| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ॥ तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १ ॥
śabdādīni ca bhūtāni paṃcīkṛtvāhamātmanā .. tebhyaḥ sthūlaṃ nabho vāyuṃ vahniṃ caiva jalaṃ mahīm .. 1 ..
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ॥ कलादियुगपर्येतान्कालानन्यानवासृजम् ॥ २ ॥
parvatāṃśca samudrāṃśca vṛkṣādīnapi nārada .. kalādiyugaparyetānkālānanyānavāsṛjam .. 2 ..
सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ॥ ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३ ॥
sṛṣṭyaṃtānaparāṃścāpi nāhaṃ tuṣṭo'bhava nmune .. tato dhyātvā śivaṃ sāmbaṃ sādhakānasṛjaṃ mune .. 3 ..
मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ॥ शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४ ॥
marīciṃ ca svanetrābhyāṃ hṛdayādbhṛgumeva ca .. śiraso'girasaṃ vyānātpulahaṃ munisattamam .. 4 ..
उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ॥ क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५ ॥
udānācca pulastyaṃ hi vasiṣṭhañca samānataḥ .. kratuṃ tvapānācchrotrābhyāmatriṃ dakṣaṃ ca prāṇataḥ .. 5 ..
असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ॥ संकल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६॥
asṛjaṃ tvāṃ tadotsaṃgācchāyāyāḥ kardamaṃ munim .. saṃkalpādasṛjaṃ dharmaṃ sarvasādhanasādhanam .. 6..
एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ॥ अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७ ॥
evametānahaṃ sṛṣṭvā kṛtārthassādhakottamān .. abhavaṃ muniśārdūla mahādevaprasādataḥ .. 7 ..
ततो मदाज्ञया तात धर्मः संकल्पसंभवः ॥ मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः ॥ ८॥
tato madājñayā tāta dharmaḥ saṃkalpasaṃbhavaḥ .. mānavaṃ rūpamāpannassādhakaistu pravartitaḥ .. 8..
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ॥ सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९॥
tato'sṛjaṃ svagātrebhyo vividhebhyo'mitānsutān .. surāsurādikāṃstebhyo dattvā tāṃ tāṃ tanuṃ mune .. 9..
ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ॥ द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ 2.1.16.१० ॥
tato'haṃ śaṃkareṇātha preritoṃ'targatena ha .. dvidhā kṛtvātmano dehaṃ dvirūpaścābhavaṃ mune .. 2.1.16.10 ..
अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम् ॥ ११॥
arddhena nārī puruṣaścārddhena saṃtato mune .sa tasyāmasṛjaddvaṃdvaṃ sarvasādhanamuttamam .. 11..
स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ॥ शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥
svāyaṃbhuvo manustatra puruṣaḥ parasādhanam .. śatarūpābhidhā nārī yoginī sā tapasvinī .. 12 ..
सा पुनर्मनुना तेन गृहीतातीव शोभना ॥ विवाहविधिना ताताऽसृजत्सर्गं समैथुनम् ॥ १३ ॥
sā punarmanunā tena gṛhītātīva śobhanā .. vivāhavidhinā tātā'sṛjatsargaṃ samaithunam .. 13 ..
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ॥ तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः॥ १४॥
tasyāṃ tena samutpannastanayaśca priyavrataḥ .. tathaivottānapādaśca tathā kanyātrayaṃ punaḥ.. 14..
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५॥
ākūtirdevahūtiśca prasūtiriti viśrutāḥ .. ākūtiṃ rucaye prādātkardamāya tu madhyamām .. 15..
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ॥ तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम् ॥ १६॥
dadau prasūtiṃ dakṣāyottānapādānujāṃ sutāḥ .. tāsāṃ prasūtiprasavaissarvaṃ vyāptaṃ carācaram .. 16..
आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ॥ यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७ ॥
ākūtyāṃ ca ruceścābhūdvaṃdvaṃ yajñaśca dakṣiṇā .. yajñasya jajñire putrā dakṣiṇāyāṃ ca dvādaśa .. 17 ..
देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ॥ दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८ ॥
devahūtyāṃ kardamācca bahvyo jātāssutā mune .. daśājjātāścatasraśca tathā putryaśca viṃśatiḥ .. 18 ..
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ॥ शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर॥ १९॥
dharmāya dattā dakṣeṇa śraddhādyāstu trayodaśa .. śṛṇu tāsāṃ ca nāmāni dharmastrīṇāṃ munīśvara.. 19..
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥ वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश ॥ 2.1.16.२०॥
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā .. vasuḥrbuddhi lajjā śāṃtiḥ siddhiḥ kīrtistrayodaśa .. 2.1.16.20..
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा॥ २१॥
tābhyāṃ śiṣṭā yavīyasya ekādaśa sulocanāḥ .. khyātissatpathasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā.. 21..
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ॥ भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ॥ २२ ॥
sannatiścānurūpā ca ūrjā svāhā svadhā tathā .. bhṛgurbhavo marīciśca tathā caivāṃgirā muniḥ .. 22 ..
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३ ॥
pulastyaḥ pulahaścaiva kratuścarṣivarastathā .. atrirvāsiṣṭho vahniśca pitaraśca yathākramam .. 23 ..
ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ॥ ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४ ॥
khyātāstā jagṛhuḥ kanyā bhṛgvādyāssādhakā varāḥ .. tatassaṃpūritaṃ sarvaṃ trailokyaṃ sacarācaram .. 24 ..
एवं कर्मानुरूपेण प्रणिनामंबिकापते॥ आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ॥ २५॥
evaṃ karmānurūpeṇa praṇināmaṃbikāpate.. ājñayā bahavo jātā asaṃkhyātā dvijarṣabhāḥ .. 25..
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ॥ तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥
kalpabhedena dakṣasya ṣaṣṭiḥ kanyāḥ prakīrtitāḥ .. tāsāṃ daśa ca dharmāya śaśine saptaviṃśatim .. 26..
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ॥ चतस्रः पररूपाय ददौ तार्क्ष्याय नारद॥ २७॥
vidhinā dattavāndakṣaḥ kaśyapāya trayodaśa .. catasraḥ pararūpāya dadau tārkṣyāya nārada.. 27..
भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ॥ ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा ॥ २८॥
bhṛgvaṃgiraḥ kṛśāśvebhyo dve dve kanye ca dattavān .. tābhyastebhyastu saṃjātā bahvī sṛṣṭiścarācarā .. 28..
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ॥ दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९ ॥
trayodaśamitāstasmai kaśyapāya mahātmane .. dattā dakṣeṇa yāḥ kanyā vidhivanmunisattama .. 29 ..
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ॥ स्थावरं जंगमं चैव शून्य नैव तु किंचन ॥ 2.1.16.३० ॥
tāsāṃ prasūtibhirvyāptaṃ trailokyaṃ sacarācaram .. sthāvaraṃ jaṃgamaṃ caiva śūnya naiva tu kiṃcana .. 2.1.16.30 ..
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ॥ वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१ ॥
devāśca ṛṣayaścaiva daityāścaiva prajajñire .. vṛkṣāśca pakṣiṇaścaiva sarve parvatavīrudhaḥ .. 31 ..
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ॥ पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२ ॥
dakṣakanyāprasūtaiśca vyāptamevaṃ carācaram .. pātālatalamārabhya satyalokāvadhi dhruvam .. 32 ..
ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ॥ एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात् ॥ ३३ ॥
brahmāṃḍaṃ sakalaṃ vyāptaṃ śūnyaṃ naiva kadācana .. evaṃ sṛṣṭiḥ kṛtā samyagbrahmaṇā śaṃbhuśāsanāt .. 33 ..
सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ॥ तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना ॥ ३४ ॥
satī nāma triśūlāgre sadā rudreṇa rakṣitā .. taporthaṃ nirmitā pūrvaṃ śaṃbhunā sarvaviṣṇunā .. 34 ..
सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ॥ लीलां चकार बहुशो भक्तोद्धरणहेतवे॥ ॥ ३५ ॥
saiva dakṣātsamudbhūtā lokakāryārthameva ca .. līlāṃ cakāra bahuśo bhaktoddharaṇahetave.. .. 35 ..
वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ॥ रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः॥ ३६ ॥
vāmāṃgo yasya vaikuṃṭho dakṣiṇāṃgo'hameva ca .. rudro hṛdayajo yasya trividhastu śivaḥ smṛtaḥ.. 36 ..
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः॥ स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ॥ ३७॥
ahaṃ viṣṇuśca rudraśca guṇāstraya udāhṛtāḥ.. svayaṃ sadā nirguṇaśca parabrahmāvyayaśśivaḥ .. 37..
विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः॥ लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८॥
viṣṇussattvaṃ rajo'haṃ ca tamo rudra udāhṛtaḥ.. lokācārata ityevaṃ nāmato vastuto'nyathā .. 38..
अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ॥ अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने ॥ ॥ ३९ ॥
aṃtastamo bahissattvo viṣṇūrudrastathā mataḥ .. aṃtassattvastamobāhyo rajohaṃ sarvethā mune .. .. 39 ..
राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ॥ लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ॥ 2.1.16.४०॥
rājasī ca surā devī sattvarūpāttu sā satī .. lakṣmīstamomayī jñeyā virūpā ca śivā parā .. 2.1.16.40..
एवं शिवा सती भूत्वा शंकरेण विवाहिता ॥ पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ॥ ४१॥
evaṃ śivā satī bhūtvā śaṃkareṇa vivāhitā .. pituryajñe tanuṃ tyaktvā nādāttāṃ svapadaṃ yayau .. 41..
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ॥ तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ॥ ४२॥
punaśca pārvatī jātā devaprārthanayā śivā .. tapaḥ kṛtvā suvipulaṃ punaśśivamupāgatā .. 42..
तस्या नामान्यनेकानि जातानि च मुनीश्वर॥ कालिका चंडिका भद्रा चामुंडा विजया जया ॥ ४३॥
tasyā nāmānyanekāni jātāni ca munīśvara.. kālikā caṃḍikā bhadrā cāmuṃḍā vijayā jayā .. 43..
जयंती भद्रकाली च दुर्गा भगवतीति च ॥ कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ॥ ४४ ॥
jayaṃtī bhadrakālī ca durgā bhagavatīti ca .. kāmākhyā kāmadā hyambā mṛḍānī sarvamaṃgalā .. 44 ..
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च॥ गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ॥ ४५॥
nāmadheyānyanekāni bhuktimuktipradāni ca.. guṇakarmānurūpāṇi prāyaśastatra pārvatī .. 45..
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ॥ मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६॥
guṇamayyastathā devyo devā guṇamayāstrayaḥ .. militvā vividhaṃ sṛṣṭeścakruste kāryamuttamam .. 46..
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम॥ शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः ॥ ॥ ४७॥
evaṃ sṛṣṭiprakāraste varṇito munisattama.. śivājñayā viracito brahmāṃḍasya mayā'khilaḥ .. .. 47..
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ॥ अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८॥
paraṃ brahma śivaḥ proktastasya rūpāstrayaḥ surāḥ .. ahaṃ viṣṇuśca rudraśca guṇabhedānurūpataḥ .. 48..
शिवया रमते स्वैरं शिवलोके मनोरमे ॥ स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै ॥ ४९॥
śivayā ramate svairaṃ śivaloke manorame .. svataṃtraḥ paramātmā hi nirguṇassaguṇo'pi vai .. 49..
तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ॥ कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ॥
tasya pūrṇavatāro hiṃ rudrassākṣācchivaḥ smṛtaḥ .. kailāse bhavanaṃ ramyaṃ paṃcavaktraścakāra ha ..
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि ॥ 2.1.16.५०॥
brahmāṃḍasya tathā nāśe tasya nāśosti vai na hi .. 2.1.16.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṃḍe sṛṣṭyupākhyāne brahmanāradasaṃvāde sṛṣṭivarṇano nāma ṣoḍaśo'dhyāyaḥ .. 16..
ब्रह्मोवाच ।।
शब्दादीनि च भूतानि पंचीकृत्वाहमात्मना ॥ तेभ्यः स्थूलं नभो वायुं वह्निं चैव जलं महीम् ॥ १ ॥
śabdādīni ca bhūtāni paṃcīkṛtvāhamātmanā .. tebhyaḥ sthūlaṃ nabho vāyuṃ vahniṃ caiva jalaṃ mahīm .. 1 ..
पर्वतांश्च समुद्रांश्च वृक्षादीनपि नारद ॥ कलादियुगपर्येतान्कालानन्यानवासृजम् ॥ २ ॥
parvatāṃśca samudrāṃśca vṛkṣādīnapi nārada .. kalādiyugaparyetānkālānanyānavāsṛjam .. 2 ..
सृष्ट्यंतानपरांश्चापि नाहं तुष्टोऽभव न्मुने ॥ ततो ध्यात्वा शिवं साम्बं साधकानसृजं मुने ॥ ३ ॥
sṛṣṭyaṃtānaparāṃścāpi nāhaṃ tuṣṭo'bhava nmune .. tato dhyātvā śivaṃ sāmbaṃ sādhakānasṛjaṃ mune .. 3 ..
मरीचिं च स्वनेत्राभ्यां हृदयाद्भृगुमेव च ॥ शिरसोऽगिरसं व्यानात्पुलहं मुनिसत्तमम् ॥ ४ ॥
marīciṃ ca svanetrābhyāṃ hṛdayādbhṛgumeva ca .. śiraso'girasaṃ vyānātpulahaṃ munisattamam .. 4 ..
उदानाच्च पुलस्त्यं हि वसिष्ठञ्च समानतः ॥ क्रतुं त्वपानाच्छ्रोत्राभ्यामत्रिं दक्षं च प्राणतः ॥ ५ ॥
udānācca pulastyaṃ hi vasiṣṭhañca samānataḥ .. kratuṃ tvapānācchrotrābhyāmatriṃ dakṣaṃ ca prāṇataḥ .. 5 ..
असृजं त्वां तदोत्संगाच्छायायाः कर्दमं मुनिम् ॥ संकल्पादसृजं धर्मं सर्वसाधनसाधनम् ॥ ६॥
asṛjaṃ tvāṃ tadotsaṃgācchāyāyāḥ kardamaṃ munim .. saṃkalpādasṛjaṃ dharmaṃ sarvasādhanasādhanam .. 6..
एवमेतानहं सृष्ट्वा कृतार्थस्साधकोत्तमान् ॥ अभवं मुनिशार्दूल महादेवप्रसादतः ॥ ७ ॥
evametānahaṃ sṛṣṭvā kṛtārthassādhakottamān .. abhavaṃ muniśārdūla mahādevaprasādataḥ .. 7 ..
ततो मदाज्ञया तात धर्मः संकल्पसंभवः ॥ मानवं रूपमापन्नस्साधकैस्तु प्रवर्तितः ॥ ८॥
tato madājñayā tāta dharmaḥ saṃkalpasaṃbhavaḥ .. mānavaṃ rūpamāpannassādhakaistu pravartitaḥ .. 8..
ततोऽसृजं स्वगात्रेभ्यो विविधेभ्योऽमितान्सुतान् ॥ सुरासुरादिकांस्तेभ्यो दत्त्वा तां तां तनुं मुने ॥ ९॥
tato'sṛjaṃ svagātrebhyo vividhebhyo'mitānsutān .. surāsurādikāṃstebhyo dattvā tāṃ tāṃ tanuṃ mune .. 9..
ततोऽहं शंकरेणाथ प्रेरितोंऽतर्गतेन ह ॥ द्विधा कृत्वात्मनो देहं द्विरूपश्चाभवं मुने ॥ 2.1.16.१० ॥
tato'haṃ śaṃkareṇātha preritoṃ'targatena ha .. dvidhā kṛtvātmano dehaṃ dvirūpaścābhavaṃ mune .. 2.1.16.10 ..
अर्द्धेन नारी पुरुषश्चार्द्धेन संततो मुने ।स तस्यामसृजद्द्वंद्वं सर्वसाधनमुत्तमम् ॥ ११॥
arddhena nārī puruṣaścārddhena saṃtato mune .sa tasyāmasṛjaddvaṃdvaṃ sarvasādhanamuttamam .. 11..
स्वायंभुवो मनुस्तत्र पुरुषः परसाधनम् ॥ शतरूपाभिधा नारी योगिनी सा तपस्विनी ॥ १२ ॥
svāyaṃbhuvo manustatra puruṣaḥ parasādhanam .. śatarūpābhidhā nārī yoginī sā tapasvinī .. 12 ..
सा पुनर्मनुना तेन गृहीतातीव शोभना ॥ विवाहविधिना ताताऽसृजत्सर्गं समैथुनम् ॥ १३ ॥
sā punarmanunā tena gṛhītātīva śobhanā .. vivāhavidhinā tātā'sṛjatsargaṃ samaithunam .. 13 ..
तस्यां तेन समुत्पन्नस्तनयश्च प्रियव्रतः ॥ तथैवोत्तानपादश्च तथा कन्यात्रयं पुनः॥ १४॥
tasyāṃ tena samutpannastanayaśca priyavrataḥ .. tathaivottānapādaśca tathā kanyātrayaṃ punaḥ.. 14..
आकूतिर्देवहूतिश्च प्रसूतिरिति विश्रुताः ॥ आकूतिं रुचये प्रादात्कर्दमाय तु मध्यमाम् ॥ १५॥
ākūtirdevahūtiśca prasūtiriti viśrutāḥ .. ākūtiṃ rucaye prādātkardamāya tu madhyamām .. 15..
ददौ प्रसूतिं दक्षायोत्तानपादानुजां सुताः ॥ तासां प्रसूतिप्रसवैस्सर्वं व्याप्तं चराचरम् ॥ १६॥
dadau prasūtiṃ dakṣāyottānapādānujāṃ sutāḥ .. tāsāṃ prasūtiprasavaissarvaṃ vyāptaṃ carācaram .. 16..
आकूत्यां च रुचेश्चाभूद्वंद्वं यज्ञश्च दक्षिणा ॥ यज्ञस्य जज्ञिरे पुत्रा दक्षिणायां च द्वादश ॥ १७ ॥
ākūtyāṃ ca ruceścābhūdvaṃdvaṃ yajñaśca dakṣiṇā .. yajñasya jajñire putrā dakṣiṇāyāṃ ca dvādaśa .. 17 ..
देवहूत्यां कर्दमाच्च बह्व्यो जातास्सुता मुने ॥ दशाज्जाताश्चतस्रश्च तथा पुत्र्यश्च विंशतिः ॥ १८ ॥
devahūtyāṃ kardamācca bahvyo jātāssutā mune .. daśājjātāścatasraśca tathā putryaśca viṃśatiḥ .. 18 ..
धर्माय दत्ता दक्षेण श्रद्धाद्यास्तु त्रयोदश ॥ शृणु तासां च नामानि धर्मस्त्रीणां मुनीश्वर॥ १९॥
dharmāya dattā dakṣeṇa śraddhādyāstu trayodaśa .. śṛṇu tāsāṃ ca nāmāni dharmastrīṇāṃ munīśvara.. 19..
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥ वसुःर्बुद्धि लज्जा शांतिः सिद्धिः कीर्तिस्त्रयोदश ॥ 2.1.16.२०॥
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā .. vasuḥrbuddhi lajjā śāṃtiḥ siddhiḥ kīrtistrayodaśa .. 2.1.16.20..
ताभ्यां शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ख्यातिस्सत्पथसंभूतिः स्मृतिः प्रीतिः क्षमा तथा॥ २१॥
tābhyāṃ śiṣṭā yavīyasya ekādaśa sulocanāḥ .. khyātissatpathasaṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā.. 21..
सन्नतिश्चानुरूपा च ऊर्जा स्वाहा स्वधा तथा ॥ भृगुर्भवो मरीचिश्च तथा चैवांगिरा मुनिः ॥ २२ ॥
sannatiścānurūpā ca ūrjā svāhā svadhā tathā .. bhṛgurbhavo marīciśca tathā caivāṃgirā muniḥ .. 22 ..
पुलस्त्यः पुलहश्चैव क्रतुश्चर्षिवरस्तथा ॥ अत्रिर्वासिष्ठो वह्निश्च पितरश्च यथाक्रमम् ॥ २३ ॥
pulastyaḥ pulahaścaiva kratuścarṣivarastathā .. atrirvāsiṣṭho vahniśca pitaraśca yathākramam .. 23 ..
ख्यातास्ता जगृहुः कन्या भृग्वाद्यास्साधका वराः ॥ ततस्संपूरितं सर्वं त्रैलोक्यं सचराचरम् ॥ २४ ॥
khyātāstā jagṛhuḥ kanyā bhṛgvādyāssādhakā varāḥ .. tatassaṃpūritaṃ sarvaṃ trailokyaṃ sacarācaram .. 24 ..
एवं कर्मानुरूपेण प्रणिनामंबिकापते॥ आज्ञया बहवो जाता असंख्याता द्विजर्षभाः ॥ २५॥
evaṃ karmānurūpeṇa praṇināmaṃbikāpate.. ājñayā bahavo jātā asaṃkhyātā dvijarṣabhāḥ .. 25..
कल्पभेदेन दक्षस्य षष्टिः कन्याः प्रकीर्तिताः ॥ तासां दश च धर्माय शशिने सप्तविंशतिम् ॥ २६॥
kalpabhedena dakṣasya ṣaṣṭiḥ kanyāḥ prakīrtitāḥ .. tāsāṃ daśa ca dharmāya śaśine saptaviṃśatim .. 26..
विधिना दत्तवान्दक्षः कश्यपाय त्रयोदश ॥ चतस्रः पररूपाय ददौ तार्क्ष्याय नारद॥ २७॥
vidhinā dattavāndakṣaḥ kaśyapāya trayodaśa .. catasraḥ pararūpāya dadau tārkṣyāya nārada.. 27..
भृग्वंगिरः कृशाश्वेभ्यो द्वे द्वे कन्ये च दत्तवान् ॥ ताभ्यस्तेभ्यस्तु संजाता बह्वी सृष्टिश्चराचरा ॥ २८॥
bhṛgvaṃgiraḥ kṛśāśvebhyo dve dve kanye ca dattavān .. tābhyastebhyastu saṃjātā bahvī sṛṣṭiścarācarā .. 28..
त्रयोदशमितास्तस्मै कश्यपाय महात्मने ॥ दत्ता दक्षेण याः कन्या विधिवन्मुनिसत्तम ॥ २९ ॥
trayodaśamitāstasmai kaśyapāya mahātmane .. dattā dakṣeṇa yāḥ kanyā vidhivanmunisattama .. 29 ..
तासां प्रसूतिभिर्व्याप्तं त्रैलोक्यं सचराचरम् ॥ स्थावरं जंगमं चैव शून्य नैव तु किंचन ॥ 2.1.16.३० ॥
tāsāṃ prasūtibhirvyāptaṃ trailokyaṃ sacarācaram .. sthāvaraṃ jaṃgamaṃ caiva śūnya naiva tu kiṃcana .. 2.1.16.30 ..
देवाश्च ऋषयश्चैव दैत्याश्चैव प्रजज्ञिरे ॥ वृक्षाश्च पक्षिणश्चैव सर्वे पर्वतवीरुधः ॥ ३१ ॥
devāśca ṛṣayaścaiva daityāścaiva prajajñire .. vṛkṣāśca pakṣiṇaścaiva sarve parvatavīrudhaḥ .. 31 ..
दक्षकन्याप्रसूतैश्च व्याप्तमेवं चराचरम् ॥ पातालतलमारभ्य सत्यलोकावधि ध्रुवम् ॥ ३२ ॥
dakṣakanyāprasūtaiśca vyāptamevaṃ carācaram .. pātālatalamārabhya satyalokāvadhi dhruvam .. 32 ..
ब्रह्मांडं सकलं व्याप्तं शून्यं नैव कदाचन ॥ एवं सृष्टिः कृता सम्यग्ब्रह्मणा शंभुशासनात् ॥ ३३ ॥
brahmāṃḍaṃ sakalaṃ vyāptaṃ śūnyaṃ naiva kadācana .. evaṃ sṛṣṭiḥ kṛtā samyagbrahmaṇā śaṃbhuśāsanāt .. 33 ..
सती नाम त्रिशूलाग्रे सदा रुद्रेण रक्षिता ॥ तपोर्थं निर्मिता पूर्वं शंभुना सर्वविष्णुना ॥ ३४ ॥
satī nāma triśūlāgre sadā rudreṇa rakṣitā .. taporthaṃ nirmitā pūrvaṃ śaṃbhunā sarvaviṣṇunā .. 34 ..
सैव दक्षात्समुद्भूता लोककार्यार्थमेव च ॥ लीलां चकार बहुशो भक्तोद्धरणहेतवे॥ ॥ ३५ ॥
saiva dakṣātsamudbhūtā lokakāryārthameva ca .. līlāṃ cakāra bahuśo bhaktoddharaṇahetave.. .. 35 ..
वामांगो यस्य वैकुंठो दक्षिणांगोऽहमेव च ॥ रुद्रो हृदयजो यस्य त्रिविधस्तु शिवः स्मृतः॥ ३६ ॥
vāmāṃgo yasya vaikuṃṭho dakṣiṇāṃgo'hameva ca .. rudro hṛdayajo yasya trividhastu śivaḥ smṛtaḥ.. 36 ..
अहं विष्णुश्च रुद्रश्च गुणास्त्रय उदाहृताः॥ स्वयं सदा निर्गुणश्च परब्रह्माव्ययश्शिवः ॥ ३७॥
ahaṃ viṣṇuśca rudraśca guṇāstraya udāhṛtāḥ.. svayaṃ sadā nirguṇaśca parabrahmāvyayaśśivaḥ .. 37..
विष्णुस्सत्त्वं रजोऽहं च तमो रुद्र उदाहृतः॥ लोकाचारत इत्येवं नामतो वस्तुतोऽन्यथा ॥ ३८॥
viṣṇussattvaṃ rajo'haṃ ca tamo rudra udāhṛtaḥ.. lokācārata ityevaṃ nāmato vastuto'nyathā .. 38..
अंतस्तमो बहिस्सत्त्वो विष्णूरुद्रस्तथा मतः ॥ अंतस्सत्त्वस्तमोबाह्यो रजोहं सर्वेथा मुने ॥ ॥ ३९ ॥
aṃtastamo bahissattvo viṣṇūrudrastathā mataḥ .. aṃtassattvastamobāhyo rajohaṃ sarvethā mune .. .. 39 ..
राजसी च सुरा देवी सत्त्वरूपात्तु सा सती ॥ लक्ष्मीस्तमोमयी ज्ञेया विरूपा च शिवा परा ॥ 2.1.16.४०॥
rājasī ca surā devī sattvarūpāttu sā satī .. lakṣmīstamomayī jñeyā virūpā ca śivā parā .. 2.1.16.40..
एवं शिवा सती भूत्वा शंकरेण विवाहिता ॥ पितुर्यज्ञे तनुं त्यक्त्वा नादात्तां स्वपदं ययौ ॥ ४१॥
evaṃ śivā satī bhūtvā śaṃkareṇa vivāhitā .. pituryajñe tanuṃ tyaktvā nādāttāṃ svapadaṃ yayau .. 41..
पुनश्च पार्वती जाता देवप्रार्थनया शिवा ॥ तपः कृत्वा सुविपुलं पुनश्शिवमुपागता ॥ ४२॥
punaśca pārvatī jātā devaprārthanayā śivā .. tapaḥ kṛtvā suvipulaṃ punaśśivamupāgatā .. 42..
तस्या नामान्यनेकानि जातानि च मुनीश्वर॥ कालिका चंडिका भद्रा चामुंडा विजया जया ॥ ४३॥
tasyā nāmānyanekāni jātāni ca munīśvara.. kālikā caṃḍikā bhadrā cāmuṃḍā vijayā jayā .. 43..
जयंती भद्रकाली च दुर्गा भगवतीति च ॥ कामाख्या कामदा ह्यम्बा मृडानी सर्वमंगला ॥ ४४ ॥
jayaṃtī bhadrakālī ca durgā bhagavatīti ca .. kāmākhyā kāmadā hyambā mṛḍānī sarvamaṃgalā .. 44 ..
नामधेयान्यनेकानि भुक्तिमुक्तिप्रदानि च॥ गुणकर्मानुरूपाणि प्रायशस्तत्र पार्वती ॥ ४५॥
nāmadheyānyanekāni bhuktimuktipradāni ca.. guṇakarmānurūpāṇi prāyaśastatra pārvatī .. 45..
गुणमय्यस्तथा देव्यो देवा गुणमयास्त्रयः ॥ मिलित्वा विविधं सृष्टेश्चक्रुस्ते कार्यमुत्तमम् ॥ ४६॥
guṇamayyastathā devyo devā guṇamayāstrayaḥ .. militvā vividhaṃ sṛṣṭeścakruste kāryamuttamam .. 46..
एवं सृष्टिप्रकारस्ते वर्णितो मुनिसत्तम॥ शिवाज्ञया विरचितो ब्रह्मांडस्य मयाऽखिलः ॥ ॥ ४७॥
evaṃ sṛṣṭiprakāraste varṇito munisattama.. śivājñayā viracito brahmāṃḍasya mayā'khilaḥ .. .. 47..
परं ब्रह्म शिवः प्रोक्तस्तस्य रूपास्त्रयः सुराः ॥ अहं विष्णुश्च रुद्रश्च गुणभेदानुरूपतः ॥ ४८॥
paraṃ brahma śivaḥ proktastasya rūpāstrayaḥ surāḥ .. ahaṃ viṣṇuśca rudraśca guṇabhedānurūpataḥ .. 48..
शिवया रमते स्वैरं शिवलोके मनोरमे ॥ स्वतंत्रः परमात्मा हि निर्गुणस्सगुणोऽपि वै ॥ ४९॥
śivayā ramate svairaṃ śivaloke manorame .. svataṃtraḥ paramātmā hi nirguṇassaguṇo'pi vai .. 49..
तस्य पूर्णवतारो हिं रुद्रस्साक्षाच्छिवः स्मृतः ॥ कैलासे भवनं रम्यं पंचवक्त्रश्चकार ह ॥
tasya pūrṇavatāro hiṃ rudrassākṣācchivaḥ smṛtaḥ .. kailāse bhavanaṃ ramyaṃ paṃcavaktraścakāra ha ..
ब्रह्मांडस्य तथा नाशे तस्य नाशोस्ति वै न हि ॥ 2.1.16.५०॥
brahmāṃḍasya tathā nāśe tasya nāśosti vai na hi .. 2.1.16.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथम खंडे सृष्ट्युपाख्याने ब्रह्मनारदसंवादे सृष्टिवर्णनो नाम षोडशोऽध्यायः ॥ १६॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathama khaṃḍe sṛṣṭyupākhyāne brahmanāradasaṃvāde sṛṣṭivarṇano nāma ṣoḍaśo'dhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In