Rudra Samhita - Shristi Khanda

Adhyaya - 18

Redemption of Gunanidhi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ।। कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः ।। १ ।।
śrutvā tathā sa vṛttāṃtaṃ prāktanaṃ svaṃ viniṃdya ca || kāṃciddiśaṃ samālokya niryayau dīkṣitāṃgajaḥ || 1 ||

Samhita : 2

Adhyaya :   18

Shloka :   1

कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि ।। दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ।। २ ।।
kiyacciraṃ tato gatvā yajñadattātmajassa hi || duṣṭo guṇanidhistasthau gatotsāho visarjitaḥ || 2 ||

Samhita : 2

Adhyaya :   18

Shloka :   2

चिंतामवाप महतीं क्व यामि करवाणि किम् ।। नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ।। ३ ।।
ciṃtāmavāpa mahatīṃ kva yāmi karavāṇi kim || nāhamabhyastavidyo'smi na caivātidhano'smyaham || 3 ||

Samhita : 2

Adhyaya :   18

Shloka :   3

देशांतरे यस्य धनं स सद्यस्सुखमेधते ।। भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः ।। ४।।
deśāṃtare yasya dhanaṃ sa sadyassukhamedhate || bhayamasti dhane caurātsa vighnassarvatobhavaḥ || 4||

Samhita : 2

Adhyaya :   18

Shloka :   4

याजकस्य कुले जन्म कथं मे व्यसनं महत्।। अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत् ।। ५।।
yājakasya kule janma kathaṃ me vyasanaṃ mahat|| aho balīyānhi vidhirbhāvikarmānusaṃdhayet || 5||

Samhita : 2

Adhyaya :   18

Shloka :   5

भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् ।। न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ।। ६।।
bhikṣitunnādhigacchāmi na me paricitiḥ kvacit || na ca pārśve dhanaṃ kiñcitkimatra śaraṇaṃ bhavet || 6||

Samhita : 2

Adhyaya :   18

Shloka :   6

सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ।। दद्यादद्यात्र कं याचे न चेह जननी मम ।। ७ ।।
sadānabhyudite bhānau prasūrme miṣṭabhojanam || dadyādadyātra kaṃ yāce na ceha jananī mama || 7 ||

Samhita : 2

Adhyaya :   18

Shloka :   7

ब्रह्मोवाच ।। ।।
इति चिंतयतस्तस्य बहुशस्तत्र नारद ।। अति दीनं तरोर्मूले भानुरस्ताचलं गतः ।। ८।।
iti ciṃtayatastasya bahuśastatra nārada || ati dīnaṃ tarormūle bhānurastācalaṃ gataḥ || 8||

Samhita : 2

Adhyaya :   18

Shloka :   8

एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ।। सहोपहारानादाय नगराद्बहिरभ्यगात् ।। ९।।
etasminneva samaye kaścinmāheśvaro naraḥ || sahopahārānādāya nagarādbahirabhyagāt || 9||

Samhita : 2

Adhyaya :   18

Shloka :   9

नानाविधान्महादिव्यान्स्वजनैः परिवारितः ।। समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ।। 2.1.18.१०।।
nānāvidhānmahādivyānsvajanaiḥ parivāritaḥ || samabhyarcitumīśānaṃ śivarātrāvupoṣitaḥ || 2.1.18.10||

Samhita : 2

Adhyaya :   18

Shloka :   10

शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः ।। यथोचितं सुचित्तेन पूजयामास शंकरम् ।। ११ ।।
śivālayaṃ praviśyātha sa bhaktaśśivasaktadhīḥ || yathocitaṃ sucittena pūjayāmāsa śaṃkaram || 11 ||

Samhita : 2

Adhyaya :   18

Shloka :   11

पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः ।। पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ।। १२।।
pakvānnagaṃdhamāghrāya yajñadattātmajo dvijaḥ || pitṛtyakto mātṛhīnaḥ kṣudhitaḥ sa tamanvagāt || 12||

Samhita : 2

Adhyaya :   18

Shloka :   12

इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ।। सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ।। १३ ।।
idamannaṃ mayā grāhyaṃ śivāyopakṛtaṃ niśi || supte śaivajane daivātsarvasminvividhaṃ mahat || 13 ||

Samhita : 2

Adhyaya :   18

Shloka :   13

इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत् ।। ददर्श च महापूजां तेन भक्तेन निर्मिताम् ।। १४।।
ityāśāmavalambyātha dvāri śaṃbhorupāviśat || dadarśa ca mahāpūjāṃ tena bhaktena nirmitām || 14||

Samhita : 2

Adhyaya :   18

Shloka :   14

विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा ।। नैवेद्यं स तदादातुं भर्गागारं विवेश ह ।। १५।।
vidhāya nṛtyagītādi bhaktāssuptāḥ kṣaṇe yadā || naivedyaṃ sa tadādātuṃ bhargāgāraṃ viveśa ha || 15||

Samhita : 2

Adhyaya :   18

Shloka :   15

दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ।। निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ।। १६।।
dīpaṃ maṃdaprabhaṃ dṛṣṭvā pakvānnavīkṣaṇāya saḥ || nijacailāṃjalādvartiṃ kṛtvā dīpaṃ prakāśya ca || 16||

Samhita : 2

Adhyaya :   18

Shloka :   16

यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात् ।। जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः ।। १७ ।।
yajñadattātmajasso'tha śivanaivedyamādarāt || jagrāha sahasā prītyā pakvānna vahuśastataḥ || 17 ||

Samhita : 2

Adhyaya :   18

Shloka :   17

ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ।। तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ।। १८।।
tataḥ pakvānnamādāya tvaritaṃ gacchato bahiḥ || tasya pādatalāghātātprasuptaḥ kopyabudhyata || 18||

Samhita : 2

Adhyaya :   18

Shloka :   18

कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ ।। इति चुक्रोश स जनो गिरा भयमहोच्चया ।। १९ ।।
ko'yaṃ ko'yaṃ tvarāpanno gṛhyatāṃ gṛhyatā masau || iti cukrośa sa jano girā bhayamahoccayā || 19 ||

Samhita : 2

Adhyaya :   18

Shloka :   19

यावद्भयात्समागत्य तावत्स पुररक्षकैः ।। पलायमानो निहतः क्षणादंधत्वमागतः ।। 2.1.18.२० ।।
yāvadbhayātsamāgatya tāvatsa purarakṣakaiḥ || palāyamāno nihataḥ kṣaṇādaṃdhatvamāgataḥ || 2.1.18.20 ||

Samhita : 2

Adhyaya :   18

Shloka :   20

अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ।। शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ।। २१ ।।
abhakṣayacca naivedyaṃ yajñadattātmajo mune || śivānugrahato nūnaṃ bhāvipuṇyabalānna saḥ || 21 ||

Samhita : 2

Adhyaya :   18

Shloka :   21

अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः ।। निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः ।। २२ ।।
atha baddhassamāgatya pāśamudgarapāṇibhiḥ || ninīṣubhiḥ saṃyamanīṃ yāmyaissa vikaṭairbhaṭaiḥ || 22 ||

Samhita : 2

Adhyaya :   18

Shloka :   22

तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः ।। दिव्यं विमानमादाय तं नेतुं शूलपाणयः ।। २३ ।।
tāvatpāriṣadāḥ prāptāḥ kiṃki ṇījālamālinaḥ || divyaṃ vimānamādāya taṃ netuṃ śūlapāṇayaḥ || 23 ||

Samhita : 2

Adhyaya :   18

Shloka :   23

शिवगणा ऊचुः ।। ।।
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम् ।। दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः ।। २४ ।।
muṃcatainaṃ dvijaṃ yāmyā gaṇāḥ parama dhārmikam || daṇḍayogyo na vipro'sau dagdhasarvāghasaṃcayaḥ || 24 ||

Samhita : 2

Adhyaya :   18

Shloka :   24

इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः ।। महादेवगणानाहुर्बभूवुश्चकिता भृशम् ।। २५ ।।
ityākarṇya vacaste hi yamarājagaṇāstataḥ || mahādevagaṇānāhurbabhūvuścakitā bhṛśam || 25 ||

Samhita : 2

Adhyaya :   18

Shloka :   25

शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः ।। अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ।। २६ ।।
śaṃbhorgaṇānathālokya bhītaistairyamakiṃkaraiḥ || avādi praṇatairitthaṃ durvṛtto'yaṃ gaṇā dvijaḥ || 26 ||

Samhita : 2

Adhyaya :   18

Shloka :   26

कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ।। सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः ।। २७ ।।
kulācāraṃ pratīryyaiṣa pitrorvākyaparāṅmukhaḥ || satyaśaucaparibhraṣṭassaṃdhyāsnānavivarjitaḥ || 27 ||

Samhita : 2

Adhyaya :   18

Shloka :   27

यमगणा ऊचुः ।।
आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः ।। प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ।। २८ ।।
āstāṃ dūresya karmānyacchivanirmālyalaṃghakaḥ || pratyakṣato'tra vīkṣadhvamaspṛśyo'yaṃ bhavādṛśām || 28 ||

Samhita : 2

Adhyaya :   18

Shloka :   28

शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः ।। शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्।। २९।।
śivanirmālyabhoktāraśśivanirmmālyalaṃghakāḥ || śivanirmālyadātāraḥ sparśasteṣāṃ hyapuṇyakṛt|| 29||

Samhita : 2

Adhyaya :   18

Shloka :   29

विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम्।। सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि ।। 2.1.18.३०।।
viṣamālokya vā peyaṃ śreyo vā sparśanaṃ param|| sevitavyaṃ śivasvaṃ na prāṇaḥ kaṇṭhagatairapi || 2.1.18.30||

Samhita : 2

Adhyaya :   18

Shloka :   30

यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।। अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम्।। ३१।।
yūyaṃ pramāṇaṃ dharmeṣu yathā na ca tathā vayam || asti ceddharmaleśosya gaṇāstaṃ śṛṇumo vayam|| 31||

Samhita : 2

Adhyaya :   18

Shloka :   31

इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः ।। स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ।। ३२ ।।
itthaṃ tadvākyamākarṇya yāmānāṃ śivakiṃkarāḥ || smṛtvā śivapadāmbhojaṃ procuḥ pāriṣadāstu tān || 32 ||

Samhita : 2

Adhyaya :   18

Shloka :   32

शिवकिंकरा ऊचुः ।। ।।
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ।। स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ।। ३३ ।।
kiṃkarāśśivadharmā ye sūkṣmāste tu bhavādṛśaiḥ || sthūlalakṣyaiḥ kathaṃ lakṣyā lakṣyā ye sūkṣmadṛṣṭibhiḥ || 33 ||

Samhita : 2

Adhyaya :   18

Shloka :   33

अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ।। यज्ञदत्तात्मजेनाथ सावधानतया गणाः ।। ३४ ।।
anenānenasā karma yatkṛtaṃ śṛṇuteha tat || yajñadattātmajenātha sāvadhānatayā gaṇāḥ || 34 ||

Samhita : 2

Adhyaya :   18

Shloka :   34

पतंती लिंगशिरसि दीपच्छाया निवारिता ।। स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि ।। ३९ ।।
pataṃtī liṃgaśirasi dīpacchāyā nivāritā || svacailāṃcalato'nena dattvā dīpadaśāṃ niśi || 39 ||

Samhita : 2

Adhyaya :   18

Shloka :   35

अपरोपि परो धर्मो जातस्तत्रास्य किंकरः ।। शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम्।ऽ।३६।।
aparopi paro dharmo jātastatrāsya kiṃkaraḥ || śṛṇvataḥ śivanāmāni prasaṃgādapi gṛhṇatām|'|36||

Samhita : 2

Adhyaya :   18

Shloka :   36

भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।। उपोषितेन भूतायामनेनास्थितचेतसा।। ३७।।
bhaktena vidhinā pūjā kriyamāṇā nirīkṣitā || upoṣitena bhūtāyāmanenāsthitacetasā|| 37||

Samhita : 2

Adhyaya :   18

Shloka :   37

शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु ।। कंचित्कालं महाभोगान्करिष्यति शिवानुगः।। ३८।।
śivalokamayaṃ hyadya gaṃtāsmābhissahaiva tu || kaṃcitkālaṃ mahābhogānkariṣyati śivānugaḥ|| 38||

Samhita : 2

Adhyaya :   18

Shloka :   38

कलिंगराजो भविता ततो निर्धूतकल्मषः।। एष द्विजवरो नूनं शिवप्रियतरो यतः ।। ३९ ।।
kaliṃgarājo bhavitā tato nirdhūtakalmaṣaḥ|| eṣa dvijavaro nūnaṃ śivapriyataro yataḥ || 39 ||

Samhita : 2

Adhyaya :   18

Shloka :   39

अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम् ।। यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा।। 2.1.18.४०।।
anyatkiṃcinna vaktavyaṃ yūyaṃ yāta yathāgatam || yamadūtāssvalokaṃ tu suprasannena cetasā|| 2.1.18.40||

Samhita : 2

Adhyaya :   18

Shloka :   40

।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ।। यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः ।। ४१ ।।
ityākarṇya vacasteṣāṃ yamadūtā munīśvara || yathāgataṃ yayussarve yamalokaṃ parāṅmukhāḥ || 41 ||

Samhita : 2

Adhyaya :   18

Shloka :   41

सर्वं निवेदयामासुश्शमनाय गणा मुने ।। तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः ।। ४२ ।।
sarvaṃ nivedayāmāsuśśamanāya gaṇā mune || tadvṛttamāditaḥ proktaṃ śaṃbhudūtaiśca dharmataḥ || 42 ||

Samhita : 2

Adhyaya :   18

Shloka :   42

सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ।। तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम् ।। ४३।।
sarve śṛṇuta madvākyaṃ sāvadhānatayā gaṇāḥ || tadeva prītyā kuruta macchāsanapurassaram || 43||

Samhita : 2

Adhyaya :   18

Shloka :   43

।। धर्मराज उवाच ।। ।।
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ।। ४४।।
ye tripuṇḍradharā loke vibhūtyā sitayā gaṇāḥ|| te sarve parihartavyā nānetavyāḥ kadācana || 44||

Samhita : 2

Adhyaya :   18

Shloka :   44

उद्धूलनकरा ये हि विभूत्या सितया गणाः ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ४५।।
uddhūlanakarā ye hi vibhūtyā sitayā gaṇāḥ || te sarve parihartavyā nānetavyāḥ kadācana|| 45||

Samhita : 2

Adhyaya :   18

Shloka :   45

शिववेषतया लोके येन केनापि हेतुना।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ।। ४६।।
śivaveṣatayā loke yena kenāpi hetunā|| te sarve parihartavyā nānetavyāḥ kadācana || 46||

Samhita : 2

Adhyaya :   18

Shloka :   46

ये रुद्राक्षधरा लोके जटाधारिण एव ये ।। ते सवे परिहर्तव्या नानेतव्याः कदाचन ।। ४७।।
ye rudrākṣadharā loke jaṭādhāriṇa eva ye || te save parihartavyā nānetavyāḥ kadācana || 47||

Samhita : 2

Adhyaya :   18

Shloka :   47

उपजीवनहेतोश्च शिववेषधरा हि ये ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ।। ४८।।
upajīvanahetośca śivaveṣadharā hi ye || te sarve parihartavyā nānetavyāḥ kadācana|| || 48||

Samhita : 2

Adhyaya :   18

Shloka :   48

दंभेनापि च्छलेनापि शिववेषधरा हि ये ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ४९।।
daṃbhenāpi cchalenāpi śivaveṣadharā hi ye || te sarve parihartavyā nānetavyāḥ kadācana|| 49||

Samhita : 2

Adhyaya :   18

Shloka :   49

एवमाज्ञापयामास स यमो निज किंकरान् ।। तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः ।। 2.1.18.५०।।
evamājñāpayāmāsa sa yamo nija kiṃkarān || tatheti matvā te sarve tūṣṇīmāsañchucismitāḥ || 2.1.18.50||

Samhita : 2

Adhyaya :   18

Shloka :   50

।। ब्रह्मोवाच ।।
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः।। शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः ।। ५१।।
pārṣadairyamadūtebhyo mocitastviti sa dvijaḥ|| śivalokaṃ jagāmāśu tairgaṇaiśśucimānasaḥ || 51||

Samhita : 2

Adhyaya :   18

Shloka :   51

तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ।। अरिंदमस्य तनयः कलिंगाधिपतेरभूत्।। ५२।।
tatra bhuktvākhilānbhogānsaṃsevya ca śivāśivau || ariṃdamasya tanayaḥ kaliṃgādhipaterabhūt|| 52||

Samhita : 2

Adhyaya :   18

Shloka :   52

दम इत्यभिधानोऽभूच्छिवसेवापरायणः।। बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः।। ५३।।
dama ityabhidhāno'bhūcchivasevāparāyaṇaḥ|| bālo'pi śiśubhiḥ sākaṃ śivabhaktiṃ cakāra saḥ|| 53||

Samhita : 2

Adhyaya :   18

Shloka :   53

क्रमाद्राज्यमवापाथ पितर्युपरते युवा ।। प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः।। ५४।।
kramādrājyamavāpātha pitaryuparate yuvā || prītyā pravartayāmāsa śivadharmāṃśca sarvaśaḥ|| 54||

Samhita : 2

Adhyaya :   18

Shloka :   54

नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः।। शिवालयेषु सर्वेषु दीपदानादृते द्विजः ।। ५५ ।।
nānyaṃ dharmaṃ sa jānāti durdamo bhūpatirdamaḥ|| śivālayeṣu sarveṣu dīpadānādṛte dvijaḥ || 55 ||

Samhita : 2

Adhyaya :   18

Shloka :   55

ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ।। इत्थमाज्ञापयामास दीपा देयाश्शिवालये ।। ५६।।
grāmādhīśānsamāhūya sarvānsa viṣayasthitān || itthamājñāpayāmāsa dīpā deyāśśivālaye || 56||

Samhita : 2

Adhyaya :   18

Shloka :   56

अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ।। दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ।। ५७ ।।
anyathā satyamevedaṃ sa me daṇḍyo bhaviṣyati || dīpa dānācchivastuṣṭo bhavatīti śrutīritam || 57 ||

Samhita : 2

Adhyaya :   18

Shloka :   57

यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः।। तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम् ।। ५८।।
yasyayasyābhito grāmaṃ yāvataśca śivālayāḥ|| tatratatra sadā dīpo dyotanīyo'vicāritam || 58||

Samhita : 2

Adhyaya :   18

Shloka :   58

ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्।। इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ।। ५९ ।।
mamājñābhaṃgadoṣeṇa śiraśchetsyāmyasaṃśayam|| iti tadbhayato dīpā dīptāḥ pratiśivālayam || 59 ||

Samhita : 2

Adhyaya :   18

Shloka :   59

अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।। धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ।। 2.1.18.६०।।
anenaiva sa dharmeṇa yāvajjīvaṃ damo nṛpaḥ || dharmarddhiṃ mahatīṃ prāpya kāladharmavaśaṃ gataḥ || 2.1.18.60||

Samhita : 2

Adhyaya :   18

Shloka :   60

स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै ।। अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ।। ६१ ।।
sa dīpavāsanāyogādbahūndīpānpradīpya vai || alakāyāḥ patirabhūdratnadīpaśikhāśrayaḥ || 61 ||

Samhita : 2

Adhyaya :   18

Shloka :   61

एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।। इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ।। ६२।।
evaṃ phalati kālena śive'lpamapi yatkṛtam || iti jñātvā śive kāryaṃ bhajanaṃ susukhārthibhiḥ || 62||

Samhita : 2

Adhyaya :   18

Shloka :   62

क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ।। शिवालये दैवयोगाद्यातश्चोरयितुं वसु ।। स्वार्थदीपदशोद्योतलिंगमौलितमोहरः ।। ६३ ।।
kva sa dīkṣitadāyādaḥ sarvadharmāratiḥ sadā || śivālaye daivayogādyātaścorayituṃ vasu || svārthadīpadaśodyotaliṃgamaulitamoharaḥ || 63 ||

Samhita : 2

Adhyaya :   18

Shloka :   63

कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा ।। शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ।। ६४ ।।
kaliṃgaviṣaye rājyaṃ prāpto dharmaratiṃ sadā || śivālaye samuddīpya dīpānprāgvāsanodayāt || 64 ||

Samhita : 2

Adhyaya :   18

Shloka :   64

कैषा दिक्पालपदवी मुनीश्वर विलोकय ।। मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते।। ६५।।
kaiṣā dikpālapadavī munīśvara vilokaya || manuṣyadharmiṇānena sāṃprataṃ yeha bhujyate|| 65||

Samhita : 2

Adhyaya :   18

Shloka :   65

इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ।। चरितं शिवसंतोषं शृण्वतां सर्वकामदम् ।। ६६।।
iti proktaṃ guṇanidheryajñadattātmajasya hi || caritaṃ śivasaṃtoṣaṃ śṛṇvatāṃ sarvakāmadam || 66||

Samhita : 2

Adhyaya :   18

Shloka :   66

सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ।। तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ।। ६७ ।।
sarvadevaśivenāsau sakhitvaṃ ca yatheyivān || tadapyekamanā bhūtvā śṛṇu tāta bravīmi te || 67 ||

Samhita : 2

Adhyaya :   18

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyu pākhyāne kailāśagamanopākhyāne guṇanidhisadgativarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 2

Adhyaya :   18

Shloka :   68

ब्रह्मोवाच ।।
श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ।। कांचिद्दिशं समालोक्य निर्ययौ दीक्षितांगजः ।। १ ।।
śrutvā tathā sa vṛttāṃtaṃ prāktanaṃ svaṃ viniṃdya ca || kāṃciddiśaṃ samālokya niryayau dīkṣitāṃgajaḥ || 1 ||

Samhita : 2

Adhyaya :   18

Shloka :   1

कियच्चिरं ततो गत्वा यज्ञदत्तात्मजस्स हि ।। दुष्टो गुणनिधिस्तस्थौ गतोत्साहो विसर्जितः ।। २ ।।
kiyacciraṃ tato gatvā yajñadattātmajassa hi || duṣṭo guṇanidhistasthau gatotsāho visarjitaḥ || 2 ||

Samhita : 2

Adhyaya :   18

Shloka :   2

चिंतामवाप महतीं क्व यामि करवाणि किम् ।। नाहमभ्यस्तविद्योऽस्मि न चैवातिधनोऽस्म्यहम् ।। ३ ।।
ciṃtāmavāpa mahatīṃ kva yāmi karavāṇi kim || nāhamabhyastavidyo'smi na caivātidhano'smyaham || 3 ||

Samhita : 2

Adhyaya :   18

Shloka :   3

देशांतरे यस्य धनं स सद्यस्सुखमेधते ।। भयमस्ति धने चौरात्स विघ्नस्सर्वतोभवः ।। ४।।
deśāṃtare yasya dhanaṃ sa sadyassukhamedhate || bhayamasti dhane caurātsa vighnassarvatobhavaḥ || 4||

Samhita : 2

Adhyaya :   18

Shloka :   4

याजकस्य कुले जन्म कथं मे व्यसनं महत्।। अहो बलीयान्हि विधिर्भाविकर्मानुसंधयेत् ।। ५।।
yājakasya kule janma kathaṃ me vyasanaṃ mahat|| aho balīyānhi vidhirbhāvikarmānusaṃdhayet || 5||

Samhita : 2

Adhyaya :   18

Shloka :   5

भिक्षितुन्नाधिगच्छामि न मे परिचितिः क्वचित् ।। न च पार्श्वे धनं किञ्चित्किमत्र शरणं भवेत् ।। ६।।
bhikṣitunnādhigacchāmi na me paricitiḥ kvacit || na ca pārśve dhanaṃ kiñcitkimatra śaraṇaṃ bhavet || 6||

Samhita : 2

Adhyaya :   18

Shloka :   6

सदानभ्युदिते भानौ प्रसूर्मे मिष्टभोजनम् ।। दद्यादद्यात्र कं याचे न चेह जननी मम ।। ७ ।।
sadānabhyudite bhānau prasūrme miṣṭabhojanam || dadyādadyātra kaṃ yāce na ceha jananī mama || 7 ||

Samhita : 2

Adhyaya :   18

Shloka :   7

ब्रह्मोवाच ।। ।।
इति चिंतयतस्तस्य बहुशस्तत्र नारद ।। अति दीनं तरोर्मूले भानुरस्ताचलं गतः ।। ८।।
iti ciṃtayatastasya bahuśastatra nārada || ati dīnaṃ tarormūle bhānurastācalaṃ gataḥ || 8||

Samhita : 2

Adhyaya :   18

Shloka :   8

एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः ।। सहोपहारानादाय नगराद्बहिरभ्यगात् ।। ९।।
etasminneva samaye kaścinmāheśvaro naraḥ || sahopahārānādāya nagarādbahirabhyagāt || 9||

Samhita : 2

Adhyaya :   18

Shloka :   9

नानाविधान्महादिव्यान्स्वजनैः परिवारितः ।। समभ्यर्चितुमीशानं शिवरात्रावुपोषितः ।। 2.1.18.१०।।
nānāvidhānmahādivyānsvajanaiḥ parivāritaḥ || samabhyarcitumīśānaṃ śivarātrāvupoṣitaḥ || 2.1.18.10||

Samhita : 2

Adhyaya :   18

Shloka :   10

शिवालयं प्रविश्याथ स भक्तश्शिवसक्तधीः ।। यथोचितं सुचित्तेन पूजयामास शंकरम् ।। ११ ।।
śivālayaṃ praviśyātha sa bhaktaśśivasaktadhīḥ || yathocitaṃ sucittena pūjayāmāsa śaṃkaram || 11 ||

Samhita : 2

Adhyaya :   18

Shloka :   11

पक्वान्नगंधमाघ्राय यज्ञदत्तात्मजो द्विजः ।। पितृत्यक्तो मातृहीनः क्षुधितः स तमन्वगात् ।। १२।।
pakvānnagaṃdhamāghrāya yajñadattātmajo dvijaḥ || pitṛtyakto mātṛhīnaḥ kṣudhitaḥ sa tamanvagāt || 12||

Samhita : 2

Adhyaya :   18

Shloka :   12

इदमन्नं मया ग्राह्यं शिवायोपकृतं निशि ।। सुप्ते शैवजने दैवात्सर्वस्मिन्विविधं महत् ।। १३ ।।
idamannaṃ mayā grāhyaṃ śivāyopakṛtaṃ niśi || supte śaivajane daivātsarvasminvividhaṃ mahat || 13 ||

Samhita : 2

Adhyaya :   18

Shloka :   13

इत्याशामवलम्ब्याथ द्वारि शंभोरुपाविशत् ।। ददर्श च महापूजां तेन भक्तेन निर्मिताम् ।। १४।।
ityāśāmavalambyātha dvāri śaṃbhorupāviśat || dadarśa ca mahāpūjāṃ tena bhaktena nirmitām || 14||

Samhita : 2

Adhyaya :   18

Shloka :   14

विधाय नृत्यगीतादि भक्तास्सुप्ताः क्षणे यदा ।। नैवेद्यं स तदादातुं भर्गागारं विवेश ह ।। १५।।
vidhāya nṛtyagītādi bhaktāssuptāḥ kṣaṇe yadā || naivedyaṃ sa tadādātuṃ bhargāgāraṃ viveśa ha || 15||

Samhita : 2

Adhyaya :   18

Shloka :   15

दीपं मंदप्रभं दृष्ट्वा पक्वान्नवीक्षणाय सः ।। निजचैलांजलाद्वर्तिं कृत्वा दीपं प्रकाश्य च ।। १६।।
dīpaṃ maṃdaprabhaṃ dṛṣṭvā pakvānnavīkṣaṇāya saḥ || nijacailāṃjalādvartiṃ kṛtvā dīpaṃ prakāśya ca || 16||

Samhita : 2

Adhyaya :   18

Shloka :   16

यज्ञदत्तात्मजस्सोऽथ शिवनैवेद्यमादरात् ।। जग्राह सहसा प्रीत्या पक्वान्न वहुशस्ततः ।। १७ ।।
yajñadattātmajasso'tha śivanaivedyamādarāt || jagrāha sahasā prītyā pakvānna vahuśastataḥ || 17 ||

Samhita : 2

Adhyaya :   18

Shloka :   17

ततः पक्वान्नमादाय त्वरितं गच्छतो बहिः ।। तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत ।। १८।।
tataḥ pakvānnamādāya tvaritaṃ gacchato bahiḥ || tasya pādatalāghātātprasuptaḥ kopyabudhyata || 18||

Samhita : 2

Adhyaya :   18

Shloka :   18

कोऽयं कोऽयं त्वरापन्नो गृह्यतां गृह्यता मसौ ।। इति चुक्रोश स जनो गिरा भयमहोच्चया ।। १९ ।।
ko'yaṃ ko'yaṃ tvarāpanno gṛhyatāṃ gṛhyatā masau || iti cukrośa sa jano girā bhayamahoccayā || 19 ||

Samhita : 2

Adhyaya :   18

Shloka :   19

यावद्भयात्समागत्य तावत्स पुररक्षकैः ।। पलायमानो निहतः क्षणादंधत्वमागतः ।। 2.1.18.२० ।।
yāvadbhayātsamāgatya tāvatsa purarakṣakaiḥ || palāyamāno nihataḥ kṣaṇādaṃdhatvamāgataḥ || 2.1.18.20 ||

Samhita : 2

Adhyaya :   18

Shloka :   20

अभक्षयच्च नैवेद्यं यज्ञदत्तात्मजो मुने ।। शिवानुग्रहतो नूनं भाविपुण्यबलान्न सः ।। २१ ।।
abhakṣayacca naivedyaṃ yajñadattātmajo mune || śivānugrahato nūnaṃ bhāvipuṇyabalānna saḥ || 21 ||

Samhita : 2

Adhyaya :   18

Shloka :   21

अथ बद्धस्समागत्य पाशमुद्गरपाणिभिः ।। निनीषुभिः संयमनीं याम्यैस्स विकटैर्भटैः ।। २२ ।।
atha baddhassamāgatya pāśamudgarapāṇibhiḥ || ninīṣubhiḥ saṃyamanīṃ yāmyaissa vikaṭairbhaṭaiḥ || 22 ||

Samhita : 2

Adhyaya :   18

Shloka :   22

तावत्पारिषदाः प्राप्ताः किंकि णीजालमालिनः ।। दिव्यं विमानमादाय तं नेतुं शूलपाणयः ।। २३ ।।
tāvatpāriṣadāḥ prāptāḥ kiṃki ṇījālamālinaḥ || divyaṃ vimānamādāya taṃ netuṃ śūlapāṇayaḥ || 23 ||

Samhita : 2

Adhyaya :   18

Shloka :   23

शिवगणा ऊचुः ।। ।।
मुंचतैनं द्विजं याम्या गणाः परम धार्मिकम् ।। दण्डयोग्यो न विप्रोऽसौ दग्धसर्वाघसंचयः ।। २४ ।।
muṃcatainaṃ dvijaṃ yāmyā gaṇāḥ parama dhārmikam || daṇḍayogyo na vipro'sau dagdhasarvāghasaṃcayaḥ || 24 ||

Samhita : 2

Adhyaya :   18

Shloka :   24

इत्याकर्ण्य वचस्ते हि यमराजगणास्ततः ।। महादेवगणानाहुर्बभूवुश्चकिता भृशम् ।। २५ ।।
ityākarṇya vacaste hi yamarājagaṇāstataḥ || mahādevagaṇānāhurbabhūvuścakitā bhṛśam || 25 ||

Samhita : 2

Adhyaya :   18

Shloka :   25

शंभोर्गणानथालोक्य भीतैस्तैर्यमकिंकरैः ।। अवादि प्रणतैरित्थं दुर्वृत्तोऽयं गणा द्विजः ।। २६ ।।
śaṃbhorgaṇānathālokya bhītaistairyamakiṃkaraiḥ || avādi praṇatairitthaṃ durvṛtto'yaṃ gaṇā dvijaḥ || 26 ||

Samhita : 2

Adhyaya :   18

Shloka :   26

कुलाचारं प्रतीर्य्यैष पित्रोर्वाक्यपराङ्मुखः ।। सत्यशौचपरिभ्रष्टस्संध्यास्नानविवर्जितः ।। २७ ।।
kulācāraṃ pratīryyaiṣa pitrorvākyaparāṅmukhaḥ || satyaśaucaparibhraṣṭassaṃdhyāsnānavivarjitaḥ || 27 ||

Samhita : 2

Adhyaya :   18

Shloka :   27

यमगणा ऊचुः ।।
आस्तां दूरेस्य कर्मान्यच्छिवनिर्माल्यलंघकः ।। प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योऽयं भवादृशाम् ।। २८ ।।
āstāṃ dūresya karmānyacchivanirmālyalaṃghakaḥ || pratyakṣato'tra vīkṣadhvamaspṛśyo'yaṃ bhavādṛśām || 28 ||

Samhita : 2

Adhyaya :   18

Shloka :   28

शिवनिर्माल्यभोक्तारश्शिवनिर्म्माल्यलंघकाः ।। शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्।। २९।।
śivanirmālyabhoktāraśśivanirmmālyalaṃghakāḥ || śivanirmālyadātāraḥ sparśasteṣāṃ hyapuṇyakṛt|| 29||

Samhita : 2

Adhyaya :   18

Shloka :   29

विषमालोक्य वा पेयं श्रेयो वा स्पर्शनं परम्।। सेवितव्यं शिवस्वं न प्राणः कण्ठगतैरपि ।। 2.1.18.३०।।
viṣamālokya vā peyaṃ śreyo vā sparśanaṃ param|| sevitavyaṃ śivasvaṃ na prāṇaḥ kaṇṭhagatairapi || 2.1.18.30||

Samhita : 2

Adhyaya :   18

Shloka :   30

यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ।। अस्ति चेद्धर्मलेशोस्य गणास्तं शृणुमो वयम्।। ३१।।
yūyaṃ pramāṇaṃ dharmeṣu yathā na ca tathā vayam || asti ceddharmaleśosya gaṇāstaṃ śṛṇumo vayam|| 31||

Samhita : 2

Adhyaya :   18

Shloka :   31

इत्थं तद्वाक्यमाकर्ण्य यामानां शिवकिंकराः ।। स्मृत्वा शिवपदाम्भोजं प्रोचुः पारिषदास्तु तान् ।। ३२ ।।
itthaṃ tadvākyamākarṇya yāmānāṃ śivakiṃkarāḥ || smṛtvā śivapadāmbhojaṃ procuḥ pāriṣadāstu tān || 32 ||

Samhita : 2

Adhyaya :   18

Shloka :   32

शिवकिंकरा ऊचुः ।। ।।
किंकराश्शिवधर्मा ये सूक्ष्मास्ते तु भवादृशैः ।। स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ।। ३३ ।।
kiṃkarāśśivadharmā ye sūkṣmāste tu bhavādṛśaiḥ || sthūlalakṣyaiḥ kathaṃ lakṣyā lakṣyā ye sūkṣmadṛṣṭibhiḥ || 33 ||

Samhita : 2

Adhyaya :   18

Shloka :   33

अनेनानेनसा कर्म यत्कृतं शृणुतेह तत् ।। यज्ञदत्तात्मजेनाथ सावधानतया गणाः ।। ३४ ।।
anenānenasā karma yatkṛtaṃ śṛṇuteha tat || yajñadattātmajenātha sāvadhānatayā gaṇāḥ || 34 ||

Samhita : 2

Adhyaya :   18

Shloka :   34

पतंती लिंगशिरसि दीपच्छाया निवारिता ।। स्वचैलांचलतोऽनेन दत्त्वा दीपदशां निशि ।। ३९ ।।
pataṃtī liṃgaśirasi dīpacchāyā nivāritā || svacailāṃcalato'nena dattvā dīpadaśāṃ niśi || 39 ||

Samhita : 2

Adhyaya :   18

Shloka :   35

अपरोपि परो धर्मो जातस्तत्रास्य किंकरः ।। शृण्वतः शिवनामानि प्रसंगादपि गृह्णताम्।ऽ।३६।।
aparopi paro dharmo jātastatrāsya kiṃkaraḥ || śṛṇvataḥ śivanāmāni prasaṃgādapi gṛhṇatām|'|36||

Samhita : 2

Adhyaya :   18

Shloka :   36

भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ।। उपोषितेन भूतायामनेनास्थितचेतसा।। ३७।।
bhaktena vidhinā pūjā kriyamāṇā nirīkṣitā || upoṣitena bhūtāyāmanenāsthitacetasā|| 37||

Samhita : 2

Adhyaya :   18

Shloka :   37

शिवलोकमयं ह्यद्य गंतास्माभिस्सहैव तु ।। कंचित्कालं महाभोगान्करिष्यति शिवानुगः।। ३८।।
śivalokamayaṃ hyadya gaṃtāsmābhissahaiva tu || kaṃcitkālaṃ mahābhogānkariṣyati śivānugaḥ|| 38||

Samhita : 2

Adhyaya :   18

Shloka :   38

कलिंगराजो भविता ततो निर्धूतकल्मषः।। एष द्विजवरो नूनं शिवप्रियतरो यतः ।। ३९ ।।
kaliṃgarājo bhavitā tato nirdhūtakalmaṣaḥ|| eṣa dvijavaro nūnaṃ śivapriyataro yataḥ || 39 ||

Samhita : 2

Adhyaya :   18

Shloka :   39

अन्यत्किंचिन्न वक्तव्यं यूयं यात यथागतम् ।। यमदूतास्स्वलोकं तु सुप्रसन्नेन चेतसा।। 2.1.18.४०।।
anyatkiṃcinna vaktavyaṃ yūyaṃ yāta yathāgatam || yamadūtāssvalokaṃ tu suprasannena cetasā|| 2.1.18.40||

Samhita : 2

Adhyaya :   18

Shloka :   40

।। ब्रह्मोवाच ।। ।।
इत्याकर्ण्य वचस्तेषां यमदूता मुनीश्वर ।। यथागतं ययुस्सर्वे यमलोकं पराङ्मुखाः ।। ४१ ।।
ityākarṇya vacasteṣāṃ yamadūtā munīśvara || yathāgataṃ yayussarve yamalokaṃ parāṅmukhāḥ || 41 ||

Samhita : 2

Adhyaya :   18

Shloka :   41

सर्वं निवेदयामासुश्शमनाय गणा मुने ।। तद्वृत्तमादितः प्रोक्तं शंभुदूतैश्च धर्मतः ।। ४२ ।।
sarvaṃ nivedayāmāsuśśamanāya gaṇā mune || tadvṛttamāditaḥ proktaṃ śaṃbhudūtaiśca dharmataḥ || 42 ||

Samhita : 2

Adhyaya :   18

Shloka :   42

सर्वे शृणुत मद्वाक्यं सावधानतया गणाः ।। तदेव प्रीत्या कुरुत मच्छासनपुरस्सरम् ।। ४३।।
sarve śṛṇuta madvākyaṃ sāvadhānatayā gaṇāḥ || tadeva prītyā kuruta macchāsanapurassaram || 43||

Samhita : 2

Adhyaya :   18

Shloka :   43

।। धर्मराज उवाच ।। ।।
ये त्रिपुण्ड्रधरा लोके विभूत्या सितया गणाः।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ।। ४४।।
ye tripuṇḍradharā loke vibhūtyā sitayā gaṇāḥ|| te sarve parihartavyā nānetavyāḥ kadācana || 44||

Samhita : 2

Adhyaya :   18

Shloka :   44

उद्धूलनकरा ये हि विभूत्या सितया गणाः ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ४५।।
uddhūlanakarā ye hi vibhūtyā sitayā gaṇāḥ || te sarve parihartavyā nānetavyāḥ kadācana|| 45||

Samhita : 2

Adhyaya :   18

Shloka :   45

शिववेषतया लोके येन केनापि हेतुना।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन ।। ४६।।
śivaveṣatayā loke yena kenāpi hetunā|| te sarve parihartavyā nānetavyāḥ kadācana || 46||

Samhita : 2

Adhyaya :   18

Shloka :   46

ये रुद्राक्षधरा लोके जटाधारिण एव ये ।। ते सवे परिहर्तव्या नानेतव्याः कदाचन ।। ४७।।
ye rudrākṣadharā loke jaṭādhāriṇa eva ye || te save parihartavyā nānetavyāḥ kadācana || 47||

Samhita : 2

Adhyaya :   18

Shloka :   47

उपजीवनहेतोश्च शिववेषधरा हि ये ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ।। ४८।।
upajīvanahetośca śivaveṣadharā hi ye || te sarve parihartavyā nānetavyāḥ kadācana|| || 48||

Samhita : 2

Adhyaya :   18

Shloka :   48

दंभेनापि च्छलेनापि शिववेषधरा हि ये ।। ते सर्वे परिहर्तव्या नानेतव्याः कदाचन।। ४९।।
daṃbhenāpi cchalenāpi śivaveṣadharā hi ye || te sarve parihartavyā nānetavyāḥ kadācana|| 49||

Samhita : 2

Adhyaya :   18

Shloka :   49

एवमाज्ञापयामास स यमो निज किंकरान् ।। तथेति मत्वा ते सर्वे तूष्णीमासञ्छुचिस्मिताः ।। 2.1.18.५०।।
evamājñāpayāmāsa sa yamo nija kiṃkarān || tatheti matvā te sarve tūṣṇīmāsañchucismitāḥ || 2.1.18.50||

Samhita : 2

Adhyaya :   18

Shloka :   50

।। ब्रह्मोवाच ।।
पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः।। शिवलोकं जगामाशु तैर्गणैश्शुचिमानसः ।। ५१।।
pārṣadairyamadūtebhyo mocitastviti sa dvijaḥ|| śivalokaṃ jagāmāśu tairgaṇaiśśucimānasaḥ || 51||

Samhita : 2

Adhyaya :   18

Shloka :   51

तत्र भुक्त्वाखिलान्भोगान्संसेव्य च शिवाशिवौ ।। अरिंदमस्य तनयः कलिंगाधिपतेरभूत्।। ५२।।
tatra bhuktvākhilānbhogānsaṃsevya ca śivāśivau || ariṃdamasya tanayaḥ kaliṃgādhipaterabhūt|| 52||

Samhita : 2

Adhyaya :   18

Shloka :   52

दम इत्यभिधानोऽभूच्छिवसेवापरायणः।। बालोऽपि शिशुभिः साकं शिवभक्तिं चकार सः।। ५३।।
dama ityabhidhāno'bhūcchivasevāparāyaṇaḥ|| bālo'pi śiśubhiḥ sākaṃ śivabhaktiṃ cakāra saḥ|| 53||

Samhita : 2

Adhyaya :   18

Shloka :   53

क्रमाद्राज्यमवापाथ पितर्युपरते युवा ।। प्रीत्या प्रवर्तयामास शिवधर्मांश्च सर्वशः।। ५४।।
kramādrājyamavāpātha pitaryuparate yuvā || prītyā pravartayāmāsa śivadharmāṃśca sarvaśaḥ|| 54||

Samhita : 2

Adhyaya :   18

Shloka :   54

नान्यं धर्मं स जानाति दुर्दमो भूपतिर्दमः।। शिवालयेषु सर्वेषु दीपदानादृते द्विजः ।। ५५ ।।
nānyaṃ dharmaṃ sa jānāti durdamo bhūpatirdamaḥ|| śivālayeṣu sarveṣu dīpadānādṛte dvijaḥ || 55 ||

Samhita : 2

Adhyaya :   18

Shloka :   55

ग्रामाधीशान्समाहूय सर्वान्स विषयस्थितान् ।। इत्थमाज्ञापयामास दीपा देयाश्शिवालये ।। ५६।।
grāmādhīśānsamāhūya sarvānsa viṣayasthitān || itthamājñāpayāmāsa dīpā deyāśśivālaye || 56||

Samhita : 2

Adhyaya :   18

Shloka :   56

अन्यथा सत्यमेवेदं स मे दण्ड्यो भविष्यति ।। दीप दानाच्छिवस्तुष्टो भवतीति श्रुतीरितम् ।। ५७ ।।
anyathā satyamevedaṃ sa me daṇḍyo bhaviṣyati || dīpa dānācchivastuṣṭo bhavatīti śrutīritam || 57 ||

Samhita : 2

Adhyaya :   18

Shloka :   57

यस्ययस्याभितो ग्रामं यावतश्च शिवालयाः।। तत्रतत्र सदा दीपो द्योतनीयोऽविचारितम् ।। ५८।।
yasyayasyābhito grāmaṃ yāvataśca śivālayāḥ|| tatratatra sadā dīpo dyotanīyo'vicāritam || 58||

Samhita : 2

Adhyaya :   18

Shloka :   58

ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्।। इति तद्भयतो दीपा दीप्ताः प्रतिशिवालयम् ।। ५९ ।।
mamājñābhaṃgadoṣeṇa śiraśchetsyāmyasaṃśayam|| iti tadbhayato dīpā dīptāḥ pratiśivālayam || 59 ||

Samhita : 2

Adhyaya :   18

Shloka :   59

अनेनैव स धर्मेण यावज्जीवं दमो नृपः ।। धर्मर्द्धिं महतीं प्राप्य कालधर्मवशं गतः ।। 2.1.18.६०।।
anenaiva sa dharmeṇa yāvajjīvaṃ damo nṛpaḥ || dharmarddhiṃ mahatīṃ prāpya kāladharmavaśaṃ gataḥ || 2.1.18.60||

Samhita : 2

Adhyaya :   18

Shloka :   60

स दीपवासनायोगाद्बहून्दीपान्प्रदीप्य वै ।। अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ।। ६१ ।।
sa dīpavāsanāyogādbahūndīpānpradīpya vai || alakāyāḥ patirabhūdratnadīpaśikhāśrayaḥ || 61 ||

Samhita : 2

Adhyaya :   18

Shloka :   61

एवं फलति कालेन शिवेऽल्पमपि यत्कृतम् ।। इति ज्ञात्वा शिवे कार्यं भजनं सुसुखार्थिभिः ।। ६२।।
evaṃ phalati kālena śive'lpamapi yatkṛtam || iti jñātvā śive kāryaṃ bhajanaṃ susukhārthibhiḥ || 62||

Samhita : 2

Adhyaya :   18

Shloka :   62

क्व स दीक्षितदायादः सर्वधर्मारतिः सदा ।। शिवालये दैवयोगाद्यातश्चोरयितुं वसु ।। स्वार्थदीपदशोद्योतलिंगमौलितमोहरः ।। ६३ ।।
kva sa dīkṣitadāyādaḥ sarvadharmāratiḥ sadā || śivālaye daivayogādyātaścorayituṃ vasu || svārthadīpadaśodyotaliṃgamaulitamoharaḥ || 63 ||

Samhita : 2

Adhyaya :   18

Shloka :   63

कलिंगविषये राज्यं प्राप्तो धर्मरतिं सदा ।। शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ।। ६४ ।।
kaliṃgaviṣaye rājyaṃ prāpto dharmaratiṃ sadā || śivālaye samuddīpya dīpānprāgvāsanodayāt || 64 ||

Samhita : 2

Adhyaya :   18

Shloka :   64

कैषा दिक्पालपदवी मुनीश्वर विलोकय ।। मनुष्यधर्मिणानेन सांप्रतं येह भुज्यते।। ६५।।
kaiṣā dikpālapadavī munīśvara vilokaya || manuṣyadharmiṇānena sāṃprataṃ yeha bhujyate|| 65||

Samhita : 2

Adhyaya :   18

Shloka :   65

इति प्रोक्तं गुणनिधेर्यज्ञदत्तात्मजस्य हि ।। चरितं शिवसंतोषं शृण्वतां सर्वकामदम् ।। ६६।।
iti proktaṃ guṇanidheryajñadattātmajasya hi || caritaṃ śivasaṃtoṣaṃ śṛṇvatāṃ sarvakāmadam || 66||

Samhita : 2

Adhyaya :   18

Shloka :   66

सर्वदेवशिवेनासौ सखित्वं च यथेयिवान् ।। तदप्येकमना भूत्वा शृणु तात ब्रवीमि ते ।। ६७ ।।
sarvadevaśivenāsau sakhitvaṃ ca yatheyivān || tadapyekamanā bhūtvā śṛṇu tāta bravīmi te || 67 ||

Samhita : 2

Adhyaya :   18

Shloka :   67

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्यु पाख्याने कैलाशगमनोपाख्याने गुणनिधिसद्गतिवर्णनो नामाष्टादशोऽध्यायः ।। १८ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe sṛṣṭyu pākhyāne kailāśagamanopākhyāne guṇanidhisadgativarṇano nāmāṣṭādaśo'dhyāyaḥ || 18 ||

Samhita : 2

Adhyaya :   18

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In