Rudra Samhita - Shristi Khanda

Adhyaya - 20

Shiva goes to Kailasha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
नारद त्वं शृणु मुने शिवागमनसत्तमम् ।। कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ।। १ ।।
nārada tvaṃ śṛṇu mune śivāgamanasattamam || kailāse parvataśreṣṭhe kuberasya tapobalāt || 1 ||

Samhita : 2

Adhyaya :   20

Shloka :   1

निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ।। विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ।। २ ।।
nidhipatva varaṃ dattvā gatvā svasthānamuttamam || vicintya hṛdi viśveśaḥ kuberavaradāyakaḥ || 2 ||

Samhita : 2

Adhyaya :   20

Shloka :   2

विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ।। तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ।। ३ ।।
vidhyaṃgajassvarūpo me pūrṇaḥ pralayakāryakṛt || tadrūpeṇa gamiṣyāmi kailāsaṃ guhyakālayam || 3 ||

Samhita : 2

Adhyaya :   20

Shloka :   3

रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ।। हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ।। ४ ।।
rudro hṛdayajo me hi pūrṇāṃśo brahmaniṣphalaḥ || hari brahmādibhissevyo madabhinno niraṃjana || 4 ||

Samhita : 2

Adhyaya :   20

Shloka :   4

तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ।। कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ।। ५ ।।
tatsvarūpeṇa tatraiva suhṛdbhūvā vilāsyaham || kuberasya ca vatsyāmi kariṣyāmi tapo mahat || 5 ||

Samhita : 2

Adhyaya :   20

Shloka :   5

इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ।। ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ।। ६ ।।
iti saṃciṃtya rudro'sau śivecchāṃ gaṃtumutsukaḥ || nanāda tatra ḍhakkāṃ svāṃ sugatiṃ nādarūpiṇīm || 6 ||

Samhita : 2

Adhyaya :   20

Shloka :   6

त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ।। आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ।। ७।।
trailokyāmānaśe tasyā dhvanirutsāhakārakaḥ || āhvānagatisaṃyukto vicitraḥ sāṃdraśabdakaḥ || 7||

Samhita : 2

Adhyaya :   20

Shloka :   7

तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा।। आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ।। ८।।
tacchrutvā viṣṇubrahmādyāḥ surāśca munayastathā|| āgamā nigamāmūrtāssiddhā jagmuśca tatra vai || 8||

Samhita : 2

Adhyaya :   20

Shloka :   8

सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ।। सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ।। ९ ।।
surāsurādyāssakalāstatra jagmuśca sotsavāḥ || sarve'pi pramathā jagmuryatra kutrāpi saṃsthitāḥ || 9 ||

Samhita : 2

Adhyaya :   20

Shloka :   9

गणपाश्च महाभागास्सर्वलोक नमस्कृताः ।। तेषां संख्यामहं वच्मि सावधानतया शृणु ।। 2.1.20.१० ।।
gaṇapāśca mahābhāgāssarvaloka namaskṛtāḥ || teṣāṃ saṃkhyāmahaṃ vacmi sāvadhānatayā śṛṇu || 2.1.20.10 ||

Samhita : 2

Adhyaya :   20

Shloka :   10

अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।। दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ।। ११।।
abhyayācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ || daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca || 11||

Samhita : 2

Adhyaya :   20

Shloka :   11

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ।। षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ।। १२ ।।
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrakaḥ || ṣaḍbhiḥ sarvāntakaḥ śrīmāndundubho'ṣṭābhireva ca || 12 ||

Samhita : 2

Adhyaya :   20

Shloka :   12

जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ।। सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ।। १३ ।।
jālaṃko hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ || saptabhissamadaḥ śrīmāँstathaiva vikṛtānanaḥ || 13 ||

Samhita : 2

Adhyaya :   20

Shloka :   13

पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ।। कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ।। १४।।
paṃcabhiśca kapālī hi ṣaḍbhiḥ sandārakaśśubhaḥ || koṭikoṭibhireveha kaṇḍukaḥ kuṇḍakastathā || 14||

Samhita : 2

Adhyaya :   20

Shloka :   14

विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ।। १५ ।। महाकेशस्सहस्रेण कोटीनां गणपो वृतः ।। १६ ।।
viṣṭaṃbho'ṣṭābhiragamadaṣṭabhiścandratāpanaḥ || 15 || mahākeśassahasreṇa koṭīnāṃ gaṇapo vṛtaḥ || 16 ||

Samhita : 2

Adhyaya :   20

Shloka :   15

कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ।। कालश्च कालकश्चैव महाकालः शतेन वै ।। १७ ।।
kuṇḍī dvādaśabhirvāhastathā parvatakaśśubhaḥ || kālaśca kālakaścaiva mahākālaḥ śatena vai || 17 ||

Samhita : 2

Adhyaya :   20

Shloka :   16

अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ।। आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ।। १८ ।।
agnikaśśatakoṭyā vai koṭyābhimukha eva ca || ādityamūrddhā koṭyā ca tathā caiva dhanāvahaḥ || 18 ||

Samhita : 2

Adhyaya :   20

Shloka :   17

सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।। अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ।। १९ ।।
sannāhaśca śatenaiva kumudaḥ koṭibhistathā || amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ || 19 ||

Samhita : 2

Adhyaya :   20

Shloka :   18

काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ।। महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ।। 2.1.20.२०।।
kākapādo'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ || mahābalaśca navabhirmadhu piṃgaśca piṃgalaḥ || 2.1.20.20||

Samhita : 2

Adhyaya :   20

Shloka :   19

नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ।। कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ।। २१ ।।
nīlo navatyā deveśaṃ pūrṇabhadrastathaiva ca || koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ || 21 ||

Samhita : 2

Adhyaya :   20

Shloka :   20

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।। तत्राजगाम सर्वेशः कैलासगमनाय वै ।। । २२ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtaḥ || tatrājagāma sarveśaḥ kailāsagamanāya vai || | 22 ||

Samhita : 2

Adhyaya :   20

Shloka :   21

काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ।। कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ।। २३ ।।
kāṣṭhāgūḍhaścatuṣṣaṣṭyā sukeśo vṛṣabhastathā || koṭibhissaptabhiścaitro nakulīśastvayaṃ prabhuḥ || 23 ||

Samhita : 2

Adhyaya :   20

Shloka :   22

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः।। देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ।। २४ ।।
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ|| devo bhṛṃgī riṭiḥ śrīmāndevadevapriyastathā || 24 ||

Samhita : 2

Adhyaya :   20

Shloka :   23

अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ।। नंदीश्वरो गणाधीशः शतकोट्या महाबलः ।। २५ ।।
aśanirbhānukaścaiva catuṣṣaṣṭyā sanātanaḥ || naṃdīśvaro gaṇādhīśaḥ śatakoṭyā mahābalaḥ || 25 ||

Samhita : 2

Adhyaya :   20

Shloka :   24

एते चान्ये च गणपा असंख्याता महाबलः ।। सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।। २६ ।।
ete cānye ca gaṇapā asaṃkhyātā mahābalaḥ || sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ || 26 ||

Samhita : 2

Adhyaya :   20

Shloka :   25

सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।। हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ।। २७।।
sarve caṃdrāvataṃsāśca nīlakaṇṭhāstrilocanāḥ || hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ || 27||

Samhita : 2

Adhyaya :   20

Shloka :   26

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ।। सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ।। २८।।
brahmendraviṣṇusaṃkāśā aṇimādi gaṇairvṛtāḥ || sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ || 28||

Samhita : 2

Adhyaya :   20

Shloka :   27

एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ।। जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ।। २९।।
ete gaṇādhipāścānye mahānmāno'malaprabhāḥ || jagmustatra mahāprītyā śivadarśanalālasāḥ || 29||

Samhita : 2

Adhyaya :   20

Shloka :   28

गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ।। सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ।। 2.1.20.३०।।
gatvā tatra śivaṃ dṛṣṭvā natvā cakruḥ parāṃ nutim || sarve sāñjalayo viṣṇupramukhā natamastakāḥ || 2.1.20.30||

Samhita : 2

Adhyaya :   20

Shloka :   29

इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ।। कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ।। ३१ ।।
iti viṣṇvādibhissārddhaṃ maheśaḥ parameśvaraḥ || kailāsamagamatprītyā kuberasya mahātmanaḥ || 31 ||

Samhita : 2

Adhyaya :   20

Shloka :   30

कुबेरोप्यागतं शंभुं पूजयामास सादरम्।। भक्त्या नानोपहारैश्च परिवारसमन्वितः ।। ३२।।
kuberopyāgataṃ śaṃbhuṃ pūjayāmāsa sādaram|| bhaktyā nānopahāraiśca parivārasamanvitaḥ || 32||

Samhita : 2

Adhyaya :   20

Shloka :   31

ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ।। शिवानुगान्समानर्च शिवतोषणहेतवे ।। ३३ ।।
tato viṣṇvādikāndevāngaṇāṃścānyānapi dhruvam || śivānugānsamānarca śivatoṣaṇahetave || 33 ||

Samhita : 2

Adhyaya :   20

Shloka :   32

अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ।। मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ।। ३४ ।।
atha śambhustamāliṃgya kuberaṃ prītamānasaḥ || mūrdhniṃ cāghrāya saṃtasthāvalakāṃ nikaṣākhilaiḥ || 34 ||

Samhita : 2

Adhyaya :   20

Shloka :   33

शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ।। नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ।। ३५ ।।
śaśāsa viśvakarmāṇaṃ nirmāṇārthaṃ girau prabhuḥ || nānābhaktairnivāsāya svapareṣāṃ yathocitam || 35 ||

Samhita : 2

Adhyaya :   20

Shloka :   34

विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ।। रचनां रचयामास द्रुतं शम्भोरनुज्ञया ।। ३६ ।।
viśvakarmā tato gatvā tatra nānāvidhāṃ mune || racanāṃ racayāmāsa drutaṃ śambhoranujñayā || 36 ||

Samhita : 2

Adhyaya :   20

Shloka :   35

अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ।। ३७ ।। कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ।।
atha śambhuḥ pramudito hariprārthanayā tadā || 37 || kuberānugrahaṃ kṛtvā yayau kailāsaparvatam ||

Samhita : 2

Adhyaya :   20

Shloka :   36

सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ।। ३८ ।। अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ।।
sumuhūrte praviśyāsau svasthānaṃ parameśvaraḥ || 38 || akarodakhilānprītyā sanāthānbhaktavatsalaḥ ||

Samhita : 2

Adhyaya :   20

Shloka :   37

अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ।। मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ।। ३९ ।।
atha sarve pramuditā viṣṇuprabhṛtayassurāḥ || munayaścāpare siddhā abhyaṣiṃcanmudā śivam || 39 ||

Samhita : 2

Adhyaya :   20

Shloka :   38

समानर्चुः क्रमात्सर्वे नानोपायनपाणयः।। नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ।। 2.1.20.४० ।।
samānarcuḥ kramātsarve nānopāyanapāṇayaḥ|| nīrājanaṃ samākārṣurmahotsavapurassaram || 2.1.20.40 ||

Samhita : 2

Adhyaya :   20

Shloka :   39

तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ।। सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ।। ४१ ।।
tadāsītsumanovṛṣṭirmaṃgalāyatanā mune || suprītā nanṛtustatrāpsaraso gānatatparāḥ || 41 ||

Samhita : 2

Adhyaya :   20

Shloka :   40

जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ।। तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ।। ४२ ।।
jayaśabdo namaśśabdastatrāsītsarvasaṃskṛtaḥ || tadotsāho mahānāsītsarveṣāṃ sukhavardhanaḥ || 42 ||

Samhita : 2

Adhyaya :   20

Shloka :   41

स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ।। सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ।। ४३ ।।
sthitvā siṃhāsane śaṃbhurvirājādhikaṃ tadā || sarvaissaṃsevito'bhīkṣṇaṃ viṣṇvādyaiśca yathocitam || 43 ||

Samhita : 2

Adhyaya :   20

Shloka :   42

अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ।। अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ।। ४४ ।।
atha sarve surādyāśca tuṣṭuvustaṃ pṛthakpṛthak || arthyābhirvāgbhiriṣṭābhiśśakaraṃ lokaśaṃkaram || 44 ||

Samhita : 2

Adhyaya :   20

Shloka :   43

प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ।। मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः।। ४५।।
prasannātmā stutiṃ śrutvā teṣāṃ kāmāndadau śivaḥ || manobhilaṣitānprītyā varānsarveśvaraḥ prabhuḥ|| 45||

Samhita : 2

Adhyaya :   20

Shloka :   44

शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने।। प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह।। ४६।।
śivājñayātha te sarve svaṃsvaṃ dhāma yayurmune|| prāptakāmāḥ pramuditā ahaṃ ca viṣṇunā saha|| 46||

Samhita : 2

Adhyaya :   20

Shloka :   45

उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ।। बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ।। ४७।।
upaveśyāsane viṣṇuṃ māñca śambhuruvāca ha || bahu sambodhya suprītyānugṛhya parameśvaraḥ || 47||

Samhita : 2

Adhyaya :   20

Shloka :   46

शिव उवाच ।।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ।। सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा।। ४८।।
he hare he vidhe tātau yuvāṃ priyatarau mama || surottamau trijagato'vanasargakarau sadā|| 48||

Samhita : 2

Adhyaya :   20

Shloka :   47

गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ।। सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ।। ४९।।
gacchataṃ nirbhayannityaṃ svasthānaśca madājñayā || sukhapradātāhaṃ vai vāmviśeṣātprekṣakassadā || 49||

Samhita : 2

Adhyaya :   20

Shloka :   48

इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ।। अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ।। 2.1.20.५०।।
ityākarṇya vacaśśambhossupraṇamya tadājñayā || ahaṃ hariśca svaṃ dhāmāgamāva prītamānasau || 2.1.20.50||

Samhita : 2

Adhyaya :   20

Shloka :   49

तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ।। उपवेश्य गृहीत्वा तं कर आह शुभं वचः ।। ५१ ।।
tadānīmeva suprītaśśaṃkaro nidhipammudā || upaveśya gṛhītvā taṃ kara āha śubhaṃ vacaḥ || 51 ||

Samhita : 2

Adhyaya :   20

Shloka :   50

शिव उवाच ।।
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ।। स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ।। ५२ ।।
tava premṇā vaśībhūto mitratāgamanaṃ sakhe || svasthānaṅgaccha vibhayassahāyohaṃ sadānagha || 52 ||

Samhita : 2

Adhyaya :   20

Shloka :   51

इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ।। तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ।। ५३।।
ityākarṇya vacaśśambhoḥ kuberaḥ prītamānasaḥ || tadājñayā svakaṃ dhāma jagāma pramudānvitaḥ || 53||

Samhita : 2

Adhyaya :   20

Shloka :   52

स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे।। सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ।। ५४।।
sa uvāca girau śambhuḥ kailāse parvatottame|| sagaṇo yoganiratassvacchando dhyāna tatparaḥ || 54||

Samhita : 2

Adhyaya :   20

Shloka :   53

क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ।। इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ।। ५५।।
kvaciddadhyau svamātmānaṃ kvacidyogarato'bhavat || itihāsagaṇānprītyāvādītsvacchandamānasaḥ || 55||

Samhita : 2

Adhyaya :   20

Shloka :   54

क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ।। विजहार गणैः प्रीत्या विविधेषु विहारवित् ।। ५६ ।।
kvacitkailāsa kudharasusthāneṣu maheśvaraḥ || vijahāra gaṇaiḥ prītyā vividheṣu vihāravit || 56 ||

Samhita : 2

Adhyaya :   20

Shloka :   55

इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः।। अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ।। ५७।।
itthaṃ rudrasvarūpo'sau śaṃkaraḥ parameśvaraḥ|| akārṣītsvagirau līlā nānā yogivaro'pi yaḥ || 57||

Samhita : 2

Adhyaya :   20

Shloka :   56

नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ।। पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ।। ५८।।
nītvā kālaṃ kiyantaṃ so'patnīkaḥ parameśvaraḥ || paścādavāpa svāmpatnīndakṣapatnīsamudbhavām || 58||

Samhita : 2

Adhyaya :   20

Shloka :   57

विजहार तया सत्या दक्षपुत्र्या महेश्वरः।। सुखी बभूव देवर्षे लोकाचारपरायणः ।। ५९।।
vijahāra tayā satyā dakṣaputryā maheśvaraḥ|| sukhī babhūva devarṣe lokācāraparāyaṇaḥ || 59||

Samhita : 2

Adhyaya :   20

Shloka :   58

इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ।। कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ।। 2.1.20.६०।।
itthaṃ rudrāvatāraste varṇito'yaṃ munīśvara || kailāsāgamanañcāsya sakhitvānnidhipasya hi || 2.1.20.60||

Samhita : 2

Adhyaya :   20

Shloka :   59

तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ।। इहामुत्र च या नित्यं सर्वकामफलप्रदा ।। ६१ ।।
tadantargatalīlāpi varṇitā jñānavardhinī || ihāmutra ca yā nityaṃ sarvakāmaphalapradā || 61 ||

Samhita : 2

Adhyaya :   20

Shloka :   60

इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ।। इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ।। ६२।।
imāṃ kathāmpaṭhedyastu śṛṇuyādvā samāhitaḥ || iha bhuktiṃ samāsādya labhenmuktimparatra saḥ || 62||

Samhita : 2

Adhyaya :   20

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ।। २०।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe kailāsopākhyāne śivasya kailāsagamanaṃ nāma viṃśo'dhyāyaḥ || 20||

Samhita : 2

Adhyaya :   20

Shloka :   62

ब्रह्मोवाच ।।
नारद त्वं शृणु मुने शिवागमनसत्तमम् ।। कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ।। १ ।।
nārada tvaṃ śṛṇu mune śivāgamanasattamam || kailāse parvataśreṣṭhe kuberasya tapobalāt || 1 ||

Samhita : 2

Adhyaya :   20

Shloka :   1

निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ।। विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ।। २ ।।
nidhipatva varaṃ dattvā gatvā svasthānamuttamam || vicintya hṛdi viśveśaḥ kuberavaradāyakaḥ || 2 ||

Samhita : 2

Adhyaya :   20

Shloka :   2

विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ।। तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ।। ३ ।।
vidhyaṃgajassvarūpo me pūrṇaḥ pralayakāryakṛt || tadrūpeṇa gamiṣyāmi kailāsaṃ guhyakālayam || 3 ||

Samhita : 2

Adhyaya :   20

Shloka :   3

रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ।। हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ।। ४ ।।
rudro hṛdayajo me hi pūrṇāṃśo brahmaniṣphalaḥ || hari brahmādibhissevyo madabhinno niraṃjana || 4 ||

Samhita : 2

Adhyaya :   20

Shloka :   4

तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ।। कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ।। ५ ।।
tatsvarūpeṇa tatraiva suhṛdbhūvā vilāsyaham || kuberasya ca vatsyāmi kariṣyāmi tapo mahat || 5 ||

Samhita : 2

Adhyaya :   20

Shloka :   5

इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ।। ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ।। ६ ।।
iti saṃciṃtya rudro'sau śivecchāṃ gaṃtumutsukaḥ || nanāda tatra ḍhakkāṃ svāṃ sugatiṃ nādarūpiṇīm || 6 ||

Samhita : 2

Adhyaya :   20

Shloka :   6

त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ।। आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ।। ७।।
trailokyāmānaśe tasyā dhvanirutsāhakārakaḥ || āhvānagatisaṃyukto vicitraḥ sāṃdraśabdakaḥ || 7||

Samhita : 2

Adhyaya :   20

Shloka :   7

तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा।। आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ।। ८।।
tacchrutvā viṣṇubrahmādyāḥ surāśca munayastathā|| āgamā nigamāmūrtāssiddhā jagmuśca tatra vai || 8||

Samhita : 2

Adhyaya :   20

Shloka :   8

सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ।। सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ।। ९ ।।
surāsurādyāssakalāstatra jagmuśca sotsavāḥ || sarve'pi pramathā jagmuryatra kutrāpi saṃsthitāḥ || 9 ||

Samhita : 2

Adhyaya :   20

Shloka :   9

गणपाश्च महाभागास्सर्वलोक नमस्कृताः ।। तेषां संख्यामहं वच्मि सावधानतया शृणु ।। 2.1.20.१० ।।
gaṇapāśca mahābhāgāssarvaloka namaskṛtāḥ || teṣāṃ saṃkhyāmahaṃ vacmi sāvadhānatayā śṛṇu || 2.1.20.10 ||

Samhita : 2

Adhyaya :   20

Shloka :   10

अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ।। दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ।। ११।।
abhyayācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ || daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca || 11||

Samhita : 2

Adhyaya :   20

Shloka :   11

चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ।। षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ।। १२ ।।
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrakaḥ || ṣaḍbhiḥ sarvāntakaḥ śrīmāndundubho'ṣṭābhireva ca || 12 ||

Samhita : 2

Adhyaya :   20

Shloka :   12

जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ।। सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ।। १३ ।।
jālaṃko hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ || saptabhissamadaḥ śrīmāँstathaiva vikṛtānanaḥ || 13 ||

Samhita : 2

Adhyaya :   20

Shloka :   13

पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ।। कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ।। १४।।
paṃcabhiśca kapālī hi ṣaḍbhiḥ sandārakaśśubhaḥ || koṭikoṭibhireveha kaṇḍukaḥ kuṇḍakastathā || 14||

Samhita : 2

Adhyaya :   20

Shloka :   14

विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ।। १५ ।। महाकेशस्सहस्रेण कोटीनां गणपो वृतः ।। १६ ।।
viṣṭaṃbho'ṣṭābhiragamadaṣṭabhiścandratāpanaḥ || 15 || mahākeśassahasreṇa koṭīnāṃ gaṇapo vṛtaḥ || 16 ||

Samhita : 2

Adhyaya :   20

Shloka :   15

कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ।। कालश्च कालकश्चैव महाकालः शतेन वै ।। १७ ।।
kuṇḍī dvādaśabhirvāhastathā parvatakaśśubhaḥ || kālaśca kālakaścaiva mahākālaḥ śatena vai || 17 ||

Samhita : 2

Adhyaya :   20

Shloka :   16

अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ।। आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ।। १८ ।।
agnikaśśatakoṭyā vai koṭyābhimukha eva ca || ādityamūrddhā koṭyā ca tathā caiva dhanāvahaḥ || 18 ||

Samhita : 2

Adhyaya :   20

Shloka :   17

सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ।। अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ।। १९ ।।
sannāhaśca śatenaiva kumudaḥ koṭibhistathā || amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ || 19 ||

Samhita : 2

Adhyaya :   20

Shloka :   18

काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ।। महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ।। 2.1.20.२०।।
kākapādo'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ || mahābalaśca navabhirmadhu piṃgaśca piṃgalaḥ || 2.1.20.20||

Samhita : 2

Adhyaya :   20

Shloka :   19

नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ।। कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ।। २१ ।।
nīlo navatyā deveśaṃ pūrṇabhadrastathaiva ca || koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ || 21 ||

Samhita : 2

Adhyaya :   20

Shloka :   20

कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ।। तत्राजगाम सर्वेशः कैलासगमनाय वै ।। । २२ ।।
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtaḥ || tatrājagāma sarveśaḥ kailāsagamanāya vai || | 22 ||

Samhita : 2

Adhyaya :   20

Shloka :   21

काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ।। कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ।। २३ ।।
kāṣṭhāgūḍhaścatuṣṣaṣṭyā sukeśo vṛṣabhastathā || koṭibhissaptabhiścaitro nakulīśastvayaṃ prabhuḥ || 23 ||

Samhita : 2

Adhyaya :   20

Shloka :   22

लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः।। देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ।। २४ ।।
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ|| devo bhṛṃgī riṭiḥ śrīmāndevadevapriyastathā || 24 ||

Samhita : 2

Adhyaya :   20

Shloka :   23

अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ।। नंदीश्वरो गणाधीशः शतकोट्या महाबलः ।। २५ ।।
aśanirbhānukaścaiva catuṣṣaṣṭyā sanātanaḥ || naṃdīśvaro gaṇādhīśaḥ śatakoṭyā mahābalaḥ || 25 ||

Samhita : 2

Adhyaya :   20

Shloka :   24

एते चान्ये च गणपा असंख्याता महाबलः ।। सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ।। २६ ।।
ete cānye ca gaṇapā asaṃkhyātā mahābalaḥ || sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ || 26 ||

Samhita : 2

Adhyaya :   20

Shloka :   25

सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ।। हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ।। २७।।
sarve caṃdrāvataṃsāśca nīlakaṇṭhāstrilocanāḥ || hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ || 27||

Samhita : 2

Adhyaya :   20

Shloka :   26

ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ।। सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ।। २८।।
brahmendraviṣṇusaṃkāśā aṇimādi gaṇairvṛtāḥ || sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ || 28||

Samhita : 2

Adhyaya :   20

Shloka :   27

एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ।। जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ।। २९।।
ete gaṇādhipāścānye mahānmāno'malaprabhāḥ || jagmustatra mahāprītyā śivadarśanalālasāḥ || 29||

Samhita : 2

Adhyaya :   20

Shloka :   28

गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ।। सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ।। 2.1.20.३०।।
gatvā tatra śivaṃ dṛṣṭvā natvā cakruḥ parāṃ nutim || sarve sāñjalayo viṣṇupramukhā natamastakāḥ || 2.1.20.30||

Samhita : 2

Adhyaya :   20

Shloka :   29

इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ।। कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ।। ३१ ।।
iti viṣṇvādibhissārddhaṃ maheśaḥ parameśvaraḥ || kailāsamagamatprītyā kuberasya mahātmanaḥ || 31 ||

Samhita : 2

Adhyaya :   20

Shloka :   30

कुबेरोप्यागतं शंभुं पूजयामास सादरम्।। भक्त्या नानोपहारैश्च परिवारसमन्वितः ।। ३२।।
kuberopyāgataṃ śaṃbhuṃ pūjayāmāsa sādaram|| bhaktyā nānopahāraiśca parivārasamanvitaḥ || 32||

Samhita : 2

Adhyaya :   20

Shloka :   31

ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ।। शिवानुगान्समानर्च शिवतोषणहेतवे ।। ३३ ।।
tato viṣṇvādikāndevāngaṇāṃścānyānapi dhruvam || śivānugānsamānarca śivatoṣaṇahetave || 33 ||

Samhita : 2

Adhyaya :   20

Shloka :   32

अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ।। मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ।। ३४ ।।
atha śambhustamāliṃgya kuberaṃ prītamānasaḥ || mūrdhniṃ cāghrāya saṃtasthāvalakāṃ nikaṣākhilaiḥ || 34 ||

Samhita : 2

Adhyaya :   20

Shloka :   33

शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ।। नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ।। ३५ ।।
śaśāsa viśvakarmāṇaṃ nirmāṇārthaṃ girau prabhuḥ || nānābhaktairnivāsāya svapareṣāṃ yathocitam || 35 ||

Samhita : 2

Adhyaya :   20

Shloka :   34

विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ।। रचनां रचयामास द्रुतं शम्भोरनुज्ञया ।। ३६ ।।
viśvakarmā tato gatvā tatra nānāvidhāṃ mune || racanāṃ racayāmāsa drutaṃ śambhoranujñayā || 36 ||

Samhita : 2

Adhyaya :   20

Shloka :   35

अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ।। ३७ ।। कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ।।
atha śambhuḥ pramudito hariprārthanayā tadā || 37 || kuberānugrahaṃ kṛtvā yayau kailāsaparvatam ||

Samhita : 2

Adhyaya :   20

Shloka :   36

सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ।। ३८ ।। अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ।।
sumuhūrte praviśyāsau svasthānaṃ parameśvaraḥ || 38 || akarodakhilānprītyā sanāthānbhaktavatsalaḥ ||

Samhita : 2

Adhyaya :   20

Shloka :   37

अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ।। मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ।। ३९ ।।
atha sarve pramuditā viṣṇuprabhṛtayassurāḥ || munayaścāpare siddhā abhyaṣiṃcanmudā śivam || 39 ||

Samhita : 2

Adhyaya :   20

Shloka :   38

समानर्चुः क्रमात्सर्वे नानोपायनपाणयः।। नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ।। 2.1.20.४० ।।
samānarcuḥ kramātsarve nānopāyanapāṇayaḥ|| nīrājanaṃ samākārṣurmahotsavapurassaram || 2.1.20.40 ||

Samhita : 2

Adhyaya :   20

Shloka :   39

तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ।। सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ।। ४१ ।।
tadāsītsumanovṛṣṭirmaṃgalāyatanā mune || suprītā nanṛtustatrāpsaraso gānatatparāḥ || 41 ||

Samhita : 2

Adhyaya :   20

Shloka :   40

जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ।। तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ।। ४२ ।।
jayaśabdo namaśśabdastatrāsītsarvasaṃskṛtaḥ || tadotsāho mahānāsītsarveṣāṃ sukhavardhanaḥ || 42 ||

Samhita : 2

Adhyaya :   20

Shloka :   41

स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ।। सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ।। ४३ ।।
sthitvā siṃhāsane śaṃbhurvirājādhikaṃ tadā || sarvaissaṃsevito'bhīkṣṇaṃ viṣṇvādyaiśca yathocitam || 43 ||

Samhita : 2

Adhyaya :   20

Shloka :   42

अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ।। अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ।। ४४ ।।
atha sarve surādyāśca tuṣṭuvustaṃ pṛthakpṛthak || arthyābhirvāgbhiriṣṭābhiśśakaraṃ lokaśaṃkaram || 44 ||

Samhita : 2

Adhyaya :   20

Shloka :   43

प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ।। मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः।। ४५।।
prasannātmā stutiṃ śrutvā teṣāṃ kāmāndadau śivaḥ || manobhilaṣitānprītyā varānsarveśvaraḥ prabhuḥ|| 45||

Samhita : 2

Adhyaya :   20

Shloka :   44

शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने।। प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह।। ४६।।
śivājñayātha te sarve svaṃsvaṃ dhāma yayurmune|| prāptakāmāḥ pramuditā ahaṃ ca viṣṇunā saha|| 46||

Samhita : 2

Adhyaya :   20

Shloka :   45

उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ।। बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ।। ४७।।
upaveśyāsane viṣṇuṃ māñca śambhuruvāca ha || bahu sambodhya suprītyānugṛhya parameśvaraḥ || 47||

Samhita : 2

Adhyaya :   20

Shloka :   46

शिव उवाच ।।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ।। सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा।। ४८।।
he hare he vidhe tātau yuvāṃ priyatarau mama || surottamau trijagato'vanasargakarau sadā|| 48||

Samhita : 2

Adhyaya :   20

Shloka :   47

गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ।। सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ।। ४९।।
gacchataṃ nirbhayannityaṃ svasthānaśca madājñayā || sukhapradātāhaṃ vai vāmviśeṣātprekṣakassadā || 49||

Samhita : 2

Adhyaya :   20

Shloka :   48

इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ।। अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ।। 2.1.20.५०।।
ityākarṇya vacaśśambhossupraṇamya tadājñayā || ahaṃ hariśca svaṃ dhāmāgamāva prītamānasau || 2.1.20.50||

Samhita : 2

Adhyaya :   20

Shloka :   49

तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ।। उपवेश्य गृहीत्वा तं कर आह शुभं वचः ।। ५१ ।।
tadānīmeva suprītaśśaṃkaro nidhipammudā || upaveśya gṛhītvā taṃ kara āha śubhaṃ vacaḥ || 51 ||

Samhita : 2

Adhyaya :   20

Shloka :   50

शिव उवाच ।।
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ।। स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ।। ५२ ।।
tava premṇā vaśībhūto mitratāgamanaṃ sakhe || svasthānaṅgaccha vibhayassahāyohaṃ sadānagha || 52 ||

Samhita : 2

Adhyaya :   20

Shloka :   51

इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ।। तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ।। ५३।।
ityākarṇya vacaśśambhoḥ kuberaḥ prītamānasaḥ || tadājñayā svakaṃ dhāma jagāma pramudānvitaḥ || 53||

Samhita : 2

Adhyaya :   20

Shloka :   52

स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे।। सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ।। ५४।।
sa uvāca girau śambhuḥ kailāse parvatottame|| sagaṇo yoganiratassvacchando dhyāna tatparaḥ || 54||

Samhita : 2

Adhyaya :   20

Shloka :   53

क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ।। इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ।। ५५।।
kvaciddadhyau svamātmānaṃ kvacidyogarato'bhavat || itihāsagaṇānprītyāvādītsvacchandamānasaḥ || 55||

Samhita : 2

Adhyaya :   20

Shloka :   54

क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ।। विजहार गणैः प्रीत्या विविधेषु विहारवित् ।। ५६ ।।
kvacitkailāsa kudharasusthāneṣu maheśvaraḥ || vijahāra gaṇaiḥ prītyā vividheṣu vihāravit || 56 ||

Samhita : 2

Adhyaya :   20

Shloka :   55

इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः।। अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ।। ५७।।
itthaṃ rudrasvarūpo'sau śaṃkaraḥ parameśvaraḥ|| akārṣītsvagirau līlā nānā yogivaro'pi yaḥ || 57||

Samhita : 2

Adhyaya :   20

Shloka :   56

नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ।। पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ।। ५८।।
nītvā kālaṃ kiyantaṃ so'patnīkaḥ parameśvaraḥ || paścādavāpa svāmpatnīndakṣapatnīsamudbhavām || 58||

Samhita : 2

Adhyaya :   20

Shloka :   57

विजहार तया सत्या दक्षपुत्र्या महेश्वरः।। सुखी बभूव देवर्षे लोकाचारपरायणः ।। ५९।।
vijahāra tayā satyā dakṣaputryā maheśvaraḥ|| sukhī babhūva devarṣe lokācāraparāyaṇaḥ || 59||

Samhita : 2

Adhyaya :   20

Shloka :   58

इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ।। कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ।। 2.1.20.६०।।
itthaṃ rudrāvatāraste varṇito'yaṃ munīśvara || kailāsāgamanañcāsya sakhitvānnidhipasya hi || 2.1.20.60||

Samhita : 2

Adhyaya :   20

Shloka :   59

तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ।। इहामुत्र च या नित्यं सर्वकामफलप्रदा ।। ६१ ।।
tadantargatalīlāpi varṇitā jñānavardhinī || ihāmutra ca yā nityaṃ sarvakāmaphalapradā || 61 ||

Samhita : 2

Adhyaya :   20

Shloka :   60

इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ।। इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ।। ६२।।
imāṃ kathāmpaṭhedyastu śṛṇuyādvā samāhitaḥ || iha bhuktiṃ samāsādya labhenmuktimparatra saḥ || 62||

Samhita : 2

Adhyaya :   20

Shloka :   61

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ।। २०।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe kailāsopākhyāne śivasya kailāsagamanaṃ nāma viṃśo'dhyāyaḥ || 20||

Samhita : 2

Adhyaya :   20

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In