| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
vidhe vidhe mahābhāga dhanyastvaṃ surasattama .. śrāvitādyādbhutā śaivakathā paramapāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha .. 2 ..
अनंतरं च यज्जातं माहात्म्यं चरितं तथा ॥ सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३ ॥
anaṃtaraṃ ca yajjātaṃ māhātmyaṃ caritaṃ tathā .. sṛṣṭeścaiva prakāraṃ ca kathaya tvaṃ viśeṣataḥ .. 3 ..
ब्रह्मोवाच ।।
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ॥ कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४ ॥
samyak pṛṣṭe ca bhavatā yajjātaṃ tadanaṃtaram .. kathayiṣyāmi saṃkṣepādyathā pūrvaṃ śrutaṃ mayā .. 4 ..
अंतर्हिते तदा देवे शिवरूपे सनातने ॥ अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥
aṃtarhite tadā deve śivarūpe sanātane .. ahaṃ viṣṇuśca viprendra adhikaṃ sukhamāptavān .. 5..
मया च विष्णुना रूपं हंसवाराहयोस्तदा ॥ संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥
mayā ca viṣṇunā rūpaṃ haṃsavārāhayostadā .. saṃvṛtaṃ tu tatastābhyāṃ lokasargāvanecchayā .. 6..
नारद उवाच ।।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ॥ कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७ ॥
vidhe brahman mahāprājña saṃśayo hṛdi me mahān .. kṛpāṃ kṛtvātulāṃ śīghraṃ taṃ nāśayitumarhasi .. 7 ..
हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ॥ अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८ ॥
haṃsavārāhayo rūpaṃ yuvābhyāṃ ca dhṛtaṃ katham .. anyadrūpaṃ vihāyaiva kimatra vada kāraṇam .. 8 ..
सूत उवाच ।।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ॥ स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ॥ ९ ॥
ityetadvacanaṃ śrutvā nāradasya mahātmanaḥ .. smṛtvā śivapadāṃbhojaṃ brahmā sādaramabravīt .. 9 ..
ब्रह्मोवाच ।।
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ॥ तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ 2.1.15.१० ॥
haṃsasya corddhvagamane gatirbhavati niścalā .. tattvātattvaviveko'sti jaladugdhavibhāgavat .. 2.1.15.10 ..
अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः॥ हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११ ॥
ajñānajñānayostattvaṃ vivecayati haṃsakaḥ.. haṃsarūpaṃ dhṛtaṃ tena brahmaṇā sṛṣṭikāriṇā .. 11 ..
विवेको नैव लब्धश्च यतो हंसो व्यलीयत ॥ शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२ ॥
viveko naiva labdhaśca yato haṃso vyalīyata .. śivasvarūpatattvasya jyotirūpasya nārada .. 12 ..
सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ॥ यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३ ॥
sṛṣṭipravṛttikāmasya kathaṃ jñānaṃ prajāyate .. yato labdho viveko'pi na mayā haṃsarūpiṇā .. 13 ..
गमनेऽधो वराहस्य गतिर्भवति निश्चला ॥ धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४ ॥
gamane'dho varāhasya gatirbhavati niścalā .. dhṛtaṃ vārāharūpaṃ hi viṣṇunā vanacāriṇā .. 14 ..
अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ॥ विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५ ॥
athavā bhavakalpārthaṃ tadrūpaṃ hi prakalpitam .. viṣṇunā ca varāhasya bhuvanāvanakāriṇā .. 15 ..
यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ॥ तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६ ॥
yaddinaṃ hi samārabhya tadrūpaṃ dhṛtavānhariḥ .. taddinaṃ prati kalpo'sau kalpo vārāhasaṃjñakaḥ .. 16 ..
तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ॥ तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ॥ १७ ॥
tadicchā vā yadā jātā tābhyāṃ rūpaṃ hi dhāraṇe .. taddinaṃ pratikalpo'sau kalpo vārāhasaṃjñak .. 17 ..
इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ॥ स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८ ॥
iti praśnottaraṃ dattaṃ prastutaṃ śṛṇu nārada .. smṛtvā śivapadāṃbhojaṃ vakṣye sṛṣṭividhiṃ mune .. 18 ..
अंतर्हिते महादेवे त्वहं लोकपितामहः ॥ तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९ ॥
aṃtarhite mahādeve tvahaṃ lokapitāmahaḥ .. tadīyaṃ vacanaṃ kartumadhyāyandhyānatatparaḥ .. 19 ..
नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ॥ आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ 2.1.15.२० ॥
namaskṛtya tadā śaṃbhuṃ jñānaṃ prāpya harestadā .. ānaṃdaṃ paramaṃ gatvā sṛṣṭiṃ kartuṃ mano dadhe .. 2.1.15.20 ..
विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ॥ उपदिश्य च मां तात ह्यंतर्धानमुपागतः ॥ २१ ॥
viṣṇuścāpi tadā tatra praṇipatya sadāśivam .. upadiśya ca māṃ tāta hyaṃtardhānamupāgataḥ .. 21 ..
ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ॥ वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ॥ २२ ॥
brahmāṇḍācca bahirgatvā prāpya śambhoranugraham .. vaikuṃṭhanagaraṃ gatvā tatrovāsa harissadā .. 22 ..
अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ॥ पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ॥ २३॥
ahaṃ smṛtvā śivaṃ tatra viṣṇuṃ vai sṛṣṭikāmyayā .. pūrvaṃ sṛṣṭaṃ jalaṃ yacca tatrāṃjalimudākṣipam .. 23..
अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ॥ विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४ ॥
ato'ṇḍamabhavattatra caturviṃśatisaṃjña kam .. virāḍrūpamabhūdvipra jalarūpamapaśyataḥ .. 24 ..
ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ॥ द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५ ॥
tatassaṃśayamāpannastapastepe sudāruṇam .. dvādaśābdamahaṃ tatra viṣṇudhyānaparāyaṇaḥ .. 25 ..
तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ॥ मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ॥ २६ ॥
tasmiṃśca samaye tāta prādurbhūto harissvayam .. māmuvāca mahāprītyā madaṃgaṃ saṃspṛśanmudā .. 26 ..
।। विष्णुरुवाच ।। ।।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ॥ ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ॥ २७ ॥
varaṃ brūhi prasanno'smi nādeyo vidyate tava .. brahmañchaṃbhuprasādena sarvaṃ dātuṃ samarthakaḥ .. 27 ..
ब्रह्मोवाच ।। ।।
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ॥ तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८ ॥
yuktametanmahābhāga datto'haṃ śaṃbhunā ca te .. taduktaṃ yācate me'dya dehi viṣṇo namo'stu te .. 28 ..
विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ॥ न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९ ॥
virāḍrūpamidaṃ hyaṃḍaṃ caturviṃśatisaṃjñakam .. na caitanyaṃ bhavatyādau jaḍībhūtaṃ pradṛśyate .. 29 ..
प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ॥ प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ॥ 2.1.15.३० ॥
prādurbhūto bhavānadya śivānugrahato hare .. prāptaṃ śaṃkarasaṃbhūtyā hyaṇḍaṃ caitanyamāvaha .. 2.1.15.30 ..
इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ॥ अनंतरूपमास्थाय प्रविवेश तदंडकम् ॥ ॥ ३१ ॥
ityukte ca mahāviṣṇuśśaṃbhorājñāparāyaṇaḥ .. anaṃtarūpamāsthāya praviveśa tadaṃḍakam .. .. 31 ..
सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ॥ स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ॥ ३२ ॥
sahasraśīrṣā puruṣassahasrākṣaḥ sahasrapāt .. sa bhūmiṃ sarvataspṛtvā tadaṇḍaṃ vyāptavāniti .. 32 ..
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ॥ सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥ ३३ ॥
praviṣṭe viṣṇunā tasminnaṇḍe samyakstutena me .. sacetanamabhūdaṇḍaṃ caturviṃśatisaṃjñakam .. 33 ..
पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ॥ राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४ ॥
pātālādi samārabhya saptalokādhipaḥ svayam .. rājate sma haristatra vairājaḥ puruṣaḥ prabhuḥ .. 34 ..
कैलासनगरं रम्यं सर्वोपरि विराजितम् ॥ निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ॥ ३५॥
kailāsanagaraṃ ramyaṃ sarvopari virājitam .. nivāsārthaṃ nijasyaiva paṃcavaktra ścakāra ha .. 35..
ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ॥ कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६ ॥
brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca .. kadācideva devarṣe nāśo nāsti tayoriha .. 36 ..
सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ॥ सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७॥
satyaṃ padamupāśritya sthito'haṃ munisattama .. sṛṣṭikāmo'bhavaṃ tāta mahādevājñayā hyaham .. 37..
सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ॥ ३८ ॥
sisṛkṣoratha me prādurabhavatpāpasargakaḥ.avidyāpaṃcakastāta buddhipūrvastamopamaḥ .. 38 ..
ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ॥ मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ॥ ३९ ॥
tataḥ prasannacitto'hamasṛjaṃ sthāvarābhidham .. mukhyasargaṃ ca nissaṃgamadhyāyaṃ śaṃbhuśāsanāt .. 39 ..
तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ॥ सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ 2.1.15.४० ॥
taṃ dṛṣṭvā me sisṛkṣośca jñātvā sādhakamātmanaḥ .. sargo'vartata duḥkhāḍhyastiryaksrotā na sādhakaḥ .. 2.1.15.40 ..
तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ॥ अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१ ॥
taṃ cāsādhakamājñāya punaściṃtayataśca me .. abhavatsāttvikassarga ūrdhvasrotā iti drutam .. 41 ..
देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ॥ तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ॥ ४२ ॥
devasargaḥ pratikhyātassatyo'tīva sukhāvahaḥ .. tamapyasādhakaṃ matvā'ciṃtayaṃ prabhumātmanaḥ .. 42 ..
प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ॥ अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३ ॥
prādurāsīttatassargo rājasaḥ śaṃkarājñayā .. avāksrotā iti khyāto mānuṣaḥ parasādhakaḥ .. 43 ..
महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ॥ इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४ ॥
mahādevājñayā sargastato bhūtādiko'bhavat .. iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā .. 44 ..
त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ॥ तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥
trayassargāḥ prakṛtyāśca brahmaṇaḥ parikīrtitāḥ .. tatrādyo mahatassargo dvitīyaḥ sūkṣmabhautikaḥ .. 45..
वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ॥ एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ॥ ४६॥
vaikārikastṛtīyaśca ityete prakṛtāstrayaḥ .. evaṃ cāṣṭavidhāssargāḥ prakṛtervekṛtaiḥ saha .. 46..
कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ॥ एषामवांतरो भेदो मया वक्तुं न शक्यते ॥ ४७ ॥
kaumāro navamaḥ proktaḥ prākṛto vaikṛtaśca saḥ .. eṣāmavāṃtaro bhedo mayā vaktuṃ na śakyate .. 47 ..
अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ॥ कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८ ॥
alpatvādupayogasya vacmi sargaṃ dvijātmakam .. kaumāraḥ sanakādīnāṃ yatra sargo mahānabhūt .. 48 ..
सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ॥ महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ॥ ४९ ॥
sanakādyāḥ sutā me hi mānasā brahmasaṃmitāḥ .. mahāvairāgyasaṃpannā abhavanpaṃca suvratāḥ .. 49 ..
मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ॥ शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ 2.1.15.५० ॥
mayājñaptā api ca te saṃsāravimukhā budhāḥ .. śivadhyānaikamanaso na sṛṣṭau cakrire matim .. 2.1.15.50 ..
प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ॥ अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१॥
pratyuttaraṃ ca tadanu śrutvāhaṃ munisattama .. akārṣaṃ krodhamatyugraṃ mohamāptaśca nārada .. 51..
कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ॥ क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ॥ ॥ ५२॥
kuddhasya mohitasyātha vihvalasya mune mama .. krodhena khalu netrābhyāṃ prāpatannaśrubiṃdavaḥ .. .. 52..
तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ॥ प्रबोधितोहं त्वरितमागतेना हि विष्णुना ॥ ५३॥
tasminnavasare tatra smṛtena manasā mayā .. prabodhitohaṃ tvaritamāgatenā hi viṣṇunā .. 53..
तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ॥ तपोकारी महद्घोरं परमं मुनिसत्तम ॥ ५४ ॥
tapaḥ kuru śivasyeti hariṇā śikṣito'pyaham .. tapokārī mahadghoraṃ paramaṃ munisattama .. 54 ..
तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ॥ अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५॥
tapasyataśca sṛṣṭyarthaṃ bhruvorghrāṇasya madhyataḥ .. avimuktābhidhāddeśātsvakīyānme viśeṣataḥ .. 55..
त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ॥ आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ॥ ५६ ॥
trimūrtīnāṃ maheśasya prādurāsīdghṛṇānidhiḥ .. ārddhanārīśvaro bhūtvā pūrṇāśassakaleśvaraḥ .. 56 ..
तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥ सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥ ५७ ॥
tamajaṃ śaṃkaraṃ sākṣāttejorāśimumāpatim .. sarvajñaṃ sarvakartāraṃ nīlalohitasaṃjñakam .. 57 ..
दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ॥ अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः॥ ५८॥
dṛṣṭvā natvā mahābhaktyā stutvāhaṃ tu praharṣitaḥ .. avocaṃ devadeveśaṃ sṛja tvaṃ vividhāḥ prajāḥ.. 58..
श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ॥ ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ॥ ५९ ॥
śrutvā mama vacassotha devadevo maheśvaraḥ .. sasarja svātmanastulyānrudro rudragaṇānbahūna .. 59 ..
अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ॥ जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ॥ 2.1.15.६० ॥
avocaṃ punareveśaṃ mahārudraṃ maheśvaram .. janmamṛtyubhayāviṣṭāssṛja deva prajā iti .. 2.1.15.60 ..
एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ॥ प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१ ॥
evaṃ śrutvā mahādevo madvacaḥ karuṇānidhiḥ .. prahasyovāca māṃ sadyaḥ prahasya munisattama .. 61 ..
महादेव उवाच ।।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ॥ अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ॥ ६२ ॥
janmamṛtyubhayāviṣṭā nāhaṃ srakṣye prajā vidhe .. aśobhanāḥ karmavaśā vimagnā duḥkhavāridhau .. 62 ..
अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ॥ सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३ ॥
ahaṃ duḥkhodadhau magnā uddhariṣyāmi ca prajāḥ .. samyakjñānapradānena gurumūrtiparigrahaḥ .. 63 ..
त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ॥ मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ॥ ६४ ॥
tvameva sṛja duḥkhāḍhyāḥ prajāssarvāḥ prajāpate .. madājñayā na baddhastvaṃ māyayā saṃbhaviṣyasi .. 64 ..
ब्रह्मोवाच ।।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ॥ सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ॥ ६५॥
ityuktvā māṃ sa bhagavānsuśrīmānnīlalohitaḥ .. sagaṇaḥ paśyato me hi drutamaṃtardadhe haraḥ .. 65..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः॥ ॥ १५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupakrame rudrāvatārāvirbhāvavarṇano nāma pañcadaśo'dhyāyaḥ.. .. 15 ..
नारद उवाच ।।
विधे विधे महाभाग धन्यस्त्वं सुरसत्तम ॥ श्राविताद्याद्भुता शैवकथा परमपावनी ॥ १ ॥
vidhe vidhe mahābhāga dhanyastvaṃ surasattama .. śrāvitādyādbhutā śaivakathā paramapāvanī .. 1 ..
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा ॥ श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥ २ ॥
tatrādbhutā mahādivyā liṃgotpattiḥ śrutā śubhā .. śrutvā yasyāḥ prabhāvaṃ ca duḥkhanāśo bhavediha .. 2 ..
अनंतरं च यज्जातं माहात्म्यं चरितं तथा ॥ सृष्टेश्चैव प्रकारं च कथय त्वं विशेषतः ॥ ३ ॥
anaṃtaraṃ ca yajjātaṃ māhātmyaṃ caritaṃ tathā .. sṛṣṭeścaiva prakāraṃ ca kathaya tvaṃ viśeṣataḥ .. 3 ..
ब्रह्मोवाच ।।
सम्यक् पृष्टे च भवता यज्जातं तदनंतरम् ॥ कथयिष्यामि संक्षेपाद्यथा पूर्वं श्रुतं मया ॥ ४ ॥
samyak pṛṣṭe ca bhavatā yajjātaṃ tadanaṃtaram .. kathayiṣyāmi saṃkṣepādyathā pūrvaṃ śrutaṃ mayā .. 4 ..
अंतर्हिते तदा देवे शिवरूपे सनातने ॥ अहं विष्णुश्च विप्रेन्द्र अधिकं सुखमाप्तवान् ॥ ५॥
aṃtarhite tadā deve śivarūpe sanātane .. ahaṃ viṣṇuśca viprendra adhikaṃ sukhamāptavān .. 5..
मया च विष्णुना रूपं हंसवाराहयोस्तदा ॥ संवृतं तु ततस्ताभ्यां लोकसर्गावनेच्छया ॥ ६॥
mayā ca viṣṇunā rūpaṃ haṃsavārāhayostadā .. saṃvṛtaṃ tu tatastābhyāṃ lokasargāvanecchayā .. 6..
नारद उवाच ।।
विधे ब्रह्मन् महाप्राज्ञ संशयो हृदि मे महान् ॥ कृपां कृत्वातुलां शीघ्रं तं नाशयितुमर्हसि ॥ ७ ॥
vidhe brahman mahāprājña saṃśayo hṛdi me mahān .. kṛpāṃ kṛtvātulāṃ śīghraṃ taṃ nāśayitumarhasi .. 7 ..
हंसवाराहयो रूपं युवाभ्यां च धृतं कथम् ॥ अन्यद्रूपं विहायैव किमत्र वद कारणम् ॥ ८ ॥
haṃsavārāhayo rūpaṃ yuvābhyāṃ ca dhṛtaṃ katham .. anyadrūpaṃ vihāyaiva kimatra vada kāraṇam .. 8 ..
सूत उवाच ।।
इत्येतद्वचनं श्रुत्वा नारदस्य महात्मनः ॥ स्मृत्वा शिवपदांभोजं ब्रह्मा सादरमब्रवीत् ॥ ९ ॥
ityetadvacanaṃ śrutvā nāradasya mahātmanaḥ .. smṛtvā śivapadāṃbhojaṃ brahmā sādaramabravīt .. 9 ..
ब्रह्मोवाच ।।
हंसस्य चोर्द्ध्वगमने गतिर्भवति निश्चला ॥ तत्त्वातत्त्वविवेकोऽस्ति जलदुग्धविभागवत् ॥ 2.1.15.१० ॥
haṃsasya corddhvagamane gatirbhavati niścalā .. tattvātattvaviveko'sti jaladugdhavibhāgavat .. 2.1.15.10 ..
अज्ञानज्ञानयोस्तत्त्वं विवेचयति हंसकः॥ हंसरूपं धृतं तेन ब्रह्मणा सृष्टिकारिणा ॥ ११ ॥
ajñānajñānayostattvaṃ vivecayati haṃsakaḥ.. haṃsarūpaṃ dhṛtaṃ tena brahmaṇā sṛṣṭikāriṇā .. 11 ..
विवेको नैव लब्धश्च यतो हंसो व्यलीयत ॥ शिवस्वरूपतत्त्वस्य ज्योतिरूपस्य नारद ॥ १२ ॥
viveko naiva labdhaśca yato haṃso vyalīyata .. śivasvarūpatattvasya jyotirūpasya nārada .. 12 ..
सृष्टिप्रवृत्तिकामस्य कथं ज्ञानं प्रजायते ॥ यतो लब्धो विवेकोऽपि न मया हंसरूपिणा ॥ १३ ॥
sṛṣṭipravṛttikāmasya kathaṃ jñānaṃ prajāyate .. yato labdho viveko'pi na mayā haṃsarūpiṇā .. 13 ..
गमनेऽधो वराहस्य गतिर्भवति निश्चला ॥ धृतं वाराहरूपं हि विष्णुना वनचारिणा ॥ १४ ॥
gamane'dho varāhasya gatirbhavati niścalā .. dhṛtaṃ vārāharūpaṃ hi viṣṇunā vanacāriṇā .. 14 ..
अथवा भवकल्पार्थं तद्रूपं हि प्रकल्पितम् ॥ विष्णुना च वराहस्य भुवनावनकारिणा ॥ १५ ॥
athavā bhavakalpārthaṃ tadrūpaṃ hi prakalpitam .. viṣṇunā ca varāhasya bhuvanāvanakāriṇā .. 15 ..
यद्दिनं हि समारभ्य तद्रूपं धृतवान्हरिः ॥ तद्दिनं प्रति कल्पोऽसौ कल्पो वाराहसंज्ञकः ॥ १६ ॥
yaddinaṃ hi samārabhya tadrūpaṃ dhṛtavānhariḥ .. taddinaṃ prati kalpo'sau kalpo vārāhasaṃjñakaḥ .. 16 ..
तदिच्छा वा यदा जाता ताभ्यां रूपं हि धारणे ॥ तद्दिनं प्रतिकल्पोऽसौ कल्पो वाराहसंज्ञक् ॥ १७ ॥
tadicchā vā yadā jātā tābhyāṃ rūpaṃ hi dhāraṇe .. taddinaṃ pratikalpo'sau kalpo vārāhasaṃjñak .. 17 ..
इति प्रश्नोत्तरं दत्तं प्रस्तुतं शृणु नारद ॥ स्मृत्वा शिवपदांभोजं वक्ष्ये सृष्टिविधिं मुने ॥ १८ ॥
iti praśnottaraṃ dattaṃ prastutaṃ śṛṇu nārada .. smṛtvā śivapadāṃbhojaṃ vakṣye sṛṣṭividhiṃ mune .. 18 ..
अंतर्हिते महादेवे त्वहं लोकपितामहः ॥ तदीयं वचनं कर्तुमध्यायन्ध्यानतत्परः ॥ १९ ॥
aṃtarhite mahādeve tvahaṃ lokapitāmahaḥ .. tadīyaṃ vacanaṃ kartumadhyāyandhyānatatparaḥ .. 19 ..
नमस्कृत्य तदा शंभुं ज्ञानं प्राप्य हरेस्तदा ॥ आनंदं परमं गत्वा सृष्टिं कर्तुं मनो दधे ॥ 2.1.15.२० ॥
namaskṛtya tadā śaṃbhuṃ jñānaṃ prāpya harestadā .. ānaṃdaṃ paramaṃ gatvā sṛṣṭiṃ kartuṃ mano dadhe .. 2.1.15.20 ..
विष्णुश्चापि तदा तत्र प्रणिपत्य सदाशिवम् ॥ उपदिश्य च मां तात ह्यंतर्धानमुपागतः ॥ २१ ॥
viṣṇuścāpi tadā tatra praṇipatya sadāśivam .. upadiśya ca māṃ tāta hyaṃtardhānamupāgataḥ .. 21 ..
ब्रह्माण्डाच्च बहिर्गत्वा प्राप्य शम्भोरनुग्रहम् ॥ वैकुंठनगरं गत्वा तत्रोवास हरिस्सदा ॥ २२ ॥
brahmāṇḍācca bahirgatvā prāpya śambhoranugraham .. vaikuṃṭhanagaraṃ gatvā tatrovāsa harissadā .. 22 ..
अहं स्मृत्वा शिवं तत्र विष्णुं वै सृष्टिकाम्यया ॥ पूर्वं सृष्टं जलं यच्च तत्रांजलिमुदाक्षिपम् ॥ २३॥
ahaṃ smṛtvā śivaṃ tatra viṣṇuṃ vai sṛṣṭikāmyayā .. pūrvaṃ sṛṣṭaṃ jalaṃ yacca tatrāṃjalimudākṣipam .. 23..
अतोऽण्डमभवत्तत्र चतुर्विंशतिसंज्ञ कम् ॥ विराड्रूपमभूद्विप्र जलरूपमपश्यतः ॥ २४ ॥
ato'ṇḍamabhavattatra caturviṃśatisaṃjña kam .. virāḍrūpamabhūdvipra jalarūpamapaśyataḥ .. 24 ..
ततस्संशयमापन्नस्तपस्तेपे सुदारुणम् ॥ द्वादशाब्दमहं तत्र विष्णुध्यानपरायणः ॥ २५ ॥
tatassaṃśayamāpannastapastepe sudāruṇam .. dvādaśābdamahaṃ tatra viṣṇudhyānaparāyaṇaḥ .. 25 ..
तस्मिंश्च समये तात प्रादुर्भूतो हरिस्स्वयम् ॥ मामुवाच महाप्रीत्या मदंगं संस्पृशन्मुदा ॥ २६ ॥
tasmiṃśca samaye tāta prādurbhūto harissvayam .. māmuvāca mahāprītyā madaṃgaṃ saṃspṛśanmudā .. 26 ..
।। विष्णुरुवाच ।। ।।
वरं ब्रूहि प्रसन्नोऽस्मि नादेयो विद्यते तव ॥ ब्रह्मञ्छंभुप्रसादेन सर्वं दातुं समर्थकः ॥ २७ ॥
varaṃ brūhi prasanno'smi nādeyo vidyate tava .. brahmañchaṃbhuprasādena sarvaṃ dātuṃ samarthakaḥ .. 27 ..
ब्रह्मोवाच ।। ।।
युक्तमेतन्महाभाग दत्तोऽहं शंभुना च ते ॥ तदुक्तं याचते मेऽद्य देहि विष्णो नमोऽस्तु ते ॥ २८ ॥
yuktametanmahābhāga datto'haṃ śaṃbhunā ca te .. taduktaṃ yācate me'dya dehi viṣṇo namo'stu te .. 28 ..
विराड्रूपमिदं ह्यंडं चतुर्विंशतिसंज्ञकम् ॥ न चैतन्यं भवत्यादौ जडीभूतं प्रदृश्यते ॥ २९ ॥
virāḍrūpamidaṃ hyaṃḍaṃ caturviṃśatisaṃjñakam .. na caitanyaṃ bhavatyādau jaḍībhūtaṃ pradṛśyate .. 29 ..
प्रादुर्भूतो भवानद्य शिवानुग्रहतो हरे ॥ प्राप्तं शंकरसंभूत्या ह्यण्डं चैतन्यमावह ॥ 2.1.15.३० ॥
prādurbhūto bhavānadya śivānugrahato hare .. prāptaṃ śaṃkarasaṃbhūtyā hyaṇḍaṃ caitanyamāvaha .. 2.1.15.30 ..
इत्युक्ते च महाविष्णुश्शंभोराज्ञापरायणः ॥ अनंतरूपमास्थाय प्रविवेश तदंडकम् ॥ ॥ ३१ ॥
ityukte ca mahāviṣṇuśśaṃbhorājñāparāyaṇaḥ .. anaṃtarūpamāsthāya praviveśa tadaṃḍakam .. .. 31 ..
सहस्रशीर्षा पुरुषस्सहस्राक्षः सहस्रपात् ॥ स भूमिं सर्वतस्पृत्वा तदण्डं व्याप्तवानिति ॥ ३२ ॥
sahasraśīrṣā puruṣassahasrākṣaḥ sahasrapāt .. sa bhūmiṃ sarvataspṛtvā tadaṇḍaṃ vyāptavāniti .. 32 ..
प्रविष्टे विष्णुना तस्मिन्नण्डे सम्यक्स्तुतेन मे ॥ सचेतनमभूदण्डं चतुर्विंशतिसंज्ञकम् ॥ ३३ ॥
praviṣṭe viṣṇunā tasminnaṇḍe samyakstutena me .. sacetanamabhūdaṇḍaṃ caturviṃśatisaṃjñakam .. 33 ..
पातालादि समारभ्य सप्तलोकाधिपः स्वयम् ॥ राजते स्म हरिस्तत्र वैराजः पुरुषः प्रभुः ॥ ३४ ॥
pātālādi samārabhya saptalokādhipaḥ svayam .. rājate sma haristatra vairājaḥ puruṣaḥ prabhuḥ .. 34 ..
कैलासनगरं रम्यं सर्वोपरि विराजितम् ॥ निवासार्थं निजस्यैव पंचवक्त्र श्चकार ह ॥ ३५॥
kailāsanagaraṃ ramyaṃ sarvopari virājitam .. nivāsārthaṃ nijasyaiva paṃcavaktra ścakāra ha .. 35..
ब्रह्मांडस्य तथा नाशे वैकुण्ठस्य च तस्य च ॥ कदाचिदेव देवर्षे नाशो नास्ति तयोरिह ॥ ३६ ॥
brahmāṃḍasya tathā nāśe vaikuṇṭhasya ca tasya ca .. kadācideva devarṣe nāśo nāsti tayoriha .. 36 ..
सत्यं पदमुपाश्रित्य स्थितोऽहं मुनिसत्तम ॥ सृष्टिकामोऽभवं तात महादेवाज्ञया ह्यहम् ॥ ३७॥
satyaṃ padamupāśritya sthito'haṃ munisattama .. sṛṣṭikāmo'bhavaṃ tāta mahādevājñayā hyaham .. 37..
सिसृक्षोरथ मे प्रादुरभवत्पापसर्गकः।अविद्यापंचकस्तात बुद्धिपूर्वस्तमोपमः ॥ ३८ ॥
sisṛkṣoratha me prādurabhavatpāpasargakaḥ.avidyāpaṃcakastāta buddhipūrvastamopamaḥ .. 38 ..
ततः प्रसन्नचित्तोऽहमसृजं स्थावराभिधम् ॥ मुख्यसर्गं च निस्संगमध्यायं शंभुशासनात् ॥ ३९ ॥
tataḥ prasannacitto'hamasṛjaṃ sthāvarābhidham .. mukhyasargaṃ ca nissaṃgamadhyāyaṃ śaṃbhuśāsanāt .. 39 ..
तं दृष्ट्वा मे सिसृक्षोश्च ज्ञात्वा साधकमात्मनः ॥ सर्गोऽवर्तत दुःखाढ्यस्तिर्यक्स्रोता न साधकः ॥ 2.1.15.४० ॥
taṃ dṛṣṭvā me sisṛkṣośca jñātvā sādhakamātmanaḥ .. sargo'vartata duḥkhāḍhyastiryaksrotā na sādhakaḥ .. 2.1.15.40 ..
तं चासाधकमाज्ञाय पुनश्चिंतयतश्च मे ॥ अभवत्सात्त्विकस्सर्ग ऊर्ध्वस्रोता इति द्रुतम् ॥ ४१ ॥
taṃ cāsādhakamājñāya punaściṃtayataśca me .. abhavatsāttvikassarga ūrdhvasrotā iti drutam .. 41 ..
देवसर्गः प्रतिख्यातस्सत्योऽतीव सुखावहः ॥ तमप्यसाधकं मत्वाऽचिंतयं प्रभुमात्मनः ॥ ४२ ॥
devasargaḥ pratikhyātassatyo'tīva sukhāvahaḥ .. tamapyasādhakaṃ matvā'ciṃtayaṃ prabhumātmanaḥ .. 42 ..
प्रादुरासीत्ततस्सर्गो राजसः शंकराज्ञया ॥ अवाक्स्रोता इति ख्यातो मानुषः परसाधकः ॥ ४३ ॥
prādurāsīttatassargo rājasaḥ śaṃkarājñayā .. avāksrotā iti khyāto mānuṣaḥ parasādhakaḥ .. 43 ..
महादेवाज्ञया सर्गस्ततो भूतादिकोऽभवत् ॥ इति पंचविधा सृष्टिः प्रवृत्ता वै कृता मया ॥ ४४ ॥
mahādevājñayā sargastato bhūtādiko'bhavat .. iti paṃcavidhā sṛṣṭiḥ pravṛttā vai kṛtā mayā .. 44 ..
त्रयस्सर्गाः प्रकृत्याश्च ब्रह्मणः परिकीर्तिताः ॥ तत्राद्यो महतस्सर्गो द्वितीयः सूक्ष्मभौतिकः ॥ ४५॥
trayassargāḥ prakṛtyāśca brahmaṇaḥ parikīrtitāḥ .. tatrādyo mahatassargo dvitīyaḥ sūkṣmabhautikaḥ .. 45..
वैकारिकस्तृतीयश्च इत्येते प्रकृतास्त्रयः ॥ एवं चाष्टविधास्सर्गाः प्रकृतेर्वेकृतैः सह ॥ ४६॥
vaikārikastṛtīyaśca ityete prakṛtāstrayaḥ .. evaṃ cāṣṭavidhāssargāḥ prakṛtervekṛtaiḥ saha .. 46..
कौमारो नवमः प्रोक्तः प्राकृतो वैकृतश्च सः ॥ एषामवांतरो भेदो मया वक्तुं न शक्यते ॥ ४७ ॥
kaumāro navamaḥ proktaḥ prākṛto vaikṛtaśca saḥ .. eṣāmavāṃtaro bhedo mayā vaktuṃ na śakyate .. 47 ..
अल्पत्वादुपयोगस्य वच्मि सर्गं द्विजात्मकम् ॥ कौमारः सनकादीनां यत्र सर्गो महानभूत् ॥ ४८ ॥
alpatvādupayogasya vacmi sargaṃ dvijātmakam .. kaumāraḥ sanakādīnāṃ yatra sargo mahānabhūt .. 48 ..
सनकाद्याः सुता मे हि मानसा ब्रह्मसंमिताः ॥ महावैराग्यसंपन्ना अभवन्पंच सुव्रताः ॥ ४९ ॥
sanakādyāḥ sutā me hi mānasā brahmasaṃmitāḥ .. mahāvairāgyasaṃpannā abhavanpaṃca suvratāḥ .. 49 ..
मयाज्ञप्ता अपि च ते संसारविमुखा बुधाः ॥ शिवध्यानैकमनसो न सृष्टौ चक्रिरे मतिम् ॥ 2.1.15.५० ॥
mayājñaptā api ca te saṃsāravimukhā budhāḥ .. śivadhyānaikamanaso na sṛṣṭau cakrire matim .. 2.1.15.50 ..
प्रत्युत्तरं च तदनु श्रुत्वाहं मुनिसत्तम ॥ अकार्षं क्रोधमत्युग्रं मोहमाप्तश्च नारद ॥ ५१॥
pratyuttaraṃ ca tadanu śrutvāhaṃ munisattama .. akārṣaṃ krodhamatyugraṃ mohamāptaśca nārada .. 51..
कुद्धस्य मोहितस्याथ विह्वलस्य मुने मम ॥ क्रोधेन खलु नेत्राभ्यां प्रापतन्नश्रुबिंदवः ॥ ॥ ५२॥
kuddhasya mohitasyātha vihvalasya mune mama .. krodhena khalu netrābhyāṃ prāpatannaśrubiṃdavaḥ .. .. 52..
तस्मिन्नवसरे तत्र स्मृतेन मनसा मया ॥ प्रबोधितोहं त्वरितमागतेना हि विष्णुना ॥ ५३॥
tasminnavasare tatra smṛtena manasā mayā .. prabodhitohaṃ tvaritamāgatenā hi viṣṇunā .. 53..
तपः कुरु शिवस्येति हरिणा शिक्षितोऽप्यहम् ॥ तपोकारी महद्घोरं परमं मुनिसत्तम ॥ ५४ ॥
tapaḥ kuru śivasyeti hariṇā śikṣito'pyaham .. tapokārī mahadghoraṃ paramaṃ munisattama .. 54 ..
तपस्यतश्च सृष्ट्यर्थं भ्रुवोर्घ्राणस्य मध्यतः ॥ अविमुक्ताभिधाद्देशात्स्वकीयान्मे विशेषतः ॥ ५५॥
tapasyataśca sṛṣṭyarthaṃ bhruvorghrāṇasya madhyataḥ .. avimuktābhidhāddeśātsvakīyānme viśeṣataḥ .. 55..
त्रिमूर्तीनां महेशस्य प्रादुरासीद्घृणानिधिः ॥ आर्द्धनारीश्वरो भूत्वा पूर्णाशस्सकलेश्वरः ॥ ५६ ॥
trimūrtīnāṃ maheśasya prādurāsīdghṛṇānidhiḥ .. ārddhanārīśvaro bhūtvā pūrṇāśassakaleśvaraḥ .. 56 ..
तमजं शंकरं साक्षात्तेजोराशिमुमापतिम् ॥ सर्वज्ञं सर्वकर्तारं नीललोहितसंज्ञकम् ॥ ५७ ॥
tamajaṃ śaṃkaraṃ sākṣāttejorāśimumāpatim .. sarvajñaṃ sarvakartāraṃ nīlalohitasaṃjñakam .. 57 ..
दृष्ट्वा नत्वा महाभक्त्या स्तुत्वाहं तु प्रहर्षितः ॥ अवोचं देवदेवेशं सृज त्वं विविधाः प्रजाः॥ ५८॥
dṛṣṭvā natvā mahābhaktyā stutvāhaṃ tu praharṣitaḥ .. avocaṃ devadeveśaṃ sṛja tvaṃ vividhāḥ prajāḥ.. 58..
श्रुत्वा मम वचस्सोथ देवदेवो महेश्वरः ॥ ससर्ज स्वात्मनस्तुल्यान्रुद्रो रुद्रगणान्बहून ॥ ५९ ॥
śrutvā mama vacassotha devadevo maheśvaraḥ .. sasarja svātmanastulyānrudro rudragaṇānbahūna .. 59 ..
अवोचं पुनरेवेशं महारुद्रं महेश्वरम् ॥ जन्ममृत्युभयाविष्टास्सृज देव प्रजा इति ॥ 2.1.15.६० ॥
avocaṃ punareveśaṃ mahārudraṃ maheśvaram .. janmamṛtyubhayāviṣṭāssṛja deva prajā iti .. 2.1.15.60 ..
एवं श्रुत्वा महादेवो मद्वचः करुणानिधिः ॥ प्रहस्योवाच मां सद्यः प्रहस्य मुनिसत्तम ॥ ६१ ॥
evaṃ śrutvā mahādevo madvacaḥ karuṇānidhiḥ .. prahasyovāca māṃ sadyaḥ prahasya munisattama .. 61 ..
महादेव उवाच ।।
जन्ममृत्युभयाविष्टा नाहं स्रक्ष्ये प्रजा विधे ॥ अशोभनाः कर्मवशा विमग्ना दुःखवारिधौ ॥ ६२ ॥
janmamṛtyubhayāviṣṭā nāhaṃ srakṣye prajā vidhe .. aśobhanāḥ karmavaśā vimagnā duḥkhavāridhau .. 62 ..
अहं दुःखोदधौ मग्ना उद्धरिष्यामि च प्रजाः ॥ सम्यक्ज्ञानप्रदानेन गुरुमूर्तिपरिग्रहः ॥ ६३ ॥
ahaṃ duḥkhodadhau magnā uddhariṣyāmi ca prajāḥ .. samyakjñānapradānena gurumūrtiparigrahaḥ .. 63 ..
त्वमेव सृज दुःखाढ्याः प्रजास्सर्वाः प्रजापते ॥ मदाज्ञया न बद्धस्त्वं मायया संभविष्यसि ॥ ६४ ॥
tvameva sṛja duḥkhāḍhyāḥ prajāssarvāḥ prajāpate .. madājñayā na baddhastvaṃ māyayā saṃbhaviṣyasi .. 64 ..
ब्रह्मोवाच ।।
इत्युक्त्वा मां स भगवान्सुश्रीमान्नीललोहितः ॥ सगणः पश्यतो मे हि द्रुतमंतर्दधे हरः ॥ ६५॥
ityuktvā māṃ sa bhagavānsuśrīmānnīlalohitaḥ .. sagaṇaḥ paśyato me hi drutamaṃtardadhe haraḥ .. 65..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपक्रमे रुद्रावताराविर्भाववर्णनो नाम पञ्चदशोऽध्यायः॥ ॥ १५ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupakrame rudrāvatārāvirbhāvavarṇano nāma pañcadaśo'dhyāyaḥ.. .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In