| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
नारद त्वं शृणु मुने शिवागमनसत्तमम् ॥ कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १ ॥
nārada tvaṃ śṛṇu mune śivāgamanasattamam .. kailāse parvataśreṣṭhe kuberasya tapobalāt .. 1 ..
निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ॥ विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २ ॥
nidhipatva varaṃ dattvā gatvā svasthānamuttamam .. vicintya hṛdi viśveśaḥ kuberavaradāyakaḥ .. 2 ..
विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ॥ तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३ ॥
vidhyaṃgajassvarūpo me pūrṇaḥ pralayakāryakṛt .. tadrūpeṇa gamiṣyāmi kailāsaṃ guhyakālayam .. 3 ..
रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ॥ हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ॥ ४ ॥
rudro hṛdayajo me hi pūrṇāṃśo brahmaniṣphalaḥ .. hari brahmādibhissevyo madabhinno niraṃjana .. 4 ..
तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ॥ कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५ ॥
tatsvarūpeṇa tatraiva suhṛdbhūvā vilāsyaham .. kuberasya ca vatsyāmi kariṣyāmi tapo mahat .. 5 ..
इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ॥ ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६ ॥
iti saṃciṃtya rudro'sau śivecchāṃ gaṃtumutsukaḥ .. nanāda tatra ḍhakkāṃ svāṃ sugatiṃ nādarūpiṇīm .. 6 ..
त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ॥ आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ॥ ७॥
trailokyāmānaśe tasyā dhvanirutsāhakārakaḥ .. āhvānagatisaṃyukto vicitraḥ sāṃdraśabdakaḥ .. 7..
तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा॥ आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ॥ ८॥
tacchrutvā viṣṇubrahmādyāḥ surāśca munayastathā.. āgamā nigamāmūrtāssiddhā jagmuśca tatra vai .. 8..
सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ॥ सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९ ॥
surāsurādyāssakalāstatra jagmuśca sotsavāḥ .. sarve'pi pramathā jagmuryatra kutrāpi saṃsthitāḥ .. 9 ..
गणपाश्च महाभागास्सर्वलोक नमस्कृताः ॥ तेषां संख्यामहं वच्मि सावधानतया शृणु ॥ 2.1.20.१० ॥
gaṇapāśca mahābhāgāssarvaloka namaskṛtāḥ .. teṣāṃ saṃkhyāmahaṃ vacmi sāvadhānatayā śṛṇu .. 2.1.20.10 ..
अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥ दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११॥
abhyayācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ .. daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca .. 11..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ॥ षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrakaḥ .. ṣaḍbhiḥ sarvāntakaḥ śrīmāndundubho'ṣṭābhireva ca .. 12 ..
जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ॥ १३ ॥
jālaṃko hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ .. saptabhissamadaḥ śrīmām̐stathaiva vikṛtānanaḥ .. 13 ..
पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ॥ कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४॥
paṃcabhiśca kapālī hi ṣaḍbhiḥ sandārakaśśubhaḥ .. koṭikoṭibhireveha kaṇḍukaḥ kuṇḍakastathā .. 14..
विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ॥ १५ ॥ महाकेशस्सहस्रेण कोटीनां गणपो वृतः ॥ १६ ॥
viṣṭaṃbho'ṣṭābhiragamadaṣṭabhiścandratāpanaḥ .. 15 .. mahākeśassahasreṇa koṭīnāṃ gaṇapo vṛtaḥ .. 16 ..
कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ॥ कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७ ॥
kuṇḍī dvādaśabhirvāhastathā parvatakaśśubhaḥ .. kālaśca kālakaścaiva mahākālaḥ śatena vai .. 17 ..
अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ॥ १८ ॥
agnikaśśatakoṭyā vai koṭyābhimukha eva ca .. ādityamūrddhā koṭyā ca tathā caiva dhanāvahaḥ .. 18 ..
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥ अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥ १९ ॥
sannāhaśca śatenaiva kumudaḥ koṭibhistathā .. amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ .. 19 ..
काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥ महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ॥ 2.1.20.२०॥
kākapādo'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ .. mahābalaśca navabhirmadhu piṃgaśca piṃgalaḥ .. 2.1.20.20..
नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ॥ कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१ ॥
nīlo navatyā deveśaṃ pūrṇabhadrastathaiva ca .. koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ .. 21 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ॥ तत्राजगाम सर्वेशः कैलासगमनाय वै ॥ । २२ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtaḥ .. tatrājagāma sarveśaḥ kailāsagamanāya vai .. . 22 ..
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ॥ २३ ॥
kāṣṭhāgūḍhaścatuṣṣaṣṭyā sukeśo vṛṣabhastathā .. koṭibhissaptabhiścaitro nakulīśastvayaṃ prabhuḥ .. 23 ..
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः॥ देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४ ॥
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ.. devo bhṛṃgī riṭiḥ śrīmāndevadevapriyastathā .. 24 ..
अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ॥ नंदीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५ ॥
aśanirbhānukaścaiva catuṣṣaṣṭyā sanātanaḥ .. naṃdīśvaro gaṇādhīśaḥ śatakoṭyā mahābalaḥ .. 25 ..
एते चान्ये च गणपा असंख्याता महाबलः ॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६ ॥
ete cānye ca gaṇapā asaṃkhyātā mahābalaḥ .. sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ .. 26 ..
सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥ २७॥
sarve caṃdrāvataṃsāśca nīlakaṇṭhāstrilocanāḥ .. hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ .. 27..
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ॥ सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८॥
brahmendraviṣṇusaṃkāśā aṇimādi gaṇairvṛtāḥ .. sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ .. 28..
एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ॥ जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९॥
ete gaṇādhipāścānye mahānmāno'malaprabhāḥ .. jagmustatra mahāprītyā śivadarśanalālasāḥ .. 29..
गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ॥ सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ 2.1.20.३०॥
gatvā tatra śivaṃ dṛṣṭvā natvā cakruḥ parāṃ nutim .. sarve sāñjalayo viṣṇupramukhā natamastakāḥ .. 2.1.20.30..
इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ॥ कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१ ॥
iti viṣṇvādibhissārddhaṃ maheśaḥ parameśvaraḥ .. kailāsamagamatprītyā kuberasya mahātmanaḥ .. 31 ..
कुबेरोप्यागतं शंभुं पूजयामास सादरम्॥ भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२॥
kuberopyāgataṃ śaṃbhuṃ pūjayāmāsa sādaram.. bhaktyā nānopahāraiśca parivārasamanvitaḥ .. 32..
ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ॥ शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३ ॥
tato viṣṇvādikāndevāngaṇāṃścānyānapi dhruvam .. śivānugānsamānarca śivatoṣaṇahetave .. 33 ..
अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ॥ मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ॥ ३४ ॥
atha śambhustamāliṃgya kuberaṃ prītamānasaḥ .. mūrdhniṃ cāghrāya saṃtasthāvalakāṃ nikaṣākhilaiḥ .. 34 ..
शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ॥ नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ॥ ३५ ॥
śaśāsa viśvakarmāṇaṃ nirmāṇārthaṃ girau prabhuḥ .. nānābhaktairnivāsāya svapareṣāṃ yathocitam .. 35 ..
विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ॥ रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६ ॥
viśvakarmā tato gatvā tatra nānāvidhāṃ mune .. racanāṃ racayāmāsa drutaṃ śambhoranujñayā .. 36 ..
अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७ ॥ कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ॥
atha śambhuḥ pramudito hariprārthanayā tadā .. 37 .. kuberānugrahaṃ kṛtvā yayau kailāsaparvatam ..
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८ ॥ अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ॥
sumuhūrte praviśyāsau svasthānaṃ parameśvaraḥ .. 38 .. akarodakhilānprītyā sanāthānbhaktavatsalaḥ ..
अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ॥ मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ॥ ३९ ॥
atha sarve pramuditā viṣṇuprabhṛtayassurāḥ .. munayaścāpare siddhā abhyaṣiṃcanmudā śivam .. 39 ..
समानर्चुः क्रमात्सर्वे नानोपायनपाणयः॥ नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ॥ 2.1.20.४० ॥
samānarcuḥ kramātsarve nānopāyanapāṇayaḥ.. nīrājanaṃ samākārṣurmahotsavapurassaram .. 2.1.20.40 ..
तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ॥ सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१ ॥
tadāsītsumanovṛṣṭirmaṃgalāyatanā mune .. suprītā nanṛtustatrāpsaraso gānatatparāḥ .. 41 ..
जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ॥ तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२ ॥
jayaśabdo namaśśabdastatrāsītsarvasaṃskṛtaḥ .. tadotsāho mahānāsītsarveṣāṃ sukhavardhanaḥ .. 42 ..
स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ॥ सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३ ॥
sthitvā siṃhāsane śaṃbhurvirājādhikaṃ tadā .. sarvaissaṃsevito'bhīkṣṇaṃ viṣṇvādyaiśca yathocitam .. 43 ..
अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ॥ अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ॥ ४४ ॥
atha sarve surādyāśca tuṣṭuvustaṃ pṛthakpṛthak .. arthyābhirvāgbhiriṣṭābhiśśakaraṃ lokaśaṃkaram .. 44 ..
प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ॥ मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः॥ ४५॥
prasannātmā stutiṃ śrutvā teṣāṃ kāmāndadau śivaḥ .. manobhilaṣitānprītyā varānsarveśvaraḥ prabhuḥ.. 45..
शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने॥ प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह॥ ४६॥
śivājñayātha te sarve svaṃsvaṃ dhāma yayurmune.. prāptakāmāḥ pramuditā ahaṃ ca viṣṇunā saha.. 46..
उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ॥ बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥ ४७॥
upaveśyāsane viṣṇuṃ māñca śambhuruvāca ha .. bahu sambodhya suprītyānugṛhya parameśvaraḥ .. 47..
शिव उवाच ।।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ॥ सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा॥ ४८॥
he hare he vidhe tātau yuvāṃ priyatarau mama .. surottamau trijagato'vanasargakarau sadā.. 48..
गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ॥ सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ॥ ४९॥
gacchataṃ nirbhayannityaṃ svasthānaśca madājñayā .. sukhapradātāhaṃ vai vāmviśeṣātprekṣakassadā .. 49..
इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ॥ अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥ 2.1.20.५०॥
ityākarṇya vacaśśambhossupraṇamya tadājñayā .. ahaṃ hariśca svaṃ dhāmāgamāva prītamānasau .. 2.1.20.50..
तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ॥ उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१ ॥
tadānīmeva suprītaśśaṃkaro nidhipammudā .. upaveśya gṛhītvā taṃ kara āha śubhaṃ vacaḥ .. 51 ..
शिव उवाच ।।
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ॥ स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ॥ ५२ ॥
tava premṇā vaśībhūto mitratāgamanaṃ sakhe .. svasthānaṅgaccha vibhayassahāyohaṃ sadānagha .. 52 ..
इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ॥ तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३॥
ityākarṇya vacaśśambhoḥ kuberaḥ prītamānasaḥ .. tadājñayā svakaṃ dhāma jagāma pramudānvitaḥ .. 53..
स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे॥ सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ॥ ५४॥
sa uvāca girau śambhuḥ kailāse parvatottame.. sagaṇo yoganiratassvacchando dhyāna tatparaḥ .. 54..
क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ॥ इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५॥
kvaciddadhyau svamātmānaṃ kvacidyogarato'bhavat .. itihāsagaṇānprītyāvādītsvacchandamānasaḥ .. 55..
क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ॥ विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६ ॥
kvacitkailāsa kudharasusthāneṣu maheśvaraḥ .. vijahāra gaṇaiḥ prītyā vividheṣu vihāravit .. 56 ..
इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः॥ अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७॥
itthaṃ rudrasvarūpo'sau śaṃkaraḥ parameśvaraḥ.. akārṣītsvagirau līlā nānā yogivaro'pi yaḥ .. 57..
नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ॥ पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ॥ ५८॥
nītvā kālaṃ kiyantaṃ so'patnīkaḥ parameśvaraḥ .. paścādavāpa svāmpatnīndakṣapatnīsamudbhavām .. 58..
विजहार तया सत्या दक्षपुत्र्या महेश्वरः॥ सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९॥
vijahāra tayā satyā dakṣaputryā maheśvaraḥ.. sukhī babhūva devarṣe lokācāraparāyaṇaḥ .. 59..
इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ॥ कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ॥ 2.1.20.६०॥
itthaṃ rudrāvatāraste varṇito'yaṃ munīśvara .. kailāsāgamanañcāsya sakhitvānnidhipasya hi .. 2.1.20.60..
तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ॥ इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१ ॥
tadantargatalīlāpi varṇitā jñānavardhinī .. ihāmutra ca yā nityaṃ sarvakāmaphalapradā .. 61 ..
इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ॥ इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ॥ ६२॥
imāṃ kathāmpaṭhedyastu śṛṇuyādvā samāhitaḥ .. iha bhuktiṃ samāsādya labhenmuktimparatra saḥ .. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २०॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe kailāsopākhyāne śivasya kailāsagamanaṃ nāma viṃśo'dhyāyaḥ .. 20..
ब्रह्मोवाच ।।
नारद त्वं शृणु मुने शिवागमनसत्तमम् ॥ कैलासे पर्वतश्रेष्ठे कुबेरस्य तपोबलात् ॥ १ ॥
nārada tvaṃ śṛṇu mune śivāgamanasattamam .. kailāse parvataśreṣṭhe kuberasya tapobalāt .. 1 ..
निधिपत्व वरं दत्त्वा गत्वा स्वस्थानमुत्तमम् ॥ विचिन्त्य हृदि विश्वेशः कुबेरवरदायकः ॥ २ ॥
nidhipatva varaṃ dattvā gatvā svasthānamuttamam .. vicintya hṛdi viśveśaḥ kuberavaradāyakaḥ .. 2 ..
विध्यंगजस्स्वरूपो मे पूर्णः प्रलयकार्यकृत् ॥ तद्रूपेण गमिष्यामि कैलासं गुह्यकालयम् ॥ ३ ॥
vidhyaṃgajassvarūpo me pūrṇaḥ pralayakāryakṛt .. tadrūpeṇa gamiṣyāmi kailāsaṃ guhyakālayam .. 3 ..
रुद्रो हृदयजो मे हि पूर्णांशो ब्रह्मनिष्फलः ॥ हरि ब्रह्मादिभिस्सेव्यो मदभिन्नो निरंजन ॥ ४ ॥
rudro hṛdayajo me hi pūrṇāṃśo brahmaniṣphalaḥ .. hari brahmādibhissevyo madabhinno niraṃjana .. 4 ..
तत्स्वरूपेण तत्रैव सुहृद्भूवा विलास्यहम् ॥ कुबेरस्य च वत्स्यामि करिष्यामि तपो महत् ॥ ५ ॥
tatsvarūpeṇa tatraiva suhṛdbhūvā vilāsyaham .. kuberasya ca vatsyāmi kariṣyāmi tapo mahat .. 5 ..
इति संचिंत्य रुद्रोऽसौ शिवेच्छां गंतुमुत्सुकः ॥ ननाद तत्र ढक्कां स्वां सुगतिं नादरूपिणीम् ॥ ६ ॥
iti saṃciṃtya rudro'sau śivecchāṃ gaṃtumutsukaḥ .. nanāda tatra ḍhakkāṃ svāṃ sugatiṃ nādarūpiṇīm .. 6 ..
त्रैलोक्यामानशे तस्या ध्वनिरुत्साहकारकः ॥ आह्वानगतिसंयुक्तो विचित्रः सांद्रशब्दकः ॥ ७॥
trailokyāmānaśe tasyā dhvanirutsāhakārakaḥ .. āhvānagatisaṃyukto vicitraḥ sāṃdraśabdakaḥ .. 7..
तच्छ्रुत्वा विष्णुब्रह्माद्याः सुराश्च मुनयस्तथा॥ आगमा निगमामूर्तास्सिद्धा जग्मुश्च तत्र वै ॥ ८॥
tacchrutvā viṣṇubrahmādyāḥ surāśca munayastathā.. āgamā nigamāmūrtāssiddhā jagmuśca tatra vai .. 8..
सुरासुराद्यास्सकलास्तत्र जग्मुश्च सोत्सवाः ॥ सर्वेऽपि प्रमथा जग्मुर्यत्र कुत्रापि संस्थिताः ॥ ९ ॥
surāsurādyāssakalāstatra jagmuśca sotsavāḥ .. sarve'pi pramathā jagmuryatra kutrāpi saṃsthitāḥ .. 9 ..
गणपाश्च महाभागास्सर्वलोक नमस्कृताः ॥ तेषां संख्यामहं वच्मि सावधानतया शृणु ॥ 2.1.20.१० ॥
gaṇapāśca mahābhāgāssarvaloka namaskṛtāḥ .. teṣāṃ saṃkhyāmahaṃ vacmi sāvadhānatayā śṛṇu .. 2.1.20.10 ..
अभ्ययाच्छंखकर्णश्च गणकोट्या गणेश्वरः ॥ दशभिः केकराक्षश्च विकृतोऽष्टाभिरेव च ॥ ११॥
abhyayācchaṃkhakarṇaśca gaṇakoṭyā gaṇeśvaraḥ .. daśabhiḥ kekarākṣaśca vikṛto'ṣṭābhireva ca .. 11..
चतुःषष्ट्या विशाखश्च नवभिः पारियात्रकः ॥ षड्भिः सर्वान्तकः श्रीमान्दुन्दुभोऽष्टाभिरेव च ॥ १२ ॥
catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrakaḥ .. ṣaḍbhiḥ sarvāntakaḥ śrīmāndundubho'ṣṭābhireva ca .. 12 ..
जालंको हि द्वादशभिः कोटिभिर्गणपुंगवः ॥ सप्तभिस्समदः श्रीमाँस्तथैव विकृताननः ॥ १३ ॥
jālaṃko hi dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ .. saptabhissamadaḥ śrīmām̐stathaiva vikṛtānanaḥ .. 13 ..
पंचभिश्च कपाली हि षड्भिः सन्दारकश्शुभः ॥ कोटिकोटिभिरेवेह कण्डुकः कुण्डकस्तथा ॥ १४॥
paṃcabhiśca kapālī hi ṣaḍbhiḥ sandārakaśśubhaḥ .. koṭikoṭibhireveha kaṇḍukaḥ kuṇḍakastathā .. 14..
विष्टंभोऽष्टाभिरगमदष्टभिश्चन्द्रतापनः ॥ १५ ॥ महाकेशस्सहस्रेण कोटीनां गणपो वृतः ॥ १६ ॥
viṣṭaṃbho'ṣṭābhiragamadaṣṭabhiścandratāpanaḥ .. 15 .. mahākeśassahasreṇa koṭīnāṃ gaṇapo vṛtaḥ .. 16 ..
कुण्डी द्वादशभिर्वाहस्तथा पर्वतकश्शुभः ॥ कालश्च कालकश्चैव महाकालः शतेन वै ॥ १७ ॥
kuṇḍī dvādaśabhirvāhastathā parvatakaśśubhaḥ .. kālaśca kālakaścaiva mahākālaḥ śatena vai .. 17 ..
अग्निकश्शतकोट्या वै कोट्याभिमुख एव च ॥ आदित्यमूर्द्धा कोट्या च तथा चैव धनावहः ॥ १८ ॥
agnikaśśatakoṭyā vai koṭyābhimukha eva ca .. ādityamūrddhā koṭyā ca tathā caiva dhanāvahaḥ .. 18 ..
सन्नाहश्च शतेनैव कुमुदः कोटिभिस्तथा ॥ अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः ॥ १९ ॥
sannāhaśca śatenaiva kumudaḥ koṭibhistathā .. amoghaḥ kokilaścaiva koṭikoṭyā sumaṃtrakaḥ .. 19 ..
काकपादोऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः ॥ महाबलश्च नवभिर्मधु पिंगश्च पिंगलः ॥ 2.1.20.२०॥
kākapādo'paraḥ ṣaṣṭyā ṣaṣṭyā saṃtānakaḥ prabhuḥ .. mahābalaśca navabhirmadhu piṃgaśca piṃgalaḥ .. 2.1.20.20..
नीलो नवत्या देवेशं पूर्णभद्रस्तथैव च ॥ कोटीनां चैव सप्तानां चतुर्वक्त्रो महाबलः ॥ २१ ॥
nīlo navatyā deveśaṃ pūrṇabhadrastathaiva ca .. koṭīnāṃ caiva saptānāṃ caturvaktro mahābalaḥ .. 21 ..
कोटिकोटिसहस्राणां शतैर्विंशतिभिर्वृतः ॥ तत्राजगाम सर्वेशः कैलासगमनाय वै ॥ । २२ ॥
koṭikoṭisahasrāṇāṃ śatairviṃśatibhirvṛtaḥ .. tatrājagāma sarveśaḥ kailāsagamanāya vai .. . 22 ..
काष्ठागूढश्चतुष्षष्ट्या सुकेशो वृषभस्तथा ॥ कोटिभिस्सप्तभिश्चैत्रो नकुलीशस्त्वयं प्रभुः ॥ २३ ॥
kāṣṭhāgūḍhaścatuṣṣaṣṭyā sukeśo vṛṣabhastathā .. koṭibhissaptabhiścaitro nakulīśastvayaṃ prabhuḥ .. 23 ..
लोकांतकश्च दीप्तात्मा तथा दैत्यांतकः प्रभुः॥ देवो भृंगी रिटिः श्रीमान्देवदेवप्रियस्तथा ॥ २४ ॥
lokāṃtakaśca dīptātmā tathā daityāṃtakaḥ prabhuḥ.. devo bhṛṃgī riṭiḥ śrīmāndevadevapriyastathā .. 24 ..
अशनिर्भानुकश्चैव चतुष्षष्ट्या सनातनः ॥ नंदीश्वरो गणाधीशः शतकोट्या महाबलः ॥ २५ ॥
aśanirbhānukaścaiva catuṣṣaṣṭyā sanātanaḥ .. naṃdīśvaro gaṇādhīśaḥ śatakoṭyā mahābalaḥ .. 25 ..
एते चान्ये च गणपा असंख्याता महाबलः ॥ सर्वे सहस्रहस्ताश्च जटामुकुटधारिणः ॥ २६ ॥
ete cānye ca gaṇapā asaṃkhyātā mahābalaḥ .. sarve sahasrahastāśca jaṭāmukuṭadhāriṇaḥ .. 26 ..
सर्वे चंद्रावतंसाश्च नीलकण्ठास्त्रिलोचनाः ॥ हारकुण्डलकेयूरमुकुटाद्यैरलंकृताः ॥ २७॥
sarve caṃdrāvataṃsāśca nīlakaṇṭhāstrilocanāḥ .. hārakuṇḍalakeyūramukuṭādyairalaṃkṛtāḥ .. 27..
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादि गणैर्वृताः ॥ सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः ॥ २८॥
brahmendraviṣṇusaṃkāśā aṇimādi gaṇairvṛtāḥ .. sūryakoṭipratīkāśāstatrājagmurgaṇeśvarāḥ .. 28..
एते गणाधिपाश्चान्ये महान्मानोऽमलप्रभाः ॥ जग्मुस्तत्र महाप्रीत्या शिवदर्शनलालसाः ॥ २९॥
ete gaṇādhipāścānye mahānmāno'malaprabhāḥ .. jagmustatra mahāprītyā śivadarśanalālasāḥ .. 29..
गत्वा तत्र शिवं दृष्ट्वा नत्वा चक्रुः परां नुतिम् ॥ सर्वे साञ्जलयो विष्णुप्रमुखा नतमस्तकाः ॥ 2.1.20.३०॥
gatvā tatra śivaṃ dṛṣṭvā natvā cakruḥ parāṃ nutim .. sarve sāñjalayo viṣṇupramukhā natamastakāḥ .. 2.1.20.30..
इति विष्ण्वादिभिस्सार्द्धं महेशः परमेश्वरः ॥ कैलासमगमत्प्रीत्या कुबेरस्य महात्मनः ॥ ३१ ॥
iti viṣṇvādibhissārddhaṃ maheśaḥ parameśvaraḥ .. kailāsamagamatprītyā kuberasya mahātmanaḥ .. 31 ..
कुबेरोप्यागतं शंभुं पूजयामास सादरम्॥ भक्त्या नानोपहारैश्च परिवारसमन्वितः ॥ ३२॥
kuberopyāgataṃ śaṃbhuṃ pūjayāmāsa sādaram.. bhaktyā nānopahāraiśca parivārasamanvitaḥ .. 32..
ततो विष्ण्वादिकान्देवान्गणांश्चान्यानपि ध्रुवम् ॥ शिवानुगान्समानर्च शिवतोषणहेतवे ॥ ३३ ॥
tato viṣṇvādikāndevāngaṇāṃścānyānapi dhruvam .. śivānugānsamānarca śivatoṣaṇahetave .. 33 ..
अथ शम्भुस्तमालिंग्य कुबेरं प्रीतमानसः ॥ मूर्ध्निं चाघ्राय संतस्थावलकां निकषाखिलैः ॥ ३४ ॥
atha śambhustamāliṃgya kuberaṃ prītamānasaḥ .. mūrdhniṃ cāghrāya saṃtasthāvalakāṃ nikaṣākhilaiḥ .. 34 ..
शशास विश्वकर्माणं निर्माणार्थं गिरौ प्रभुः ॥ नानाभक्तैर्निवासाय स्वपरेषां यथोचितम् ॥ ३५ ॥
śaśāsa viśvakarmāṇaṃ nirmāṇārthaṃ girau prabhuḥ .. nānābhaktairnivāsāya svapareṣāṃ yathocitam .. 35 ..
विश्वकर्मा ततो गत्वा तत्र नानाविधां मुने ॥ रचनां रचयामास द्रुतं शम्भोरनुज्ञया ॥ ३६ ॥
viśvakarmā tato gatvā tatra nānāvidhāṃ mune .. racanāṃ racayāmāsa drutaṃ śambhoranujñayā .. 36 ..
अथ शम्भुः प्रमुदितो हरिप्रार्थनया तदा ॥ ३७ ॥ कुबेरानुग्रहं कृत्वा ययौ कैलासपर्वतम् ॥
atha śambhuḥ pramudito hariprārthanayā tadā .. 37 .. kuberānugrahaṃ kṛtvā yayau kailāsaparvatam ..
सुमुहूर्ते प्रविश्यासौ स्वस्थानं परमेश्वरः ॥ ३८ ॥ अकरोदखिलान्प्रीत्या सनाथान्भक्तवत्सलः ॥
sumuhūrte praviśyāsau svasthānaṃ parameśvaraḥ .. 38 .. akarodakhilānprītyā sanāthānbhaktavatsalaḥ ..
अथ सर्वे प्रमुदिता विष्णुप्रभृतयस्सुराः ॥ मुनयश्चापरे सिद्धा अभ्यषिंचन्मुदा शिवम् ॥ ३९ ॥
atha sarve pramuditā viṣṇuprabhṛtayassurāḥ .. munayaścāpare siddhā abhyaṣiṃcanmudā śivam .. 39 ..
समानर्चुः क्रमात्सर्वे नानोपायनपाणयः॥ नीराजनं समाकार्षुर्महोत्सवपुरस्सरम् ॥ 2.1.20.४० ॥
samānarcuḥ kramātsarve nānopāyanapāṇayaḥ.. nīrājanaṃ samākārṣurmahotsavapurassaram .. 2.1.20.40 ..
तदासीत्सुमनोवृष्टिर्मंगलायतना मुने ॥ सुप्रीता ननृतुस्तत्राप्सरसो गानतत्पराः ॥ ४१ ॥
tadāsītsumanovṛṣṭirmaṃgalāyatanā mune .. suprītā nanṛtustatrāpsaraso gānatatparāḥ .. 41 ..
जयशब्दो नमश्शब्दस्तत्रासीत्सर्वसंस्कृतः ॥ तदोत्साहो महानासीत्सर्वेषां सुखवर्धनः ॥ ४२ ॥
jayaśabdo namaśśabdastatrāsītsarvasaṃskṛtaḥ .. tadotsāho mahānāsītsarveṣāṃ sukhavardhanaḥ .. 42 ..
स्थित्वा सिंहासने शंभुर्विराजाधिकं तदा ॥ सर्वैस्संसेवितोऽभीक्ष्णं विष्ण्वाद्यैश्च यथोचितम् ॥ ४३ ॥
sthitvā siṃhāsane śaṃbhurvirājādhikaṃ tadā .. sarvaissaṃsevito'bhīkṣṇaṃ viṣṇvādyaiśca yathocitam .. 43 ..
अथ सर्वे सुराद्याश्च तुष्टुवुस्तं पृथक्पृथक् ॥ अर्थ्याभिर्वाग्भिरिष्टाभिश्शकरं लोकशंकरम् ॥ ४४ ॥
atha sarve surādyāśca tuṣṭuvustaṃ pṛthakpṛthak .. arthyābhirvāgbhiriṣṭābhiśśakaraṃ lokaśaṃkaram .. 44 ..
प्रसन्नात्मा स्तुतिं श्रुत्वा तेषां कामान्ददौ शिवः ॥ मनोभिलषितान्प्रीत्या वरान्सर्वेश्वरः प्रभुः॥ ४५॥
prasannātmā stutiṃ śrutvā teṣāṃ kāmāndadau śivaḥ .. manobhilaṣitānprītyā varānsarveśvaraḥ prabhuḥ.. 45..
शिवाज्ञयाथ ते सर्वे स्वंस्वं धाम ययुर्मुने॥ प्राप्तकामाः प्रमुदिता अहं च विष्णुना सह॥ ४६॥
śivājñayātha te sarve svaṃsvaṃ dhāma yayurmune.. prāptakāmāḥ pramuditā ahaṃ ca viṣṇunā saha.. 46..
उपवेश्यासने विष्णुं माञ्च शम्भुरुवाच ह ॥ बहु सम्बोध्य सुप्रीत्यानुगृह्य परमेश्वरः ॥ ४७॥
upaveśyāsane viṣṇuṃ māñca śambhuruvāca ha .. bahu sambodhya suprītyānugṛhya parameśvaraḥ .. 47..
शिव उवाच ।।
हे हरे हे विधे तातौ युवां प्रियतरौ मम ॥ सुरोत्तमौ त्रिजगतोऽवनसर्गकरौ सदा॥ ४८॥
he hare he vidhe tātau yuvāṃ priyatarau mama .. surottamau trijagato'vanasargakarau sadā.. 48..
गच्छतं निर्भयन्नित्यं स्वस्थानश्च मदाज्ञया ॥ सुखप्रदाताहं वै वाम्विशेषात्प्रेक्षकस्सदा ॥ ४९॥
gacchataṃ nirbhayannityaṃ svasthānaśca madājñayā .. sukhapradātāhaṃ vai vāmviśeṣātprekṣakassadā .. 49..
इत्याकर्ण्य वचश्शम्भोस्सुप्रणम्य तदाज्ञया ॥ अहं हरिश्च स्वं धामागमाव प्रीतमानसौ ॥ 2.1.20.५०॥
ityākarṇya vacaśśambhossupraṇamya tadājñayā .. ahaṃ hariśca svaṃ dhāmāgamāva prītamānasau .. 2.1.20.50..
तदानीमेव सुप्रीतश्शंकरो निधिपम्मुदा ॥ उपवेश्य गृहीत्वा तं कर आह शुभं वचः ॥ ५१ ॥
tadānīmeva suprītaśśaṃkaro nidhipammudā .. upaveśya gṛhītvā taṃ kara āha śubhaṃ vacaḥ .. 51 ..
शिव उवाच ।।
तव प्रेम्णा वशीभूतो मित्रतागमनं सखे ॥ स्वस्थानङ्गच्छ विभयस्सहायोहं सदानघ ॥ ५२ ॥
tava premṇā vaśībhūto mitratāgamanaṃ sakhe .. svasthānaṅgaccha vibhayassahāyohaṃ sadānagha .. 52 ..
इत्याकर्ण्य वचश्शम्भोः कुबेरः प्रीतमानसः ॥ तदाज्ञया स्वकं धाम जगाम प्रमुदान्वितः ॥ ५३॥
ityākarṇya vacaśśambhoḥ kuberaḥ prītamānasaḥ .. tadājñayā svakaṃ dhāma jagāma pramudānvitaḥ .. 53..
स उवाच गिरौ शम्भुः कैलासे पर्वतोत्तमे॥ सगणो योगनिरतस्स्वच्छन्दो ध्यान तत्परः ॥ ५४॥
sa uvāca girau śambhuḥ kailāse parvatottame.. sagaṇo yoganiratassvacchando dhyāna tatparaḥ .. 54..
क्वचिद्दध्यौ स्वमात्मानं क्वचिद्योगरतोऽभवत् ॥ इतिहासगणान्प्रीत्यावादीत्स्वच्छन्दमानसः ॥ ५५॥
kvaciddadhyau svamātmānaṃ kvacidyogarato'bhavat .. itihāsagaṇānprītyāvādītsvacchandamānasaḥ .. 55..
क्वचित्कैलास कुधरसुस्थानेषु महेश्वरः ॥ विजहार गणैः प्रीत्या विविधेषु विहारवित् ॥ ५६ ॥
kvacitkailāsa kudharasusthāneṣu maheśvaraḥ .. vijahāra gaṇaiḥ prītyā vividheṣu vihāravit .. 56 ..
इत्थं रुद्रस्वरूपोऽसौ शंकरः परमेश्वरः॥ अकार्षीत्स्वगिरौ लीला नाना योगिवरोऽपि यः ॥ ५७॥
itthaṃ rudrasvarūpo'sau śaṃkaraḥ parameśvaraḥ.. akārṣītsvagirau līlā nānā yogivaro'pi yaḥ .. 57..
नीत्वा कालं कियन्तं सोऽपत्नीकः परमेश्वरः ॥ पश्चादवाप स्वाम्पत्नीन्दक्षपत्नीसमुद्भवाम् ॥ ५८॥
nītvā kālaṃ kiyantaṃ so'patnīkaḥ parameśvaraḥ .. paścādavāpa svāmpatnīndakṣapatnīsamudbhavām .. 58..
विजहार तया सत्या दक्षपुत्र्या महेश्वरः॥ सुखी बभूव देवर्षे लोकाचारपरायणः ॥ ५९॥
vijahāra tayā satyā dakṣaputryā maheśvaraḥ.. sukhī babhūva devarṣe lokācāraparāyaṇaḥ .. 59..
इत्थं रुद्रावतारस्ते वर्णितोऽयं मुनीश्वर ॥ कैलासागमनञ्चास्य सखित्वान्निधिपस्य हि ॥ 2.1.20.६०॥
itthaṃ rudrāvatāraste varṇito'yaṃ munīśvara .. kailāsāgamanañcāsya sakhitvānnidhipasya hi .. 2.1.20.60..
तदन्तर्गतलीलापि वर्णिता ज्ञानवर्धिनी ॥ इहामुत्र च या नित्यं सर्वकामफलप्रदा ॥ ६१ ॥
tadantargatalīlāpi varṇitā jñānavardhinī .. ihāmutra ca yā nityaṃ sarvakāmaphalapradā .. 61 ..
इमां कथाम्पठेद्यस्तु शृणुयाद्वा समाहितः ॥ इह भुक्तिं समासाद्य लभेन्मुक्तिम्परत्र सः ॥ ६२॥
imāṃ kathāmpaṭhedyastu śṛṇuyādvā samāhitaḥ .. iha bhuktiṃ samāsādya labhenmuktimparatra saḥ .. 62..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां प्रथमखंडे कैलासोपाख्याने शिवस्य कैलासगमनं नाम विंशोऽध्यायः ॥ २०॥
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ prathamakhaṃḍe kailāsopākhyāne śivasya kailāsagamanaṃ nāma viṃśo'dhyāyaḥ .. 20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In