| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ॥ पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १ ॥
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ .. punaḥ papraccha taṃ natvā vinayena munīśvarāḥ .. 1 ..
नारद उवाच ।।
कदागतो हि कैलासं शंकरो भक्तवत्सलः ॥ क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ॥ २ ॥
kadāgato hi kailāsaṃ śaṃkaro bhaktavatsalaḥ .. kva vā sakhitvaṃ tasyāsītkubereṇa mahātmanā .. 2 ..
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ॥ एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ॥ ३ ॥
kiṃ cakāra harastatra paripūrṇaḥ śivākṛtiḥ .. etatsarvaṃ samācakṣva paraṃ kautūhalaṃ mama .. .. 3 ..
ब्रह्मोवाच ।।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ॥ यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४॥
śṛṇu nārada vakṣyāmi caritaṃ śaśimaulinaḥ .. yathā jagāma kailāsaṃ sakhitvaṃ dhanadasya ca .. 4..
असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः॥ दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५॥
asītkāṃpilyanagare somayājikulodbhavaḥ.. dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ .. 5..
वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः॥ राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः॥ ६॥
vedavedāṃgavitprājño vedāntādiṣu dakṣiṇaḥ.. rājamānyo'tha bahudhā vadānyaḥ kīrtibhājanaḥ.. 6..
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः॥ सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः॥ ७॥
agniśuśrūṣaṇarato vedādhyayanatatparaḥ.. sundaro ramaṇīyāṃgaścandrabiṃbasamākṛtiḥ.. 7..
आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः॥ कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः॥ अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ॥ ८॥
āsīdguṇanidhirnāma dīkṣitasyāsya vai sutaḥ.. kṛtopanayanassoṣṭau vidyā jagrāha bhūriśaḥ.. atha pitrānabhijñāto yūtakarmarato'bhavat .. 8..
आदायादाय बहुशो धनं मातुस्सकाशतः॥ समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः॥ ९॥
ādāyādāya bahuśo dhanaṃ mātussakāśataḥ.. samadādyūtakārebhyo maitrīṃ taiśca cakāra saḥ.. 9..
संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः॥ निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः॥ 2.1.17.१०॥
saṃtyaktabrāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ.. niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ.. 2.1.17.10..
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्॥ नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ॥ ११ ॥
smṛtyācāravihīnastu gītavādyavinodabhāk.. naṭapākhaṃḍabhāṇḍaistu baddhapremaparaṃparaḥ .. 11 ..
प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ॥ गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्॥ १२॥
prerito'pi jananyā sa na yayau pituraṃtikam .. gṛhakāryāṃtaravyāpto dīkṣito dīkṣitāyinīm.. 12..
यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ॥ न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३ ॥
yadā yadaiva tāṃ pṛcchedaye guṇanidhissutaḥ .. na dṛśyate mayā gehe kalyāṇi vidadhāti kim .. 13 ..
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ॥ स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्॥ १४॥
tadā tadeti sā brūyādidānīṃ sa bahirgataḥ .. snātvā samarcya vai devānetāvaṃtamanehasam.. 14..
अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ॥ एकपुत्रेति तन्माता प्रतारयति दीक्षितम्॥ १५॥
adhītyādhyayanārthaṃ sa dvijairmitraissamaṃ yayau .. ekaputreti tanmātā pratārayati dīkṣitam.. 15..
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ॥ सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे। १६ ॥
na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ .. sarvaṃ keśāṃtakarmāsya cakre varṣe'tha ṣoḍaśe. 16 ..
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च॥ गृह्योक्तेन विधानेन पाणिग्राहमकारयम्॥ १७॥
atho sa dīkṣito yajñadattaḥ putrasya tasya ca.. gṛhyoktena vidhānena pāṇigrāhamakārayam.. 17..
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु॥ शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १-॥
pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu.. śāsti snehārdrahṛdayā hyupaveśya sma nārada .. 1-..
क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ॥ यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति॥ १९॥
krodhanaste'sti tanaya sa mahātmā pitetyalam .. yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati.. 19..
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्॥ लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ॥ 2.1.17.२०॥
ācchādayāmi te nityaṃ pituragre kuceṣṭitam.. lokamānyo'sti te tātassadācārairna vai dhanaiḥ .. 2.1.17.20..
ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ॥ किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ॥ २१॥
brāhmaṇānāṃ dhanaṃ tāta sadvidyā sādhusaṃ- gamaḥ .. kimarthaṃ na karoṣi tvaṃ suruciṃ prītamānasaḥ .. 21..
सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ॥ इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२॥
sacchrotriyāste'nūcānā dīkṣitāssomayājinaḥ .. iti rūḍhimiha prāptāstava pūrvapitāmahāḥ .. 22..
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ॥ सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३॥
tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava .. sadvidyāsu mano dhehi brāhmaṇācāramācara .. 23..
तातानुरूपो रूपेण यशसा कुलशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ॥ २४॥
tātānurūpo rūpeṇa yaśasā kulaśīlataḥ .. tato na trapase kinnastyaja durvṛttatāṃ svakām .. 24..
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ॥ एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५॥
ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī .. etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyuto bhava .. 25..
श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ॥ २६॥
śvaśuro'pi hi te mānyassarvatra guṇaśīlataḥ .. tato na trapase kinnastyaja durvṛttatāṃ suta .. 26..
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ॥ तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७॥
mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ .. tebhyo'pi na bibheṣi tvaṃ śuddho'syubhayavaṃśataḥ .. 27..
पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ॥ गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८॥
paśyaitānprati veśmasthānbrāhmaṇānāṃ kumārakān .. gṛhe'pi śiṣyānpaśyaitānpituste vinayocitān .. 28..
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ॥ श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९ ॥
rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta .. śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati .. 29 ..
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ॥ अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ॥ 2.1.17.३० ॥
bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ .. anaṃtaraṃ hariṣyaṃti yuktāṃ dīkṣitatāmiha .. 2.1.17.30 ..
सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ॥ मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१ ॥
sarvepyākṣārayiṣyaṃti tava tātaṃ ca māmapi .. mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti .. 31 ..
पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ॥ तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२॥
pitāpi te na pāpīyāñchrutismṛtipathānugaḥ .. tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ .. 32..
न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्॥ अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३ ॥
na cartusnātayayāpīha mukhaṃ duṣṭasya vīkṣitam.. aho balīyānsa vidhiryena jāto bhavāniti .. 33 ..
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ॥ ।न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४ ॥
pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmatiḥ .. .na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ .. 34 ..
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ॥ स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ॥ ३५ ॥ ।
mṛgayāmadyapaiśunyānṛtacauryadurodaraiḥ .. sa vāradārairvyasanairebhiḥ ko'tra na khaṃḍitaḥ .. 35 .. .
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ॥ अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६ ॥
yadyanmadhyagṛhe paśyettattannītvā sudurmatiḥ .. arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam .. 36 ..
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ॥ चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥ ३७ ॥
nyastāṃ ratnamayīṃ gehe karasya piturūrmikām .. corayitvaikadādāya durodarakare'rpayat .. 37 ..
दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ॥ उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८ ॥
dīkṣitena parijñāto daivāddyūtakṛtaḥ kare .. uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā .. 38 ..
पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ॥ मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९॥
pṛṣṭastenātha nirbaṃdhādasakṛttamuvāca saḥ .. māmākṣipasi viproccaiḥ kiṃ mayā cauryakarmaṇā .. 39..
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ॥ मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः॥ 2.1.17.४०॥
labdhā mudrā tvadīyena putreṇaiva samarpitā .. mama māturhi pūrvedyurjitvā nīto hi śāṭakaḥ.. 2.1.17.40..
न केवलं ममैवैतदंगुलीयं समर्पितम् ॥ अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१ ॥
na kevalaṃ mamaivaitadaṃgulīyaṃ samarpitam .. anyeṣāṃ dyūtakartṝṇāṃ bhūri tenārpitaṃ vasu .. 41 ..
रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ॥ भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२ ॥
ratnakupyadukūlāni śṛṃgāraprabhṛtīni ca .. bhājanāni vicitrāṇi kāṃsyatāmramayāni ca .. 42 ..
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ॥ न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ॥ ४३ ॥
nagnīkṛtya pratidinaṃ badhyate dyūtakāribhiḥ .. na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale .. 43 ..
अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ॥ कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४ ॥
adyāvadhi tvayā vipra durodara śiromaṇiḥ .. kathaṃ nājñāyi tanayo'vinayānayakovidaḥ .. 44 ..
इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ॥ प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५ ॥
iti śrutvā trapābhāravinamratarakaṃdharaḥ .. prāvṛtya vāsasā mauliṃ prāviśannijamandiram .. 45 ..
महापतिव्रतामस्य पत्नी प्रोवाच तामथ ॥ स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६ ॥
mahāpativratāmasya patnī provāca tāmatha .. sa dīkṣito yajñadattaḥ śrautakarmaparāyaṇaḥ .. 46 ..
यज्ञदत्त उवाच ।।
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ॥ अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥ ॥ ४७॥
dīkṣitāyani kutrāsti dhūrte guṇanidhissutaḥ .. atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā .. .. 47..
अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ॥ सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ॥ ४८ ॥
aṃgodvartanakāle yā tvayā me'ṅgulito hṛtā .. sā tvaṃ ratnamayī śīghraṃ tāmānīya prayaccha me .. 48 ..
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ॥ प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ॥ ४९ ॥
iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī .. provāca snānamadhyāhnīṃ kriyāṃ niṣpādayatyatha .. 49 ..
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ॥ समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ 2.1.17.५० ॥
vyagrāsmi devapūjārthamupahārādikarmaṇi .. samayo'yamatikrāmedatithīnāṃ priyātithe .. 2.1.17.50 ..
इदानीमेव पक्वान्नकारणव्यग्रया मया ॥ स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१॥
idānīmeva pakvānnakāraṇavyagrayā mayā .. sthāpitā bhājane kvāpi vismṛteti na vedmyaham .. 51..
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ॥ यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ॥ ॥ ५२ ॥
haṃ he'satputrajanani nityaṃ satyaprabhāṣiṇi .. yadā yadā tvāṃ saṃpṛche tanayaḥ kva gatastviti .. .. 52 ..
दीक्षित उवाच ।।
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ॥ अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ॥ ५३ ॥
tadātadeti tvaṃ brūyānnathedānīṃ sa nirgataḥ .. adhītyādhyayanārthaṃ ca dvitrairmitraissayugbahiḥ .. 53 ..
कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ॥ लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४ ॥
kutaste śāṭakaḥ patni māṃjiṣṭho yo mayārpitaḥ .. labhate yo'niśaṃ dhāmni tathyaṃ brūhi bhayaṃ tyaja .. 54 ..
सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ॥ पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५॥
sāṃprataṃ nekṣyate so'pi bhṛṃgāro maṇimaṃḍitaḥ .. paṭṭasūtramayī sāpi tripaṭī yā mayārpitā .. 55..
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ॥ नागदंतमयी सा क्व सुखकौतुक मंचिका ॥ ५६ ॥
kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā .. nāgadaṃtamayī sā kva sukhakautuka maṃcikā .. 56 ..
क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ॥ दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ॥ ५७ ॥
kva sā parvatadeśīyā candrakāṃtirivādbhutā .. dīpakavyagrahastāgrālaṃkṛtā śālabhañjikā .. 57 ..
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ॥ तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ॥ ५८ ॥
kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā .. tadābhyavahāriṣyehamupayaṃsyāmyahaṃ yadā .. 58 ..
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ॥ उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ॥ ५९॥
anapatyo'smi tenāhaṃ duṣṭena kuladūṣiṇā .. uttiṣṭhānaya pāthastvaṃ tasmai dadyāstilāṃjalim .. 59..
अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ॥ त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ 2.1.17.६० ॥
aputratvaṃ varaṃ nṝṇāṃ kuputrātkulapāṃsanāt .. tyajedekaṃ kulasyārthe nītireṣā sanātanī .. 2.1.17.60 ..
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ॥ श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१ ॥
snātvā nityavidhiṃ kṛtvā tasminnevāhni kasyacit .. śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ .. 61 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥ १७॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanonāma saptadaśo'dhyāyaḥ .. 17..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ॥ पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ॥ १ ॥
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ .. punaḥ papraccha taṃ natvā vinayena munīśvarāḥ .. 1 ..
नारद उवाच ।।
कदागतो हि कैलासं शंकरो भक्तवत्सलः ॥ क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ॥ २ ॥
kadāgato hi kailāsaṃ śaṃkaro bhaktavatsalaḥ .. kva vā sakhitvaṃ tasyāsītkubereṇa mahātmanā .. 2 ..
किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ॥ एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ॥ ॥ ३ ॥
kiṃ cakāra harastatra paripūrṇaḥ śivākṛtiḥ .. etatsarvaṃ samācakṣva paraṃ kautūhalaṃ mama .. .. 3 ..
ब्रह्मोवाच ।।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ॥ यथा जगाम कैलासं सखित्वं धनदस्य च ॥ ४॥
śṛṇu nārada vakṣyāmi caritaṃ śaśimaulinaḥ .. yathā jagāma kailāsaṃ sakhitvaṃ dhanadasya ca .. 4..
असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः॥ दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ॥ ५॥
asītkāṃpilyanagare somayājikulodbhavaḥ.. dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ .. 5..
वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः॥ राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः॥ ६॥
vedavedāṃgavitprājño vedāntādiṣu dakṣiṇaḥ.. rājamānyo'tha bahudhā vadānyaḥ kīrtibhājanaḥ.. 6..
अग्निशुश्रूषणरतो वेदाध्ययनतत्परः॥ सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः॥ ७॥
agniśuśrūṣaṇarato vedādhyayanatatparaḥ.. sundaro ramaṇīyāṃgaścandrabiṃbasamākṛtiḥ.. 7..
आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः॥ कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः॥ अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ॥ ८॥
āsīdguṇanidhirnāma dīkṣitasyāsya vai sutaḥ.. kṛtopanayanassoṣṭau vidyā jagrāha bhūriśaḥ.. atha pitrānabhijñāto yūtakarmarato'bhavat .. 8..
आदायादाय बहुशो धनं मातुस्सकाशतः॥ समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः॥ ९॥
ādāyādāya bahuśo dhanaṃ mātussakāśataḥ.. samadādyūtakārebhyo maitrīṃ taiśca cakāra saḥ.. 9..
संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः॥ निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः॥ 2.1.17.१०॥
saṃtyaktabrāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ.. niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ.. 2.1.17.10..
स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्॥ नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ॥ ११ ॥
smṛtyācāravihīnastu gītavādyavinodabhāk.. naṭapākhaṃḍabhāṇḍaistu baddhapremaparaṃparaḥ .. 11 ..
प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ॥ गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्॥ १२॥
prerito'pi jananyā sa na yayau pituraṃtikam .. gṛhakāryāṃtaravyāpto dīkṣito dīkṣitāyinīm.. 12..
यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ॥ न दृश्यते मया गेहे कल्याणि विदधाति किम् ॥ १३ ॥
yadā yadaiva tāṃ pṛcchedaye guṇanidhissutaḥ .. na dṛśyate mayā gehe kalyāṇi vidadhāti kim .. 13 ..
तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ॥ स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्॥ १४॥
tadā tadeti sā brūyādidānīṃ sa bahirgataḥ .. snātvā samarcya vai devānetāvaṃtamanehasam.. 14..
अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ॥ एकपुत्रेति तन्माता प्रतारयति दीक्षितम्॥ १५॥
adhītyādhyayanārthaṃ sa dvijairmitraissamaṃ yayau .. ekaputreti tanmātā pratārayati dīkṣitam.. 15..
न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ॥ सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे। १६ ॥
na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ .. sarvaṃ keśāṃtakarmāsya cakre varṣe'tha ṣoḍaśe. 16 ..
अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च॥ गृह्योक्तेन विधानेन पाणिग्राहमकारयम्॥ १७॥
atho sa dīkṣito yajñadattaḥ putrasya tasya ca.. gṛhyoktena vidhānena pāṇigrāhamakārayam.. 17..
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु॥ शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ॥ १-॥
pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu.. śāsti snehārdrahṛdayā hyupaveśya sma nārada .. 1-..
क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ॥ यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति॥ १९॥
krodhanaste'sti tanaya sa mahātmā pitetyalam .. yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati.. 19..
आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्॥ लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ॥ 2.1.17.२०॥
ācchādayāmi te nityaṃ pituragre kuceṣṭitam.. lokamānyo'sti te tātassadācārairna vai dhanaiḥ .. 2.1.17.20..
ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ॥ किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ॥ २१॥
brāhmaṇānāṃ dhanaṃ tāta sadvidyā sādhusaṃ- gamaḥ .. kimarthaṃ na karoṣi tvaṃ suruciṃ prītamānasaḥ .. 21..
सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ॥ इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥ २२॥
sacchrotriyāste'nūcānā dīkṣitāssomayājinaḥ .. iti rūḍhimiha prāptāstava pūrvapitāmahāḥ .. 22..
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ॥ सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ॥ २३॥
tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava .. sadvidyāsu mano dhehi brāhmaṇācāramācara .. 23..
तातानुरूपो रूपेण यशसा कुलशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ॥ २४॥
tātānurūpo rūpeṇa yaśasā kulaśīlataḥ .. tato na trapase kinnastyaja durvṛttatāṃ svakām .. 24..
ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ॥ एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ॥ २५॥
ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī .. etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyuto bhava .. 25..
श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ॥ ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ॥ २६॥
śvaśuro'pi hi te mānyassarvatra guṇaśīlataḥ .. tato na trapase kinnastyaja durvṛttatāṃ suta .. 26..
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ॥ तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ॥ २७॥
mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ .. tebhyo'pi na bibheṣi tvaṃ śuddho'syubhayavaṃśataḥ .. 27..
पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ॥ गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥ २८॥
paśyaitānprati veśmasthānbrāhmaṇānāṃ kumārakān .. gṛhe'pi śiṣyānpaśyaitānpituste vinayocitān .. 28..
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ॥ श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥ २९ ॥
rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta .. śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati .. 29 ..
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ॥ अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ॥ 2.1.17.३० ॥
bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ .. anaṃtaraṃ hariṣyaṃti yuktāṃ dīkṣitatāmiha .. 2.1.17.30 ..
सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ॥ मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥ ३१ ॥
sarvepyākṣārayiṣyaṃti tava tātaṃ ca māmapi .. mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti .. 31 ..
पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ॥ तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ॥ ३२॥
pitāpi te na pāpīyāñchrutismṛtipathānugaḥ .. tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ .. 32..
न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्॥ अहो बलीयान्स विधिर्येन जातो भवानिति ॥ ३३ ॥
na cartusnātayayāpīha mukhaṃ duṣṭasya vīkṣitam.. aho balīyānsa vidhiryena jāto bhavāniti .. 33 ..
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ॥ ।न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥ ३४ ॥
pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmatiḥ .. .na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ .. 34 ..
मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ॥ स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ॥ ३५ ॥ ।
mṛgayāmadyapaiśunyānṛtacauryadurodaraiḥ .. sa vāradārairvyasanairebhiḥ ko'tra na khaṃḍitaḥ .. 35 .. .
यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ॥ अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥ ३६ ॥
yadyanmadhyagṛhe paśyettattannītvā sudurmatiḥ .. arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam .. 36 ..
न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ॥ चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ॥ ३७ ॥
nyastāṃ ratnamayīṃ gehe karasya piturūrmikām .. corayitvaikadādāya durodarakare'rpayat .. 37 ..
दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ॥ उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥ ३८ ॥
dīkṣitena parijñāto daivāddyūtakṛtaḥ kare .. uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā .. 38 ..
पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ॥ मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ॥ ३९॥
pṛṣṭastenātha nirbaṃdhādasakṛttamuvāca saḥ .. māmākṣipasi viproccaiḥ kiṃ mayā cauryakarmaṇā .. 39..
लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ॥ मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः॥ 2.1.17.४०॥
labdhā mudrā tvadīyena putreṇaiva samarpitā .. mama māturhi pūrvedyurjitvā nīto hi śāṭakaḥ.. 2.1.17.40..
न केवलं ममैवैतदंगुलीयं समर्पितम् ॥ अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ॥ ४१ ॥
na kevalaṃ mamaivaitadaṃgulīyaṃ samarpitam .. anyeṣāṃ dyūtakartṝṇāṃ bhūri tenārpitaṃ vasu .. 41 ..
रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ॥ भाजनानि विचित्राणि कांस्यताम्रमयानि च ॥ ४२ ॥
ratnakupyadukūlāni śṛṃgāraprabhṛtīni ca .. bhājanāni vicitrāṇi kāṃsyatāmramayāni ca .. 42 ..
नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ॥ न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ॥ ४३ ॥
nagnīkṛtya pratidinaṃ badhyate dyūtakāribhiḥ .. na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale .. 43 ..
अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ॥ कथं नाज्ञायि तनयोऽविनयानयकोविदः ॥ ४४ ॥
adyāvadhi tvayā vipra durodara śiromaṇiḥ .. kathaṃ nājñāyi tanayo'vinayānayakovidaḥ .. 44 ..
इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ॥ प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ॥ ४५ ॥
iti śrutvā trapābhāravinamratarakaṃdharaḥ .. prāvṛtya vāsasā mauliṃ prāviśannijamandiram .. 45 ..
महापतिव्रतामस्य पत्नी प्रोवाच तामथ ॥ स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ॥ ४६ ॥
mahāpativratāmasya patnī provāca tāmatha .. sa dīkṣito yajñadattaḥ śrautakarmaparāyaṇaḥ .. 46 ..
यज्ञदत्त उवाच ।।
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ॥ अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ॥ ॥ ४७॥
dīkṣitāyani kutrāsti dhūrte guṇanidhissutaḥ .. atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā .. .. 47..
अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ॥ सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ॥ ४८ ॥
aṃgodvartanakāle yā tvayā me'ṅgulito hṛtā .. sā tvaṃ ratnamayī śīghraṃ tāmānīya prayaccha me .. 48 ..
इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ॥ प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ॥ ४९ ॥
iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī .. provāca snānamadhyāhnīṃ kriyāṃ niṣpādayatyatha .. 49 ..
व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ॥ समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ॥ 2.1.17.५० ॥
vyagrāsmi devapūjārthamupahārādikarmaṇi .. samayo'yamatikrāmedatithīnāṃ priyātithe .. 2.1.17.50 ..
इदानीमेव पक्वान्नकारणव्यग्रया मया ॥ स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ॥ ५१॥
idānīmeva pakvānnakāraṇavyagrayā mayā .. sthāpitā bhājane kvāpi vismṛteti na vedmyaham .. 51..
हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ॥ यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ॥ ॥ ५२ ॥
haṃ he'satputrajanani nityaṃ satyaprabhāṣiṇi .. yadā yadā tvāṃ saṃpṛche tanayaḥ kva gatastviti .. .. 52 ..
दीक्षित उवाच ।।
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ॥ अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ॥ ५३ ॥
tadātadeti tvaṃ brūyānnathedānīṃ sa nirgataḥ .. adhītyādhyayanārthaṃ ca dvitrairmitraissayugbahiḥ .. 53 ..
कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ॥ लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ॥ ५४ ॥
kutaste śāṭakaḥ patni māṃjiṣṭho yo mayārpitaḥ .. labhate yo'niśaṃ dhāmni tathyaṃ brūhi bhayaṃ tyaja .. 54 ..
सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ॥ पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ॥ ५५॥
sāṃprataṃ nekṣyate so'pi bhṛṃgāro maṇimaṃḍitaḥ .. paṭṭasūtramayī sāpi tripaṭī yā mayārpitā .. 55..
क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ॥ नागदंतमयी सा क्व सुखकौतुक मंचिका ॥ ५६ ॥
kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā .. nāgadaṃtamayī sā kva sukhakautuka maṃcikā .. 56 ..
क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ॥ दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ॥ ५७ ॥
kva sā parvatadeśīyā candrakāṃtirivādbhutā .. dīpakavyagrahastāgrālaṃkṛtā śālabhañjikā .. 57 ..
किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ॥ तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ॥ ५८ ॥
kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā .. tadābhyavahāriṣyehamupayaṃsyāmyahaṃ yadā .. 58 ..
अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ॥ उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ॥ ५९॥
anapatyo'smi tenāhaṃ duṣṭena kuladūṣiṇā .. uttiṣṭhānaya pāthastvaṃ tasmai dadyāstilāṃjalim .. 59..
अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ॥ त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ॥ 2.1.17.६० ॥
aputratvaṃ varaṃ nṝṇāṃ kuputrātkulapāṃsanāt .. tyajedekaṃ kulasyārthe nītireṣā sanātanī .. 2.1.17.60 ..
स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ॥ श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ॥ ६१ ॥
snātvā nityavidhiṃ kṛtvā tasminnevāhni kasyacit .. śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ .. 61 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ॥ १७॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanonāma saptadaśo'dhyāyaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In