Rudra Samhita - Shristi Khanda

Adhyaya - 17

Story of Gunanidhi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।। पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ।। १ ।।
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ || punaḥ papraccha taṃ natvā vinayena munīśvarāḥ || 1 ||

Samhita : 2

Adhyaya :   17

Shloka :   1

नारद उवाच ।।
कदागतो हि कैलासं शंकरो भक्तवत्सलः ।। क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ।। २ ।।
kadāgato hi kailāsaṃ śaṃkaro bhaktavatsalaḥ || kva vā sakhitvaṃ tasyāsītkubereṇa mahātmanā || 2 ||

Samhita : 2

Adhyaya :   17

Shloka :   2

किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ।। एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ।। ।। ३ ।।
kiṃ cakāra harastatra paripūrṇaḥ śivākṛtiḥ || etatsarvaṃ samācakṣva paraṃ kautūhalaṃ mama || || 3 ||

Samhita : 2

Adhyaya :   17

Shloka :   3

ब्रह्मोवाच ।।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ।। यथा जगाम कैलासं सखित्वं धनदस्य च ।। ४।।
śṛṇu nārada vakṣyāmi caritaṃ śaśimaulinaḥ || yathā jagāma kailāsaṃ sakhitvaṃ dhanadasya ca || 4||

Samhita : 2

Adhyaya :   17

Shloka :   4

असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः।। दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ।। ५।।
asītkāṃpilyanagare somayājikulodbhavaḥ|| dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ || 5||

Samhita : 2

Adhyaya :   17

Shloka :   5

वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः।। राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः।। ६।।
vedavedāṃgavitprājño vedāntādiṣu dakṣiṇaḥ|| rājamānyo'tha bahudhā vadānyaḥ kīrtibhājanaḥ|| 6||

Samhita : 2

Adhyaya :   17

Shloka :   6

अग्निशुश्रूषणरतो वेदाध्ययनतत्परः।। सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः।। ७।।
agniśuśrūṣaṇarato vedādhyayanatatparaḥ|| sundaro ramaṇīyāṃgaścandrabiṃbasamākṛtiḥ|| 7||

Samhita : 2

Adhyaya :   17

Shloka :   7

आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः।। कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः।। अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ।। ८।।
āsīdguṇanidhirnāma dīkṣitasyāsya vai sutaḥ|| kṛtopanayanassoṣṭau vidyā jagrāha bhūriśaḥ|| atha pitrānabhijñāto yūtakarmarato'bhavat || 8||

Samhita : 2

Adhyaya :   17

Shloka :   8

आदायादाय बहुशो धनं मातुस्सकाशतः।। समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः।। ९।।
ādāyādāya bahuśo dhanaṃ mātussakāśataḥ|| samadādyūtakārebhyo maitrīṃ taiśca cakāra saḥ|| 9||

Samhita : 2

Adhyaya :   17

Shloka :   9

संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः।। निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः।। 2.1.17.१०।।
saṃtyaktabrāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ|| niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ|| 2.1.17.10||

Samhita : 2

Adhyaya :   17

Shloka :   10

स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्।। नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ।। ११ ।।
smṛtyācāravihīnastu gītavādyavinodabhāk|| naṭapākhaṃḍabhāṇḍaistu baddhapremaparaṃparaḥ || 11 ||

Samhita : 2

Adhyaya :   17

Shloka :   11

प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ।। गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्।। १२।।
prerito'pi jananyā sa na yayau pituraṃtikam || gṛhakāryāṃtaravyāpto dīkṣito dīkṣitāyinīm|| 12||

Samhita : 2

Adhyaya :   17

Shloka :   12

यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ।। न दृश्यते मया गेहे कल्याणि विदधाति किम् ।। १३ ।।
yadā yadaiva tāṃ pṛcchedaye guṇanidhissutaḥ || na dṛśyate mayā gehe kalyāṇi vidadhāti kim || 13 ||

Samhita : 2

Adhyaya :   17

Shloka :   13

तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।। स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्।। १४।।
tadā tadeti sā brūyādidānīṃ sa bahirgataḥ || snātvā samarcya vai devānetāvaṃtamanehasam|| 14||

Samhita : 2

Adhyaya :   17

Shloka :   14

अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ।। एकपुत्रेति तन्माता प्रतारयति दीक्षितम्।। १५।।
adhītyādhyayanārthaṃ sa dvijairmitraissamaṃ yayau || ekaputreti tanmātā pratārayati dīkṣitam|| 15||

Samhita : 2

Adhyaya :   17

Shloka :   15

न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ।। सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे। १६ ।।
na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ || sarvaṃ keśāṃtakarmāsya cakre varṣe'tha ṣoḍaśe| 16 ||

Samhita : 2

Adhyaya :   17

Shloka :   16

अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च।। गृह्योक्तेन विधानेन पाणिग्राहमकारयम्।। १७।।
atho sa dīkṣito yajñadattaḥ putrasya tasya ca|| gṛhyoktena vidhānena pāṇigrāhamakārayam|| 17||

Samhita : 2

Adhyaya :   17

Shloka :   17

प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु।। शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ।। १-।।
pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu|| śāsti snehārdrahṛdayā hyupaveśya sma nārada || 1-||

Samhita : 2

Adhyaya :   17

Shloka :   18

क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ।। यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति।। १९।।
krodhanaste'sti tanaya sa mahātmā pitetyalam || yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati|| 19||

Samhita : 2

Adhyaya :   17

Shloka :   19

आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्।। लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ।। 2.1.17.२०।।
ācchādayāmi te nityaṃ pituragre kuceṣṭitam|| lokamānyo'sti te tātassadācārairna vai dhanaiḥ || 2.1.17.20||

Samhita : 2

Adhyaya :   17

Shloka :   20

ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ।। किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ।। २१।।
brāhmaṇānāṃ dhanaṃ tāta sadvidyā sādhusaṃ- gamaḥ || kimarthaṃ na karoṣi tvaṃ suruciṃ prītamānasaḥ || 21||

Samhita : 2

Adhyaya :   17

Shloka :   21

सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ।। इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ।। २२।।
sacchrotriyāste'nūcānā dīkṣitāssomayājinaḥ || iti rūḍhimiha prāptāstava pūrvapitāmahāḥ || 22||

Samhita : 2

Adhyaya :   17

Shloka :   22

त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ।। सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ।। २३।।
tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava || sadvidyāsu mano dhehi brāhmaṇācāramācara || 23||

Samhita : 2

Adhyaya :   17

Shloka :   23

तातानुरूपो रूपेण यशसा कुलशीलतः ।। ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ।। २४।।
tātānurūpo rūpeṇa yaśasā kulaśīlataḥ || tato na trapase kinnastyaja durvṛttatāṃ svakām || 24||

Samhita : 2

Adhyaya :   17

Shloka :   24

ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।। एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ।। २५।।
ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī || etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyuto bhava || 25||

Samhita : 2

Adhyaya :   17

Shloka :   25

श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ।। ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ।। २६।।
śvaśuro'pi hi te mānyassarvatra guṇaśīlataḥ || tato na trapase kinnastyaja durvṛttatāṃ suta || 26||

Samhita : 2

Adhyaya :   17

Shloka :   26

मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ।। तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ।। २७।।
mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ || tebhyo'pi na bibheṣi tvaṃ śuddho'syubhayavaṃśataḥ || 27||

Samhita : 2

Adhyaya :   17

Shloka :   27

पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ।। गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ।। २८।।
paśyaitānprati veśmasthānbrāhmaṇānāṃ kumārakān || gṛhe'pi śiṣyānpaśyaitānpituste vinayocitān || 28||

Samhita : 2

Adhyaya :   17

Shloka :   28

राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।। श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ।। २९ ।।
rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta || śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati || 29 ||

Samhita : 2

Adhyaya :   17

Shloka :   29

बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ।। अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ।। 2.1.17.३० ।।
bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ || anaṃtaraṃ hariṣyaṃti yuktāṃ dīkṣitatāmiha || 2.1.17.30 ||

Samhita : 2

Adhyaya :   17

Shloka :   30

सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ।। मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ।। ३१ ।।
sarvepyākṣārayiṣyaṃti tava tātaṃ ca māmapi || mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti || 31 ||

Samhita : 2

Adhyaya :   17

Shloka :   31

पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ।। तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ।। ३२।।
pitāpi te na pāpīyāñchrutismṛtipathānugaḥ || tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ || 32||

Samhita : 2

Adhyaya :   17

Shloka :   32

न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्।। अहो बलीयान्स विधिर्येन जातो भवानिति ।। ३३ ।।
na cartusnātayayāpīha mukhaṃ duṣṭasya vīkṣitam|| aho balīyānsa vidhiryena jāto bhavāniti || 33 ||

Samhita : 2

Adhyaya :   17

Shloka :   33

प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ।। ।न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ।। ३४ ।।
pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmatiḥ || |na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ || 34 ||

Samhita : 2

Adhyaya :   17

Shloka :   34

मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ।। स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ।। ३५ ।। ।
mṛgayāmadyapaiśunyānṛtacauryadurodaraiḥ || sa vāradārairvyasanairebhiḥ ko'tra na khaṃḍitaḥ || 35 || |

Samhita : 2

Adhyaya :   17

Shloka :   35

यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।। अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ।। ३६ ।।
yadyanmadhyagṛhe paśyettattannītvā sudurmatiḥ || arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam || 36 ||

Samhita : 2

Adhyaya :   17

Shloka :   36

न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ।। चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ।। ३७ ।।
nyastāṃ ratnamayīṃ gehe karasya piturūrmikām || corayitvaikadādāya durodarakare'rpayat || 37 ||

Samhita : 2

Adhyaya :   17

Shloka :   37

दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ।। उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ।। ३८ ।।
dīkṣitena parijñāto daivāddyūtakṛtaḥ kare || uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā || 38 ||

Samhita : 2

Adhyaya :   17

Shloka :   38

पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ।। मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ।। ३९।।
pṛṣṭastenātha nirbaṃdhādasakṛttamuvāca saḥ || māmākṣipasi viproccaiḥ kiṃ mayā cauryakarmaṇā || 39||

Samhita : 2

Adhyaya :   17

Shloka :   39

लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ।। मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः।। 2.1.17.४०।।
labdhā mudrā tvadīyena putreṇaiva samarpitā || mama māturhi pūrvedyurjitvā nīto hi śāṭakaḥ|| 2.1.17.40||

Samhita : 2

Adhyaya :   17

Shloka :   40

न केवलं ममैवैतदंगुलीयं समर्पितम् ।। अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ।। ४१ ।।
na kevalaṃ mamaivaitadaṃgulīyaṃ samarpitam || anyeṣāṃ dyūtakartṝṇāṃ bhūri tenārpitaṃ vasu || 41 ||

Samhita : 2

Adhyaya :   17

Shloka :   41

रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ।। भाजनानि विचित्राणि कांस्यताम्रमयानि च ।। ४२ ।।
ratnakupyadukūlāni śṛṃgāraprabhṛtīni ca || bhājanāni vicitrāṇi kāṃsyatāmramayāni ca || 42 ||

Samhita : 2

Adhyaya :   17

Shloka :   42

नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ।। न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ।। ४३ ।।
nagnīkṛtya pratidinaṃ badhyate dyūtakāribhiḥ || na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale || 43 ||

Samhita : 2

Adhyaya :   17

Shloka :   43

अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ।। कथं नाज्ञायि तनयोऽविनयानयकोविदः ।। ४४ ।।
adyāvadhi tvayā vipra durodara śiromaṇiḥ || kathaṃ nājñāyi tanayo'vinayānayakovidaḥ || 44 ||

Samhita : 2

Adhyaya :   17

Shloka :   44

इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ।। प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ।। ४५ ।।
iti śrutvā trapābhāravinamratarakaṃdharaḥ || prāvṛtya vāsasā mauliṃ prāviśannijamandiram || 45 ||

Samhita : 2

Adhyaya :   17

Shloka :   45

महापतिव्रतामस्य पत्नी प्रोवाच तामथ ।। स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ।। ४६ ।।
mahāpativratāmasya patnī provāca tāmatha || sa dīkṣito yajñadattaḥ śrautakarmaparāyaṇaḥ || 46 ||

Samhita : 2

Adhyaya :   17

Shloka :   46

यज्ञदत्त उवाच ।।
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ।। अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ।। ।। ४७।।
dīkṣitāyani kutrāsti dhūrte guṇanidhissutaḥ || atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā || || 47||

Samhita : 2

Adhyaya :   17

Shloka :   47

अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ।। सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ।। ४८ ।।
aṃgodvartanakāle yā tvayā me'ṅgulito hṛtā || sā tvaṃ ratnamayī śīghraṃ tāmānīya prayaccha me || 48 ||

Samhita : 2

Adhyaya :   17

Shloka :   48

इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ।। प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ।। ४९ ।।
iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī || provāca snānamadhyāhnīṃ kriyāṃ niṣpādayatyatha || 49 ||

Samhita : 2

Adhyaya :   17

Shloka :   49

व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ।। समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ।। 2.1.17.५० ।।
vyagrāsmi devapūjārthamupahārādikarmaṇi || samayo'yamatikrāmedatithīnāṃ priyātithe || 2.1.17.50 ||

Samhita : 2

Adhyaya :   17

Shloka :   50

इदानीमेव पक्वान्नकारणव्यग्रया मया ।। स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ।। ५१।।
idānīmeva pakvānnakāraṇavyagrayā mayā || sthāpitā bhājane kvāpi vismṛteti na vedmyaham || 51||

Samhita : 2

Adhyaya :   17

Shloka :   51

हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।। यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ।। ।। ५२ ।।
haṃ he'satputrajanani nityaṃ satyaprabhāṣiṇi || yadā yadā tvāṃ saṃpṛche tanayaḥ kva gatastviti || || 52 ||

Samhita : 2

Adhyaya :   17

Shloka :   52

दीक्षित उवाच ।।
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ।। अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ।। ५३ ।।
tadātadeti tvaṃ brūyānnathedānīṃ sa nirgataḥ || adhītyādhyayanārthaṃ ca dvitrairmitraissayugbahiḥ || 53 ||

Samhita : 2

Adhyaya :   17

Shloka :   53

कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ।। लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ।। ५४ ।।
kutaste śāṭakaḥ patni māṃjiṣṭho yo mayārpitaḥ || labhate yo'niśaṃ dhāmni tathyaṃ brūhi bhayaṃ tyaja || 54 ||

Samhita : 2

Adhyaya :   17

Shloka :   54

सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ।। पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ।। ५५।।
sāṃprataṃ nekṣyate so'pi bhṛṃgāro maṇimaṃḍitaḥ || paṭṭasūtramayī sāpi tripaṭī yā mayārpitā || 55||

Samhita : 2

Adhyaya :   17

Shloka :   55

क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।। नागदंतमयी सा क्व सुखकौतुक मंचिका ।। ५६ ।।
kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā || nāgadaṃtamayī sā kva sukhakautuka maṃcikā || 56 ||

Samhita : 2

Adhyaya :   17

Shloka :   56

क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ।। दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ।। ५७ ।।
kva sā parvatadeśīyā candrakāṃtirivādbhutā || dīpakavyagrahastāgrālaṃkṛtā śālabhañjikā || 57 ||

Samhita : 2

Adhyaya :   17

Shloka :   57

किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।। तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ।। ५८ ।।
kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā || tadābhyavahāriṣyehamupayaṃsyāmyahaṃ yadā || 58 ||

Samhita : 2

Adhyaya :   17

Shloka :   58

अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ।। उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ।। ५९।।
anapatyo'smi tenāhaṃ duṣṭena kuladūṣiṇā || uttiṣṭhānaya pāthastvaṃ tasmai dadyāstilāṃjalim || 59||

Samhita : 2

Adhyaya :   17

Shloka :   59

अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ।। त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ।। 2.1.17.६० ।।
aputratvaṃ varaṃ nṝṇāṃ kuputrātkulapāṃsanāt || tyajedekaṃ kulasyārthe nītireṣā sanātanī || 2.1.17.60 ||

Samhita : 2

Adhyaya :   17

Shloka :   60

स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ।। श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ।। ६१ ।।
snātvā nityavidhiṃ kṛtvā tasminnevāhni kasyacit || śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ || 61 ||

Samhita : 2

Adhyaya :   17

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ।। १७।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanonāma saptadaśo'dhyāyaḥ || 17||

Samhita : 2

Adhyaya :   17

Shloka :   62

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ।। पुनः पप्रच्छ तं नत्वा विनयेन मुनीश्वराः ।। १ ।।
ityākarṇya vacastasya brahmaṇassa tu nāradaḥ || punaḥ papraccha taṃ natvā vinayena munīśvarāḥ || 1 ||

Samhita : 2

Adhyaya :   17

Shloka :   1

नारद उवाच ।।
कदागतो हि कैलासं शंकरो भक्तवत्सलः ।। क्व वा सखित्वं तस्यासीत्कुबेरेण महात्मना ।। २ ।।
kadāgato hi kailāsaṃ śaṃkaro bhaktavatsalaḥ || kva vā sakhitvaṃ tasyāsītkubereṇa mahātmanā || 2 ||

Samhita : 2

Adhyaya :   17

Shloka :   2

किं चकार हरस्तत्र परिपूर्णः शिवाकृतिः ।। एतत्सर्वं समाचक्ष्व परं कौतूहलं मम ।। ।। ३ ।।
kiṃ cakāra harastatra paripūrṇaḥ śivākṛtiḥ || etatsarvaṃ samācakṣva paraṃ kautūhalaṃ mama || || 3 ||

Samhita : 2

Adhyaya :   17

Shloka :   3

ब्रह्मोवाच ।।
शृणु नारद वक्ष्यामि चरितं शशिमौलिनः ।। यथा जगाम कैलासं सखित्वं धनदस्य च ।। ४।।
śṛṇu nārada vakṣyāmi caritaṃ śaśimaulinaḥ || yathā jagāma kailāsaṃ sakhitvaṃ dhanadasya ca || 4||

Samhita : 2

Adhyaya :   17

Shloka :   4

असीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः।। दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः ।। ५।।
asītkāṃpilyanagare somayājikulodbhavaḥ|| dīkṣito yajñadattākhyo yajñavidyāviśāradaḥ || 5||

Samhita : 2

Adhyaya :   17

Shloka :   5

वेदवेदांगवित्प्राज्ञो वेदान्तादिषु दक्षिणः।। राजमान्योऽथ बहुधा वदान्यः कीर्तिभाजनः।। ६।।
vedavedāṃgavitprājño vedāntādiṣu dakṣiṇaḥ|| rājamānyo'tha bahudhā vadānyaḥ kīrtibhājanaḥ|| 6||

Samhita : 2

Adhyaya :   17

Shloka :   6

अग्निशुश्रूषणरतो वेदाध्ययनतत्परः।। सुन्दरो रमणीयांगश्चन्द्रबिंबसमाकृतिः।। ७।।
agniśuśrūṣaṇarato vedādhyayanatatparaḥ|| sundaro ramaṇīyāṃgaścandrabiṃbasamākṛtiḥ|| 7||

Samhita : 2

Adhyaya :   17

Shloka :   7

आसीद्गुणनिधिर्नाम दीक्षितस्यास्य वै सुतः।। कृतोपनयनस्सोष्टौ विद्या जग्राह भूरिशः।। अथ पित्रानभिज्ञातो यूतकर्मरतोऽभवत् ।। ८।।
āsīdguṇanidhirnāma dīkṣitasyāsya vai sutaḥ|| kṛtopanayanassoṣṭau vidyā jagrāha bhūriśaḥ|| atha pitrānabhijñāto yūtakarmarato'bhavat || 8||

Samhita : 2

Adhyaya :   17

Shloka :   8

आदायादाय बहुशो धनं मातुस्सकाशतः।। समदाद्यूतकारेभ्यो मैत्रीं तैश्च चकार सः।। ९।।
ādāyādāya bahuśo dhanaṃ mātussakāśataḥ|| samadādyūtakārebhyo maitrīṃ taiśca cakāra saḥ|| 9||

Samhita : 2

Adhyaya :   17

Shloka :   9

संत्यक्तब्राह्मणाचारः संध्यास्नानपराङ्मुखः।। निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः।। 2.1.17.१०।।
saṃtyaktabrāhmaṇācāraḥ saṃdhyāsnānaparāṅmukhaḥ|| niṃdako vedaśāstrāṇāṃ devabrāhmaṇaniṃdakaḥ|| 2.1.17.10||

Samhita : 2

Adhyaya :   17

Shloka :   10

स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक्।। नटपाखंडभाण्डैस्तु बद्धप्रेमपरंपरः ।। ११ ।।
smṛtyācāravihīnastu gītavādyavinodabhāk|| naṭapākhaṃḍabhāṇḍaistu baddhapremaparaṃparaḥ || 11 ||

Samhita : 2

Adhyaya :   17

Shloka :   11

प्रेरितोऽपि जनन्या स न ययौ पितुरंतिकम् ।। गृहकार्यांतरव्याप्तो दीक्षितो दीक्षितायिनीम्।। १२।।
prerito'pi jananyā sa na yayau pituraṃtikam || gṛhakāryāṃtaravyāpto dīkṣito dīkṣitāyinīm|| 12||

Samhita : 2

Adhyaya :   17

Shloka :   12

यदा यदैव तां पृच्छेदये गुणनिधिस्सुतः ।। न दृश्यते मया गेहे कल्याणि विदधाति किम् ।। १३ ।।
yadā yadaiva tāṃ pṛcchedaye guṇanidhissutaḥ || na dṛśyate mayā gehe kalyāṇi vidadhāti kim || 13 ||

Samhita : 2

Adhyaya :   17

Shloka :   13

तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ।। स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्।। १४।।
tadā tadeti sā brūyādidānīṃ sa bahirgataḥ || snātvā samarcya vai devānetāvaṃtamanehasam|| 14||

Samhita : 2

Adhyaya :   17

Shloka :   14

अधीत्याध्ययनार्थं स द्विजैर्मित्रैस्समं ययौ ।। एकपुत्रेति तन्माता प्रतारयति दीक्षितम्।। १५।।
adhītyādhyayanārthaṃ sa dvijairmitraissamaṃ yayau || ekaputreti tanmātā pratārayati dīkṣitam|| 15||

Samhita : 2

Adhyaya :   17

Shloka :   15

न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ।। सर्वं केशांतकर्मास्य चक्रे वर्षेऽथ षोडशे। १६ ।।
na tatkarma ca tadvṛttaṃ kiṃcidvetti sa dīkṣitaḥ || sarvaṃ keśāṃtakarmāsya cakre varṣe'tha ṣoḍaśe| 16 ||

Samhita : 2

Adhyaya :   17

Shloka :   16

अथो स दीक्षितो यज्ञदत्तः पुत्रस्य तस्य च।। गृह्योक्तेन विधानेन पाणिग्राहमकारयम्।। १७।।
atho sa dīkṣito yajñadattaḥ putrasya tasya ca|| gṛhyoktena vidhānena pāṇigrāhamakārayam|| 17||

Samhita : 2

Adhyaya :   17

Shloka :   17

प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु।। शास्ति स्नेहार्द्रहृदया ह्युपवेश्य स्म नारद ।। १-।।
pratyahaṃ tasya jananī sutaṃ guṇanidhiṃ mṛdu|| śāsti snehārdrahṛdayā hyupaveśya sma nārada || 1-||

Samhita : 2

Adhyaya :   17

Shloka :   18

क्रोधनस्तेऽस्ति तनय स महात्मा पितेत्यलम् ।। यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति।। १९।।
krodhanaste'sti tanaya sa mahātmā pitetyalam || yadi jñāsyati te vṛttaṃ tvāṃ ca māṃ tāḍayiṣyati|| 19||

Samhita : 2

Adhyaya :   17

Shloka :   19

आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम्।। लोकमान्योऽस्ति ते तातस्सदाचारैर्न वै धनैः ।। 2.1.17.२०।।
ācchādayāmi te nityaṃ pituragre kuceṣṭitam|| lokamānyo'sti te tātassadācārairna vai dhanaiḥ || 2.1.17.20||

Samhita : 2

Adhyaya :   17

Shloka :   20

ब्राह्मणानां धनं तात सद्विद्या साधुसं- गमः ।। किमर्थं न करोषि त्वं सुरुचिं प्रीतमानसः ।। २१।।
brāhmaṇānāṃ dhanaṃ tāta sadvidyā sādhusaṃ- gamaḥ || kimarthaṃ na karoṣi tvaṃ suruciṃ prītamānasaḥ || 21||

Samhita : 2

Adhyaya :   17

Shloka :   21

सच्छ्रोत्रियास्तेऽनूचाना दीक्षितास्सोमयाजिनः ।। इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ।। २२।।
sacchrotriyāste'nūcānā dīkṣitāssomayājinaḥ || iti rūḍhimiha prāptāstava pūrvapitāmahāḥ || 22||

Samhita : 2

Adhyaya :   17

Shloka :   22

त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव ।। सद्विद्यासु मनो धेहि ब्राह्मणाचारमाचर ।। २३।।
tyaktvā durvṛttasaṃsargaṃ sādhusaṃgarato bhava || sadvidyāsu mano dhehi brāhmaṇācāramācara || 23||

Samhita : 2

Adhyaya :   17

Shloka :   23

तातानुरूपो रूपेण यशसा कुलशीलतः ।। ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां स्वकाम् ।। २४।।
tātānurūpo rūpeṇa yaśasā kulaśīlataḥ || tato na trapase kinnastyaja durvṛttatāṃ svakām || 24||

Samhita : 2

Adhyaya :   17

Shloka :   24

ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ।। एतां संवृणु सद्वृत्तां पितृभक्तियुतो भव ।। २५।।
ūnaviṃśatiko'si tvameṣā ṣoḍaśavārṣikī || etāṃ saṃvṛṇu sadvṛttāṃ pitṛbhaktiyuto bhava || 25||

Samhita : 2

Adhyaya :   17

Shloka :   25

श्वशुरोऽपि हि ते मान्यस्सर्वत्र गुणशीलतः ।। ततो न त्रपसे किन्नस्त्यज दुर्वृत्ततां सुत ।। २६।।
śvaśuro'pi hi te mānyassarvatra guṇaśīlataḥ || tato na trapase kinnastyaja durvṛttatāṃ suta || 26||

Samhita : 2

Adhyaya :   17

Shloka :   26

मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः ।। तेभ्योऽपि न बिभेषि त्वं शुद्धोऽस्युभयवंशतः ।। २७।।
mātulāste'tulāḥ putra vidyāśīlakulādibhiḥ || tebhyo'pi na bibheṣi tvaṃ śuddho'syubhayavaṃśataḥ || 27||

Samhita : 2

Adhyaya :   17

Shloka :   27

पश्यैतान्प्रति वेश्मस्थान्ब्राह्मणानां कुमारकान् ।। गृहेऽपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ।। २८।।
paśyaitānprati veśmasthānbrāhmaṇānāṃ kumārakān || gṛhe'pi śiṣyānpaśyaitānpituste vinayocitān || 28||

Samhita : 2

Adhyaya :   17

Shloka :   28

राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत ।। श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ।। २९ ।।
rājāpi śroṣyati yadā tava duśceṣṭitaṃ suta || śraddhāṃ vihāya te tāte vṛttilopaṃ kariṣyati || 29 ||

Samhita : 2

Adhyaya :   17

Shloka :   29

बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः ।। अनंतरं हरिष्यंति युक्तां दीक्षिततामिह ।। 2.1.17.३० ।।
bālaceṣṭitamevaitadvadaṃtyadyāpi te janāḥ || anaṃtaraṃ hariṣyaṃti yuktāṃ dīkṣitatāmiha || 2.1.17.30 ||

Samhita : 2

Adhyaya :   17

Shloka :   30

सर्वेप्याक्षारयिष्यंति तव तातं च मामपि ।। मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ।। ३१ ।।
sarvepyākṣārayiṣyaṃti tava tātaṃ ca māmapi || mātuścaritraṃ tanayo dhatte durbhāṣaṇairiti || 31 ||

Samhita : 2

Adhyaya :   17

Shloka :   31

पितापि ते न पापीयाञ्छ्रुतिस्मृतिपथानुगः ।। तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ।। ३२।।
pitāpi te na pāpīyāñchrutismṛtipathānugaḥ || tadaṃghrilīnamanaso mama sākṣī maheśvaraḥ || 32||

Samhita : 2

Adhyaya :   17

Shloka :   32

न चर्तुस्नातययापीह मुखं दुष्टस्य वीक्षितम्।। अहो बलीयान्स विधिर्येन जातो भवानिति ।। ३३ ।।
na cartusnātayayāpīha mukhaṃ duṣṭasya vīkṣitam|| aho balīyānsa vidhiryena jāto bhavāniti || 33 ||

Samhita : 2

Adhyaya :   17

Shloka :   33

प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मतिः ।। ।न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ।। ३४ ।।
pratikṣaṇaṃ jananyeti śikṣyamāṇotidurmatiḥ || |na tatyāja ca taddharmaṃ durbodho vyasanī yataḥ || 34 ||

Samhita : 2

Adhyaya :   17

Shloka :   34

मृगयामद्यपैशुन्यानृतचौर्यदुरोदरैः ।। स वारदारैर्व्यसनैरेभिः कोऽत्र न खंडितः ।। ३५ ।। ।
mṛgayāmadyapaiśunyānṛtacauryadurodaraiḥ || sa vāradārairvyasanairebhiḥ ko'tra na khaṃḍitaḥ || 35 || |

Samhita : 2

Adhyaya :   17

Shloka :   35

यद्यन्मध्यगृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः ।। अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ।। ३६ ।।
yadyanmadhyagṛhe paśyettattannītvā sudurmatiḥ || arpayeddyūtakārāṇāṃ sakupyaṃ vasanādikam || 36 ||

Samhita : 2

Adhyaya :   17

Shloka :   36

न्यस्तां रत्नमयीं गेहे करस्य पितुरूर्मिकाम् ।। चोरयित्वैकदादाय दुरोदरकरेऽर्पयत् ।। ३७ ।।
nyastāṃ ratnamayīṃ gehe karasya piturūrmikām || corayitvaikadādāya durodarakare'rpayat || 37 ||

Samhita : 2

Adhyaya :   17

Shloka :   37

दीक्षितेन परिज्ञातो दैवाद्द्यूतकृतः करे ।। उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ।। ३८ ।।
dīkṣitena parijñāto daivāddyūtakṛtaḥ kare || uvāca dīkṣitastaṃ ca kuto labdhā tvayormikā || 38 ||

Samhita : 2

Adhyaya :   17

Shloka :   38

पृष्टस्तेनाथ निर्बंधादसकृत्तमुवाच सः ।। मामाक्षिपसि विप्रोच्चैः किं मया चौर्यकर्मणा ।। ३९।।
pṛṣṭastenātha nirbaṃdhādasakṛttamuvāca saḥ || māmākṣipasi viproccaiḥ kiṃ mayā cauryakarmaṇā || 39||

Samhita : 2

Adhyaya :   17

Shloka :   39

लब्धा मुद्रा त्वदीयेन पुत्रेणैव समर्पिता ।। मम मातुर्हि पूर्वेद्युर्जित्वा नीतो हि शाटकः।। 2.1.17.४०।।
labdhā mudrā tvadīyena putreṇaiva samarpitā || mama māturhi pūrvedyurjitvā nīto hi śāṭakaḥ|| 2.1.17.40||

Samhita : 2

Adhyaya :   17

Shloka :   40

न केवलं ममैवैतदंगुलीयं समर्पितम् ।। अन्येषां द्यूतकर्तॄणां भूरि तेनार्पितं वसु ।। ४१ ।।
na kevalaṃ mamaivaitadaṃgulīyaṃ samarpitam || anyeṣāṃ dyūtakartṝṇāṃ bhūri tenārpitaṃ vasu || 41 ||

Samhita : 2

Adhyaya :   17

Shloka :   41

रत्नकुप्यदुकूलानि शृंगारप्रभृतीनि च ।। भाजनानि विचित्राणि कांस्यताम्रमयानि च ।। ४२ ।।
ratnakupyadukūlāni śṛṃgāraprabhṛtīni ca || bhājanāni vicitrāṇi kāṃsyatāmramayāni ca || 42 ||

Samhita : 2

Adhyaya :   17

Shloka :   42

नग्नीकृत्य प्रतिदिनं बध्यते द्यूतकारिभिः ।। न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ।। ४३ ।।
nagnīkṛtya pratidinaṃ badhyate dyūtakāribhiḥ || na tena sadṛśaḥ kaścidākṣiko bhūmimaṃḍale || 43 ||

Samhita : 2

Adhyaya :   17

Shloka :   43

अद्यावधि त्वया विप्र दुरोदर शिरोमणिः ।। कथं नाज्ञायि तनयोऽविनयानयकोविदः ।। ४४ ।।
adyāvadhi tvayā vipra durodara śiromaṇiḥ || kathaṃ nājñāyi tanayo'vinayānayakovidaḥ || 44 ||

Samhita : 2

Adhyaya :   17

Shloka :   44

इति श्रुत्वा त्रपाभारविनम्रतरकंधरः ।। प्रावृत्य वाससा मौलिं प्राविशन्निजमन्दिरम् ।। ४५ ।।
iti śrutvā trapābhāravinamratarakaṃdharaḥ || prāvṛtya vāsasā mauliṃ prāviśannijamandiram || 45 ||

Samhita : 2

Adhyaya :   17

Shloka :   45

महापतिव्रतामस्य पत्नी प्रोवाच तामथ ।। स दीक्षितो यज्ञदत्तः श्रौतकर्मपरायणः ।। ४६ ।।
mahāpativratāmasya patnī provāca tāmatha || sa dīkṣito yajñadattaḥ śrautakarmaparāyaṇaḥ || 46 ||

Samhita : 2

Adhyaya :   17

Shloka :   46

यज्ञदत्त उवाच ।।
दीक्षितायनि कुत्रास्ति धूर्ते गुणनिधिस्सुतः ।। अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका ।। ।। ४७।।
dīkṣitāyani kutrāsti dhūrte guṇanidhissutaḥ || atha tiṣṭhatu kiṃ tena kva sā mama śubhormikā || || 47||

Samhita : 2

Adhyaya :   17

Shloka :   47

अंगोद्वर्तनकाले या त्वया मेऽङ्गुलितो हृता ।। सा त्वं रत्नमयी शीघ्रं तामानीय प्रयच्छ मे ।। ४८ ।।
aṃgodvartanakāle yā tvayā me'ṅgulito hṛtā || sā tvaṃ ratnamayī śīghraṃ tāmānīya prayaccha me || 48 ||

Samhita : 2

Adhyaya :   17

Shloka :   48

इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायनी ।। प्रोवाच स्नानमध्याह्नीं क्रियां निष्पादयत्यथ ।। ४९ ।।
iti śrutvātha tadvākyaṃ bhītā sā dīkṣitāyanī || provāca snānamadhyāhnīṃ kriyāṃ niṣpādayatyatha || 49 ||

Samhita : 2

Adhyaya :   17

Shloka :   49

व्यग्रास्मि देवपूजार्थमुपहारादिकर्मणि ।। समयोऽयमतिक्रामेदतिथीनां प्रियातिथे ।। 2.1.17.५० ।।
vyagrāsmi devapūjārthamupahārādikarmaṇi || samayo'yamatikrāmedatithīnāṃ priyātithe || 2.1.17.50 ||

Samhita : 2

Adhyaya :   17

Shloka :   50

इदानीमेव पक्वान्नकारणव्यग्रया मया ।। स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम् ।। ५१।।
idānīmeva pakvānnakāraṇavyagrayā mayā || sthāpitā bhājane kvāpi vismṛteti na vedmyaham || 51||

Samhita : 2

Adhyaya :   17

Shloka :   51

हं हेऽसत्पुत्रजननि नित्यं सत्यप्रभाषिणि ।। यदा यदा त्वां संपृछे तनयः क्व गतस्त्विति ।। ।। ५२ ।।
haṃ he'satputrajanani nityaṃ satyaprabhāṣiṇi || yadā yadā tvāṃ saṃpṛche tanayaḥ kva gatastviti || || 52 ||

Samhita : 2

Adhyaya :   17

Shloka :   52

दीक्षित उवाच ।।
तदातदेति त्वं ब्रूयान्नथेदानीं स निर्गतः ।। अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैस्सयुग्बहिः ।। ५३ ।।
tadātadeti tvaṃ brūyānnathedānīṃ sa nirgataḥ || adhītyādhyayanārthaṃ ca dvitrairmitraissayugbahiḥ || 53 ||

Samhita : 2

Adhyaya :   17

Shloka :   53

कुतस्ते शाटकः पत्नि मांजिष्ठो यो मयार्पितः ।। लभते योऽनिशं धाम्नि तथ्यं ब्रूहि भयं त्यज ।। ५४ ।।
kutaste śāṭakaḥ patni māṃjiṣṭho yo mayārpitaḥ || labhate yo'niśaṃ dhāmni tathyaṃ brūhi bhayaṃ tyaja || 54 ||

Samhita : 2

Adhyaya :   17

Shloka :   54

सांप्रतं नेक्ष्यते सोऽपि भृंगारो मणिमंडितः ।। पट्टसूत्रमयी सापि त्रिपटी या मयार्पिता ।। ५५।।
sāṃprataṃ nekṣyate so'pi bhṛṃgāro maṇimaṃḍitaḥ || paṭṭasūtramayī sāpi tripaṭī yā mayārpitā || 55||

Samhita : 2

Adhyaya :   17

Shloka :   55

क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ।। नागदंतमयी सा क्व सुखकौतुक मंचिका ।। ५६ ।।
kva dākṣiṇātyaṃ tatkāṃsyaṃ gauḍī tāmraghaṭī kva sā || nāgadaṃtamayī sā kva sukhakautuka maṃcikā || 56 ||

Samhita : 2

Adhyaya :   17

Shloka :   56

क्व सा पर्वतदेशीया चन्द्रकांतिरिवाद्भुता ।। दीपकव्यग्रहस्ताग्रालंकृता शालभञ्जिका ।। ५७ ।।
kva sā parvatadeśīyā candrakāṃtirivādbhutā || dīpakavyagrahastāgrālaṃkṛtā śālabhañjikā || 57 ||

Samhita : 2

Adhyaya :   17

Shloka :   57

किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ।। तदाभ्यवहारिष्येहमुपयंस्याम्यहं यदा ।। ५८ ।।
kiṃ bahūktena kulaje tubhyaṃ kupyāmyahaṃ vṛthā || tadābhyavahāriṣyehamupayaṃsyāmyahaṃ yadā || 58 ||

Samhita : 2

Adhyaya :   17

Shloka :   58

अनपत्योऽस्मि तेनाहं दुष्टेन कुलदूषिणा ।। उत्तिष्ठानय पाथस्त्वं तस्मै दद्यास्तिलांजलिम् ।। ५९।।
anapatyo'smi tenāhaṃ duṣṭena kuladūṣiṇā || uttiṣṭhānaya pāthastvaṃ tasmai dadyāstilāṃjalim || 59||

Samhita : 2

Adhyaya :   17

Shloka :   59

अपुत्रत्वं वरं नॄणां कुपुत्रात्कुलपांसनात् ।। त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी ।। 2.1.17.६० ।।
aputratvaṃ varaṃ nṝṇāṃ kuputrātkulapāṃsanāt || tyajedekaṃ kulasyārthe nītireṣā sanātanī || 2.1.17.60 ||

Samhita : 2

Adhyaya :   17

Shloka :   60

स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्नि कस्यचित् ।। श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः ।। ६१ ।।
snātvā nityavidhiṃ kṛtvā tasminnevāhni kasyacit || śrotriyasya sutāṃ prāpya pāṇiṃ jagrāha dīkṣitaḥ || 61 ||

Samhita : 2

Adhyaya :   17

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने गुणनिधिचरित्रवर्णनोनाम सप्तदशोऽध्यायः ।। १७।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyupākhyāne guṇanidhicaritravarṇanonāma saptadaśo'dhyāyaḥ || 17||

Samhita : 2

Adhyaya :   17

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In