Rudra Samhita - Shristi Khanda

Adhyaya - 19

Friendship of Shiva and Kubera

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ।। पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ।। १।।
pādme kalpe mama surā brahmaṇo mānasātsutāt || pulastyādviśravā jajñe tasya vaiśravaṇassutaḥ || 1||

Samhita : 2

Adhyaya :   19

Shloka :   1

तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।। आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ।। २ ।।
teneyamalakā bhuktā purī viśvakṛtā kṛtā || ārādhya tryaṃbakaṃ devamatyugratapasā purā || 2 ||

Samhita : 2

Adhyaya :   19

Shloka :   2

व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।। याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ।। ३ ।।
vyatīte tatra kalpe vai pravṛtte meghavāhane || yājñadattirasau śrīdastapastepe sudussaham || 3 ||

Samhita : 2

Adhyaya :   19

Shloka :   3

भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ।। पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ।। ४ ।।
bhakti prabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ || purā purāressaṃprāpya kāśikāṃ citprakāśikām || 4 ||

Samhita : 2

Adhyaya :   19

Shloka :   4

शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः।। अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः।। ५।।
śivaikādaśamudbodhya cittaratnapradīpakaiḥ|| ananyabhaktisnehāḍhyastanmayo dhyānaniścalaḥ|| 5||

Samhita : 2

Adhyaya :   19

Shloka :   5

शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्।। कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ।। ६ ।।
śivaikyaṃ sumahāpātraṃ tapogniparibṛṃhitam|| kāmakrodhamahāvighnapataṃgāghāta varjitam || 6 ||

Samhita : 2

Adhyaya :   19

Shloka :   6

प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ।। संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ।। ७ ।।
prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt || saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam || 7 ||

Samhita : 2

Adhyaya :   19

Shloka :   7

तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ।। यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ।। ८।।
tāvattatāpa sa tapastvagasthipariśeṣitam || yāvadbabhūva tadvarṇaṃ varṣāṇāmayutaṃ śatam || 8||

Samhita : 2

Adhyaya :   19

Shloka :   8

ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्।। अलकापतिमालोक्य प्रसन्नेनांतरात्मना ।। ९।।
tatassaha viśālākṣyā devo viśveśvararasvayam|| alakāpatimālokya prasannenāṃtarātmanā || 9||

Samhita : 2

Adhyaya :   19

Shloka :   9

लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्।। उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ।। ।। 2.1.19.१० ।।
liṃge manassamādhāya sthitaṃ sthāṇusvarūpiṇam|| uvāca varado'smīti tadācakṣvālakāpate || || 2.1.19.10 ||

Samhita : 2

Adhyaya :   19

Shloka :   10

उन्मील्य नयने यावत्स पश्यति तपोधनः ।। तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ।। ११ ।।
unmīlya nayane yāvatsa paśyati tapodhanaḥ || tāvadudyatsahasrāṃśu sahasrādhikatejasam || 11 ||

Samhita : 2

Adhyaya :   19

Shloka :   11

पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ।। तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ।। १२।।
puro dadarśa śrīkaṃṭhaṃ candracūḍamumādhavam || tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane || 12||

Samhita : 2

Adhyaya :   19

Shloka :   12

उवाच देवदेवेशं मनोरथपदातिगम् ।। निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ।। १३ ।।
uvāca devadeveśaṃ manorathapadātigam || nijāṃghridarśane nātha dṛksāmarthyaṃ prayaccha me || 13 ||

Samhita : 2

Adhyaya :   19

Shloka :   13

अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।। किमन्येन वरेणेश नमस्ते शशिशेखर ।। १४ ।।
ayameva varo nātha yattvaṃ sākṣānnirīkṣyase || kimanyena vareṇeśa namaste śaśiśekhara || 14 ||

Samhita : 2

Adhyaya :   19

Shloka :   14

इति तद्वचनं श्रुत्वा देवदेव उमापतिः।। ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्।। १५।।
iti tadvacanaṃ śrutvā devadeva umāpatiḥ|| dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam|| 15||

Samhita : 2

Adhyaya :   19

Shloka :   15

प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्।। तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ।। १६ ।।
prasārya nayane pūrvamumāmeva vyalokayat|| to'sau yājñadattistu tatsāmarthyamavāpya ca || 16 ||

Samhita : 2

Adhyaya :   19

Shloka :   16

शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ।। अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ।। १७ ।।
śaṃbhossamīpe kā yoṣideṣā sarvāṃgasundarī || anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam || 17 ||

Samhita : 2

Adhyaya :   19

Shloka :   17

अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ।। इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ।। १८ ।।
aho rūpamaho prema saubhāgyaṃ śrīraho bhṛśam || ityavādīdasau putro muhurmuhuratīva hi || 18 ||

Samhita : 2

Adhyaya :   19

Shloka :   18

क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ।। तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ।। १९।।
krūra dṛgvīkṣate yāvatpunaḥpunaridaṃ vadan || tāvatpusphoṭa tannetraṃ vārāṃ vāmāvilokanāt || 19||

Samhita : 2

Adhyaya :   19

Shloka :   19

अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ।। असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ।। 2.1.19.२० ।।
atha devyabravīddeva kimasau duṣṭatāpasaḥ || asakṛdvīkṣya māṃ vakti kuru tvaṃ me tapaḥprabhām || 2.1.19.20 ||

Samhita : 2

Adhyaya :   19

Shloka :   20

असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ।। असूयमानो मे रूपप्रेम सौभाग्यसंपद ।। २१ ।।
asakṛddakṣiṇenākṣṇā punarmāmeva paśyati || asūyamāno me rūpaprema saubhāgyasaṃpada || 21 ||

Samhita : 2

Adhyaya :   19

Shloka :   21

इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।। उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ।। २२ ।।
iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ || ume tvadīyaḥ putro'yaṃ na ca krūreṇa cakṣuṣā || 22 ||

Samhita : 2

Adhyaya :   19

Shloka :   22

संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ।। इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ।। २३।।
saṃpaśyati tapolakṣmīṃ tava kiṃ tvadhivarṇayet || iti devīṃ samābhāṣya tamīśaḥ punarabravīt || 23||

Samhita : 2

Adhyaya :   19

Shloka :   23

वरान्ददामि ते वत्स तपसानेन तोषितः ।। निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ।। २४।।
varāndadāmi te vatsa tapasānena toṣitaḥ || nidhīnāmatha nāthastvaṃ guhyakānāṃ bhaveśvaraḥ || 24||

Samhita : 2

Adhyaya :   19

Shloka :   24

यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ।। पतिः पुण्यजनानां च सर्वेषां धनदो भव ।। २५ ।।
yakṣāṇāṃ kinnarāṇāṃ ca rājñāṃ rāja ca suvrataḥ || patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava || 25 ||

Samhita : 2

Adhyaya :   19

Shloka :   25

मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ।। अलकां निकषा मित्र तव प्रीतिविवृद्धये।। २६।।
mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike || alakāṃ nikaṣā mitra tava prītivivṛddhaye|| 26||

Samhita : 2

Adhyaya :   19

Shloka :   26

आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।। याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ।। २७ ।।
āgaccha pādayorasyāḥ pata te jananī tviyam || yājñadatte mahābhakta suprasannena cetasā || 27 ||

Samhita : 2

Adhyaya :   19

Shloka :   27

ब्रह्मोवाच ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।। प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ।। २८ ।।
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ || prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai || 28 ||

Samhita : 2

Adhyaya :   19

Shloka :   28

इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ।। अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ।। २९ ।।
ityākarṇya vacaśśaṃbhoḥ pārvatī jagadambikā || abravīdyājñadattiṃ taṃ suprasannena cetasā || 29 ||

Samhita : 2

Adhyaya :   19

Shloka :   29

देव्युवाच ।।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ।। भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ।। 2.1.19.३० ।।
vatsa te nirmalā bhaktirbhave bhavatu sarvadā || bhavaikapiṃgo netreṇa vāmena sphuṭitena ha || 2.1.19.30 ||

Samhita : 2

Adhyaya :   19

Shloka :   30

देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ।। कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ।। ३१ ।।
devena dattā ye tubhyaṃ varāssaṃtu tathaiva te || kubero bhava nāmnā tvaṃ mama rūperṣyayā suta || 31 ||

Samhita : 2

Adhyaya :   19

Shloka :   31

इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।। धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ।। ३२ ।।
iti dattvā varāndevo devyā saha maheśvaraḥ || dhanadāyāviveśātha dhāma vaiśveśvarābhidham || 32 ||

Samhita : 2

Adhyaya :   19

Shloka :   32

इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ।। अलकान्निकषा चासीत्कैलासश्शंकरालयः ।। ३३ ।।
itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ puram || alakānnikaṣā cāsītkailāsaśśaṃkarālayaḥ || 33 ||

Samhita : 2

Adhyaya :   19

Shloka :   33

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ।। १९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇano nāmaikonaviṃśo'dhyāyaḥ || 19 ||

Samhita : 2

Adhyaya :   19

Shloka :   34

ब्रह्मोवाच ।।
पाद्मे कल्पे मम सुरा ब्रह्मणो मानसात्सुतात् ।। पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणस्सुतः ।। १।।
pādme kalpe mama surā brahmaṇo mānasātsutāt || pulastyādviśravā jajñe tasya vaiśravaṇassutaḥ || 1||

Samhita : 2

Adhyaya :   19

Shloka :   1

तेनेयमलका भुक्ता पुरी विश्वकृता कृता ।। आराध्य त्र्यंबकं देवमत्युग्रतपसा पुरा ।। २ ।।
teneyamalakā bhuktā purī viśvakṛtā kṛtā || ārādhya tryaṃbakaṃ devamatyugratapasā purā || 2 ||

Samhita : 2

Adhyaya :   19

Shloka :   2

व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ।। याज्ञदत्तिरसौ श्रीदस्तपस्तेपे सुदुस्सहम् ।। ३ ।।
vyatīte tatra kalpe vai pravṛtte meghavāhane || yājñadattirasau śrīdastapastepe sudussaham || 3 ||

Samhita : 2

Adhyaya :   19

Shloka :   3

भक्ति प्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ।। पुरा पुरारेस्संप्राप्य काशिकां चित्प्रकाशिकाम् ।। ४ ।।
bhakti prabhāvaṃ vijñāya śaṃbhostaddīpamātrataḥ || purā purāressaṃprāpya kāśikāṃ citprakāśikām || 4 ||

Samhita : 2

Adhyaya :   19

Shloka :   4

शिवैकादशमुद्बोध्य चित्तरत्नप्रदीपकैः।। अनन्यभक्तिस्नेहाढ्यस्तन्मयो ध्याननिश्चलः।। ५।।
śivaikādaśamudbodhya cittaratnapradīpakaiḥ|| ananyabhaktisnehāḍhyastanmayo dhyānaniścalaḥ|| 5||

Samhita : 2

Adhyaya :   19

Shloka :   5

शिवैक्यं सुमहापात्रं तपोग्निपरिबृंहितम्।। कामक्रोधमहाविघ्नपतंगाघात वर्जितम् ।। ६ ।।
śivaikyaṃ sumahāpātraṃ tapogniparibṛṃhitam|| kāmakrodhamahāvighnapataṃgāghāta varjitam || 6 ||

Samhita : 2

Adhyaya :   19

Shloka :   6

प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ।। संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम् ।। ७ ।।
prāṇasaṃrodhanirvātaṃ nirmalaṃ nirmalekṣaṇāt || saṃsthāpya śāṃbhavaṃ liṃgaṃ sadbhāvakusumārcitam || 7 ||

Samhita : 2

Adhyaya :   19

Shloka :   7

तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ।। यावद्बभूव तद्वर्णं वर्षाणामयुतं शतम् ।। ८।।
tāvattatāpa sa tapastvagasthipariśeṣitam || yāvadbabhūva tadvarṇaṃ varṣāṇāmayutaṃ śatam || 8||

Samhita : 2

Adhyaya :   19

Shloka :   8

ततस्सह विशालाक्ष्या देवो विश्वेश्वररस्वयम्।। अलकापतिमालोक्य प्रसन्नेनांतरात्मना ।। ९।।
tatassaha viśālākṣyā devo viśveśvararasvayam|| alakāpatimālokya prasannenāṃtarātmanā || 9||

Samhita : 2

Adhyaya :   19

Shloka :   9

लिंगे मनस्समाधाय स्थितं स्थाणुस्वरूपिणम्।। उवाच वरदोऽस्मीति तदाचक्ष्वालकापते ।। ।। 2.1.19.१० ।।
liṃge manassamādhāya sthitaṃ sthāṇusvarūpiṇam|| uvāca varado'smīti tadācakṣvālakāpate || || 2.1.19.10 ||

Samhita : 2

Adhyaya :   19

Shloka :   10

उन्मील्य नयने यावत्स पश्यति तपोधनः ।। तावदुद्यत्सहस्रांशु सहस्राधिकतेजसम् ।। ११ ।।
unmīlya nayane yāvatsa paśyati tapodhanaḥ || tāvadudyatsahasrāṃśu sahasrādhikatejasam || 11 ||

Samhita : 2

Adhyaya :   19

Shloka :   11

पुरो ददर्श श्रीकंठं चन्द्रचूडमुमाधवम् ।। तत्तेजः परिभूताक्षितेजाः संमील्य लोचने ।। १२।।
puro dadarśa śrīkaṃṭhaṃ candracūḍamumādhavam || tattejaḥ paribhūtākṣitejāḥ saṃmīlya locane || 12||

Samhita : 2

Adhyaya :   19

Shloka :   12

उवाच देवदेवेशं मनोरथपदातिगम् ।। निजांघ्रिदर्शने नाथ दृक्सामर्थ्यं प्रयच्छ मे ।। १३ ।।
uvāca devadeveśaṃ manorathapadātigam || nijāṃghridarśane nātha dṛksāmarthyaṃ prayaccha me || 13 ||

Samhita : 2

Adhyaya :   19

Shloka :   13

अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ।। किमन्येन वरेणेश नमस्ते शशिशेखर ।। १४ ।।
ayameva varo nātha yattvaṃ sākṣānnirīkṣyase || kimanyena vareṇeśa namaste śaśiśekhara || 14 ||

Samhita : 2

Adhyaya :   19

Shloka :   14

इति तद्वचनं श्रुत्वा देवदेव उमापतिः।। ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्।। १५।।
iti tadvacanaṃ śrutvā devadeva umāpatiḥ|| dadau darśanasāmarthyaṃ spṛṣṭvā pāṇitalena tam|| 15||

Samhita : 2

Adhyaya :   19

Shloka :   15

प्रसार्य नयने पूर्वमुमामेव व्यलोकयत्।। तोऽसौ याज्ञदत्तिस्तु तत्सामर्थ्यमवाप्य च ।। १६ ।।
prasārya nayane pūrvamumāmeva vyalokayat|| to'sau yājñadattistu tatsāmarthyamavāpya ca || 16 ||

Samhita : 2

Adhyaya :   19

Shloka :   16

शंभोस्समीपे का योषिदेषा सर्वांगसुन्दरी ।। अनया किं तपस्तप्तं ममापि तपसोऽधिकम् ।। १७ ।।
śaṃbhossamīpe kā yoṣideṣā sarvāṃgasundarī || anayā kiṃ tapastaptaṃ mamāpi tapaso'dhikam || 17 ||

Samhita : 2

Adhyaya :   19

Shloka :   17

अहो रूपमहो प्रेम सौभाग्यं श्रीरहो भृशम् ।। इत्यवादीदसौ पुत्रो मुहुर्मुहुरतीव हि ।। १८ ।।
aho rūpamaho prema saubhāgyaṃ śrīraho bhṛśam || ityavādīdasau putro muhurmuhuratīva hi || 18 ||

Samhita : 2

Adhyaya :   19

Shloka :   18

क्रूर दृग्वीक्षते यावत्पुनःपुनरिदं वदन् ।। तावत्पुस्फोट तन्नेत्रं वारां वामाविलोकनात् ।। १९।।
krūra dṛgvīkṣate yāvatpunaḥpunaridaṃ vadan || tāvatpusphoṭa tannetraṃ vārāṃ vāmāvilokanāt || 19||

Samhita : 2

Adhyaya :   19

Shloka :   19

अथ देव्यब्रवीद्देव किमसौ दुष्टतापसः ।। असकृद्वीक्ष्य मां वक्ति कुरु त्वं मे तपःप्रभाम् ।। 2.1.19.२० ।।
atha devyabravīddeva kimasau duṣṭatāpasaḥ || asakṛdvīkṣya māṃ vakti kuru tvaṃ me tapaḥprabhām || 2.1.19.20 ||

Samhita : 2

Adhyaya :   19

Shloka :   20

असकृद्दक्षिणेनाक्ष्णा पुनर्मामेव पश्यति ।। असूयमानो मे रूपप्रेम सौभाग्यसंपद ।। २१ ।।
asakṛddakṣiṇenākṣṇā punarmāmeva paśyati || asūyamāno me rūpaprema saubhāgyasaṃpada || 21 ||

Samhita : 2

Adhyaya :   19

Shloka :   21

इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ।। उमे त्वदीयः पुत्रोऽयं न च क्रूरेण चक्षुषा ।। २२ ।।
iti devīgiraṃ śrutvā prahasya prāha tāṃ prabhuḥ || ume tvadīyaḥ putro'yaṃ na ca krūreṇa cakṣuṣā || 22 ||

Samhita : 2

Adhyaya :   19

Shloka :   22

संपश्यति तपोलक्ष्मीं तव किं त्वधिवर्णयेत् ।। इति देवीं समाभाष्य तमीशः पुनरब्रवीत् ।। २३।।
saṃpaśyati tapolakṣmīṃ tava kiṃ tvadhivarṇayet || iti devīṃ samābhāṣya tamīśaḥ punarabravīt || 23||

Samhita : 2

Adhyaya :   19

Shloka :   23

वरान्ददामि ते वत्स तपसानेन तोषितः ।। निधीनामथ नाथस्त्वं गुह्यकानां भवेश्वरः ।। २४।।
varāndadāmi te vatsa tapasānena toṣitaḥ || nidhīnāmatha nāthastvaṃ guhyakānāṃ bhaveśvaraḥ || 24||

Samhita : 2

Adhyaya :   19

Shloka :   24

यक्षाणां किन्नराणां च राज्ञां राज च सुव्रतः ।। पतिः पुण्यजनानां च सर्वेषां धनदो भव ।। २५ ।।
yakṣāṇāṃ kinnarāṇāṃ ca rājñāṃ rāja ca suvrataḥ || patiḥ puṇyajanānāṃ ca sarveṣāṃ dhanado bhava || 25 ||

Samhita : 2

Adhyaya :   19

Shloka :   25

मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ।। अलकां निकषा मित्र तव प्रीतिविवृद्धये।। २६।।
mayā sakhyaṃ ca te nityaṃ vatsyāmi ca tavāṃtike || alakāṃ nikaṣā mitra tava prītivivṛddhaye|| 26||

Samhita : 2

Adhyaya :   19

Shloka :   26

आगच्छ पादयोरस्याः पत ते जननी त्वियम् ।। याज्ञदत्ते महाभक्त सुप्रसन्नेन चेतसा ।। २७ ।।
āgaccha pādayorasyāḥ pata te jananī tviyam || yājñadatte mahābhakta suprasannena cetasā || 27 ||

Samhita : 2

Adhyaya :   19

Shloka :   27

ब्रह्मोवाच ।।
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ।। प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै ।। २८ ।।
iti dattvā varāndevaḥ punarāha śivāṃ śivaḥ || prasādaṃ kuru deveśi tapasvinyaṃgaje'tra vai || 28 ||

Samhita : 2

Adhyaya :   19

Shloka :   28

इत्याकर्ण्य वचश्शंभोः पार्वती जगदम्बिका ।। अब्रवीद्याज्ञदत्तिं तं सुप्रसन्नेन चेतसा ।। २९ ।।
ityākarṇya vacaśśaṃbhoḥ pārvatī jagadambikā || abravīdyājñadattiṃ taṃ suprasannena cetasā || 29 ||

Samhita : 2

Adhyaya :   19

Shloka :   29

देव्युवाच ।।
वत्स ते निर्मला भक्तिर्भवे भवतु सर्वदा ।। भवैकपिंगो नेत्रेण वामेन स्फुटितेन ह ।। 2.1.19.३० ।।
vatsa te nirmalā bhaktirbhave bhavatu sarvadā || bhavaikapiṃgo netreṇa vāmena sphuṭitena ha || 2.1.19.30 ||

Samhita : 2

Adhyaya :   19

Shloka :   30

देवेन दत्ता ये तुभ्यं वरास्संतु तथैव ते ।। कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत ।। ३१ ।।
devena dattā ye tubhyaṃ varāssaṃtu tathaiva te || kubero bhava nāmnā tvaṃ mama rūperṣyayā suta || 31 ||

Samhita : 2

Adhyaya :   19

Shloka :   31

इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ।। धनदायाविवेशाथ धाम वैश्वेश्वराभिधम् ।। ३२ ।।
iti dattvā varāndevo devyā saha maheśvaraḥ || dhanadāyāviveśātha dhāma vaiśveśvarābhidham || 32 ||

Samhita : 2

Adhyaya :   19

Shloka :   32

इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः पुरम् ।। अलकान्निकषा चासीत्कैलासश्शंकरालयः ।। ३३ ।।
itthaṃ sakhitvaṃ śrīśaṃbhoḥ prāpaiṣa dhanadaḥ puram || alakānnikaṣā cāsītkailāsaśśaṃkarālayaḥ || 33 ||

Samhita : 2

Adhyaya :   19

Shloka :   33

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखण्डे कैलासगमनोपाख्याने कुबेरस्य शिवमित्रत्ववर्णनो नामैकोनविंशोऽध्यायः ।। १९ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṇḍe kailāsagamanopākhyāne kuberasya śivamitratvavarṇano nāmaikonaviṃśo'dhyāyaḥ || 19 ||

Samhita : 2

Adhyaya :   19

Shloka :   34

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In