Rudra Samhita - Shristi Khanda

Adhyaya - 2

Indra sends Kamadeva to disturb the penance of Narada

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ।। ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे।। १।।
etasminsamaye viprā nārado munisattamaḥ || brahmaputro vinītātmā taporthaṃ mana ādadhe|| 1||

Samhita : 2

Adhyaya :   2

Shloka :   1

हिमशैलगुहा काचिदेका परमशोभना ।। यत्समीपे सुरनदी सदा वहति वेगतः।। २।।
himaśailaguhā kācidekā paramaśobhanā || yatsamīpe suranadī sadā vahati vegataḥ|| 2||

Samhita : 2

Adhyaya :   2

Shloka :   2

तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।। तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ।। ३ ।।
tatrāśramo mahādivyo nānāśobhāsamanvitaḥ || taporthaṃ sa yayau tatra nārado divyadarśanaḥ || 3 ||

Samhita : 2

Adhyaya :   2

Shloka :   3

तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।। बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ।। ४ ।।
tāṃ dṛṣṭvā muniśārdūlastepe sa suciraṃ tapaḥ || badhvāsanaṃ dṛḍhaṃ maunī prāṇānāyamya śuddhadhīḥ || 4 ||

Samhita : 2

Adhyaya :   2

Shloka :   4

चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ।। विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ।। ५।।
cakre munissamādhiṃ tamahambrahmeti yatra ha || vijñānaṃ bhavati brahmasākṣātkārakaraṃ dvijāḥ || 5||

Samhita : 2

Adhyaya :   2

Shloka :   5

इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।। चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ।। ६ ।।
itthaṃ tapati tasminvai nārade munisattame || cakaṃpe'tha śunāsīro manassaṃtāpavihvalaḥ || 6 ||

Samhita : 2

Adhyaya :   2

Shloka :   6

मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ।। तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ।। ७ ।।
manasīti viciṃtyāsau munirme rājyamicchati || tadvighnakaraṇārthaṃ hi hariryatnamiyeṣa saḥ || 7 ||

Samhita : 2

Adhyaya :   2

Shloka :   7

सस्मार स्मरं शक्रश्चेतसा देवनायकः ।। आजगाम द्रुतं कामस्समधीर्महिषीसुतः ।। ८।।
sasmāra smaraṃ śakraścetasā devanāyakaḥ || ājagāma drutaṃ kāmassamadhīrmahiṣīsutaḥ || 8||

Samhita : 2

Adhyaya :   2

Shloka :   8

अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ।। उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ।। ९ ।।
athāgataṃ smaraṃ dṛṣṭvā saṃbodhya surarāṭ prabhuḥ || uvāca taṃ prapaśyāśu svārthe kuṭilaśemuṣiḥ || 9 ||

Samhita : 2

Adhyaya :   2

Shloka :   9

इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ।। शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ।। 2.1.2.१० ।।
mitravaryya mahāvīra sarvadā hitakāraka || śṛṇu prītyā vaco me tvaṃ kuru sāhāyyamātmanā || 2.1.2.10 ||

Samhita : 2

Adhyaya :   2

Shloka :   10

त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।। मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ।। ११ ।।
tvadbalānme bahūnāñca tapogarvo vināśitaḥ || madrājyasthiratā mitra tvadanugrahatassadā || 11 ||

Samhita : 2

Adhyaya :   2

Shloka :   11

हिमशैलगुहायां हि मुनिस्तपति नारदः ।। मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ।। १२।।
himaśailaguhāyāṃ hi munistapati nāradaḥ || manasoddiśya viśveśaṃ mahāsaṃyamavāndṛḍhaḥ || 12||

Samhita : 2

Adhyaya :   2

Shloka :   12

याचेन्न विधितो राज्यं स ममेति विशंकितः।। अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर।। १३।।
yācenna vidhito rājyaṃ sa mameti viśaṃkitaḥ|| adyaiva gaccha tatra tvaṃ tattapovighnamācara|| 13||

Samhita : 2

Adhyaya :   2

Shloka :   13

इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः।। जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह।। १४।।
ityājñapto mahendreṇa sa kāmassamadhu priyaḥ|| jagāma tatsthalaṃ garvādupāyaṃ svañcakāra ha|| 14||

Samhita : 2

Adhyaya :   2

Shloka :   14

रचयामास तत्राशु स्वकलास्सकला अपि ।। वसंतोपि स्वप्रभावं चकार विविधं मदात् ।। १५।।
racayāmāsa tatrāśu svakalāssakalā api || vasaṃtopi svaprabhāvaṃ cakāra vividhaṃ madāt || 15||

Samhita : 2

Adhyaya :   2

Shloka :   15

न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।। भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ।। १६ ।।
na babhūva muneśceto vikṛtaṃ munisattamāḥ || bhraṣṭo babhūva tadgarvo maheśānugraheṇa ha || 16 ||

Samhita : 2

Adhyaya :   2

Shloka :   16

शृणुतादरतस्तत्र कारणं शौनकादयः ।। ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ।। १७।।
śṛṇutādaratastatra kāraṇaṃ śaunakādayaḥ || īśvarānugraheṇātra na prabhāvaḥ smarasya hi || 17||

Samhita : 2

Adhyaya :   2

Shloka :   17

अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ।। अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ।। १८ ।।
atraiva śambhunā'kāri sutapaśca smarāriṇā || atraiva dagdhastenāśu kāmo munitapopahaḥ || 18 ||

Samhita : 2

Adhyaya :   2

Shloka :   18

कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ।। सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ।। १९ ।।
kāmajīvanahetorhi ratyā saṃprārthitaissuraiḥ || samprārthita uvācedaṃ śaṃkaro lokaśaṃkaraḥ || 19 ||

Samhita : 2

Adhyaya :   2

Shloka :   19

कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ।। परं त्विह स्मरोपायश्चरिष्यति न कश्चन ।। 2.1.2.२०।।
kaṃcitsamayamāsādya jīviṣyati surāḥ smaraḥ || paraṃ tviha smaropāyaścariṣyati na kaścana || 2.1.2.20||

Samhita : 2

Adhyaya :   2

Shloka :   20

इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ।। कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्।। २१।।
iha yāvaddṛśyate bhūrjanaiḥ sthitvā'marāssadā || kāmabāṇaprabhāvotra na caliṣyatyasaṃśayam|| 21||

Samhita : 2

Adhyaya :   2

Shloka :   21

इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ।। नारदे स जगामाशु दिवमिन्द्रसमीपतः ।। २२ ।।
iti śaṃbhūktitaḥ kāmo mithyātmagatikastadā || nārade sa jagāmāśu divamindrasamīpataḥ || 22 ||

Samhita : 2

Adhyaya :   2

Shloka :   22

आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ।। तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ।। २३ ।।
ācakhyau sarvavṛttāṃtaṃ prabhāvaṃ ca muneḥ smaraḥ || tadājñayā yayau sthānaṃ svakīyaṃ sa madhupriyaḥ || 23 ||

Samhita : 2

Adhyaya :   2

Shloka :   23

विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ।। तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ।। २४ ।।
vismitobhūtsurādhīśaḥ praśaśaṃsātha nāradam || tadvṛttāṃtānabhijño hi mohitaśśivamāyayā || 24 ||

Samhita : 2

Adhyaya :   2

Shloka :   24

दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ।। भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ।। २५।।
durjñeyā śāṃbhavī māyā sarveṣāṃ prāṇināmiha || bhaktaṃ vinārpitātmānaṃ tayā saṃmohyate jagat || 25||

Samhita : 2

Adhyaya :   2

Shloka :   25

नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।। पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ।। २६ ।।
nārado'pi ciraṃ tasthau tatreśānugraheṇa ha || pūrṇaṃ matvā tapastatsvaṃ virarāma tato muniḥ || 26 ||

Samhita : 2

Adhyaya :   2

Shloka :   26

कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ।। वृथैव विगतज्ञानश्शिवमायाविमोहितः ।। २७ ।।
kāmopyajeyaṃ nijaṃ matvā garvito'bhūnmunīśvaraḥ || vṛthaiva vigatajñānaśśivamāyāvimohitaḥ || 27 ||

Samhita : 2

Adhyaya :   2

Shloka :   27

धन्या धन्या महामाया शांभवी मुनिसत्तमाः ।। तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ।। २८ ।।
dhanyā dhanyā mahāmāyā śāṃbhavī munisattamāḥ || tadgatiṃ na hi paśyaṃti viṣṇubrahmādayopi hi || 28 ||

Samhita : 2

Adhyaya :   2

Shloka :   28

तया संमोहितोतीव नारदो मुनिसत्तमः ।। कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ।। २९।।
tayā saṃmohitotīva nārado munisattamaḥ || kailāsaṃ prayayau śīghraṃ svavṛttaṃ gadituṃ madī || 29||

Samhita : 2

Adhyaya :   2

Shloka :   29

रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ।। मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्।। 2.1.2.३०।।
rudraṃ natvābravītsarvaṃ svavṛttaṅgarvavānmuniḥ || matvātmānaṃ mahātmānaṃ svaprabhuñca smarañjayam|| 2.1.2.30||

Samhita : 2

Adhyaya :   2

Shloka :   30

तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ।। स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ।। ३१।।
tacchrutvā śaṃkaraḥ prāha nāradaṃ bhaktavatsalaḥ || svamāyāmohitaṃ hetvanabhijñaṃ bhraṣṭacetasam || 31||

Samhita : 2

Adhyaya :   2

Shloka :   31

रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः।। वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः।। ३२।।
he tāta nārada prājña dhanyastvaṃ śṛṇu madvacaḥ|| vācyamevaṃ na kutrāpi hareragre viśeṣataḥ|| 32||

Samhita : 2

Adhyaya :   2

Shloka :   32

पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्।। गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन।। ३३।।
pṛcchamāno'pi na brūyāḥ svavṛttaṃ me yaduktavān|| gopyaṃ gopyaṃ sarvathā hi naiva vācyaṃ kadācana|| 33||

Samhita : 2

Adhyaya :   2

Shloka :   33

शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ।। विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ।। ३४।।
śāsmyahaṃ tvāṃ viśeṣeṇa mama priyatamo bhavān || viṣṇubhakto yatastvaṃ hi tadbhaktotīva me'nugaḥ || 34||

Samhita : 2

Adhyaya :   2

Shloka :   34

शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।नारदो न हितं मेने शिवमायाविमोहितः ।। ३५।।
śāstismetthañca bahuśo rudrassūtikaraḥ prabhuḥ |nārado na hitaṃ mene śivamāyāvimohitaḥ || 35||

Samhita : 2

Adhyaya :   2

Shloka :   35

प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः।। न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी।। ३६।।
prabalā bhāvinī karma gatirjñeyā vicakṣaṇaiḥ|| na nivāryā janaiḥ kaiścidapīcchā saiva śāṃkarī|| 36||

Samhita : 2

Adhyaya :   2

Shloka :   36

ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ।। विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ।। ३७।।
tatassa munivaryo hi brahmalokaṃ jagāma ha || vidhiṃ natvā'bravītkāmajayaṃ svasya tapobalāt || 37||

Samhita : 2

Adhyaya :   2

Shloka :   37

तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ।। ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ।। ३८।।
tadākarṇya vidhissotha smṛtvā śambhupadāmbujam || jñātvā sarvaṃ kāraṇaṃ tanniṣiṣedha sutaṃ tadā || 38||

Samhita : 2

Adhyaya :   2

Shloka :   38

मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ।। शिवमायामोहितश्च रूढचित्तमदांकुरः ।। ३९।।
mene hitanna vidhyuktaṃ nārado jñānisattamaḥ || śivamāyāmohitaśca rūḍhacittamadāṃkuraḥ || 39||

Samhita : 2

Adhyaya :   2

Shloka :   39

शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ।। तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः।। 2.1.2.४०।।
śivecchā yādṛśī loke bhavatyeva hi sā tadā || tadadhīnaṃ jagatsarvaṃ vacastaṃtyāṃta sthitaṃ yataḥ|| 2.1.2.40||

Samhita : 2

Adhyaya :   2

Shloka :   40

नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ।। मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ।। ४१।।
nārado'tha yayau śīghraṃ viṣṇulokaṃ vinaṣṭadhīḥ || madāṃkuramanā vṛttaṃ gadituṃ svaṃ tadagrataḥ || 41||

Samhita : 2

Adhyaya :   2

Shloka :   41

आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्।। उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ।। ४२ ।।
āgacchaṃtaṃ munindṛṣṭvā nāradaṃ viṣṇurādarāt|| utthitvāgre gato'raṃ taṃ śiśleṣajñātahetukaḥ || 42 ||

Samhita : 2

Adhyaya :   2

Shloka :   42

स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ।। हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ।। ४३ ।।
svāsane samupāveśya smṛtvā śivapadāmbujam || hariḥ prāha vacastathyaṃ nāradaṃ madanāśanam || 43 ||

Samhita : 2

Adhyaya :   2

Shloka :   43

विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ।। धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ।। ४४ ।।
kuta āgamyate tāta kimarthamiha cāgataḥ || dhanyastvaṃ muniśārdūla tīrtho'haṃ tu tavāgamāt || 44 ||

Samhita : 2

Adhyaya :   2

Shloka :   44

विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ।। स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ।। ४५ ।।
viṣṇuvākyamiti śrutvā nārado garvito muniḥ || svavṛttaṃ sarvamācaṣṭa samadaṃ madamohitaḥ || 45 ||

Samhita : 2

Adhyaya :   2

Shloka :   45

श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ।। ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ।। ४६।।
śrutvā munivaco viṣṇussamadaṃ kāraṇaṃ tataḥ || jñātavānakhilaṃ smṛtvā śivapādāmbujaṃ hṛdi || 46||

Samhita : 2

Adhyaya :   2

Shloka :   46

तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः।। सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ।। ४७ ।।
tuṣṭāva giriśaṃ bhaktyā śivātmā śaivarāḍ hariḥ|| sāṃjalirvisudhīrnamramastakaḥ parameśvaram || 47 ||

Samhita : 2

Adhyaya :   2

Shloka :   47

देवदेव महादेव प्रसीद परमेश्वर ।। धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ।। ४८ ।।
devadeva mahādeva prasīda parameśvara || dhanyastvaṃ śiva dhanyā te māyā sarva vimohinī || 48 ||

Samhita : 2

Adhyaya :   2

Shloka :   48

इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ।। निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ।। ४९।।
ityādi sa stutiṃ kṛtvā śivasya paramātmanaḥ || nimīlya nayane dhyātvā virarāma padāmbujam || 49||

Samhita : 2

Adhyaya :   2

Shloka :   49

यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ।। शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ।। 2.1.2.५० ।।
yatkartavyaṃ śaṃkarasya sa jñātvā viśvapālakaḥ || śivaśāsanataḥ prāha hṛdātha munisattamam || 2.1.2.50 ||

Samhita : 2

Adhyaya :   2

Shloka :   50

विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ।। भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ।। ५१।।
dhanyastvaṃ muniśārdūla taponidhirudāradhīḥ || bhaktitrikaṃ na yasyāsti kāmamohādayo mune || 51||

Samhita : 2

Adhyaya :   2

Shloka :   51

विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ।। नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ।। ५२ ।।
vikārāstasya sadyo vai bhavaṃtyakhiladuḥkhadāḥ || naiṣṭhiko brahmacārī tvaṃ jñānavairāgyavānsadā || 52 ||

Samhita : 2

Adhyaya :   2

Shloka :   52

कथं कामविकारी स्या जन्मना विकृतस्सुधीः ।। इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ।। ५३।।
kathaṃ kāmavikārī syā janmanā vikṛtassudhīḥ || ityādyuktaṃ vaco bhūri śrutvā sa munisattamaḥ || 53||

Samhita : 2

Adhyaya :   2

Shloka :   53

विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ।।
vijahāsa hṛdā natvā pratyuvāca vaco harim ||

Samhita : 2

Adhyaya :   2

Shloka :   54

नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ।। ५४ ।। इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ।। ५५।।
kiṃ prabhāvaḥ smaraḥ svāminkṛpā yadyasti te mayi || 54 || ityuktvā harimānamya yayau yādṛcchiko muniḥ || 55||

Samhita : 2

Adhyaya :   2

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||

Samhita : 2

Adhyaya :   2

Shloka :   56

सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ।। ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे।। १।।
etasminsamaye viprā nārado munisattamaḥ || brahmaputro vinītātmā taporthaṃ mana ādadhe|| 1||

Samhita : 2

Adhyaya :   2

Shloka :   1

हिमशैलगुहा काचिदेका परमशोभना ।। यत्समीपे सुरनदी सदा वहति वेगतः।। २।।
himaśailaguhā kācidekā paramaśobhanā || yatsamīpe suranadī sadā vahati vegataḥ|| 2||

Samhita : 2

Adhyaya :   2

Shloka :   2

तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ।। तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ।। ३ ।।
tatrāśramo mahādivyo nānāśobhāsamanvitaḥ || taporthaṃ sa yayau tatra nārado divyadarśanaḥ || 3 ||

Samhita : 2

Adhyaya :   2

Shloka :   3

तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ।। बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ।। ४ ।।
tāṃ dṛṣṭvā muniśārdūlastepe sa suciraṃ tapaḥ || badhvāsanaṃ dṛḍhaṃ maunī prāṇānāyamya śuddhadhīḥ || 4 ||

Samhita : 2

Adhyaya :   2

Shloka :   4

चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ।। विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ।। ५।।
cakre munissamādhiṃ tamahambrahmeti yatra ha || vijñānaṃ bhavati brahmasākṣātkārakaraṃ dvijāḥ || 5||

Samhita : 2

Adhyaya :   2

Shloka :   5

इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ।। चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ।। ६ ।।
itthaṃ tapati tasminvai nārade munisattame || cakaṃpe'tha śunāsīro manassaṃtāpavihvalaḥ || 6 ||

Samhita : 2

Adhyaya :   2

Shloka :   6

मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ।। तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ।। ७ ।।
manasīti viciṃtyāsau munirme rājyamicchati || tadvighnakaraṇārthaṃ hi hariryatnamiyeṣa saḥ || 7 ||

Samhita : 2

Adhyaya :   2

Shloka :   7

सस्मार स्मरं शक्रश्चेतसा देवनायकः ।। आजगाम द्रुतं कामस्समधीर्महिषीसुतः ।। ८।।
sasmāra smaraṃ śakraścetasā devanāyakaḥ || ājagāma drutaṃ kāmassamadhīrmahiṣīsutaḥ || 8||

Samhita : 2

Adhyaya :   2

Shloka :   8

अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ।। उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ।। ९ ।।
athāgataṃ smaraṃ dṛṣṭvā saṃbodhya surarāṭ prabhuḥ || uvāca taṃ prapaśyāśu svārthe kuṭilaśemuṣiḥ || 9 ||

Samhita : 2

Adhyaya :   2

Shloka :   9

इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ।। शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ।। 2.1.2.१० ।।
mitravaryya mahāvīra sarvadā hitakāraka || śṛṇu prītyā vaco me tvaṃ kuru sāhāyyamātmanā || 2.1.2.10 ||

Samhita : 2

Adhyaya :   2

Shloka :   10

त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ।। मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ।। ११ ।।
tvadbalānme bahūnāñca tapogarvo vināśitaḥ || madrājyasthiratā mitra tvadanugrahatassadā || 11 ||

Samhita : 2

Adhyaya :   2

Shloka :   11

हिमशैलगुहायां हि मुनिस्तपति नारदः ।। मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ।। १२।।
himaśailaguhāyāṃ hi munistapati nāradaḥ || manasoddiśya viśveśaṃ mahāsaṃyamavāndṛḍhaḥ || 12||

Samhita : 2

Adhyaya :   2

Shloka :   12

याचेन्न विधितो राज्यं स ममेति विशंकितः।। अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर।। १३।।
yācenna vidhito rājyaṃ sa mameti viśaṃkitaḥ|| adyaiva gaccha tatra tvaṃ tattapovighnamācara|| 13||

Samhita : 2

Adhyaya :   2

Shloka :   13

इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः।। जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह।। १४।।
ityājñapto mahendreṇa sa kāmassamadhu priyaḥ|| jagāma tatsthalaṃ garvādupāyaṃ svañcakāra ha|| 14||

Samhita : 2

Adhyaya :   2

Shloka :   14

रचयामास तत्राशु स्वकलास्सकला अपि ।। वसंतोपि स्वप्रभावं चकार विविधं मदात् ।। १५।।
racayāmāsa tatrāśu svakalāssakalā api || vasaṃtopi svaprabhāvaṃ cakāra vividhaṃ madāt || 15||

Samhita : 2

Adhyaya :   2

Shloka :   15

न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ।। भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ।। १६ ।।
na babhūva muneśceto vikṛtaṃ munisattamāḥ || bhraṣṭo babhūva tadgarvo maheśānugraheṇa ha || 16 ||

Samhita : 2

Adhyaya :   2

Shloka :   16

शृणुतादरतस्तत्र कारणं शौनकादयः ।। ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ।। १७।।
śṛṇutādaratastatra kāraṇaṃ śaunakādayaḥ || īśvarānugraheṇātra na prabhāvaḥ smarasya hi || 17||

Samhita : 2

Adhyaya :   2

Shloka :   17

अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ।। अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ।। १८ ।।
atraiva śambhunā'kāri sutapaśca smarāriṇā || atraiva dagdhastenāśu kāmo munitapopahaḥ || 18 ||

Samhita : 2

Adhyaya :   2

Shloka :   18

कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ।। सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ।। १९ ।।
kāmajīvanahetorhi ratyā saṃprārthitaissuraiḥ || samprārthita uvācedaṃ śaṃkaro lokaśaṃkaraḥ || 19 ||

Samhita : 2

Adhyaya :   2

Shloka :   19

कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ।। परं त्विह स्मरोपायश्चरिष्यति न कश्चन ।। 2.1.2.२०।।
kaṃcitsamayamāsādya jīviṣyati surāḥ smaraḥ || paraṃ tviha smaropāyaścariṣyati na kaścana || 2.1.2.20||

Samhita : 2

Adhyaya :   2

Shloka :   20

इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ।। कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्।। २१।।
iha yāvaddṛśyate bhūrjanaiḥ sthitvā'marāssadā || kāmabāṇaprabhāvotra na caliṣyatyasaṃśayam|| 21||

Samhita : 2

Adhyaya :   2

Shloka :   21

इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ।। नारदे स जगामाशु दिवमिन्द्रसमीपतः ।। २२ ।।
iti śaṃbhūktitaḥ kāmo mithyātmagatikastadā || nārade sa jagāmāśu divamindrasamīpataḥ || 22 ||

Samhita : 2

Adhyaya :   2

Shloka :   22

आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ।। तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ।। २३ ।।
ācakhyau sarvavṛttāṃtaṃ prabhāvaṃ ca muneḥ smaraḥ || tadājñayā yayau sthānaṃ svakīyaṃ sa madhupriyaḥ || 23 ||

Samhita : 2

Adhyaya :   2

Shloka :   23

विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ।। तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ।। २४ ।।
vismitobhūtsurādhīśaḥ praśaśaṃsātha nāradam || tadvṛttāṃtānabhijño hi mohitaśśivamāyayā || 24 ||

Samhita : 2

Adhyaya :   2

Shloka :   24

दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ।। भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ।। २५।।
durjñeyā śāṃbhavī māyā sarveṣāṃ prāṇināmiha || bhaktaṃ vinārpitātmānaṃ tayā saṃmohyate jagat || 25||

Samhita : 2

Adhyaya :   2

Shloka :   25

नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ।। पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ।। २६ ।।
nārado'pi ciraṃ tasthau tatreśānugraheṇa ha || pūrṇaṃ matvā tapastatsvaṃ virarāma tato muniḥ || 26 ||

Samhita : 2

Adhyaya :   2

Shloka :   26

कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ।। वृथैव विगतज्ञानश्शिवमायाविमोहितः ।। २७ ।।
kāmopyajeyaṃ nijaṃ matvā garvito'bhūnmunīśvaraḥ || vṛthaiva vigatajñānaśśivamāyāvimohitaḥ || 27 ||

Samhita : 2

Adhyaya :   2

Shloka :   27

धन्या धन्या महामाया शांभवी मुनिसत्तमाः ।। तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ।। २८ ।।
dhanyā dhanyā mahāmāyā śāṃbhavī munisattamāḥ || tadgatiṃ na hi paśyaṃti viṣṇubrahmādayopi hi || 28 ||

Samhita : 2

Adhyaya :   2

Shloka :   28

तया संमोहितोतीव नारदो मुनिसत्तमः ।। कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ।। २९।।
tayā saṃmohitotīva nārado munisattamaḥ || kailāsaṃ prayayau śīghraṃ svavṛttaṃ gadituṃ madī || 29||

Samhita : 2

Adhyaya :   2

Shloka :   29

रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ।। मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्।। 2.1.2.३०।।
rudraṃ natvābravītsarvaṃ svavṛttaṅgarvavānmuniḥ || matvātmānaṃ mahātmānaṃ svaprabhuñca smarañjayam|| 2.1.2.30||

Samhita : 2

Adhyaya :   2

Shloka :   30

तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ।। स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ।। ३१।।
tacchrutvā śaṃkaraḥ prāha nāradaṃ bhaktavatsalaḥ || svamāyāmohitaṃ hetvanabhijñaṃ bhraṣṭacetasam || 31||

Samhita : 2

Adhyaya :   2

Shloka :   31

रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः।। वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः।। ३२।।
he tāta nārada prājña dhanyastvaṃ śṛṇu madvacaḥ|| vācyamevaṃ na kutrāpi hareragre viśeṣataḥ|| 32||

Samhita : 2

Adhyaya :   2

Shloka :   32

पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्।। गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन।। ३३।।
pṛcchamāno'pi na brūyāḥ svavṛttaṃ me yaduktavān|| gopyaṃ gopyaṃ sarvathā hi naiva vācyaṃ kadācana|| 33||

Samhita : 2

Adhyaya :   2

Shloka :   33

शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ।। विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ।। ३४।।
śāsmyahaṃ tvāṃ viśeṣeṇa mama priyatamo bhavān || viṣṇubhakto yatastvaṃ hi tadbhaktotīva me'nugaḥ || 34||

Samhita : 2

Adhyaya :   2

Shloka :   34

शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।नारदो न हितं मेने शिवमायाविमोहितः ।। ३५।।
śāstismetthañca bahuśo rudrassūtikaraḥ prabhuḥ |nārado na hitaṃ mene śivamāyāvimohitaḥ || 35||

Samhita : 2

Adhyaya :   2

Shloka :   35

प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः।। न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी।। ३६।।
prabalā bhāvinī karma gatirjñeyā vicakṣaṇaiḥ|| na nivāryā janaiḥ kaiścidapīcchā saiva śāṃkarī|| 36||

Samhita : 2

Adhyaya :   2

Shloka :   36

ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ।। विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ।। ३७।।
tatassa munivaryo hi brahmalokaṃ jagāma ha || vidhiṃ natvā'bravītkāmajayaṃ svasya tapobalāt || 37||

Samhita : 2

Adhyaya :   2

Shloka :   37

तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ।। ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ।। ३८।।
tadākarṇya vidhissotha smṛtvā śambhupadāmbujam || jñātvā sarvaṃ kāraṇaṃ tanniṣiṣedha sutaṃ tadā || 38||

Samhita : 2

Adhyaya :   2

Shloka :   38

मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ।। शिवमायामोहितश्च रूढचित्तमदांकुरः ।। ३९।।
mene hitanna vidhyuktaṃ nārado jñānisattamaḥ || śivamāyāmohitaśca rūḍhacittamadāṃkuraḥ || 39||

Samhita : 2

Adhyaya :   2

Shloka :   39

शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ।। तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः।। 2.1.2.४०।।
śivecchā yādṛśī loke bhavatyeva hi sā tadā || tadadhīnaṃ jagatsarvaṃ vacastaṃtyāṃta sthitaṃ yataḥ|| 2.1.2.40||

Samhita : 2

Adhyaya :   2

Shloka :   40

नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ।। मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ।। ४१।।
nārado'tha yayau śīghraṃ viṣṇulokaṃ vinaṣṭadhīḥ || madāṃkuramanā vṛttaṃ gadituṃ svaṃ tadagrataḥ || 41||

Samhita : 2

Adhyaya :   2

Shloka :   41

आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्।। उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ।। ४२ ।।
āgacchaṃtaṃ munindṛṣṭvā nāradaṃ viṣṇurādarāt|| utthitvāgre gato'raṃ taṃ śiśleṣajñātahetukaḥ || 42 ||

Samhita : 2

Adhyaya :   2

Shloka :   42

स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ।। हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ।। ४३ ।।
svāsane samupāveśya smṛtvā śivapadāmbujam || hariḥ prāha vacastathyaṃ nāradaṃ madanāśanam || 43 ||

Samhita : 2

Adhyaya :   2

Shloka :   43

विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ।। धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ।। ४४ ।।
kuta āgamyate tāta kimarthamiha cāgataḥ || dhanyastvaṃ muniśārdūla tīrtho'haṃ tu tavāgamāt || 44 ||

Samhita : 2

Adhyaya :   2

Shloka :   44

विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ।। स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ।। ४५ ।।
viṣṇuvākyamiti śrutvā nārado garvito muniḥ || svavṛttaṃ sarvamācaṣṭa samadaṃ madamohitaḥ || 45 ||

Samhita : 2

Adhyaya :   2

Shloka :   45

श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ।। ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ।। ४६।।
śrutvā munivaco viṣṇussamadaṃ kāraṇaṃ tataḥ || jñātavānakhilaṃ smṛtvā śivapādāmbujaṃ hṛdi || 46||

Samhita : 2

Adhyaya :   2

Shloka :   46

तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः।। सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ।। ४७ ।।
tuṣṭāva giriśaṃ bhaktyā śivātmā śaivarāḍ hariḥ|| sāṃjalirvisudhīrnamramastakaḥ parameśvaram || 47 ||

Samhita : 2

Adhyaya :   2

Shloka :   47

देवदेव महादेव प्रसीद परमेश्वर ।। धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ।। ४८ ।।
devadeva mahādeva prasīda parameśvara || dhanyastvaṃ śiva dhanyā te māyā sarva vimohinī || 48 ||

Samhita : 2

Adhyaya :   2

Shloka :   48

इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ।। निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ।। ४९।।
ityādi sa stutiṃ kṛtvā śivasya paramātmanaḥ || nimīlya nayane dhyātvā virarāma padāmbujam || 49||

Samhita : 2

Adhyaya :   2

Shloka :   49

यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ।। शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ।। 2.1.2.५० ।।
yatkartavyaṃ śaṃkarasya sa jñātvā viśvapālakaḥ || śivaśāsanataḥ prāha hṛdātha munisattamam || 2.1.2.50 ||

Samhita : 2

Adhyaya :   2

Shloka :   50

विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ।। भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ।। ५१।।
dhanyastvaṃ muniśārdūla taponidhirudāradhīḥ || bhaktitrikaṃ na yasyāsti kāmamohādayo mune || 51||

Samhita : 2

Adhyaya :   2

Shloka :   51

विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ।। नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ।। ५२ ।।
vikārāstasya sadyo vai bhavaṃtyakhiladuḥkhadāḥ || naiṣṭhiko brahmacārī tvaṃ jñānavairāgyavānsadā || 52 ||

Samhita : 2

Adhyaya :   2

Shloka :   52

कथं कामविकारी स्या जन्मना विकृतस्सुधीः ।। इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ।। ५३।।
kathaṃ kāmavikārī syā janmanā vikṛtassudhīḥ || ityādyuktaṃ vaco bhūri śrutvā sa munisattamaḥ || 53||

Samhita : 2

Adhyaya :   2

Shloka :   53

विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ।।
vijahāsa hṛdā natvā pratyuvāca vaco harim ||

Samhita : 2

Adhyaya :   2

Shloka :   54

नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ।। ५४ ।। इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ।। ५५।।
kiṃ prabhāvaḥ smaraḥ svāminkṛpā yadyasti te mayi || 54 || ityuktvā harimānamya yayau yādṛcchiko muniḥ || 55||

Samhita : 2

Adhyaya :   2

Shloka :   55

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||

Samhita : 2

Adhyaya :   2

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In