| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ॥ ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे॥ १॥
etasminsamaye viprā nārado munisattamaḥ .. brahmaputro vinītātmā taporthaṃ mana ādadhe.. 1..
हिमशैलगुहा काचिदेका परमशोभना ॥ यत्समीपे सुरनदी सदा वहति वेगतः॥ २॥
himaśailaguhā kācidekā paramaśobhanā .. yatsamīpe suranadī sadā vahati vegataḥ.. 2..
तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ॥ तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३ ॥
tatrāśramo mahādivyo nānāśobhāsamanvitaḥ .. taporthaṃ sa yayau tatra nārado divyadarśanaḥ .. 3 ..
तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ॥ बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४ ॥
tāṃ dṛṣṭvā muniśārdūlastepe sa suciraṃ tapaḥ .. badhvāsanaṃ dṛḍhaṃ maunī prāṇānāyamya śuddhadhīḥ .. 4 ..
चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ॥ विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥
cakre munissamādhiṃ tamahambrahmeti yatra ha .. vijñānaṃ bhavati brahmasākṣātkārakaraṃ dvijāḥ .. 5..
इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ॥ चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ॥ ६ ॥
itthaṃ tapati tasminvai nārade munisattame .. cakaṃpe'tha śunāsīro manassaṃtāpavihvalaḥ .. 6 ..
मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ॥ तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७ ॥
manasīti viciṃtyāsau munirme rājyamicchati .. tadvighnakaraṇārthaṃ hi hariryatnamiyeṣa saḥ .. 7 ..
सस्मार स्मरं शक्रश्चेतसा देवनायकः ॥ आजगाम द्रुतं कामस्समधीर्महिषीसुतः ॥ ८॥
sasmāra smaraṃ śakraścetasā devanāyakaḥ .. ājagāma drutaṃ kāmassamadhīrmahiṣīsutaḥ .. 8..
अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ॥ उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९ ॥
athāgataṃ smaraṃ dṛṣṭvā saṃbodhya surarāṭ prabhuḥ .. uvāca taṃ prapaśyāśu svārthe kuṭilaśemuṣiḥ .. 9 ..
इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ॥ शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ 2.1.2.१० ॥
mitravaryya mahāvīra sarvadā hitakāraka .. śṛṇu prītyā vaco me tvaṃ kuru sāhāyyamātmanā .. 2.1.2.10 ..
त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ॥ मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ॥ ११ ॥
tvadbalānme bahūnāñca tapogarvo vināśitaḥ .. madrājyasthiratā mitra tvadanugrahatassadā .. 11 ..
हिमशैलगुहायां हि मुनिस्तपति नारदः ॥ मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥
himaśailaguhāyāṃ hi munistapati nāradaḥ .. manasoddiśya viśveśaṃ mahāsaṃyamavāndṛḍhaḥ .. 12..
याचेन्न विधितो राज्यं स ममेति विशंकितः॥ अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर॥ १३॥
yācenna vidhito rājyaṃ sa mameti viśaṃkitaḥ.. adyaiva gaccha tatra tvaṃ tattapovighnamācara.. 13..
इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः॥ जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह॥ १४॥
ityājñapto mahendreṇa sa kāmassamadhu priyaḥ.. jagāma tatsthalaṃ garvādupāyaṃ svañcakāra ha.. 14..
रचयामास तत्राशु स्वकलास्सकला अपि ॥ वसंतोपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥
racayāmāsa tatrāśu svakalāssakalā api .. vasaṃtopi svaprabhāvaṃ cakāra vividhaṃ madāt .. 15..
न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ॥ भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६ ॥
na babhūva muneśceto vikṛtaṃ munisattamāḥ .. bhraṣṭo babhūva tadgarvo maheśānugraheṇa ha .. 16 ..
शृणुतादरतस्तत्र कारणं शौनकादयः ॥ ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥
śṛṇutādaratastatra kāraṇaṃ śaunakādayaḥ .. īśvarānugraheṇātra na prabhāvaḥ smarasya hi .. 17..
अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ॥ अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८ ॥
atraiva śambhunā'kāri sutapaśca smarāriṇā .. atraiva dagdhastenāśu kāmo munitapopahaḥ .. 18 ..
कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ॥ सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ॥ १९ ॥
kāmajīvanahetorhi ratyā saṃprārthitaissuraiḥ .. samprārthita uvācedaṃ śaṃkaro lokaśaṃkaraḥ .. 19 ..
कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ॥ परं त्विह स्मरोपायश्चरिष्यति न कश्चन ॥ 2.1.2.२०॥
kaṃcitsamayamāsādya jīviṣyati surāḥ smaraḥ .. paraṃ tviha smaropāyaścariṣyati na kaścana .. 2.1.2.20..
इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ॥ कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्॥ २१॥
iha yāvaddṛśyate bhūrjanaiḥ sthitvā'marāssadā .. kāmabāṇaprabhāvotra na caliṣyatyasaṃśayam.. 21..
इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ॥ नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२ ॥
iti śaṃbhūktitaḥ kāmo mithyātmagatikastadā .. nārade sa jagāmāśu divamindrasamīpataḥ .. 22 ..
आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ॥ तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ॥ २३ ॥
ācakhyau sarvavṛttāṃtaṃ prabhāvaṃ ca muneḥ smaraḥ .. tadājñayā yayau sthānaṃ svakīyaṃ sa madhupriyaḥ .. 23 ..
विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ॥ तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ॥ २४ ॥
vismitobhūtsurādhīśaḥ praśaśaṃsātha nāradam .. tadvṛttāṃtānabhijño hi mohitaśśivamāyayā .. 24 ..
दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ॥ भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ॥ २५॥
durjñeyā śāṃbhavī māyā sarveṣāṃ prāṇināmiha .. bhaktaṃ vinārpitātmānaṃ tayā saṃmohyate jagat .. 25..
नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ॥ पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६ ॥
nārado'pi ciraṃ tasthau tatreśānugraheṇa ha .. pūrṇaṃ matvā tapastatsvaṃ virarāma tato muniḥ .. 26 ..
कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ॥ वृथैव विगतज्ञानश्शिवमायाविमोहितः ॥ २७ ॥
kāmopyajeyaṃ nijaṃ matvā garvito'bhūnmunīśvaraḥ .. vṛthaiva vigatajñānaśśivamāyāvimohitaḥ .. 27 ..
धन्या धन्या महामाया शांभवी मुनिसत्तमाः ॥ तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ॥ २८ ॥
dhanyā dhanyā mahāmāyā śāṃbhavī munisattamāḥ .. tadgatiṃ na hi paśyaṃti viṣṇubrahmādayopi hi .. 28 ..
तया संमोहितोतीव नारदो मुनिसत्तमः ॥ कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९॥
tayā saṃmohitotīva nārado munisattamaḥ .. kailāsaṃ prayayau śīghraṃ svavṛttaṃ gadituṃ madī .. 29..
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ॥ मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्॥ 2.1.2.३०॥
rudraṃ natvābravītsarvaṃ svavṛttaṅgarvavānmuniḥ .. matvātmānaṃ mahātmānaṃ svaprabhuñca smarañjayam.. 2.1.2.30..
तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ॥ स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१॥
tacchrutvā śaṃkaraḥ prāha nāradaṃ bhaktavatsalaḥ .. svamāyāmohitaṃ hetvanabhijñaṃ bhraṣṭacetasam .. 31..
रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः॥ वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः॥ ३२॥
he tāta nārada prājña dhanyastvaṃ śṛṇu madvacaḥ.. vācyamevaṃ na kutrāpi hareragre viśeṣataḥ.. 32..
पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्॥ गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन॥ ३३॥
pṛcchamāno'pi na brūyāḥ svavṛttaṃ me yaduktavān.. gopyaṃ gopyaṃ sarvathā hi naiva vācyaṃ kadācana.. 33..
शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ॥ विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ॥ ३४॥
śāsmyahaṃ tvāṃ viśeṣeṇa mama priyatamo bhavān .. viṣṇubhakto yatastvaṃ hi tadbhaktotīva me'nugaḥ .. 34..
शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।नारदो न हितं मेने शिवमायाविमोहितः ॥ ३५॥
śāstismetthañca bahuśo rudrassūtikaraḥ prabhuḥ .nārado na hitaṃ mene śivamāyāvimohitaḥ .. 35..
प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः॥ न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी॥ ३६॥
prabalā bhāvinī karma gatirjñeyā vicakṣaṇaiḥ.. na nivāryā janaiḥ kaiścidapīcchā saiva śāṃkarī.. 36..
ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ॥ विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७॥
tatassa munivaryo hi brahmalokaṃ jagāma ha .. vidhiṃ natvā'bravītkāmajayaṃ svasya tapobalāt .. 37..
तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ॥ ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ॥ ३८॥
tadākarṇya vidhissotha smṛtvā śambhupadāmbujam .. jñātvā sarvaṃ kāraṇaṃ tanniṣiṣedha sutaṃ tadā .. 38..
मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ॥ शिवमायामोहितश्च रूढचित्तमदांकुरः ॥ ३९॥
mene hitanna vidhyuktaṃ nārado jñānisattamaḥ .. śivamāyāmohitaśca rūḍhacittamadāṃkuraḥ .. 39..
शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ॥ तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः॥ 2.1.2.४०॥
śivecchā yādṛśī loke bhavatyeva hi sā tadā .. tadadhīnaṃ jagatsarvaṃ vacastaṃtyāṃta sthitaṃ yataḥ.. 2.1.2.40..
नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ॥ मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१॥
nārado'tha yayau śīghraṃ viṣṇulokaṃ vinaṣṭadhīḥ .. madāṃkuramanā vṛttaṃ gadituṃ svaṃ tadagrataḥ .. 41..
आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्॥ उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ॥ ४२ ॥
āgacchaṃtaṃ munindṛṣṭvā nāradaṃ viṣṇurādarāt.. utthitvāgre gato'raṃ taṃ śiśleṣajñātahetukaḥ .. 42 ..
स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ॥ हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३ ॥
svāsane samupāveśya smṛtvā śivapadāmbujam .. hariḥ prāha vacastathyaṃ nāradaṃ madanāśanam .. 43 ..
विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ॥ धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४ ॥
kuta āgamyate tāta kimarthamiha cāgataḥ .. dhanyastvaṃ muniśārdūla tīrtho'haṃ tu tavāgamāt .. 44 ..
विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ॥ स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५ ॥
viṣṇuvākyamiti śrutvā nārado garvito muniḥ .. svavṛttaṃ sarvamācaṣṭa samadaṃ madamohitaḥ .. 45 ..
श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ॥ ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६॥
śrutvā munivaco viṣṇussamadaṃ kāraṇaṃ tataḥ .. jñātavānakhilaṃ smṛtvā śivapādāmbujaṃ hṛdi .. 46..
तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः॥ सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७ ॥
tuṣṭāva giriśaṃ bhaktyā śivātmā śaivarāḍ hariḥ.. sāṃjalirvisudhīrnamramastakaḥ parameśvaram .. 47 ..
देवदेव महादेव प्रसीद परमेश्वर ॥ धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ॥ ४८ ॥
devadeva mahādeva prasīda parameśvara .. dhanyastvaṃ śiva dhanyā te māyā sarva vimohinī .. 48 ..
इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ॥ निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९॥
ityādi sa stutiṃ kṛtvā śivasya paramātmanaḥ .. nimīlya nayane dhyātvā virarāma padāmbujam .. 49..
यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ॥ शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ॥ 2.1.2.५० ॥
yatkartavyaṃ śaṃkarasya sa jñātvā viśvapālakaḥ .. śivaśāsanataḥ prāha hṛdātha munisattamam .. 2.1.2.50 ..
विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ॥ भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१॥
dhanyastvaṃ muniśārdūla taponidhirudāradhīḥ .. bhaktitrikaṃ na yasyāsti kāmamohādayo mune .. 51..
विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ॥ नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२ ॥
vikārāstasya sadyo vai bhavaṃtyakhiladuḥkhadāḥ .. naiṣṭhiko brahmacārī tvaṃ jñānavairāgyavānsadā .. 52 ..
कथं कामविकारी स्या जन्मना विकृतस्सुधीः ॥ इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३॥
kathaṃ kāmavikārī syā janmanā vikṛtassudhīḥ .. ityādyuktaṃ vaco bhūri śrutvā sa munisattamaḥ .. 53..
विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ॥
vijahāsa hṛdā natvā pratyuvāca vaco harim ..
नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ॥ ५४ ॥ इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५॥
kiṃ prabhāvaḥ smaraḥ svāminkṛpā yadyasti te mayi .. 54 .. ityuktvā harimānamya yayau yādṛcchiko muniḥ .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanaṃ nāma dvitīyo'dhyāyaḥ .. 2 ..
सूत उवाच ।।
एतस्मिन्समये विप्रा नारदो मुनिसत्तमः ॥ ब्रह्मपुत्रो विनीतात्मा तपोर्थं मन आदधे॥ १॥
etasminsamaye viprā nārado munisattamaḥ .. brahmaputro vinītātmā taporthaṃ mana ādadhe.. 1..
हिमशैलगुहा काचिदेका परमशोभना ॥ यत्समीपे सुरनदी सदा वहति वेगतः॥ २॥
himaśailaguhā kācidekā paramaśobhanā .. yatsamīpe suranadī sadā vahati vegataḥ.. 2..
तत्राश्रमो महादिव्यो नानाशोभासमन्वितः ॥ तपोर्थं स ययौ तत्र नारदो दिव्यदर्शनः ॥ ३ ॥
tatrāśramo mahādivyo nānāśobhāsamanvitaḥ .. taporthaṃ sa yayau tatra nārado divyadarśanaḥ .. 3 ..
तां दृष्ट्वा मुनिशार्दूलस्तेपे स सुचिरं तपः ॥ बध्वासनं दृढं मौनी प्राणानायम्य शुद्धधीः ॥ ४ ॥
tāṃ dṛṣṭvā muniśārdūlastepe sa suciraṃ tapaḥ .. badhvāsanaṃ dṛḍhaṃ maunī prāṇānāyamya śuddhadhīḥ .. 4 ..
चक्रे मुनिस्समाधिं तमहम्ब्रह्मेति यत्र ह ॥ विज्ञानं भवति ब्रह्मसाक्षात्कारकरं द्विजाः ॥ ५॥
cakre munissamādhiṃ tamahambrahmeti yatra ha .. vijñānaṃ bhavati brahmasākṣātkārakaraṃ dvijāḥ .. 5..
इत्थं तपति तस्मिन्वै नारदे मुनिसत्तमे ॥ चकंपेऽथ शुनासीरो मनस्संतापविह्वलः ॥ ६ ॥
itthaṃ tapati tasminvai nārade munisattame .. cakaṃpe'tha śunāsīro manassaṃtāpavihvalaḥ .. 6 ..
मनसीति विचिंत्यासौ मुनिर्मे राज्यमिच्छति ॥ तद्विघ्नकरणार्थं हि हरिर्यत्नमियेष सः ॥ ७ ॥
manasīti viciṃtyāsau munirme rājyamicchati .. tadvighnakaraṇārthaṃ hi hariryatnamiyeṣa saḥ .. 7 ..
सस्मार स्मरं शक्रश्चेतसा देवनायकः ॥ आजगाम द्रुतं कामस्समधीर्महिषीसुतः ॥ ८॥
sasmāra smaraṃ śakraścetasā devanāyakaḥ .. ājagāma drutaṃ kāmassamadhīrmahiṣīsutaḥ .. 8..
अथागतं स्मरं दृष्ट्वा संबोध्य सुरराट् प्रभुः ॥ उवाच तं प्रपश्याशु स्वार्थे कुटिलशेमुषिः ॥ ९ ॥
athāgataṃ smaraṃ dṛṣṭvā saṃbodhya surarāṭ prabhuḥ .. uvāca taṃ prapaśyāśu svārthe kuṭilaśemuṣiḥ .. 9 ..
इन्द्र उवाच ।।
मित्रवर्य्य महावीर सर्वदा हितकारक ॥ शृणु प्रीत्या वचो मे त्वं कुरु साहाय्यमात्मना ॥ 2.1.2.१० ॥
mitravaryya mahāvīra sarvadā hitakāraka .. śṛṇu prītyā vaco me tvaṃ kuru sāhāyyamātmanā .. 2.1.2.10 ..
त्वद्बलान्मे बहूनाञ्च तपोगर्वो विनाशितः ॥ मद्राज्यस्थिरता मित्र त्वदनुग्रहतस्सदा ॥ ११ ॥
tvadbalānme bahūnāñca tapogarvo vināśitaḥ .. madrājyasthiratā mitra tvadanugrahatassadā .. 11 ..
हिमशैलगुहायां हि मुनिस्तपति नारदः ॥ मनसोद्दिश्य विश्वेशं महासंयमवान्दृढः ॥ १२॥
himaśailaguhāyāṃ hi munistapati nāradaḥ .. manasoddiśya viśveśaṃ mahāsaṃyamavāndṛḍhaḥ .. 12..
याचेन्न विधितो राज्यं स ममेति विशंकितः॥ अद्यैव गच्छ तत्र त्वं तत्तपोविघ्नमाचर॥ १३॥
yācenna vidhito rājyaṃ sa mameti viśaṃkitaḥ.. adyaiva gaccha tatra tvaṃ tattapovighnamācara.. 13..
इत्याज्ञप्तो महेन्द्रेण स कामस्समधु प्रियः॥ जगाम तत्स्थलं गर्वादुपायं स्वञ्चकार ह॥ १४॥
ityājñapto mahendreṇa sa kāmassamadhu priyaḥ.. jagāma tatsthalaṃ garvādupāyaṃ svañcakāra ha.. 14..
रचयामास तत्राशु स्वकलास्सकला अपि ॥ वसंतोपि स्वप्रभावं चकार विविधं मदात् ॥ १५॥
racayāmāsa tatrāśu svakalāssakalā api .. vasaṃtopi svaprabhāvaṃ cakāra vividhaṃ madāt .. 15..
न बभूव मुनेश्चेतो विकृतं मुनिसत्तमाः ॥ भ्रष्टो बभूव तद्गर्वो महेशानुग्रहेण ह ॥ १६ ॥
na babhūva muneśceto vikṛtaṃ munisattamāḥ .. bhraṣṭo babhūva tadgarvo maheśānugraheṇa ha .. 16 ..
शृणुतादरतस्तत्र कारणं शौनकादयः ॥ ईश्वरानुग्रहेणात्र न प्रभावः स्मरस्य हि ॥ १७॥
śṛṇutādaratastatra kāraṇaṃ śaunakādayaḥ .. īśvarānugraheṇātra na prabhāvaḥ smarasya hi .. 17..
अत्रैव शम्भुनाऽकारि सुतपश्च स्मरारिणा ॥ अत्रैव दग्धस्तेनाशु कामो मुनितपोपहः ॥ १८ ॥
atraiva śambhunā'kāri sutapaśca smarāriṇā .. atraiva dagdhastenāśu kāmo munitapopahaḥ .. 18 ..
कामजीवनहेतोर्हि रत्या संप्रार्थितैस्सुरैः ॥ सम्प्रार्थित उवाचेदं शंकरो लोकशंकरः ॥ १९ ॥
kāmajīvanahetorhi ratyā saṃprārthitaissuraiḥ .. samprārthita uvācedaṃ śaṃkaro lokaśaṃkaraḥ .. 19 ..
कंचित्समयमासाद्य जीविष्यति सुराः स्मरः ॥ परं त्विह स्मरोपायश्चरिष्यति न कश्चन ॥ 2.1.2.२०॥
kaṃcitsamayamāsādya jīviṣyati surāḥ smaraḥ .. paraṃ tviha smaropāyaścariṣyati na kaścana .. 2.1.2.20..
इह यावद्दृश्यते भूर्जनैः स्थित्वाऽमरास्सदा ॥ कामबाणप्रभावोत्र न चलिष्यत्यसंशयम्॥ २१॥
iha yāvaddṛśyate bhūrjanaiḥ sthitvā'marāssadā .. kāmabāṇaprabhāvotra na caliṣyatyasaṃśayam.. 21..
इति शंभूक्तितः कामो मिथ्यात्मगतिकस्तदा ॥ नारदे स जगामाशु दिवमिन्द्रसमीपतः ॥ २२ ॥
iti śaṃbhūktitaḥ kāmo mithyātmagatikastadā .. nārade sa jagāmāśu divamindrasamīpataḥ .. 22 ..
आचख्यौ सर्ववृत्तांतं प्रभावं च मुनेः स्मरः ॥ तदाज्ञया ययौ स्थानं स्वकीयं स मधुप्रियः ॥ २३ ॥
ācakhyau sarvavṛttāṃtaṃ prabhāvaṃ ca muneḥ smaraḥ .. tadājñayā yayau sthānaṃ svakīyaṃ sa madhupriyaḥ .. 23 ..
विस्मितोभूत्सुराधीशः प्रशशंसाथ नारदम् ॥ तद्वृत्तांतानभिज्ञो हि मोहितश्शिवमायया ॥ २४ ॥
vismitobhūtsurādhīśaḥ praśaśaṃsātha nāradam .. tadvṛttāṃtānabhijño hi mohitaśśivamāyayā .. 24 ..
दुर्ज्ञेया शांभवी माया सर्वेषां प्राणिनामिह ॥ भक्तं विनार्पितात्मानं तया संमोह्यते जगत् ॥ २५॥
durjñeyā śāṃbhavī māyā sarveṣāṃ prāṇināmiha .. bhaktaṃ vinārpitātmānaṃ tayā saṃmohyate jagat .. 25..
नारदोऽपि चिरं तस्थौ तत्रेशानुग्रहेण ह ॥ पूर्णं मत्वा तपस्तत्स्वं विरराम ततो मुनिः ॥ २६ ॥
nārado'pi ciraṃ tasthau tatreśānugraheṇa ha .. pūrṇaṃ matvā tapastatsvaṃ virarāma tato muniḥ .. 26 ..
कामोप्यजेयं निजं मत्वा गर्वितोऽभून्मुनीश्वरः ॥ वृथैव विगतज्ञानश्शिवमायाविमोहितः ॥ २७ ॥
kāmopyajeyaṃ nijaṃ matvā garvito'bhūnmunīśvaraḥ .. vṛthaiva vigatajñānaśśivamāyāvimohitaḥ .. 27 ..
धन्या धन्या महामाया शांभवी मुनिसत्तमाः ॥ तद्गतिं न हि पश्यंति विष्णुब्रह्मादयोपि हि ॥ २८ ॥
dhanyā dhanyā mahāmāyā śāṃbhavī munisattamāḥ .. tadgatiṃ na hi paśyaṃti viṣṇubrahmādayopi hi .. 28 ..
तया संमोहितोतीव नारदो मुनिसत्तमः ॥ कैलासं प्रययौ शीघ्रं स्ववृत्तं गदितुं मदी ॥ २९॥
tayā saṃmohitotīva nārado munisattamaḥ .. kailāsaṃ prayayau śīghraṃ svavṛttaṃ gadituṃ madī .. 29..
रुद्रं नत्वाब्रवीत्सर्वं स्ववृत्तङ्गर्ववान्मुनिः ॥ मत्वात्मानं महात्मानं स्वप्रभुञ्च स्मरञ्जयम्॥ 2.1.2.३०॥
rudraṃ natvābravītsarvaṃ svavṛttaṅgarvavānmuniḥ .. matvātmānaṃ mahātmānaṃ svaprabhuñca smarañjayam.. 2.1.2.30..
तच्छ्रुत्वा शंकरः प्राह नारदं भक्तवत्सलः ॥ स्वमायामोहितं हेत्वनभिज्ञं भ्रष्टचेतसम् ॥ ३१॥
tacchrutvā śaṃkaraḥ prāha nāradaṃ bhaktavatsalaḥ .. svamāyāmohitaṃ hetvanabhijñaṃ bhraṣṭacetasam .. 31..
रुद्र उवाच ।।
हे तात नारद प्राज्ञ धन्यस्त्वं शृणु मद्वचः॥ वाच्यमेवं न कुत्रापि हरेरग्रे विशेषतः॥ ३२॥
he tāta nārada prājña dhanyastvaṃ śṛṇu madvacaḥ.. vācyamevaṃ na kutrāpi hareragre viśeṣataḥ.. 32..
पृच्छमानोऽपि न ब्रूयाः स्ववृत्तं मे यदुक्तवान्॥ गोप्यं गोप्यं सर्वथा हि नैव वाच्यं कदाचन॥ ३३॥
pṛcchamāno'pi na brūyāḥ svavṛttaṃ me yaduktavān.. gopyaṃ gopyaṃ sarvathā hi naiva vācyaṃ kadācana.. 33..
शास्म्यहं त्वां विशेषेण मम प्रियतमो भवान् ॥ विष्णुभक्तो यतस्त्वं हि तद्भक्तोतीव मेऽनुगः ॥ ३४॥
śāsmyahaṃ tvāṃ viśeṣeṇa mama priyatamo bhavān .. viṣṇubhakto yatastvaṃ hi tadbhaktotīva me'nugaḥ .. 34..
शास्तिस्मेत्थञ्च बहुशो रुद्रस्सूतिकरः प्रभुः ।नारदो न हितं मेने शिवमायाविमोहितः ॥ ३५॥
śāstismetthañca bahuśo rudrassūtikaraḥ prabhuḥ .nārado na hitaṃ mene śivamāyāvimohitaḥ .. 35..
प्रबला भाविनी कर्म गतिर्ज्ञेया विचक्षणैः॥ न निवार्या जनैः कैश्चिदपीच्छा सैव शांकरी॥ ३६॥
prabalā bhāvinī karma gatirjñeyā vicakṣaṇaiḥ.. na nivāryā janaiḥ kaiścidapīcchā saiva śāṃkarī.. 36..
ततस्स मुनिवर्यो हि ब्रह्मलोकं जगाम ह ॥ विधिं नत्वाऽब्रवीत्कामजयं स्वस्य तपोबलात् ॥ ३७॥
tatassa munivaryo hi brahmalokaṃ jagāma ha .. vidhiṃ natvā'bravītkāmajayaṃ svasya tapobalāt .. 37..
तदाकर्ण्य विधिस्सोथ स्मृत्वा शम्भुपदाम्बुजम् ॥ ज्ञात्वा सर्वं कारणं तन्निषिषेध सुतं तदा ॥ ३८॥
tadākarṇya vidhissotha smṛtvā śambhupadāmbujam .. jñātvā sarvaṃ kāraṇaṃ tanniṣiṣedha sutaṃ tadā .. 38..
मेने हितन्न विध्युक्तं नारदो ज्ञानिसत्तमः ॥ शिवमायामोहितश्च रूढचित्तमदांकुरः ॥ ३९॥
mene hitanna vidhyuktaṃ nārado jñānisattamaḥ .. śivamāyāmohitaśca rūḍhacittamadāṃkuraḥ .. 39..
शिवेच्छा यादृशी लोके भवत्येव हि सा तदा ॥ तदधीनं जगत्सर्वं वचस्तंत्यांत स्थितं यतः॥ 2.1.2.४०॥
śivecchā yādṛśī loke bhavatyeva hi sā tadā .. tadadhīnaṃ jagatsarvaṃ vacastaṃtyāṃta sthitaṃ yataḥ.. 2.1.2.40..
नारदोऽथ ययौ शीघ्रं विष्णुलोकं विनष्टधीः ॥ मदांकुरमना वृत्तं गदितुं स्वं तदग्रतः ॥ ४१॥
nārado'tha yayau śīghraṃ viṣṇulokaṃ vinaṣṭadhīḥ .. madāṃkuramanā vṛttaṃ gadituṃ svaṃ tadagrataḥ .. 41..
आगच्छंतं मुनिन्दृष्ट्वा नारदं विष्णुरादरात्॥ उत्थित्वाग्रे गतोऽरं तं शिश्लेषज्ञातहेतुकः ॥ ४२ ॥
āgacchaṃtaṃ munindṛṣṭvā nāradaṃ viṣṇurādarāt.. utthitvāgre gato'raṃ taṃ śiśleṣajñātahetukaḥ .. 42 ..
स्वासने समुपावेश्य स्मृत्वा शिवपदाम्बुजम् ॥ हरिः प्राह वचस्तथ्यं नारदं मदनाशनम् ॥ ४३ ॥
svāsane samupāveśya smṛtvā śivapadāmbujam .. hariḥ prāha vacastathyaṃ nāradaṃ madanāśanam .. 43 ..
विष्णुरुवाच ।।
कुत आगम्यते तात किमर्थमिह चागतः ॥ धन्यस्त्वं मुनिशार्दूल तीर्थोऽहं तु तवागमात् ॥ ४४ ॥
kuta āgamyate tāta kimarthamiha cāgataḥ .. dhanyastvaṃ muniśārdūla tīrtho'haṃ tu tavāgamāt .. 44 ..
विष्णुवाक्यमिति श्रुत्वा नारदो गर्वितो मुनिः ॥ स्ववृत्तं सर्वमाचष्ट समदं मदमोहितः ॥ ४५ ॥
viṣṇuvākyamiti śrutvā nārado garvito muniḥ .. svavṛttaṃ sarvamācaṣṭa samadaṃ madamohitaḥ .. 45 ..
श्रुत्वा मुनिवचो विष्णुस्समदं कारणं ततः ॥ ज्ञातवानखिलं स्मृत्वा शिवपादाम्बुजं हृदि ॥ ४६॥
śrutvā munivaco viṣṇussamadaṃ kāraṇaṃ tataḥ .. jñātavānakhilaṃ smṛtvā śivapādāmbujaṃ hṛdi .. 46..
तुष्टाव गिरिशं भक्त्या शिवात्मा शैवराड् हरिः॥ सांजलिर्विसुधीर्नम्रमस्तकः परमेश्वरम् ॥ ४७ ॥
tuṣṭāva giriśaṃ bhaktyā śivātmā śaivarāḍ hariḥ.. sāṃjalirvisudhīrnamramastakaḥ parameśvaram .. 47 ..
देवदेव महादेव प्रसीद परमेश्वर ॥ धन्यस्त्वं शिव धन्या ते माया सर्व विमोहिनी ॥ ४८ ॥
devadeva mahādeva prasīda parameśvara .. dhanyastvaṃ śiva dhanyā te māyā sarva vimohinī .. 48 ..
इत्यादि स स्तुतिं कृत्वा शिवस्य परमात्मनः ॥ निमील्य नयने ध्यात्वा विरराम पदाम्बुजम् ॥ ४९॥
ityādi sa stutiṃ kṛtvā śivasya paramātmanaḥ .. nimīlya nayane dhyātvā virarāma padāmbujam .. 49..
यत्कर्तव्यं शंकरस्य स ज्ञात्वा विश्वपालकः ॥ शिवशासनतः प्राह हृदाथ मुनिसत्तमम् ॥ 2.1.2.५० ॥
yatkartavyaṃ śaṃkarasya sa jñātvā viśvapālakaḥ .. śivaśāsanataḥ prāha hṛdātha munisattamam .. 2.1.2.50 ..
विष्णुरुवाच ।।
धन्यस्त्वं मुनिशार्दूल तपोनिधिरुदारधीः ॥ भक्तित्रिकं न यस्यास्ति काममोहादयो मुने ॥ ५१॥
dhanyastvaṃ muniśārdūla taponidhirudāradhīḥ .. bhaktitrikaṃ na yasyāsti kāmamohādayo mune .. 51..
विकारास्तस्य सद्यो वै भवंत्यखिलदुःखदाः ॥ नैष्ठिको ब्रह्मचारी त्वं ज्ञानवैराग्यवान्सदा ॥ ५२ ॥
vikārāstasya sadyo vai bhavaṃtyakhiladuḥkhadāḥ .. naiṣṭhiko brahmacārī tvaṃ jñānavairāgyavānsadā .. 52 ..
कथं कामविकारी स्या जन्मना विकृतस्सुधीः ॥ इत्याद्युक्तं वचो भूरि श्रुत्वा स मुनिसत्तमः ॥ ५३॥
kathaṃ kāmavikārī syā janmanā vikṛtassudhīḥ .. ityādyuktaṃ vaco bhūri śrutvā sa munisattamaḥ .. 53..
विजहास हृदा नत्वा प्रत्युवाच वचो हरिम् ॥
vijahāsa hṛdā natvā pratyuvāca vaco harim ..
नारद उवाच ।।
किं प्रभावः स्मरः स्वामिन्कृपा यद्यस्ति ते मयि ॥ ५४ ॥ इत्युक्त्वा हरिमानम्य ययौ यादृच्छिको मुनिः ॥ ५५॥
kiṃ prabhāvaḥ smaraḥ svāminkṛpā yadyasti te mayi .. 54 .. ityuktvā harimānamya yayau yādṛcchiko muniḥ .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे सृष्ट्युपाख्याने नारदतपोवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe sṛṣṭyupākhyāne nāradatapovarṇanaṃ nāma dvitīyo'dhyāyaḥ .. 2 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In