| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ॥ पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ॥ १॥
pādme kalpe mama surā brahmaṇo mānasātsutāt .. pulastyādviśravā jajñe tasya vaiśravaṇassutaḥ .. 1..
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ॥ आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ॥ २ ॥
teneyamalakā bhuktā purī viśvakṛtā kṛtā .. ārādhya tryaṃbakaṃ devamatyugratapasā purā .. 2 ..
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥ याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ॥ ३ ॥
vyatīte tatra kalpe vai pravṛtte meghavāhane .. yājñadattirasau śrīdastapastepe sudussaham .. 3 ..
भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ॥ पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४ ॥
bhakti prabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ .. purā purāressaṃprāpya kāśikāṃ citprakāśikām .. 4 ..
शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः॥ अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः॥ ५॥
śivaikādaśamudbodhya cittaratnapradīpakaiḥ.. ananyabhaktisnehāḍhyastanmayo dhyānaniścalaḥ.. 5..
शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्॥ कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ॥ ६ ॥
śivaikyaṃ sumahāpātraṃ tapogniparibṛṃhitam.. kāmakrodhamahāvighnapataṃgāghāta varjitam .. 6 ..
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ॥ संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ॥ ७ ॥
prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt .. saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam .. 7 ..
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ॥ यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥ ८॥
tāvattatāpa sa tapastvagasthipariśeṣitam .. yāvadbabhūva tadvarṇaṃ varṣāṇāmayutaṃ śatam .. 8..
ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्॥ अलकापतिमालोक्य प्रसन्नेनांतरात्मना ॥ ९॥
tatassaha viśālākṣyā devo viśveśvararasvayam.. alakāpatimālokya prasannenāṃtarātmanā .. 9..
लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्॥ उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ ॥ 2.1.19.१० ॥
liṃge manassamādhāya sthitaṃ sthāṇusvarūpiṇam.. uvāca varado'smīti tadācakṣvālakāpate .. .. 2.1.19.10 ..
उन्मील्य नयने यावत्स पश्यति तपोधनः ॥ तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ॥ ११ ॥
unmīlya nayane yāvatsa paśyati tapodhanaḥ .. tāvadudyatsahasrāṃśu sahasrādhikatejasam .. 11 ..
पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ॥ तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥ १२॥
puro dadarśa śrīkaṃṭhaṃ candracūḍamumādhavam .. tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane .. 12..
उवाच देवदेवेशं मनोरथपदातिगम् ॥ निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३ ॥
uvāca devadeveśaṃ manorathapadātigam .. nijāṃghridarśane nātha dṛksāmarthyaṃ prayaccha me .. 13 ..
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ॥ किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४ ॥
ayameva varo nātha yattvaṃ sākṣānnirīkṣyase .. kimanyena vareṇeśa namaste śaśiśekhara .. 14 ..
इति तद्वचनं श्रुत्वा देवदेव उमापतिः॥ ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्॥ १५॥
iti tadvacanaṃ śrutvā devadeva umāpatiḥ.. dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam.. 15..
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्॥ तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६ ॥
prasārya nayane pūrvamumāmeva vyalokayat.. to'sau yājñadattistu tatsāmarthyamavāpya ca .. 16 ..
शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७ ॥
śaṃbhossamīpe kā yoṣideṣā sarvāṃgasundarī .. anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam .. 17 ..
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ॥ इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८ ॥
aho rūpamaho prema saubhāgyaṃ śrīraho bhṛśam .. ityavādīdasau putro muhurmuhuratīva hi .. 18 ..
क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ॥ तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥ १९॥
krūra dṛgvīkṣate yāvatpunaḥpunaridaṃ vadan .. tāvatpusphoṭa tannetraṃ vārāṃ vāmāvilokanāt .. 19..
अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ॥ असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ॥ 2.1.19.२० ॥
atha devyabravīddeva kimasau duṣṭatāpasaḥ .. asakṛdvīkṣya māṃ vakti kuru tvaṃ me tapaḥprabhām .. 2.1.19.20 ..
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ॥ असूयमानो मे रूपप्रेम सौभाग्यसंपद ॥ २१ ॥
asakṛddakṣiṇenākṣṇā punarmāmeva paśyati .. asūyamāno me rūpaprema saubhāgyasaṃpada .. 21 ..
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२ ॥
iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ .. ume tvadīyaḥ putro'yaṃ na ca krūreṇa cakṣuṣā .. 22 ..
संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३॥
saṃpaśyati tapolakṣmīṃ tava kiṃ tvadhivarṇayet .. iti devīṃ samābhāṣya tamīśaḥ punarabravīt .. 23..
वरान्ददामि ते वत्स तपसानेन तोषितः ॥ निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४॥
varāndadāmi te vatsa tapasānena toṣitaḥ .. nidhīnāmatha nāthastvaṃ guhyakānāṃ bhaveśvaraḥ .. 24..
यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ॥ पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५ ॥
yakṣāṇāṃ kinnarāṇāṃ ca rājñāṃ rāja ca suvrataḥ .. patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava .. 25 ..
मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ॥ अलकां निकषा मित्र तव प्रीतिविवृद्धये॥ २६॥
mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike .. alakāṃ nikaṣā mitra tava prītivivṛddhaye.. 26..
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥ २७ ॥
āgaccha pādayorasyāḥ pata te jananī tviyam .. yājñadatte mahābhakta suprasannena cetasā .. 27 ..
ब्रह्मोवाच ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ॥ प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ॥ २८ ॥
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ .. prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai .. 28 ..
इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ॥ अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९ ॥
ityākarṇya vacaśśaṃbhoḥ pārvatī jagadambikā .. abravīdyājñadattiṃ taṃ suprasannena cetasā .. 29 ..
देव्युवाच ।।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ॥ भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ॥ 2.1.19.३० ॥
vatsa te nirmalā bhaktirbhave bhavatu sarvadā .. bhavaikapiṃgo netreṇa vāmena sphuṭitena ha .. 2.1.19.30 ..
देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ॥ कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१ ॥
devena dattā ye tubhyaṃ varāssaṃtu tathaiva te .. kubero bhava nāmnā tvaṃ mama rūperṣyayā suta .. 31 ..
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ॥ धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२ ॥
iti dattvā varāndevo devyā saha maheśvaraḥ .. dhanadāyāviveśātha dhāma vaiśveśvarābhidham .. 32 ..
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ॥ अलकान्निकषा चासीत्कैलासश्शंकरालयः ॥ ३३ ॥
itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ puram .. alakānnikaṣā cāsītkailāsaśśaṃkarālayaḥ .. 33 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇano nāmaikonaviṃśo'dhyāyaḥ .. 19 ..
ब्रह्मोवाच ।।
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ॥ पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ॥ १॥
pādme kalpe mama surā brahmaṇo mānasātsutāt .. pulastyādviśravā jajñe tasya vaiśravaṇassutaḥ .. 1..
तेनेयमलका भुक्ता पुरी विश्वकृता कृता ॥ आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ॥ २ ॥
teneyamalakā bhuktā purī viśvakṛtā kṛtā .. ārādhya tryaṃbakaṃ devamatyugratapasā purā .. 2 ..
व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥ याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ॥ ३ ॥
vyatīte tatra kalpe vai pravṛtte meghavāhane .. yājñadattirasau śrīdastapastepe sudussaham .. 3 ..
भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ॥ पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ॥ ४ ॥
bhakti prabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ .. purā purāressaṃprāpya kāśikāṃ citprakāśikām .. 4 ..
शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः॥ अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः॥ ५॥
śivaikādaśamudbodhya cittaratnapradīpakaiḥ.. ananyabhaktisnehāḍhyastanmayo dhyānaniścalaḥ.. 5..
शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्॥ कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ॥ ६ ॥
śivaikyaṃ sumahāpātraṃ tapogniparibṛṃhitam.. kāmakrodhamahāvighnapataṃgāghāta varjitam .. 6 ..
प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ॥ संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ॥ ७ ॥
prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt .. saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam .. 7 ..
तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ॥ यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ॥ ८॥
tāvattatāpa sa tapastvagasthipariśeṣitam .. yāvadbabhūva tadvarṇaṃ varṣāṇāmayutaṃ śatam .. 8..
ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्॥ अलकापतिमालोक्य प्रसन्नेनांतरात्मना ॥ ९॥
tatassaha viśālākṣyā devo viśveśvararasvayam.. alakāpatimālokya prasannenāṃtarātmanā .. 9..
लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्॥ उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ॥ ॥ 2.1.19.१० ॥
liṃge manassamādhāya sthitaṃ sthāṇusvarūpiṇam.. uvāca varado'smīti tadācakṣvālakāpate .. .. 2.1.19.10 ..
उन्मील्य नयने यावत्स पश्यति तपोधनः ॥ तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ॥ ११ ॥
unmīlya nayane yāvatsa paśyati tapodhanaḥ .. tāvadudyatsahasrāṃśu sahasrādhikatejasam .. 11 ..
पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ॥ तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ॥ १२॥
puro dadarśa śrīkaṃṭhaṃ candracūḍamumādhavam .. tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane .. 12..
उवाच देवदेवेशं मनोरथपदातिगम् ॥ निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ॥ १३ ॥
uvāca devadeveśaṃ manorathapadātigam .. nijāṃghridarśane nātha dṛksāmarthyaṃ prayaccha me .. 13 ..
अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ॥ किमन्येन वरेणेश नमस्ते शशिशेखर ॥ १४ ॥
ayameva varo nātha yattvaṃ sākṣānnirīkṣyase .. kimanyena vareṇeśa namaste śaśiśekhara .. 14 ..
इति तद्वचनं श्रुत्वा देवदेव उमापतिः॥ ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्॥ १५॥
iti tadvacanaṃ śrutvā devadeva umāpatiḥ.. dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam.. 15..
प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्॥ तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ॥ १६ ॥
prasārya nayane pūrvamumāmeva vyalokayat.. to'sau yājñadattistu tatsāmarthyamavāpya ca .. 16 ..
शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ॥ अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ॥ १७ ॥
śaṃbhossamīpe kā yoṣideṣā sarvāṃgasundarī .. anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam .. 17 ..
अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ॥ इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ॥ १८ ॥
aho rūpamaho prema saubhāgyaṃ śrīraho bhṛśam .. ityavādīdasau putro muhurmuhuratīva hi .. 18 ..
क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ॥ तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ॥ १९॥
krūra dṛgvīkṣate yāvatpunaḥpunaridaṃ vadan .. tāvatpusphoṭa tannetraṃ vārāṃ vāmāvilokanāt .. 19..
अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ॥ असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ॥ 2.1.19.२० ॥
atha devyabravīddeva kimasau duṣṭatāpasaḥ .. asakṛdvīkṣya māṃ vakti kuru tvaṃ me tapaḥprabhām .. 2.1.19.20 ..
असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ॥ असूयमानो मे रूपप्रेम सौभाग्यसंपद ॥ २१ ॥
asakṛddakṣiṇenākṣṇā punarmāmeva paśyati .. asūyamāno me rūpaprema saubhāgyasaṃpada .. 21 ..
इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥ उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ॥ २२ ॥
iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ .. ume tvadīyaḥ putro'yaṃ na ca krūreṇa cakṣuṣā .. 22 ..
संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ॥ इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ॥ २३॥
saṃpaśyati tapolakṣmīṃ tava kiṃ tvadhivarṇayet .. iti devīṃ samābhāṣya tamīśaḥ punarabravīt .. 23..
वरान्ददामि ते वत्स तपसानेन तोषितः ॥ निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ॥ २४॥
varāndadāmi te vatsa tapasānena toṣitaḥ .. nidhīnāmatha nāthastvaṃ guhyakānāṃ bhaveśvaraḥ .. 24..
यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ॥ पतिः पुण्यजनानां च सर्वेषां धनदो भव ॥ २५ ॥
yakṣāṇāṃ kinnarāṇāṃ ca rājñāṃ rāja ca suvrataḥ .. patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava .. 25 ..
मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ॥ अलकां निकषा मित्र तव प्रीतिविवृद्धये॥ २६॥
mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike .. alakāṃ nikaṣā mitra tava prītivivṛddhaye.. 26..
आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥ याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ॥ २७ ॥
āgaccha pādayorasyāḥ pata te jananī tviyam .. yājñadatte mahābhakta suprasannena cetasā .. 27 ..
ब्रह्मोवाच ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ॥ प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ॥ २८ ॥
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ .. prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai .. 28 ..
इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ॥ अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ॥ २९ ॥
ityākarṇya vacaśśaṃbhoḥ pārvatī jagadambikā .. abravīdyājñadattiṃ taṃ suprasannena cetasā .. 29 ..
देव्युवाच ।।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ॥ भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ॥ 2.1.19.३० ॥
vatsa te nirmalā bhaktirbhave bhavatu sarvadā .. bhavaikapiṃgo netreṇa vāmena sphuṭitena ha .. 2.1.19.30 ..
देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ॥ कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ॥ ३१ ॥
devena dattā ye tubhyaṃ varāssaṃtu tathaiva te .. kubero bhava nāmnā tvaṃ mama rūperṣyayā suta .. 31 ..
इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ॥ धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ॥ ३२ ॥
iti dattvā varāndevo devyā saha maheśvaraḥ .. dhanadāyāviveśātha dhāma vaiśveśvarābhidham .. 32 ..
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ॥ अलकान्निकषा चासीत्कैलासश्शंकरालयः ॥ ३३ ॥
itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ puram .. alakānnikaṣā cāsītkailāsaśśaṃkarālayaḥ .. 33 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇano nāmaikonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In