutam || 41 ||

Samhita : 2

Adhyaya :   15

Shloka :   41

देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ।। तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ।। ४२ ।।
devasargaḥ pratikhyātassatyo'tīva sukhāvahaḥ || tamapyasādhakaṃ matvā'ciṃtayaṃ prabhumātmanaḥ || 42 ||

Samhita : 2

Adhyaya :   15

Shloka :   42

प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ।। अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ।। ४३ ।।
prādurāsīttatassargo rājasaḥ śaṃkarājñayā || avāksrotā iti khyāto mānuṣaḥ parasādhakaḥ || 43 ||

Samhita : 2

Adhyaya :   15

Shloka :   43

महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ।। इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ।। ४४ ।।
mahādevājñayā sargastato bhūtādiko'bhavat || iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā || 44 ||

Samhita : 2

Adhyaya :   15

Shloka :   44

त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ।। तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ।। ४५।।
trayassargāḥ prakṛtyāśca brahmaṇaḥ parikīrtitāḥ || tatrādyo mahatassargo dvitīyaḥ sūkṣmabhautikaḥ || 45||

Samhita : 2

Adhyaya :   15

Shloka :   45

वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ।। एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ।। ४६।।
vaikārikastṛtīyaśca ityete prakṛtāstrayaḥ || evaṃ cāṣṭavidhāssargāḥ prakṛtervekṛtaiḥ saha || 46||

Samhita : 2

Adhyaya :   15

Shloka :   46

कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ।। एषामवांतरो भेदो मया वक्तुं न शक्यते ।। ४७ ।।
kaumāro navamaḥ proktaḥ prākṛto vaikṛtaśca saḥ || eṣāmavāṃtaro bhedo mayā vaktuṃ na śakyate || 47 ||

Samhita : 2

Adhyaya :   15

Shloka :   47

अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ।। कौमारः सनकादीनां यत्र सर्गो महानभूत् ।। ४८ ।।
alpatvādupayogasya vacmi sargaṃ dvijātmakam || kaumāraḥ sanakādīnāṃ yatra sargo mahānabhūt || 48 ||

Samhita : 2

Adhyaya :   15

Shloka :   48

सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ।। महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ।। ४९ ।।
sanakādyāḥ sutā me hi mānasā brahmasaṃmitāḥ || mahāvairāgyasaṃpannā abhavanpaṃca suvratāḥ || 49 ||

Samhita : 2

Adhyaya :   15

Shloka :   49

मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ।। शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ।। 2.1.15.५० ।।
mayājñaptā api ca te saṃsāravimukhā budhāḥ || śivadhyānaikamanaso na sṛṣṭau cakrire matim || 2.1.15.50 ||

Samhita : 2

Adhyaya :   15

Shloka :   50

प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ।। अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ।। ५१।।
pratyuttaraṃ ca tadanu śrutvāhaṃ munisattama || akārṣaṃ krodhamatyugraṃ mohamāptaśca nārada || 51||

Samhita : 2

Adhyaya :   15

Shloka :   51

कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ।। क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ।। ।। ५२।।
kuddhasya mohitasyātha vihvalasya mune mama || krodhena khalu netrābhyāṃ prāpatannaśrubiṃdavaḥ || || 52||

Samhita : 2

Adhyaya :   15

Shloka :   52

तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ।। प्रबोधितोहं त्वरितमागतेना हि विष्णुना ।। ५३।।
tasminnavasare tatra smṛtena manasā mayā || prabodhitohaṃ tvaritamāgatenā hi viṣṇunā || 53||

Samhita : 2

Adhyaya :   15

Shloka :   53

तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ।। तपोकारी महद्घोरं परमं मुनिसत्तम ।। ५४ ।।
tapaḥ kuru śivasyeti hariṇā śikṣito'pyaham || tapokārī mahadghoraṃ paramaṃ munisattama || 54 ||

Samhita : 2

Adhyaya :   15

Shloka :   54

तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ।। अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ।। ५५।।
tapasyataśca sṛṣṭyarthaṃ bhruvorghrāṇasya madhyataḥ || avimuktābhidhāddeśātsvakīyānme viśeṣataḥ || 55||

Samhita : 2

Adhyaya :   15

Shloka :   55

त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ।। आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ।। ५६ ।।
trimūrtīnāṃ maheśasya prādurāsīdghṛṇānidhiḥ || ārddhanārīśvaro bhūtvā pūrṇāśassakaleśvaraḥ || 56 ||

Samhita : 2

Adhyaya :   15

Shloka :   56

तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ।। सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ।। ५७ ।।
tamajaṃ śaṃkaraṃ sākṣāttejorāśimumāpatim || sarvajñaṃ sarvakartāraṃ nīlalohitasaṃjñakam || 57 ||

Samhita : 2

Adhyaya :   15

Shloka :   57

दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ।। अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः।। ५८।।
dṛṣṭvā natvā mahābhaktyā stutvāhaṃ tu praharṣitaḥ || avocaṃ devadeveśaṃ sṛja tvaṃ vividhāḥ prajāḥ|| 58||

Samhita : 2

Adhyaya :   15

Shloka :   58

श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ।। ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ।। ५९ ।।
śrutvā mama vacassotha devadevo maheśvaraḥ || sasarja svātmanastulyānrudro rudragaṇānbahūna || 59 ||

Samhita : 2

Adhyaya :   15

Shloka :   59

अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ।। जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ।। 2.1.15.६० ।।
avocaṃ punareveśaṃ mahārudraṃ maheśvaram || janmamṛtyubhayāviṣṭāssṛja deva prajā iti || 2.1.15.60 ||

Samhita : 2

Adhyaya :   15

Shloka :   60

एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ।। प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ।। ६१ ।।
evaṃ śrutvā mahādevo madvacaḥ karuṇānidhiḥ || prahasyovāca māṃ sadyaḥ prahasya munisattama || 61 ||

Samhita : 2

Adhyaya :   15

Shloka :   61

महादेव उवाच ।।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ।। अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ।। ६२ ।।
janmamṛtyubhayāviṣṭā nāhaṃ srakṣye prajā vidhe || aśobhanāḥ karmavaśā vimagnā duḥkhavāridhau || 62 ||

Samhita : 2

Adhyaya :   15

Shloka :   62

अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ।। सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ।। ६३ ।।
ahaṃ duḥkhodadhau magnā uddhariṣyāmi ca prajāḥ || samyakjñānapradānena gurumūrtiparigrahaḥ || 63 ||

Samhita : 2

Adhyaya :   15

Shloka :   63

त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ।। मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ।। ६४ ।।
tvameva sṛja duḥkhāḍhyāḥ prajāssarvāḥ prajāpate || madājñayā na baddhastvaṃ māyayā saṃbhaviṣyasi || 64 ||

Samhita : 2

Adhyaya :   15

Shloka :   64

ब्रह्मोवाच ।।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ।। सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ।। ६५।।
ityuktvā māṃ sa bhagavānsuśrīmānnīlalohitaḥ || sagaṇaḥ paśyato me hi drutamaṃtardadhe haraḥ || 65||

Samhita : 2

Adhyaya :   15

Shloka :   65

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः।। ।। १५ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupakrame rudrāvatārāvirbhāvavarṇano nāma pañcadaśo'dhyāyaḥ|| || 15 ||

Samhita : 2

Adhyaya :   15

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In